SearchBrowseAboutContactDonate
Page Preview
Page 34
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir (1) अस्यानि च पादाच पास्यपादम, श्रास्यपादं दश यस्याः सा आस्यपाददशका, यहा आस्यपादस्य यद् दशकं तद् विद्यते यस्था इति अर्श पाद्यच् ; उभयत्रापि इन्दान्ते श्रूयमाणं पदं प्रत्येकमभिसम्बन्ध्यते इति खड्ग चक्रगदेषुचापपरिघान् शूलं भुशुण्डी शिरः, शङ्क' संदधतीं करैस्त्रिनयनां सर्वाङ्गभूषाभूत, नीलाश्मद्युतिमास्यपाददशकां (1) सेवे महाकालिकां, यामस्तोत्स्वपित हरौ कमलजो हन्तुं मधु कैटभम् / अक्षस्रकपरश' गदेषुकुलिशं पद्म धनुःकुण्डिकां, दण्ड शक्तिमसिं च चर्म जलजं घण्टां सुराभाजनं, शूलं पाशसुदर्शने च दधतीं हस्तैः प्रबालप्रभा, मेवे सैरिभमर्दिनीमिह महालक्ष्मी सरोजस्थिताम् / घण्टां शूलहलानि शङ्खमुसले चक्रं धनु: सायकान्, हस्ताञ्ज र्दधतीं घनान्तविलसच्छौतांशतल्यप्रभा, गौरीदेहसमुद्भवां त्रिजगतामाधारभूतां महापूमत्र सरस्वतीमनुभजे शुम्भादिदैत्यादिनीम्। इति ध्यात्वा मनसाऽतर्यागं कत्वा बहिर्यागमपि यन्त्र कुर्यात् / यन्त्रं यथा। लिखदष्टदलं पड़ां कंकुमागरुचन्दनः पद्ममध्ये लिखेच्चक्रं षट्कोणं चण्डिकामयम् / षट्कोणचक्रमध्यस्थमाद्यं वीजत्रयं न्यसेत् पूर्वादिकोणषटकेतु वीजान्यन्यानि विन्यसेत् / परिभाषया दशेत्यस्यास्ये पादे चान्वयः तेन दशास्यां दशपादां चेत्यर्थः। दशवक्ता दशभुजा दशपादाञ्जनप्रभेति रहस्यात्। For Private and Personal Use Only
SR No.020362
Book TitleGuptavati Yukta Durga Saptashati
Original Sutra AuthorN/A
Author
Publisher
Publication Year
Total Pages302
LanguageSanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy