________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir भावेन नदीसंज्ञाभावात् पञ्चम्यां य इत्येवंरूपम् ईकारादित्यर्थः दिग्योगपञ्चम्या ईकारात् परत इत्यर्थः / परित्यज्येति ल्यएलोपे वा पञ्चमी तेन तत्परतोऽष्टमो द्वादशस्वरः, विन्दुः पूर्ववत् इति वाग्भवोद्धारः // अपिच 10 (1) यः अष्टम इत्येतयोरन्यतरस्य हिरावत्येकारात्परोऽष्टम ईकारात्पूर्वः कार्य इति वा, ईकारादष्टमः तस्मादपि विलोमाष्टम इति वा व्याख्येयं ततो मनश्चतर्टशस्वर: औकार:. तनयं ताक्षरीत्रपरकं दाख्याविद्या; एतां प्रकृत्य तन्वराजे 'एषा वपुरकं दास्या'दिति वचनात् / तन्वान्तरे त्वस्था एव चेतनोति नाम। एतदुहारी योगिनीतन्चे। शिवाष्टमं केवलमादिवीज भगस्य पूर्वाष्टमवीजमन्यत पर शिवान्त मनुयुक् त्रिवर्णा संकेत्तविद्या गुरुवधगम्येति। 'शिवा' ईकार: शिव उकार इति वा तस्या 'अष्टम' तत्परतस्तमारभ्य वाष्टमं हादशखरात्मकं केवलं' विन्दुरहितं 'भगस्व' ऐकारस्य एकारस्य वा 'पूर्वाष्टम' ततः पूर्वेषु तमारभ्य वा विलोमाष्टमं चतुर्थखरात्मकं, शिवोऽनुखारोऽन्ते यस्य तत् ततो 'मनुयुक' चतुर्दशस्वरयुक्ता साक्षरीविद्यास्त्रीदेवत्या 'संकेतगम्या' गोपनीयेति तव्याख्यातारः तेन, 'ऐ ई औं' इति विद्यासिद्धाति / अपिच, (2) अकारः सर्ववर्णाग्राः (1) अत्रापि पञ्चमौ दिग्योगे ल्यवलोपे वा पूर्ववत् विन्दूद्वारोऽपि पूर्ववत् एवमग्रेऽपि / (2) थीं वोजसुधरति अपि चेति। For Private and Personal Use Only