SearchBrowseAboutContactDonate
Page Preview
Page 39
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सप्तानां रूपाणां मन्त्र एव प्रतिपादनेन विनिगमनाविरहात् संख्याधिक्यापतेः, तस्माज्जपे एकमन्त्रात्मकस्यापि मालामन्त्रस्य होमाङ्गेन सप्तशतधा विभजनाच्छतरुट्रियस्येवकानेकमन्त्रात्मकत्ये विरोधाभावात्तथा व्यव- 17 हारोपपत्तिः (1) मन्ह विभजनेऽपि यद्यामलवाराहीकात्यायनीतन्त्राणां वैमत्य तत् तन्मन्वव्याख्यानावसरे परिहरिष्यते। यद्यपि कात्यायनीतन्वे पञ्चशतोत्तरमष्टसप्ततिः श्लोकाः यामलेल्वे कोनाशीतिः वारायां तु सार्धाष्टाशीतिः कथिताः, उपपदाते च वेदे शाखामदेनेव पुराणषु कल्यभेदेन मनुपराशरहारीतादीनां वृद्धतरुणभेदेन तत्तत्म्मतिवलक्षण्यवत्पाठवलक्षयेऽपि प्रामारसं, ततश्च कवचस्य सार्दा: पञ्चाशदलायास्त्रयोविंशतिः कीलकस्य लघुगुरुभेदेन हैविध्यादाद्यस्य चतुर्दशांऽत्यस्य त्रयोविंशतिरित्येतेषां श्लोकानां वाराहीतन्वानुमतस्तोत्रश्लोकः सह मेलनेनैकोनासप्तशतीसम्पद्यते, रहस्यत्रयस्याङ्गत्वे प्रमाणाभावेन तन्मेलनस्थाप्रसक्ते: एकन्यूनाधिकभावस्यान्तरत्वेन तदनादरेण व्यवहारस्य पञ्चाशत्पीठरूपिणीति ललितानाम व्याख्यानावसरेऽस्माभिः समर्थितत्वात्, कात्यायनीतन्त्रोक्तविभागऽपि योरन्त्ययोरिवैकस्य श्लोकस्यावृत्तेरपि सुवचवादा; तथापि जपत्सप्तशती चण्डौं कृत्वा तु कवचं पुरेत्यादिना कवचमेलनाभावेऽपि सप्तशतीत्वप्रतीते: (1) सप्तशतीव्यवहारोपपत्तिः केचित्त मेकतन्त्र दन्त्यतालव्योभयविशिष्टनामदयव्याख्यानादुभयमेव नाम वरमित्याहुः / For Private and Personal Use Only
SR No.020362
Book TitleGuptavati Yukta Durga Saptashati
Original Sutra AuthorN/A
Author
Publisher
Publication Year
Total Pages302
LanguageSanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy