SearchBrowseAboutContactDonate
Page Preview
Page 62
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir // 31 // पा हदयादिरूपमेव कोशो निवासस्थानं यस्य वामस्य तस्मिन् वाते स्थिता सती वात रक्षत्विति यावत् // 32 // रोमकूपाणि कौवेरी त्वचं वागीश्वरी तथा। रामज्जावसामांसान्यस्थिमेदांसिपार्वती // 31 // आन्वाणि कालरात्रिश्च पित्तञ्च मुकुटेश्वरी। पद्मावतीपद्मकोशे कफे चूड़ामणिस्तथा // 32 // प्र. यद्यपि नखांश्लेखरी रक्षेदित्यत्र नखरक्षणमुक्तं तथापि यथैकस्या अपि देवतायाः स्थानद्दयरक्षकत्वं न विरुध्यते तथैव देवताहयस्यैकस्थाननिरूपितरक्षकत्वे बाधकाभाव इत्यभिप्रायेण नखान् दंष्ट्राः कराली चैत्युक्तम् // 30 // 31 // आन्त्राणीति अम्धातोस्त्रेऽनुनासिकस्य क्वीति दीर्घः ‘पद्मकोशे' पद्मं हृदयादिरूपमेव कोशो वासस्थानं यस्य वासस्य तस्मिन् वाते स्थिता सती तं रक्षत्विति यावदिति केचित्, अग्रे प्राणानां रक्षणकथनात् पद्मकोशप्रतीकाशं हृदयं चाप्यधोमुखमिति श्रुत्युक्तं हृदयमेव पद्मकोशशब्देन ग्राह्यमित्यपरे / डामणिनाम्नी देवता रक्तासुरबधे प्रसिद्धा // 32 // For Private and Personal Use Only
SR No.020362
Book TitleGuptavati Yukta Durga Saptashati
Original Sutra AuthorN/A
Author
Publisher
Publication Year
Total Pages302
LanguageSanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy