________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir (1) चम्यते अद्यते इति चामुः कर्मण्युण पृषोदरादित्वात् आदि खरस्य हविच। (2) वेदान्तसूत्रेषु प्रथमाध्यायस्थद्वितीयपादस्य द्वितीयाधिकरण। (3) तत्र हि अदनीयं जगत् अत्ता च परमात्मेति प्रतिपादितं तथाहि “यस्य ब्रह्म च / क्षत्रं च उभे भवत ओदन: मृत्यर्यस्योपसेचनं क इत्था वेद यत्र सः” इति कठबल्लीषु पठ्यते / अस्यार्थः “यस्य" ब्रह्मचवादिजगत् “ोदनः" अोदनखरूपमदनीयः पदार्थः “मृत्युः" सर्वप्राणिसंहारकच यस्य “उपसेचनं" संस्कारक दन्योऽपि प्रकार: मुवचः। चमु अदन इति धातोश्चामुरदनीयः पदार्थः (1) स च ब्रह्मातिरिक्तः सर्वोऽपि अत्ताचराचरग्रहणादित्यधिकरण(२)तथा निर्णयात्(३)तं डापयति उड्डापयति न विशयीकुरुते ब्रह्ममात्रविषयिणीति यावत. अथवा चकार एकाक्षरनिघण्टुरीत्या चन्द्रवाचक आह्वादप्रकाशगुणयोगादिह ज्ञानपर आनन्दपरो वा सन् ब्रह्मव वक्ति, तदासमन्तान्मुण्डयतीति चामुण्डा; मुण्डनं नामाधारापचया न्यून | चामुण्डा, मुण्डन नामाधारापेक्षया न्यूनसत्ताकवस्तुनिरास:। शिरचर्मा तादिसामग्री, “इत्या" इत्यम्भूतं सर्वजगतामत्तारतङ्क: “वेद" जानातीति। अस्यां श्रुतौ कस्तावत् अत्ता अनादत्वेन प्रसिद्धोऽग्निरत्ता कर्मफलभोता त्वेन जीवो वा जगत्संहारकत्वेन परमेखरोवा। अनोत्तरम्। परमेश्वर एव अत्ता' कस्मात् 'चराचरग्रहणात्' श्रुतौ हिब्रह्मक्षत्रपदेन चराचरं यते तदत्तत्वं च नहीखरादन्यत्र सम्भवि सामर्थ्याभावात्। अदनं चात्र न कवलवत् भक्षणं किन्तु स्वस्मिन् लयीकरणमेवेति तत्रत्यनिर्णयात्। ब्रह्मातिरिक्त सर्वमेव जगददनीयमत्र चामुपदार्थः। For Private and Personal Use Only