SearchBrowseAboutContactDonate
Page Preview
Page 143
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir स.टी. 47 32 // ततः क्रुडेति तुरीयापि चण्डिका प्रधानहननरूपं चत्वापि रजोगुणाविर्भावाधिक्य न स्वस्यां महालक्ष्मीत्वमापादितवतीति ध्वननाय मध्ये पानमाह, अतएवारुणलोचनत्वं मुखरागादिश्च युज्यते लक्ष्मयाः ततो महासुरो भूयो माहिषं वपुरास्थितः। तथैव क्षोभयामास बैलोक्यं सचराचरम् // 32 // ततः क्रुद्धा जगन्माता चण्डिका पानमुत्तमम् / पपी पुन: पुनश्चैव जहासारुणलोचना // 33 // ननद चासुरः सोऽपि बलवीर्य्यमदोद्धतः / विषाणाभ्याञ्च चिक्षेप चण्डिकां प्रति भूधरान् // 34 // सा च तान् प्रहितांस्तेन चूर्णयन्ती शरोल्करैः / उवाच तं मदोडूतमुखरागाकुलाक्षरम् // 35 // श्रीदेव्युवाच / गर्ज गर्ज क्षणं मूढ़ ! मधु यावत्पिबाम्यहम्। मया त्वयि हतेऽवैव गर्जिष्यन्त्याशु देवताः // 36 // सुरायाश्च मादकत्वेन साम्यात् 'महत्यै वा एतद्देवतायै रूपं यन्मध्विति' श्रुतेश्च // 33 // 34 // मदेन सुराजन्येन उच्चतः अतिशयितो मुखस्य रागो रक्तिमा पाकुलान्यस्पष्टाक्षराणि च यस्मिन् कम्मणि तत् // 35 // मधु यावत् पिबामि लमावेशविशिष्टा यावद्ववामि, मया लक्ष्ममा इन्दिरालोकमातामेति कोशात् // 36 // For Private and Personal Use Only
SR No.020362
Book TitleGuptavati Yukta Durga Saptashati
Original Sutra AuthorN/A
Author
Publisher
Publication Year
Total Pages302
LanguageSanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy