________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir // 33 // अहङ्कारमिति। अत्र मन:शब्दथित्तपर: अन्त:करणस्य मनसा सह चतर्विधत्वात् तेन मनःशोकविना शिनीत्यनेम न गतार्थता, अथवा मनसः शोक विनाशयतीति व्युत्पत्यास्तनौ रक्षेन्महादेवीत्यस्य तदेव ब्रक० विशेषणत्वेन योज्यम् / व्यानसमानीदानमिति समाहार द्वितीयान्तम् // 34 // 35 // 36 // 37 // ज्वालामुखी नखज्वालामभेद्यासर्वसिन्धुषु। शुक्रं ब्रह्माणि मे रक्षच्छायां छत्रेश्वरी तथा॥३३॥ अहङ्कारं मनोबुद्धि रक्ष मे धर्मचारिणि / / प्राणापानौ तथा व्यान समानोदानमेव च // 34 // यशःकीर्तिञ्च लक्ष्मीञ्च सदा रक्षतु चक्रिणी / गोवमिन्द्राणि मे रक्षेत्पशून्मे रक्ष चण्डिके ! // 35 // प्र. / 'मखज्वाला' नखनिष्ठं तेजः। अभेद्यानाम्नी देवता सर्वसन्धिषु स्थिता सती सर्वसन्धौन् रक्षेदित्यर्थः हे ब्रह्माणि ! भवतीमे शुक्र रक्षेदित्यर्थः // 33 // है धर्मचारिणि ! अत्र त्वमित्यध्याहारः रक्षेति मध्यमपुरुषात् // 34 // हे इन्द्राणि ! भवतीत्यध्याहारः // 35 // For Private and Personal Use Only