SearchBrowseAboutContactDonate
Page Preview
Page 94
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir नावान्तरवाक्यवहानिः यत्तच्छब्दमात्रनिरासे नैराकाझ्यानुभावात, पतएव 'तस्मिन सीदामृत प्रतितिष्ठ वीहीणां मेध ! सुमनस्यमान' इति तच्छब्दधटितस्याप्यस्य स्थोनन्तेसदनकरोमौति पूर्ववाक्ये नकवाक्यताया पनावश्यकत्वा(१)मन्त्रभेदः स्वीकतो मीमांसकैः। प्रतएव च महामायानुभावेन यथा मम्वन्तराधिप इति हितीयश्लोकस्य यथेति यच्छब्दघटितस्य तथेत्यध्यारेण निशामयेति पूर्वलोकेनैवैकवाक्यत्वेऽपि तस्याप्रयोजकत्वात् शोकाधिकस्य मन्त्रस्य कल्पने तन्त्रविरोधाच्च तावतएव भिवमन्खतास्वीकारः तेन न्यायेन यैनिरस्त इत्यर्चयोरपि भिवमन्वत्वयुज्यते अतएव यैः संमिति तत् शोकादिमान्तिमाक्षररूपप्रतीकहयग्रहणेन हौ मन्त्राविति कण्ठरवण तन्त्रोतिरुपपद्यत इति चेत् तर्हि सावर्णिरित्यत्रापि यच्छब्दापनये नैराकाहानुभवेनोलापत्तिरनिवार्या, न च विनिगमनाविरहः न्याययस्व नियामकलोले: न चायमस्ति नियमः पूर्णानां निवेशोत्तरमेवाईस्य निवेश रति / षष्ठिचाईवेति साईषष्टिसौरर्चगणने यत्राचरित्यर्चस्व, ऋचामशीतिः पादश्चेति यावहग्वेदमन्त्रपारायबलची भद्रब इति पादस्य च मध्य एव निवेचस्येष्टत्वात्। पर्व (1) स्योनन्तेसटनं कणोमौति पूर्वसमूहस्य सदनकरणमर्थः तस्मिन् सोदेत्युत्तरसमूहस्य तु पुरोडायप्रतिष्ठापनमिति पूर्वोत्तरसमूहयोरकार्यवाभावाच तयोरकवाक्यत्वमावश्यकम्। For Private and Personal Use Only
SR No.020362
Book TitleGuptavati Yukta Durga Saptashati
Original Sutra AuthorN/A
Author
Publisher
Publication Year
Total Pages302
LanguageSanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy