________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir खरूपपूर्णत्वाभावान्न मन्त्रत्वम् अतएव यजुःषु निरवमानेष्वनियतावसानेषु चकै कमन्व त्वनिर्णय: 'अर्थकत्वादेक वाक्य साकाङ्क्ष चेहिभागे स्यात् [2 // 1 // 46 // इति जैमिन्य तलक्षणानुसारेणेष्टः / एकमुख्यविशेष्यकबोधद.टी. जनकत्वे सति विभाग साकाइत्वमिति तदर्थः / ततश्च यो मनुः तदुत्पत्तिमित्यनयोविभजने परस्पराकाडा नपायादुभयघटितमेकं वाक्यमेवैको मन्त्र आस्थेय इति चेत् तहि यैर्निरस्तो भवान् लुब्धैः पुत्रदारादिभिर्धनः तेषु किं भवतः स्नेहमनुबध्नाति मानसमिति श्लोकस्याईमन्वयात्मतानापत्तिः। किञ्च त्वन्मते मम वैरिवशं यात इति मन्त्रोत्तराईस्य येममानुगतानित्य प्रसादधनभोजन रित्यस्यानुहत्ति ध्रुवं तेऽद्य कुर्वन्त्वन्य महीभृतामित्युत्तरमन्त्रपूर्वान साकाझ्तया तयोरई योरेकमन्वत्वापत्तिः / अथ कारकाणां स्वाभाविकपरस्पराकाहया यत्र कक्रियान्वयेन परिपूर्णता तदवान्तरमेकं वाक्य, तादृशवाक्ययोरपि पुनराकाहान्तरणोस्थापितेनैकवाकातान्तरं यत्र कल्पात तन्महावाक्य एवं महामहावाकयादीन्युन्ब्रेयानि, एकमन्त्रत्वं तूभयसाधारणकवाकावमात्रव्याप्तं, भगो वां विभजतु पूषा वां विभजत्वित्यादीनामवान्तरवाक्यानां भित्रमन्त्रत्वस्य, ममाग्ने वर्ची विहवेष्वस्तु वयन्त्वेन्धानास्त नुवंपुषम मह्यं नयंता प्रदिशश्चतस्रस्त्वयाध्यक्षेण पृतना जयेमेत्यवान्तरवाक्यचतुष्टयात्मकः प्रत्येक परिपूर्णेश्चतुर्भिः पादैरेकमन्चत्वस्य च दर्शनात् / प्रकृते यत्तच्छब्दयोः परिपूर्णस्यापि वाक्यस्य वाक्यान्तरैकवाक्यतानियामकाकानान्तरोहीपकत्वेन तदाकाशापरिपूर्त्यभावेऽपि For Private and Personal Use Only