SearchBrowseAboutContactDonate
Page Preview
Page 51
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 'लोके' 'यत्परम'मुत्कृष्ट 'गुह्यं रहस्यमस्ति 'तन्मे ब्रूहि तत् किं ब्रह्मरूपं नेत्याह 'सर्वरक्षाकर' येन सर्वेषामपि रक्षाभवति। 'तृणां' पामरप्रभृतौनामपि तादृशमित्यर्थः ब्रह्म तृत्तमाधिकारिणामेव रक्षकं न सर्वेषामित्यर्थः, ब्र०क० ननु सन्त्यन्यानि कवचानि लोके इति चेत्सत्यं सन्ति तथापि यद्भवत, 'कस्यचित्' कस्यापि 'नाख्यातं' निधिबुद्ध्यार स्थापितमस्ति तदित्यर्थः तेन च निःसंशयमेव रक्षणं झटिति स्यादिति भावः अन्यथा निधिबुध्या तस्य रक्षण ब्रह्मोवाच / अस्तिगुह्यतमं विप्र ! सर्वभूतोपकारकम् / देव्यास्तु कवचं पुण्यं तच्छृणुष्वमहामुने ! // 2 // निरर्थकं स्यादिति / ननु किमित्युत्कृष्ट वस्तु मया देयमिति चेत् तत्राह / हे पितामह ! स्वसन्तति रक्षणार्थ पितामहेनावश्य देयमित्यर्थः // 1 // उत्तरमाह / ब्रह्मोवाच / अस्ति गुह्यतमं विप्रेति। हे विप्र ! त्वया यत्पृष्टं तादृशं 'देव्यास्तु' देव्या एव 'कवचं पुण्य'मेकं निधिबुध्यास्थापितमस्ति 'तन्महामुने ! शृणुष्व' सर्वभूतोपकारार्थं प्रवृत्तवान्महामुने इति सम्बोधनम् // 2 // For Private and Personal Use Only
SR No.020362
Book TitleGuptavati Yukta Durga Saptashati
Original Sutra AuthorN/A
Author
Publisher
Publication Year
Total Pages302
LanguageSanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy