SearchBrowseAboutContactDonate
Page Preview
Page 85
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir शनैरिति / अत्वरय्येत्यर्थः न तूपांशुस्वरेण मनसा वा वाचिकस्पष्टजपस्यैवावश्यकत्वोक्तेः // 13 // 14 // इति श्रीगुप्तवत्यां लक्ष्मीकोलकाध्यायः / ल.को शनैस्तु जप्यमानेऽस्मिन् स्तोत्रे सम्पत्तिरुच्चकैः / भवत्येव समग्रापि ततः प्रारभ्यमेव 18 तत् // 13 // ऐश्वर्यं यत्प्रसादेन सौभाग्यारोग्यसम्पदः / शत्रुहानिः परोमोक्षः स्तूयते सा न किं जनैः // 14 // इति कीलकस्तोवं सम्पूर्णम् / प्र.। कुर्वीत तत्परिहारमकुर्वाणो विनश्यति यस्मादेवं तस्मात्कोलकं ज्ञात्वैव सम्पन्न निर्दुष्टमिदं स्तोत्र बुधैः प्रारभ्यते अत्र विनाशकथनं कीलकज्ञानस्यावश्यकत्वार्थमेव, यथाकथञ्चित् पाठस्यापि वचनान्तरैरनुज्ञानात तेन जाप्यमिति तेन हेतुनेत्यर्थः // 11 // 12 // शनैस्त्विति। शनैः स्वकर्णगोचरं यथा स्यात्तथा पाठे यत्किञ्चित् सम्पत्तिरेव भवति उच्चकैरुच्चैः पाठे तु समग्रापि भवत्येव तत उच्चकैरेवैतत् प्रारभ्यमित्यर्थः // 13 // इत्य मुनिः कोलकविधि समाप्य जनानाक्रोशति ऐखर्यमिति परो मोक्षः कैवल्यमोक्षः अहो मन्दभाग्या एते दृष्टिगोचरं चिन्तामणिं कामदुधां भगवतौं विहाय स्वकल्याणार्थं वराटिकामन्यदेवतोपासनारूपां किमर्थं ग्रन्तीति // 14 // शोकाश्चतुर्दशैवान कोलके सम्प्रतिष्ठिताः / इति कीलकटीका समाप्ता // For Private and Personal Use Only
SR No.020362
Book TitleGuptavati Yukta Durga Saptashati
Original Sutra AuthorN/A
Author
Publisher
Publication Year
Total Pages302
LanguageSanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy