________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir // // अथ साङ्घश्चतुर्दशभिः श्लोकैरेकादशाद्यध्यायत्रयगतमन्त्रविभजनार्थकश्चतुर्थः पटलः / ईश्वर उवाच / ऋषे: सुमेधसः ख्यात.प्रोक्तं देव्या हते शुभ। चतुस्त्रिंशदिति श्लोकाः मन्त्रास्तत्संख्यकाश्च ते // ततो देव्येकमन्त्रेण वरदाहं सुरेखरि! देवा ऊचुस्ततः सर्वा बाधा प्रशमनं तथा, श्लोकेनकेन देवेशि ! देव्युवाच ततः परम। वैवस्वतेऽन्तर प्राप्त इति सार्दाश्चतुर्दश, श्लोका आहुतयः सर्वाः पञ्चाशत्पञ्चसंयुताः / वैष्णवीदेवता ह्यत्र महागरुड़वाहिनी। 'ऋषः प्रोतां बच प्रत्यर्थः / 'शुभे' इति संवृद्धिः मन्त्रेण श्लोकेनेतीस्थम्भूतलक्षणे दृतीया 'साहः' शाकम्भरीति विख्याति तदा यास्थाम्यहं भुवीत्यईमन्त्रेण सहिताः तत्रैव च बधिष्थामीत्यादीनां श्लोकमन्त्राणां तथात्व एव सामनस्यात् 'प्रत्र' एकादशेऽध्याये / देव्यवाचेति च तत एभिस्तवैश्च मामिति / दूरत्यर्बेन सहिता अष्टाविंशतिरूपकाः // ततश्चर्षिरुवाचेतीत्युक्त्वा श्लोकादिकैश्च तैः। अईयुङ् नवभि: श्लोकैस्तत्संख्या मनवो मताः // एवं तु हादशे एकचत्वारिंशन्मिताहुतिः // एभिरित्यारभ्य दूरादेवेत्यर्बोत्तरमषिरुवाचेत्येतत्पर्यन्त साष्टिविंशतिश्लोकाः सन्ति इदं च श्लोकसंख्यामात्रमिति तु रूपका इत्यनेन ध्वनितम् पाद्या स्याद्यप्रतीकवदन्त्यालस्यान्त्यप्रतीकग्रहणेन निर्देशयुक्तऽपि तदाद्यप्रतीक एव एहीत इत्येव विशेषः, षड्विंशतिरित्येव ब्रूयादित्यादौ मध्यप्रतीकग्रहणादेरपि दर्शनात्ततश्च इत्युक्त्वा सा भगवतीत्यईयुक्तनवश्लोकस्तैः पूर्वनिर्दिष्टैरईसहिताष्टाविंशतिलोकच 'तत् संख्या' एकोनविंशत्संख्या दशसंख्याश्च मनवो जेया इत्यर्थः / तेन दूरादेवेति प्रतीक For Private and Personal Use Only