________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir कोलकदयप्रतिपाद्यस्यार्थस्याङ्गत्वेऽपि तयोरङ्गत्वे रहस्यवदेव मानाभावाञ्चोक्त एव प्रकारो निर्दोषः / कवचं वीजमादिष्टमर्गलाशक्तिरिष्यते कीलकं कीलकं प्राहुः सप्तशत्या महामनोरिति गौड़पादकृतवचनादङ्गत्वेऽप्यदोष इति। यानि तु क्वचिद्देश सार्दानि षट्छतानि क्वचित्तदधिकान्यपि लोकानां पठ्यन्ते तानि कात्यायनी भगवत्येव जानोते परन्तु तन्त्रत्रयेऽप्यदृष्टानीति दिक्। एतस्यैवोत्तमत्व तु तन्त्रान्तरे। यथाश्वमेधः क्रतुषु देवानाञ्च यथा हरिः स्तवानामपि सर्वेषां तथा सप्तशतीस्तवः / तत्रापि कलावतिप्रशस्त: 'कलो चण्डीविनायकाविति' वचनात् / वाराहीतन्त्र / सर्वेषां स्तोत्राणां परशुरामशापमुक्ता तहिरहितानि कतिचिहणितानि, भीष्मपर्वणि यागीता सा प्रशस्ता कली सुग। विष्णोर्नामसहस्राख्यं महाभारतमध्यगम्। चण्डयास्सप्तशतीस्तोत्रं तथा नाम सहस्रकमित्यादि, भार्गवाख्येन रामण शतान्य न्यानि कारणादित्यं तेन, यद्यपि तन्त्रान्तरे ऽस्यापि स्तोत्रस्य शिवशापः कीलनं चेति सिद्धिनिरोधकावुतौ तथापि तत्रैव शापोहारोकीलनयोः कर्मविशेषयोस्तदङ्गत्वेन सत्करणविधानादकरण सिद्धिविरहोत्या तदावश्यकत्वपरौ तावर्थवादी, तत्र शापोडारी यथा ; त्रयोदशप्रथमौ हादशद्वितीयौ एकादशतीयौ दशमचतुर्थी नवमपञ्चमावष्टमषष्टावध्यायौ पठित्वा सप्तममध्यायं हिःपठेदित्याकारक: प्रयोगः। उत्कीलनं यथा। आदी मध्यमचरित्रं पठित्वा ततः प्रथमचरित्रं, ततस्तृतीयचरित्र पठेदित्याकारकः। अन्त्या१३द्या११२ बिरुद्र११ त्रिश्दिग१०ध्वाकेट विश्भपतवः / For Private and Personal Use Only