________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 'पत्र लधिति पदस्य लघुन्ता इत्यर्थः सरस्वतीशब्दो देवीविशेषेणं तृतीयचरित्रे तस्या एव देवतात्वद्योतनार्थ संख्यापिण्ड कथनन्त्वध्यायसमाप्तिद्योतकम् // ऋथुक्तिरित्याकर्षति लोकाचर ईरिताः / पुनर्कषि रुवाचेति सेनाक्षप्त इति त्रयः शोकात्मकास्ततो मन्त्रा देव्युवाच ततः परम् // दैत्येश्वरेण प्रहित इत्येकश्लोकमन्त्रकः // प्रथर्षिवाकामित्युक्तः सोऽभ्यधावदिति ह्यमौ / श्लोकादादशमन्त्रा स्युः षष्ठेऽध्याये तु संहता: // चतुर्विशति संख्या का देवताहुतयः क्रमात् / ऋथुक्तिराजप्ते त्याद्यास्त्रयोविंशतिमातरः // ऋषिवाक्य ततस्तावानीतौ हौ मातराविति / सप्तविंशतिसंख्याका भवन्याहुतयः प्रिये // अवाध्यायहये देवी धूमाक्षीति प्रकीर्तिता। 'देवतामन्त्रयोरभेदान्मापदेन मन्त्रा एवोच्यन्ते' // ऋषिश्चण्डे च निहते इत्याध्यायावसानकाः / त्रिषष्ठयाहुतयः प्रोता एकानार्धाहुतिर्मता // रक्ताक्षी देवताष्टौ च महाशक्त्यः प्रकीर्तिताः॥ 'ऋष्याद्या अध्यायसमाप्तिपर्यन्सास्त्रिषष्टिमन्त्रास्तेष्वेकोई नोकमन्त्रएकऋषिरुवाचेतिमन्त्रएकषष्टिश्लोकमन्त्रा: / अस्याध्यायस्य नवदेवताः, तेष्वेका रताक्षी या चण्डिकाया खलाटफलकाविष्पन्ना, अन्या ब्रह्म-श-गुह-विष्णु-वराहनृसिंह-शक्र-चण्डिकानां शक्तयोऽष्टावित्यर्थः। तिच् क्तौ च संज्ञायामिति शक्त: क्तिचि कदिकारादितिडीषिशक्त्य इति रूपम् / स चार्धोको 'मुखेन कालीजगृहे रक्तवीजस्य शोणितमिति, ततोऽसा वाजधानाधेत्याद्युत्तरमोकषट्कसामञ्जस्यस्य तदभावेऽनुपपत्तेः, एतेन मन्चार्थगन्धानभिज्ञेनोक्तस्तेषां मागण इत्यय For Private and Personal Use Only