SearchBrowseAboutContactDonate
Page Preview
Page 32
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir शिरो-मुख-हृदि न्यसेत् // शक्तिवीजानिस्तनयोस्तत्वानि हृदये पुनः / ह्रीं चण्डिकायै व्यस्तेन सर्वेण च षडङ्गको॥ एते पञ्चवर्णा: समस्तश्चैक इति षड्भिरङ्गुष्ठादिन्यासो हृदयादिन्यासश्च कार्य इत्यर्थः / खगिनी शूलिनीत्यादि पठित्वा श्लोकपञ्चक। पाद्यं कृष्णतरं वीजं ध्यात्वा सर्वाङ्गके न्यसेत् // 'आद्यं वाग्भवं, श्लोकास्तु सप्तशतीस्तोत्रस्थाः। विश्वातीतमहामन्त्रात् प्रोच्च श्लोकचतुष्टयम् / ध्यात्वा सूर्य निभं वीज हितीयं सर्वतो न्यसेत् / 'द्वितीयं' हल्लेखा। क्वचित्तु चरण त्रयस्यान्यथा पाठः 'शूलेन पाहिनो देवीत्यादिश्लोकचतुष्टयं पठित्वा सूर्यसदृशमिति' तेन तदेव विश्वातीतमहामन्त्रपदस्य व्याख्यारूपम् / सूर्यस्य हादशकलास्तापिन्यादयः तासु ककारादीनां क्रमेण हादशानां भकारादीनां व्युत्क्रमेण हादशानां च वर्णानां युग्मशो योगस्तब्डेषु विहितः तासु नवम्यां विखानाम्नयां कलायां झकारतकारयोर्योगसत्वेपि प्रकृते विश्वापदेन तकार एव विवक्षितः (1) तेन तकारशून्यं श्लोकमारभ्येत्यर्थः / कयापि विधया सप्तशत्यां तादृशस्य श्लोकमन्त्रान्तरस्याऽभावादेब मातिप्रसक्तिः, एक जग्राह केशेष्विति श्लोक हात्रिंशदक्षरात् परतो व्यञ्जनरूपी वा श्रूयत एव, इत्थं निशम्य देवानां वांसि मधुसूदन इति श्लोक थकारयोगन श्रूयते, हन्यमानं महासैन्य (1) विश्वातीतपदस्यार्थस्तु विश्वया विश्वोपलक्षितेन तकारेण अतीतो रहितो यो महामन्त्रः श्लोकात्मक इति / For Private and Personal Use Only
SR No.020362
Book TitleGuptavati Yukta Durga Saptashati
Original Sutra AuthorN/A
Author
Publisher
Publication Year
Total Pages302
LanguageSanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy