SearchBrowseAboutContactDonate
Page Preview
Page 247
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir स.टी. दैत्येन्द्रश्चक्रेनादं सभैरवं तेन नादेन महता नामित भुवनवयमिति' अष्टमेऽध्याये योडुमभ्याययौ हो रक्तवीजो महासुर इत्यस्योत्तरं 'भागिनेयो महावीर्यस्तयोः शुम्भनिशुम्भयोः / क्रोधवत्याः मुतज्येष्ठो महाबलपराक्रम' इत्येकनोकः // एकादशेऽध्याये नारायणौस्तुतौ हौ श्लोकौ दंष्ट्रा करालवदन इति श्लोकोत्तरं, 'कालरात्रिस्वरूपेण त्रैलोक्यमथनोद्यमे। महाकाले महामाये ना. // महालक्ष्मीशिवे ! शान्ते ! सर्वसिद्दे पराजिते। महारात्रि ! महाविद्ये नारायणि नमोऽस्तु ते // इति / एतान् षट्श्लोकान् क्वचिद्देशे कैश्विदादृतत्वाहा संख्यापूरणाय ग्रहीयादित्याह, हाभ्याम् // अथवा पञ्चमे साति मेधे बुद्ध: परी मन सप्तमेऽप्यथ मुण्डात् प्राक् लिब्रे शिरसिदा इति॥ रक्तविन्दुर्यदेति प्राग्भागिनयो महाष्टमे। कालरात्रिमहालक्ष्मयो विंशादेकादशे परे। अथ समुदितसंख्यामाह। विधिभगवन्तौ दूतविशौ देवमृकण्ड जौ शशिशिरा: नृपदेव्यषयोऽधार्कत्रिंशसंख्यास्त्रयोदशाध्यायाः // 16 // श्लोका स्युः पञ्चशतानि चतुरशीतिनवा नि नामां षोड़शभिः संपुटिता तन्वान्तरोतसप्तशती // 17 // अथ संग्रह एवावशिष्टाः षट्श्लोकाः / आसु तु तिमृत प्रथमा प्राच्योदीच्यप्रतीच्यसूरिमता दक्षिणदेश्यैरन्ये आदृतदेश्ये विलुप्तदेश्ये च 18 एवं वाक्यं मन्त्रोऽध्याहत्यानुषक्तिभिः सुयोज्यापि न पुनर्मन्त्रान्तरगतपदसाकासो विना वचनम् 18 इति मत्वष परिश्रम इह रचितो मन्वलक्षणानुसृतः तदिमं विज्ञाय ज्ञा अन्जाकलितं विभागसुमन्तु // इति मन्वपरिच्छेदोभास्करसंख्यावदात्मनव कत: देव्यति For Private and Personal Use Only
SR No.020362
Book TitleGuptavati Yukta Durga Saptashati
Original Sutra AuthorN/A
Author
Publisher
Publication Year
Total Pages302
LanguageSanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy