SearchBrowseAboutContactDonate
Page Preview
Page 157
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्रीरस्त / * // अथ तन्त्र साईहाविंशत्या लोकः पञ्चमाद्यध्यायषट्कगतमन्त्रविभजनपरस्तृतीयः पटलः / ईखर उवाच। ऋषिवाका पुरत्याद्या विष्णुमायां प्रतुष्टुवुः इत्यन्ताः नोकमन्त्राः षट् देवा अचुस्ततःपरम् // नमो देव्या म.टी. इति विशच्छोकान्ते मममूर्तिभिः / विष्णुमायादिकास्तेषु भ्रान्त्यन्ता एकविंशतिः // अवतारैः पृथमन्त्रा स्त्रिषष्ठयाहुतयस्तु ता:। चितिरूपेण मन्त्रेणाप्याहुतित्रयमाचरेत्॥ एवं मन्वा अशीतिस्युरथो ऋषिरुवाच ह॥*॥ नमो देव्यै महादेव्यं इत्यारभ्यत्रिंशच्छोकावत्तन्ते, तदन्तिमश्चरण: सर्वापदो भक्तिविनम्रमूतिभिरिति पठ्यते, तेषां त्रिंशतो मध्ये विष्णुमायेति शब्दितत्यारभ्य भ्रान्तिरूपेण संस्थितेत्येतद् द्वितीयचरण वन्तः श्लोका एकविंशतिः सन्ति, इतरचरणत्रयस्य सर्वेषु साधारण्यादसाधारणमध्यमप्रतीकग्रहणं, ते एकरूपा एव भासमाना अपि महाकाली-महालक्ष्मी-महासरस्वतीरूपचण्डिकावतारैस्त्रिभिः प्रतिपाद्यैरथैर्भेदात् पृथगेव मन्त्रा मन्तव्याः प्रत्येक विनिमन्त्ररूपा इति यावत् ; ततश्च तेस्तैः पुनरुञ्चरितैस्तिस्रस्तिस्र आहुतयः काया इति संहत्य विषष्ठिः / एकविंशतिस्त्रिषष्ठिरिति च कथनेन तन्त्रान्तर लक्ष्मा उपरि तिस्तुष्ट रुपरि। पुष्टिश्चेति मन्वयमधिकं स्फूर्तिमेधाहयमपि पव्यमानमेतत्तन्वानुसारिभिर्नोपसंहर्तव्यमिति ध्वनितम् / चितिरूपेवेति मन्त्रस्यापि त्रिरावृत्तिरिति षट्षष्ठिः, त्रिंशत्यवशिष्टा: श्लोका अष्टौ, पुराशम्भेत्यादयः पूर्वेक्ताः षडित्येवं चतुर्दशाहुतय इत्वशीति मन्त्राचाता प्रत्यर्थः, ऋषिदेववचसो रङ्गमन्त्रमध्ये पार्थक्य न निर्देष्यमाण For Private and Personal Use Only
SR No.020362
Book TitleGuptavati Yukta Durga Saptashati
Original Sutra AuthorN/A
Author
Publisher
Publication Year
Total Pages302
LanguageSanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy