SearchBrowseAboutContactDonate
Page Preview
Page 52
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्र०। परन्तु सा देवी नवमूात्मिकाध्येयेत्यभिप्रायेण तासां मूर्तीनां नामान्याह। प्रथमं शैलपुत्रीति / नामज्ञाने जाते तहाच्या कारस्य प्रसिद्धत्वादेव ज्ञानं भविष्यतीति भावः सर्वोत्तरश्वयंवत्यपि भगवती शैलेन भक्तनातितपश्चर्यया प्रार्थिता सती कारुण्यवशादतिनौचमपि पुत्रौ त्व स्वीकृतवतीत्यहो! भक्तवात्सल्य कियवर्णनीयं भगवत्या इति कूर्मपुराण प्रसिद्धम् / ब्रह्मचारिणीति, ब्रह्म सच्चिदानन्दरूपं तच्चारयितं प्रापयितं शीलमस्याः सा ब्रह्मचारिणी ब्रह्मरूपप्रदेत्यर्थः / चन्द्रघण्टेति चन्द्रो हस्तगतायां घण्टायां यस्याश्चन्द्रवनिर्मला प्रथमं शैलपुत्रीति द्वितीयं ब्रह्मचारिणी। तृतीयं चन्द्रघण्टेति कूष्माण्डेति चतुर्थकम् // 3 // वा घण्टा यस्या इत्यर्थः यद्दा आह्वादकारिणी देवी चन्द्रघण्टेति कीर्त्तितेति रहस्यागमोक्तेश्चन्द्रं घण्टयति प्रतिवादितया भाषते स्वस्यावादकारिवाभिमानेनेति चन्द्रघण्टा चन्द्रापेक्षयाप्यतिशयेन लावण्यवतीत्यर्थः पटपुटेति दण्डकपठितस्य चुरादेटिधातोर्भाषार्थस्य पचाद्यचिरूपं; चन्द्रस्य घण्टा चन्द्रघण्टा वा। कूष्माण्डेति कुत्सित अमासन्तापस्तापत्रयरूपो यस्मिन् संसारे स संसारो अण्डे मांसपण्यामुदररूपायां यस्याः त्रिविधतापयुक्तसंसारभक्षणकर्षीत्यर्थः / अण्डः पेशी च मुष्कं चेति मेदिनी / 3 // For Private and Personal Use Only
SR No.020362
Book TitleGuptavati Yukta Durga Saptashati
Original Sutra AuthorN/A
Author
Publisher
Publication Year
Total Pages302
LanguageSanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy