SearchBrowseAboutContactDonate
Page Preview
Page 216
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir वाम्बरदेत्येको देवा: सर्वेति चैककः // देवी वैवस्वतेत्यष्टावथ शाकम्भरी मनु: अई श्लोकात्मकः पश्चाच्छोकास्तन व चेति षट् // एवमेकादर्श मन्त्राः पञ्चशञ्चाशदीरिता: देवी वारीभिरित्याद्या: श्लोका अष्टादशोदिताः // सर्व ममैतदित्यईम् पवाद्या: श्लोकका दश ऋषेर्वचनमित्युक्त त्याद्याः श्लोकास्ततस्त्रयः // निशुम्भे चेत्यईमनुरेवं भगवतीति षट इत्येकचत्वारिंशत् स्युर्दादशाध्यायमन्त्रकाः // ऋषिरेतत्त इत्यई श्लोको मन्त्रस्ततस्त्रयः एवं प्रभावा मे त्याद्या मार्कण्डेय उवाच ह // इति तस्येति षट्श्लोका देवी यदिति चैककः मार्कण्डेय उवाचाथ ततो वो मनुद्दयम् // देव्यवाच ततः स्वल्परहोभिरिति षण्मताः अईस्लोकात्मका मन्त्रा मार्कण्डेय वचस्ततः॥ इति दत्वा तयोरेवं देव्या वरमिति हयं हिर्दण्ड कलितन्यायादावृत्तं स्याच्चतुष्टयम् // इत्येवमेकोनत्रिंशन्म नव: स्युस्त्रयोदशे अत्रापर नवा नि केचिदेकादशाभ्यधुः / न तत् कात्यायनीतन्वजल्पितं किन्तु कल्पितम् // इत्युत्तमचरित्रेऽस्मिन्नध्याय त्रितयात्मनि संभूयमन्त्रसंख्यकचत्वारिंशच्चतुःशती / अईश्लोकात्मका मन्त्रास्तेषु हादशकीर्तिताः त्रिपान्मन्त्रास्तु षट्षष्ठिहौ श्लोकौ पुनरुक्तको श्लोका अपुनरुतास्तु त्रिशती सप्तविंशतिः / राजैको देव दूतोक्ति हे देव्यक्तयो दश मार्कण्डेयोतयस्तिस्र ऋषिवाक्यानि षोड़शः / इत्युवाचाङ्किता मन्त्राथस्त्रिंशदिति स्थितिः / अथ सर्वे मिलिताश्चेदध्यायेषु त्रयोदशसु पञ्च शतानि श्लोका अष्टा सप्तति युतानि तेष्वक्यौ ; श्लोको हिगुणौ भवतस्त्रेधा द्वाविंशतेर्भागः, एकोनविंशतश्च हेधा ते पञ्चषष्ठिरतिरिक्ताः, ब्रह्मा भगवान् For Private and Personal Use Only
SR No.020362
Book TitleGuptavati Yukta Durga Saptashati
Original Sutra AuthorN/A
Author
Publisher
Publication Year
Total Pages302
LanguageSanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy