SearchBrowseAboutContactDonate
Page Preview
Page 231
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra Acharya Shri Kailassagarsuri Gyanmandir www.kobatirth.org उत्पतय इति हितौयायाजमादेशः // 13 // 14 // नैमित्तिकलेनाप्य तद्विधत्ते शान्तीति, शृणुयादिति पाठस्याप्य पलक्षणम् // 15 // दुःस्वप्रमिति दुष्टोऽसत्फलप्रदः स्वप्नो यस्य दर्शनस्य विषयस्तत् दृष्टं दर्शनं सुस्व स.टी. सुफलप्रदस्खप्रविषयकं भवति / तृभिरित्यस्य पठितथोत्रमनुष्यपरत्वेन तविशेषणांशस्य करणत्वाभिप्रायेण 81 श्रुत्वा ममैतन्माहात्मा तथा चोत्पत्तयः शुभाः। पराक्रमं च युद्धेषु जायते निर्भयः पुमान् // 13 // रिपवः संक्षयं यान्ति कल्याणं चोपजायते। नन्दते च कुलं पुंसां माहात्मा मम शृण्वताम् // 14 // शान्तिकर्मगि सर्वत्र तथा दुःस्वप्नदर्शने। ग्रहपीड़ासु चोग्रासु माहात्मा शृणुयान्मम // 15 // उपसर्गाः शमं यान्ति ग्रहपौड़ाश्च दारुणाः / दुःखपञ्च नृभिदृष्ट मुखप्नमुपजायते // 16 // बालग्रहाभि भूतानां बालानां शान्तिकारकम् / सङ्घातभेदे च नृणां मैत्रीकरणामुत्तमम् // 17 // विशिष्ट ढतीया, दृष्टमिति तु भावे क्तः। दुःस्वप्नादिपदयो: बहुब्रोयोस्तविशेषणत्वान्नपुंसकता, कान्दसो लिङ्गव्यत्यय इति तु केचित्, लक्षणया तत्फलत्वानपुंसकतेति कतिपयानां समर्थनं तु चित्त्वमेव मङ्गापदस्थ तौरपरत्वेऽपि नपुंसकत्वादर्शनात् // 16 // सङ्गातभेदे सजातीयानां मिथो वैमनस्ये // 17 // For Private and Personal Use Only
SR No.020362
Book TitleGuptavati Yukta Durga Saptashati
Original Sutra AuthorN/A
Author
Publisher
Publication Year
Total Pages302
LanguageSanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy