________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सध्ययोः सायं प्रातस्त्रैवर्णिकवन्दनीयदेवतयोः तेजः कर्त्त, युगलभुवो जन्ने भ्रूयुगात्मना परिणत तेजसां सम्भवः एकशरीरात्मना परिणामएवशिवा // 17 // 18 // शूलं शूलादित्यतः प्राक् ततो देवाददुस्तस्यै खानिखान्यायुधानि चेत्यईमधिकं क्वचित्पठ्यते इदमईमेव स्वीकत्व कबन्धा युयुधुर्देव्या इत्यईमुत्तरलोकेन भुवौ च सन्ध्ययोस्तेजः श्रवणावनिलस्य च। अन्येषाञ्चैव देवानां सम्भवस्तेजसां शिवा // 17 // ततः समस्तदेवानां तेजोराशिसमुद्भवाम्। तां विलोक्य मुदं प्रापुरमरामहिषार्दिताः // 18 // शूलं शूलादिनिष्कृष्य ददौ तस्यै पिनाकधृक् / चक्रं च दत्तवान् कृष्णः समुत्पाव्य वचक्रतः // 16 // शङ्खञ्च वरुण: शक्ति ददौ तस्यै हुताशनः। मारुतो दत्तवांश्चापंबाणपूर्णे तथेषुधी // 20 // पुनम कैचिदपब्धमानं परित्यज्याध्यायपाठे (तु) शेषश्च सर्वनागेश इत्यादिश्लोकेषु मन्त्रत्व सामञ्जस्यं संपद्यत इति द्रष्टव्यम्। चक्रञ्चेति चकारादमदामपि वैकतिकरहस्ये गदयैव सहाष्टादशायुधसंख्यापूर्ति स्मरणात्।। इषुधी तूणीरौ॥ 20 // For Private and Personal Use Only