________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir स.टी. भगवविति। का कथं किमिति स्वरूपोद्भवप्रभावाणां प्रश्नः // 46 // तदेव पुन: पृच्छति यत्प्रभावति किं प्रभावत्यादिरर्थः॥४७॥४८॥४८॥ नित्यैवसेत्यादिना रूपं देवानामित्यादिनोत्पत्तेरौपचारिकर्व राजोवाच। भगवन् का हि सा देवी महामायेति यां भवान्। ब्रवीति कथमुत्पन्ना साकर्मास्याश्च किं हिज // 46 // यत्प्रभावा च सा देवी यत्वरूपा यदुद्भवा / तत्सर्वं श्रोतुमिच्छामि त्वत्तो ब्रह्मविदांबर॥ 47 // ऋषिरुवाच। नित्यैव सा जगन्मूर्तिस्तया सर्वमिदं ततम् / तथापि तत्समुत्पत्तिबहुधा श्रूयतां मम // 48 // देवानां कार्यसिद्धार्थमाविर्भवति सा यदा। उत्पन्नेति तदा लोके सा नित्याप्यभिधीयते // 46 // योगनिद्रां यदा विष्णुर्जगत्येकार्णवीकृते / आस्तीर्यशेषमभजत् कल्यान्ते भगवान् प्रभुः // 50 // चोलाप्रभावं वक्तुमारभते योगनिद्रामित्यादिना विष्णोरप्य षा मोहिकेति प्रदर्शनायानेनैव पदेन विशेष्यनिर्देशः तेन परिकरारोऽलङ्कार इति काव्यविदः। शेषं सर्पविशेष कल्पान्ते सर्वनाशसमये आस्तरणार्थं तावमात्रस्यैवावशिष्टत्वध्वननाय शेषपदेन निर्देशः // 50 // For Private and Personal Use Only