SearchBrowseAboutContactDonate
Page Preview
Page 106
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir कोलाविध्वंसिन इति। कोलेति क्षत्रियाणां कुलविशेष इति केचित् / कोलेति सुरथस्यैव राजधान्यन्तमित्यन्ये मेधस: सुमेधोनामकमुनिविशेषस्य / लक्ष्मीतन्त्रे तु जन्मानिचरितः साई स्तोत्र वेदवादिनाम् / कथितानि तस्य पालयतः सम्यक् प्रजा: पुवानिवौरसान् / बभूवुः शववो भूपाः कोलाविध्वंसिनस्तदा // 4 // तस्य तैरभवद्युद्धमतिप्रवलदण्डिनः / न्यूनैरपि सतैर्युद्धे कोलाविध्वंसिभिर्जितः // 5 // ततः खपुरमायातो निजदेशाऽधिपोऽभवत्। आक्रान्तः समहाभागस्तैस्तदा प्रवलारिभिः // 6 // अमात्यैर्वलिभिर्दुष्टैर्दुर्वलस्य दुरात्मभिः / कोशो बलं चापहृतं तत्रापि खपुर ततः॥ 7 // ततो मृगयाव्याजेन हृतखाम्यः सभूपतिः / एकाको हयमारुह्य जगाम गहनं वनम् // 8 // सतवाश्रममद्राक्षौद् द्विजवर्य्यस्य मेधसः। प्रशान्तश्वापदाकीर्ण मुनिशिष्योपशोभितम् // 6 // पुरा शक्र वशिष्ठेन महामना। स्वारोचिषेऽन्तरे राजे सुरथाय महात्मने / समाधये च वैश्याय प्रणतायाऽवसीदते // इत्युक्तम्, अनयोरेकमन्यस्य विशेषणं वा योरपि नामवे कल्पभेदेन वा समाधानम्॥ 4-8 // For Private and Personal Use Only
SR No.020362
Book TitleGuptavati Yukta Durga Saptashati
Original Sutra AuthorN/A
Author
Publisher
Publication Year
Total Pages302
LanguageSanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy