________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir परिच्छे दो भास्करसंख्यावदात्मनैव यतः 101 चण्डोस्तवविभागांशे बालोऽप्यु त्कम्पितो यदि। स्यादनेन निवन्धेन शतश्लोकेन पण्डितः॥ इति श्रीधौरगम्भीररायसोमसुतः सुतः। भारत्यधाच्छतश्लोकी काशीस्थो वह चोऽग्निचित् 103 श्रादृतदेश्य इत्यनयोरीषदपरिसमाप्तौ प्रत्ययः 'विलुप्तदेश्ये' किञ्चिदनविशेषलोप इत्यल्यादरस्तयोरित्यर्थः 'अन्नाकलितम्' उक्तमन्त्रस्वरूपानभिज्ञकृतकारिकोक्तम्॥ देव्युक्तिपदेन देवीकम्मकोतिरूपवण्डौस्तवो देबौकतकोक्तिप्रतिपादको देव्युवाचेति मन्त्रश्च श्लिष्टी, उभयोरपि मन्त्रत्वादेकनपरिच्छेदपदेन विभजनपरा शतश्लोको, अन्यत्रेयत्तारूपसंख्यया परिच्छदः भास्करेत्यादेरेकन तन्नामकविहदात्मा, अन्यत्र द्वादशसंख्याकाभेदः एव कारस्य कवाजलतविभागस्यासारत्वमन्यत्र देव्युवाचेति भास्करा इति तन्वान्तरोतावचनार्थे सर्वेषामेककण्ठेगन विसंवादराहित्यं च ध्वन्यं, वहुच इति विशेषणन काखबुद्धि सिद्धसिद्धवदापातग्राहिबुद्धिमथितेयव भवतीति ध्वनितम् / इति गुप्तवत्यां तन्त्रोक्तमन्व विभागनिष्कर्षः। For Private and Personal Use Only