________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir भवति गुणगणश्चाश्रयस्त्वक एव // कर्तृत्व' तत्र धर्मी कलयति जगतां पञ्चसध्यादिकृत्ये, धम्मः पुंरूपमाद्या सकलजगदुपादानभावं विभर्ति / स्त्रीरूपं प्राप्यदिव्या भवति च महिषी स्वाथयस्यादि कर्तुः, प्रोक्तो धम्मप्रभेदादपि निगमविदां धर्मिवत् ब्रह्मकोटी, इति / एकमेव ब्रह्मानादिसितया मायया धर्मी धम्मश्च ति हिविधमभूत् सृष्टयारम्भेयत् प्राथमिकमीक्षणं 'तदक्षतबहुस्यां प्रजायेयेति' 'सोऽकामयत' तत्तपोऽकुरुतत्यादित्रिविधश्रुतिसिद्ध ज्ञानेच्छाक्रियासमष्टयात्मकत्व स एव ब्रह्मधम्मः स च धर्म्यभिन्न एव 'स्वाभाविकीज्ञानबलक्रिया च (1) इति श्रुतेः तस्यैव धर्मवाच्छतिरिति संज्ञा' अतएव अथातो धर्मजिज्ञामेति कौलोपनिषत् प्रथमसूत्रे जैमिनितन्त्रस्थ प्रथमसूत्र इव न धर्मशब्दचोदनालक्षणार्थजड़वस्तुपर: अपितु ब्रह्मधर्मरूपचिच्छक्तिपर एव तेन तत्र . धर्मपदमपनीय ब्रह्मपदप्रक्षेपस्त्वविदुषामेवेति समर्थितं तद्भाष्येस्माभिः / अस्यैव धर्मस्थान्या अपि संज्ञाः कथयता नागानन्दसूत्रेण धर्मखरूपमेव विशिष्यविकृतं, “एष एव विमर्शश्चितिः चैतन्यमात्मा स्वरसोदिता परावाव स्वातन्वा परमात्मोन्मुख्यमश्वयं सत्तत्व सत्ता स्फुरता सारी माटका मालिनी हृदयमूर्तिः स्वसंवित् स्पन्द इत्यादिशब्दैरागमैरुद्घोष्यत" इति / तत्तत् प्रतिनिमित्तानि तद्भाष्ये एव विकृतानि / स एव धर्मो महाविष्णु (1) न तस्य कार्य करणं च विद्यते न तत्समश्चाभ्यधिकश्च दृश्यते पराऽस्य शक्तिर्विविधैव श्रूयते स्वाभाविकीज्ञानबलक्रिया च / खेता०६८ For Private and Personal Use Only