SearchBrowseAboutContactDonate
Page Preview
Page 79
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ल.को 15 // 3 // तस्मालघूपायात्मकचण्डौस्तवातिरिक्तानां प्रयासमाध्यानां सर्वविद्यानां वैयर्थं प्रसक्तमित्याह / न मन्त्रमिति 'विद्यते' लोकस्तासामनादरेणोच्छिन्नत्वादिति भावः / विनेति / मन्वाद्यन्वयि // 4 // सिध्यन्युञ्चाटनादीनि वस्तूनि सकलान्यपि। एतेन स्तुवतां देवी (2) स्तोत्रमावेण सिद्यति // 3 // न मन्त्रो (3) नौषधं तत्र न किञ्चिदपि विद्यते। विना जाप्यन सियत सर्वमुच्चाटनादिकम् // 4 // प्र. / सिध्यन्त्युच्चाटनादीनीति / एवं जप तत्परस्य पुरुषस्योच्चाटनादीन्यपि वार्माणि सिध्यन्ति तथा सकलानि वस्तून्यलभ्यानि सिध्यन्तीति एवं सप्तशतीपाठरहितानामपि पुरुषाणां केवलमन्त्र जपन सिद्धिमुक्त्वा मन्त्रजपरहितानामपि पुरुषाणां केवलप्तप्तशतीपाठेनापि सवां सिद्धिमुपदिशति / एतेनेति। एतेन प्रकृतेन स्तोत्रमात्रेण सप्तशत्याख्यस्तोत्रपाठमात्रेण स्तुवतां स्तोतृणां देवी भगवती सच्चिदानन्दरूपिणी सिद्धाति प्रसीदति // 3 तस्य पुरुषस्य नान्यमन्त्राद्युपयोग इत्याह / न मन्चो नौषधमिति / तत्र तस्य पुरुषस्य कार्यसिदौ न मन्त्र (2) नित्वं स्तोत्रमात्रेणेति गु० सं० पाठः। (3) न मन्त्रमिति गु० सं० पाठः / For Private and Personal Use Only
SR No.020362
Book TitleGuptavati Yukta Durga Saptashati
Original Sutra AuthorN/A
Author
Publisher
Publication Year
Total Pages302
LanguageSanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy