________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir लेको जुषमाणोऽनुशेते जहात्येना भुक्तभोगामजोऽन्यः / खेताखतरे अ० 4 मं० 5 अत्र अजामूलप्रकृतिः सा च रज. सत्वतमः स्वरूपरकाशलकष्णवर्णयसहिताऽतः सवर्णत्यच्यते। (1) अङ्गीकृतं चैतन्मन्त्रमयीमेव देवता ब्रुषद्भिर्मीमांसके। [2] वस्तुतस्त्वस्मिन् लोके सविन्दुकहलेखाऽप्युद्ध शक्येत्याह बयन्विति। (3) पतिर्जायां प्रविशति सावर्णि रोकारः तेन निर्विन्दुको ह्रौंकार: सिद्धः, स मनुमन्चः कथ्यते ; देवीमन्त्रयोरभेदात् (1) तदुत्पत्ति तदवतारान् गदतो मम मुखात्रिशामयेति वर्णयन्ति। पार्षवाक्यानां सर्वतोमुखत्वादस्तु कथञ्चिद् युक्तमेवैतत्। (2) वयन्तु ब्रूमः पम् गत्यादिष्विति धातोर्निशाममतोति व्युत्पत्या निशाम् चन्द्रविन्दुः, अयेत्येतावानेव धातुः पकिटकटीगतावित्यत्र प्रश्लिष्टस्थेकारस्य रूपं, सूर्य तनयशब्द एव वाऽऽवत्याविन्दुपरोऽपि ; जलमण्डले सूर्यकिरणानां प्रवेशेनैव चन्द्रारमतया परिणामेन 'पतिर्जायां प्रविशतीति (3) न्यायेन चन्द्रस्य सूर्यपुत्रत्वात् 'नवो नवो भवति जायमान' पलस्थामृचि योऽहां (8) केतुरुषसामग्र उदेति स एव देवेभ्यो भाग विदधत् पुनः पुनर्जायमानश्चन्द्रमा भवतीति कथनाच्च / (5) अपिच चतुर्थवरस्य वर्णे वा स्त्रीलिङ्गा गर्भो भूत्वेह जायते एतचि जायाया जायात्वं यदस्यां जायते पुनः / (8) नवी नवो भवति जायमानोऽकां केतुरुषसामैत्यग्रम् भागं देवेभ्यो विदधात्यायन् प्रचन्द्रमास्तिरते दीर्घमायुरिति पूर्ण ऋक्। (5) 2 वोजोबारमाह अपि चेति / For Private and Personal Use Only