SearchBrowseAboutContactDonate
Page Preview
Page 170
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir रेवंस्तवादिकाः // लोकाः सप्तदशावर्षिनिशम्येति मनुवयम् / दूतोलिदेवि दैत्येति नवनाका ऋषेर्वचः // इत्युक्त्वा सा तदेत्येकः श्लोको देवीवचस्ततः / सत्यमुक्त मिति श्लोकचतुष्कमथ दूतवाक् // अवलिप्तेति चत्वारः बोका देव्यास्ततो वच एवमेतदिति हावित्येकोनविंशदुत्तर शतं मन्त्राः पञ्चमे षट्सप्ततिश्लोकमण्डिते॥ पथर्षिरित्याकण्यति चतुःश्लोकी ऋषेर्वचः। तेनानप्त इति लोकत्रयं देवीवचस्तत:। दैत्येश्वरेणेत्येकोऽथ ऋषिरित्युक्त इत्यमौ // हादशेति मता: षष्ठे चतुर्विंशतिमन्त्रकाः / अथर्षिवाकामाज्ञप्ता इत्याद्यास्त्रपाब्यविंशतिः // ऋषिस्तावित्य भावित्थं सप्तमे सप्तविंशतिः। अधर्षिवाणी चण्डे चेत्यारभ्याभिजघानतम् // इत्यन्ताः पञ्चपञ्चाशच्छोका मन्त्रास्ततः परम् / मुखन कालीजग्राह इत्यईः श्लोकमन्त्रकः // ततोऽसाविति षट्श्ले कास्त्रिषष्ठिश्चेस्थमष्टमे। राजा विचित्रमित्यादि शोकदयमथो ऋषिः॥ चकारकोपमित्याद्याः सप्तत्रिशदुदीरिताः / इत्ये कचत्वारिंशस्यनवमाध्यायमन्त्रकाः // ऋषिनिशुम्भ निहतमिति हावम्बिका वचः / एकवेति इयं देवी तत एकोऽहमित्य षिः॥ ततः प्रवकृते युद्धमिति शोकास्त्रयोदश / तत्रापि सा निराधारेत्य ईश्लोकात्मको मनुः // नियुक्खे तदा दैत्य इत्याद्या मनवो नव / इत्येवं दशमेध्याये हाविशन्मनवी मताः // // For Private and Personal Use Only
SR No.020362
Book TitleGuptavati Yukta Durga Saptashati
Original Sutra AuthorN/A
Author
Publisher
Publication Year
Total Pages302
LanguageSanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy