SearchBrowseAboutContactDonate
Page Preview
Page 33
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir (1) द्वितीयाध्यायमन्त्रेषु मन्त्रत्वसामञ्जस्याय शूलं शूलादिनिष्कष्येत्यत: प्राक् कथित्पठ्यमान: तती देवाददुस्तस्यै स्वानि खान्यायुधानि चेत्यई श्लोकोऽधिकः स्खौकरिष्यते, ततश्च चुक्षुभुः सकला लोकाः इति श्लोकस्य 14 विलोक्यामर्षमुहहन अभ्यधावनिशुम्भोथेत्यत्राभ्यधावदिति पदच्छेददशायां तकारव्यक्तिरस्त्येव, चुञ्जमुः सकला लोका इति श्लोकस्तु पूर्वोत्तरमन्त्रयोरुत्तरपूर्वार्द्धरूपत्वादखण्डो मन्च एव न भवतीति कयापि रीत्या तकाराभावः शूलेनेति श्लोकमन्त्र एव, ततो देवा ददस्तस्याः इत्वईसद्भावपक्षे तु (1) चुचुभुरित्यस्य निरास: साम्प्रदायिकव्याख्यानत एवेति गुप्त रहस्यम् / सर्वस्वरूप इत्यादिश्लोकानां पञ्चकं पुनः पठित्वा स्फटिकाभासं दृतीयं स्वतनौ न्यसेत् / 'तीयं' कामवीजम् / अत्र प्रथमटतीययोर्वीजयोमहासरस्वतो महाकालीरूपयोः श्वेतकृष्णरूपत्वेपि वैपरीत्येन रूपनिर्देशो वास्तविकाभेदसत्वेन रहस्ये (2) वक्ष्यमाणं सरस्वत्याः कृष्णाङ्कविष्णुजनकत्व काल्याः श्वेताङ्गशिवजनकत्व चाभिप्रेत्येति बोध्यम् / ततः षडङ्ग कुर्वीत विभक्तीमूलमन्त्रकैः एकनैकेन चैकेन चतुर्भिर्युगले न च / समस्त न च मन्त्रेण कुर्य्यादङ्गानि षट् सुधीः // अथ ध्यानं, मन्त्रत्वमप्यव्याहतं सेत्स्यतीति कथं शूलेन पाहौत्यत्रैव तकारशून्यत्व मत आह ततो देवा इति। (2) प्राधानिकरहस्ये विंशत्यादिश्लोकत्रये। For Private and Personal Use Only
SR No.020362
Book TitleGuptavati Yukta Durga Saptashati
Original Sutra AuthorN/A
Author
Publisher
Publication Year
Total Pages302
LanguageSanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy