________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir विद्यमानविद्याजातवैय्यर्थशङ्का 'निमन्त्रयामास' विचारयामास विचारमभिनीयदर्शयति सर्वमिति। एवं' कोलकनिर्माण क्ते सति सर्वमिदं विद्याजातं शुभं सार्थकं स्यादिति / चण्डौस्तवमात्रपाठेन कृतार्थाः सन्तो लोकाः सर्वाणि धर्मार्थकाममोक्षशास्त्रात्यजन् / अतः कीलननिर्माणन स्तवमात्रजन्यानां सिद्दीनां प्रतिबन्धः शिवेनेतरविद्यासार्थक्याथ कृत इति श्लोकचतुष्काशयः // 5 // समग्राण्यपि सेक्यन्ति लोकशवामिमां हरः / कृत्वानिमन्त्रयामाससर्वमेवमिदं शुभम् // 5 // प्र० / उपयुक्तो भवति तथा नौषधं तथा न किञ्चिदन्यदपि योगसियादिरूपं साधनं विद्यते उपयोगाय किंतु जाप्य न विना तत्तन्मन्त्रजपरूपकर्माभावेऽपि सर्वमुच्चाटनादिकमाभिचारिक कम्म तथा समग्राण्यप्यभिलषणीयाणि कार्याणि सिध्यन्ति केवलस्तोत्रमात्रेणति, एतावत्पर्यन्त सप्तशत्युपासनया केवलया सर्व कल्याणं भवति तथा सप्तशत्यन्यमन्त्रोपासनयापि सर्व कल्याणं भवतीति पक्षद्दयमुपपादितम् // 4 // इत्थं पक्षद्वयमपीदमस्तीति या पक्षहयविषयिणीलोकानां शङ्का तां प्रथमतो हरः क्त्वा तच्छतानिरासार्थ For Private and Personal Use Only