SearchBrowseAboutContactDonate
Page Preview
Page 56
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir // 12 // 13 // इत प्रारभ्यभक्त: प्रार्थयते महाबल इत्यादिना // 14 // खेटक तोमरञ्चैव परशुं पाशमेव च। कुन्तायुधं त्रिशूलञ्च शाायुधमनुत्तमम्॥१२॥ दैत्यानां देहनाशाय भक्तानामभयाय च। धारयन्त्यायुधानीत्यं देवानाञ्च हिताय वै // 13 // महाबले महोत्साहे महाभयविनाशिनि। त्राहि मां देवि दुःप्रेक्ष्ये शत्रूणां भयवहिनी // 14 // प्र. / तासामायुधान्याह। शङ्खमिति // 12 // दैत्यानिति / ताः सप्तमातरश्च शङ्ख चक्रमित्यादिश्लोकोक्तानीस्थमायुधानि धारयन्ति, किमर्थं दैत्यानां देहनाशार्थ, भक्ताभयार्थं देवहितार्थ चेत्यर्थः / अयं भावः अप्रार्थिता अपि एतामहत्यो देवताः जगद्रक्षण वत्सलतयैव प्रहत्ता माढवत्, ताः कुतो म मन्दभाग्येन स्वरक्षणार्थ प्रार्यन्त इति // 13 // कवचपाठस्यादाविमं प्रार्थना मन्त्र पठित्वा पश्चात्कवचं पठनीय इत्यभिप्रायेणार / महाबलेति। महहलं मायाशक्तिरूपं यस्याः, महानुत्साहो जगद्रक्षणे यस्याः, महाभयं मृत्युरूपं तस्य ज्ञानदानेन नाशिमी, दुःप्रेक्ष्ये दुर्दमोये, न मदृशे तिष्ठति रूपमस्येति श्रुतेः 'शत्रणां' कामक्रोधादिकानाम्॥१४॥ For Private and Personal Use Only
SR No.020362
Book TitleGuptavati Yukta Durga Saptashati
Original Sutra AuthorN/A
Author
Publisher
Publication Year
Total Pages302
LanguageSanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy