SearchBrowseAboutContactDonate
Page Preview
Page 185
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अल्पबुद्धित्वात् स्वस्वरूपापक्षया मनोहत्तिरूपाया बुद्धेरल्पत्वस्य स्वाभाविकत्वादेव // 68 // पुरुषत्वं प्राप्तायाः स्वस्या एव रूपं पाठान्तरेण वर्णयति यो मां जयतीति ; सृष्टिकल्पोपाधिक: परशिवो भव इत्युच्यते, तहदास.टी. चरिष्यन् भविष्यन् लोको जन: शिव एव, तस्मिन् तत्सङ्घ मध्ये 'असंख्याताः सहस्राणि ये रुद्रा' इति श्रुत्यां किं त्वत्र यत् प्रतिज्ञातं मिथ्या तत् क्रियते कथम् / श्रूयतामल्पबुद्दित्वात् प्रतिज्ञा या कृता पुरा // 68 // यो मां जयति संग्रामे यो मे दपं व्यपोहति / यो मे प्रतिबलो लोके समे भर्ता भविष्यति // 66 // तदागच्छतु शुम्भोऽव निशुम्भी वा महासुरः / मां जित्वा किं चिरेणाव पाणिं गृह्णातु मे लघु // 70 // तेषां बहुत्वात् तेष्वन्यतमो भर्तास्तीत्यर्थः। संग्रामदर्पशब्दौ ग्राम्यधर्मकन्दर्पव्यञ्जको, ग्रामे सम्यक त्य तधर्मस्यैव पौष्कल्यात्मकत्वात् ग्रामशब्दोयं बह्वर्थः इति भाष्थात् सांग्रहणी निवपद ग्रामकाम इति वशीकारार्थे प्रयोगात्तस्य च परस्परसामरस्य एव पर्यवसानात्, कन्दो दर्पकोनङ्ग इति कोशात् / प्रतिबलः प्रत्यगात्मा // 68 पाणिं गृहातु मस्तचपेटां स्वीकारो विति ध्वनिः, लघुपदेन हननोत्कण्ठातिशय ध्वनिः // 70 // For Private and Personal Use Only
SR No.020362
Book TitleGuptavati Yukta Durga Saptashati
Original Sutra AuthorN/A
Author
Publisher
Publication Year
Total Pages302
LanguageSanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy