________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir परमधिकं श्लोकदयं यम्सनुव्याख्यातमपि कात्यायनीतन्त्रविरोधार्पच्यमेवमपि 15 / पर्वतानुचविक्षेप / पा.। उच्चैविक्षेप उच्च ननाद चेति क्रियाविशेषणम्२४ / आईनिष्कान्त एवाति देव्यावौय्येण संहतः। पई निष्कान्तःनि:मृ. ताईकाय एव देव्या वीर्येण अतिशयेन संवृतः प्रतिवद्धः निष्क मितुनाशकदित्यर्थः / नागेशः। पईनिष्कान्त एवामोदे व्या वीर्येण संवत इति पाठा० भईनिष्कान्त एव देव्यावीर्येण संवृतः स्तम्भित पासीदित्यर्थः / पूर्वत्र च व्यवहितायेत्यनेनातौत्यस्य सम्बरणक्रियायामन्वयः 28 // चरितानि तवातियानि। पाठा / युद्धेषु यानि चरितानि, तान्यप्यति, अति उष्कष्टानि रति नाग० / तवाङ्गतानीति पाठे स्पष्टोऽर्थः प. 4 / 6 / त्रिगुणापि दोषेर्न जायसे / दोषेरागादिभिहेतुभिः। देवैर्न जायस इति पाठान्तरं तत्र देवहरिहरादिभिरित्युत्तरचान्वयः अ. 417 समस्त सुरताः-प्रयान्तीति कचिबहुवचनम् प०४८। सद्यो विनाशयति / पाठा०, पत्र भवती की 16 / म च सौदति बन्धुवर्गः / पाठां० 14 / तेष्वपि तेऽतिसाध्वी / तेष्वपि उपकारिकव त्वमिति किं वक्तव्यं भक्त विति भावः / नागे / तेष्वहितेषु इति पाठे हितेषु शववित्यर्थः / 18 / यानि चात्यर्थ घोराणि। सौम्यानि सृष्टिस्थितिव्यापाराणि, प्रत्यर्थघोराणि संहारव्यापाराशि। नागे। अत्यन्तघोराणोति पाठान्तरम् / तत्र प्रत्यन्तभयङ्कराणि रूपाणीत्यर्थः / शं० 25 / हिंसे थाः परमापदः / हिमे थाः पार्षप्रयोगः / हिमीथाः इति शम्तनुः हिंस्या इति च तदर्थमाह 31 वृदयेऽस्मत् प्रपत्रात्वम्। पाठां अस्माभिः प्रपना प्रणता सेविता त्वमिति तदर्थः 32) For Private and Personal Use Only