SearchBrowseAboutContactDonate
Page Preview
Page 243
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir रूपाणि, पुराणे तस्य चतुःसप्ततितमाऽध्यायलेन प्रथमादिपदप्रक्षेप मानाभावात्, देवीमाहात्मपान्तगतलेन प्राथम्यादिसमर्थनेऽपि स्वकल्पितपदप्रक्षेपे मन्त्रवहान्यापत्तेः जहप्रापकन्यायाभावात्, एवमूनचत्वारिंशदवस.टी शिष्टद्वात्रिंशत्संख्यापूर्त्यर्थं नवार्णमन्त्र एव पुनः पुनरावृत्याशरणीकृतः, अप्राकृताईयप्रयुक्त कश्लोकः प्राक्त__ श्लोकपिण्डसंख्यायामभिवृद्धः अवशिष्टाई विशेषनिर्धारणादिकं प्रकृतिवदेवेत्यर्थः साष्टषष्ठिषट्शतकमित्येताव न्मात्रम् मकारादिनुकारान्तमन्वन्तर्गतमन्यत्तुवहिष्ठादानयमिति प्रकृतितो गौणोऽयं वैकतो विभाग इति ध्वननाय पार्थक्य न तावन्मात्र' समदायीतत्य प्रदर्शितम, किं च नमो देव्या इति श्लोक पञ्चके कस्यापि त्रयस्या/करणसम्भवात् नारायणौस्तुतौ सर्वतः पाणिपादान्त इति श्लोकस्य तेस्तैः पठ्यमानस्य निवेशसम्भवाव्यायविरोधाभावेनानध्यवसाये दोषः निश्चायकस्पष्टतन्त्रवचनादर्शनात् संप्रदायपारम्पय॑स्योच्छिबकल्पत्वाच्च अतः प्राक्कत एव मन्चविभाग निष्कम्पप्रवृत्तियुक्त ति / इति गुप्तवत्यां यामलतन्त्रोक्तमन्त्रविभागनिष्कर्षः // 4 // अथ तन्त्रस्था च चतुःश्लोकी, ब्रह्मैको भगवानको मार्कण्डेयास्तु मार्गणाः / दूतवैश्यो पुनझै हौ राजोवाचेति शाखिनः // देवाः पञ्चर्षयस्त्रिंशद्देव्युवाचेति भास्कराः / श्लोकाश्चतुरशीतिस्तु तथा पञ्चशतान्यपि॥ अर्द्धानि सप्त च हे च अध्यायास्तु त्रयोदश। पादानि पूर्वपरयोस्तथा षोड़श षोड़श // तानि खेताननादौनि सत्यंऽतानीति षोड़श / एते मिलित्वा मन्त्राः स्युः सप्तशत्यभिधानका इति / शाखिनो वेदाश्चत्वारः सप्त च हेच For Private and Personal Use Only
SR No.020362
Book TitleGuptavati Yukta Durga Saptashati
Original Sutra AuthorN/A
Author
Publisher
Publication Year
Total Pages302
LanguageSanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy