________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir // 8 // 10 // ज्ञानारम्भात्यागरूपं कर्माह ज्ञात्वेति। 'कुर्वीत' न त्यजेत् 'अकुर्वाणः' त्यजन् विनश्यति सिद्धिहीनो भवति // 11 // 12 // यो निःकीलां विधायैनां नित्यं जपति संस्फुटम्। ससिद्धः सगणः सोऽपि गन्धर्वो जायतेऽवने॥६॥ न चैवाप्यटतस्तस्य भयं वापौह जायते। नाल्पमृत्युवशं याति मृतो मोक्षमवाप्नुयात् // 10 // ज्ञात्वा प्रारभ्यकुर्वीत ह्यकुर्वाणो विनश्यति / ततो ज्ञात्वैव सम्पन्नमिदं प्रारभ्यते बुधैः // 11 // सौभाग्यादि च यत्किञ्चिदृश्यते ललनाजने / तत्सर्व ततप्रसादेन तेन जाप्यमिदं शुभम् // 12 // प्र० / यस्मादेवं तस्माद्यो हि पुरुष ‘एना' सप्तशती पूर्वोक्तदानप्रतिग्रहकरणेन निष्कीलां विधायस्फुटं यथा स्यात्तथा सञ्जपति स एव सिद्धो भवति स एव देव्या गणो भवति सोऽपि स एवाऽवने सर्वजगद्रक्षण गन्धर्वो वृहदारण्यके तस्यासीत् दुहिता गन्धर्वगृहीतेति श्रुत्युक्त देवताविशेषो गन्धर्वो जायते स हि समर्थः सर्वजगद्रक्षणे इति // 8 // दृष्टफलान्याह न चैवाप्यटत इति स्पष्टार्थमेवैतत् // 10 // एतादृशकीलकमज्ञात्वा पाठकर्तुर्दोषमाह ज्ञात्वेति। पूर्वोक्तं कीलकं ज्ञात्वा तत्परिहारं प्रारभ्यपाठं For Private and Personal Use Only