________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir मईमन्यत्वेन नोपादेयः // राजा विचित्रमित्यादिश्लोकदयमथो ऋषिः / चकारकोपमतुलमित्याद्याः श्लोक रूपकाः / सप्तविंशच्च विज्ञेया देवतामन्त्ररूपकाः / इत्येकचत्वारिंशत् स्युनवमाहुतयः शिवे॥ देवता भैरवी स.टी. तारा शृणु गोप्य वरानने। ऋषिनिशुम्भ निहतमिति श्लोकावभी मन // ततो देवी वचः प्रोक्तमकैवाह मिति हयम्। देव्युवाच ततश्चाहं बिभूत्येत्येकलो मनुः // ऋषिस्ततः प्रववृते साड़ी हाविंशतिर्मताः / हात्रिंशन्मनवः सर्वे तेष्वे कोईमनुर्मतः // दशमे सिंहमारूढा शूलपाशविधारिणी। मुख्या चतुर्भुजा बाण चापहस्ता शुभेक्षणा॥ 'एकल एकः तत्रापिसा निराधारा युयुधे तेन चण्डिकेत्यईश्लोको मन्त्रो न तु सर्वान्तिम इति भ्रमितव्यं, नियुद्धं खेतदेत्यादीनामसामञ्जस्यापत्तेः' // * // इति श्रीगुप्तवत्यां कात्यायनीतंत्रस्थ पटलस्य व्याख्या. अथै तत्संग्रहश्लोका: साईवयोविंशतिः / अथर्षिवाक् पुरा शम्भेत्यादयः श्लोककास्तु षट् / देवा जचुनमो देव्या इत्यादिश्लोकपञ्चकम्॥ (ततः) श्लोककविंशत्या तुर्याड्डियोगोत्था एकविंशतिः / भवन्ति विष्णुमायादि भ्रान्त्यन्तपदगर्भिताः // प्रथमा विष्णुमायोता द्वितीया चेतना ततः। बुद्धिनिद्राक्षुधाछायाशक्तिस्तृष्णा तथाष्टमी / क्षान्तिर्जातिरथो लज्जाशान्तिःश्रद्धा त्रयोदशी॥ कान्तिर्लक्ष्मीस्ततो वृत्तिः स्मृतिरूपेण संस्थिता। दया तुष्टिस्तथा माता भ्रान्तिरित्येकविंशतिः // स्वस्थानयात्रि: प्रोतास्त्रिषष्ठिमनवः स्मृताः / इन्द्रियाणामिति श्लोक एको मन्त्रस्तदुत्तरः // चितिरूपेण येत्येव प्राग्वन्मन्नत्रयात्मकः / स्तुतासुरैरिति सोकावृषि For Private and Personal Use Only