SearchBrowseAboutContactDonate
Page Preview
Page 18
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir (1) त्वदीयं यत् तत्व तहिषयकं यद् ज्ञानं प्रमात्मकं तस्य सिद्धये निष्पत्यै। (2) हौति तैत्तिरीयशाखायां मपंसकः सत्यपर इति योज्यं, अनुसंदध्महे इत्यादिः शेषः। इत्यञ्च है महासरस्वत्यादिरूप! चिदादिरूप! चण्डिके! खां ब्रह्मविद्याप्रास्यथं वयं सर्वदाध्यायाम इति मन्त्रार्थः फलितः। तस्यायं संग्रहः। महासरस्वति चिते! महालक्ष्मि सदात्मके ! महाकाल्यानन्दरूप ! त्वत्तत्त्वज्ञानसिद्धये (1) अनुसंदध्महे चण्डि ! वयं त्वां हृदयाम्बुज इति / यद्यपि श्रीमित्येव वीज महालक्ष्मयाः प्रसिई न हृल्लेखा तथापि हकारशकारयोरूमत्वेन साजात्यानातीव भेदः अतएव ह्रीश्च ते लक्ष्मीश्च पत्नप्राविति श्रुतौ (2) शाखान्तरे ह्रीपदस्थाने श्रीपदस्य पाठः / एवं स कामबीज एव लकारस्य स्थान रेफयोजनेन कालीवीजतार(३)स्तयोश्चान्तस्थत्वेनैक्याब्रात्यन्तं भेदः। तन्त्रान्तरेषु कालीसरस्वत्योवास्तविकाभेदमभिप्रेत्य वीजयोर्वपरीत्याऽद व्यवहारोऽपि दृश्यत(8)इति द्रष्टव्यम् / अयं चार्थः प्राचीनैर्वर्णितप्राय एव सम्यकपरिष्कृत्योक्तः। वस्तुतस्तु लक्षणविरोधस्य छान्दसत्वेन पृषोदरादिपाठकल्पनया च समाधानस्याविशेषा पाठः शाखान्तर माध्यन्दिनीयादौ तु श्रीश्च ते लक्ष्मीश्च पत्नयाविति पाठः। (3) लौमिति कामवीजस्य क्रीमिति च कालीवीजस्य खरूपम् / (4) वक्ष्यमाएनवाणसाधनप्रकार चैतत्मचयिष्यते / For Private and Personal Use Only
SR No.020362
Book TitleGuptavati Yukta Durga Saptashati
Original Sutra AuthorN/A
Author
Publisher
Publication Year
Total Pages302
LanguageSanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy