________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir स-टी. ... पथ रहस्यम्, समेधसम्पति रानः प्रश्नः भगवविति उपास्यदेववाया मुख्यरूपमुपासनेति कर्तव्यतां च वदेत्यर्थः // 1 // 2 // भक्तोऽसीति देव्या गुरोश्चेत्यर्थः, ग्रन्यारम्भे वर्णितं धर्मरूपं ब्रह्मैव चण्डिकापदवाच्यमुपास्यस्वरूपं, तस्याश्च व्यष्टिरूपाणि बौणि महाकाली महालक्ष्मीमहासरखतीति, तेन समष्टिरूपैव चण्डिका तुरीया धर्मिरूपा, मिर्गणानित्तु पञ्चमोति स्थितिः, आसु व्यष्टित्रयकथनेनैव तदभित्रायाः समष्टेस्तुरीयायाः श्रीजगदम्बायै नमः। अस्य श्रीरहस्यवयस्य ब्रह्माच्युतरुद्रा ऋषयः नवदुर्गादेवता अनुष्टुप् छन्दः महालक्ष्मीऊजं श्रौं शक्तिः अभीप्सितफल सिध्यर्थे रहस्यत्रयजप विनियोगः / राजोवाच / भगवन्नवतारा मे चण्डिकायास्त्वयोदिताः / एतेषां प्रकृतिं ब्रह्मन् प्रधानं वक्तमर्हसि // 1 // आराध्यं यन्मया देव्याः खरूपं येन च द्विज ! / विधिना ब्रूहि सकलं यथावत् प्रणतस्य मे // 2 // ऋषिरुवाच / इदं रहस्यं परममनाख्येयं प्रचक्षते / भक्तोऽमौति न मे किञ्चित्तवावाच्य नराधिप // 3 // कथितप्रायत्वाबामानिदिश्यैव व्यष्टिष्वन्धतमामेव तुरीयासमानयोगक्षेमतयोत्तमत्वेन विगुणति निराकारत्यवतारवयान्तर्गतेति च निर्दिशन् शुद्धसत्वस्वरूपां सगुणतामपहत्यत्रयान्यतमात एवेतर हे नि:स्ते इस्थादिरीत्या सष्टि कथयितुमारभते // 3 // . For Private and Personal Use Only