Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 01
Author(s): Bechardas Doshi
Publisher: Dadar Aradhana Bhavan Jain Poshadhshala Trust
Catalog link: https://jainqq.org/explore/004640/1

JAIN EDUCATION INTERNATIONAL FOR PRIVATE AND PERSONAL USE ONLY
Page #1 -------------------------------------------------------------------------- ________________ श्रीरायचन्द्र-जिनागमसंग्रहे भगवत्सुधर्मखामिप्रणीतं श्रीमद्भगवतीसूत्रम् (व्याख्याप्रज्ञप्तिः) पञ्चमाङ्गे प्रथमखण्डम् । श्रीमद्-अभयदेवसूरिविरचितविवरणसहितम् । श्रीयुत पुंजाभाइ हीराचन्दद्वारा संस्थापितायाः श्रीजिनागमप्रकाशकसभाया मानदकार्यभारिमनसुखलाल रवजीभाई मेहता-प्रेरितेन न्याय-व्याकरणतीर्थन श्रीजीवराजतनुज-पण्डित-बेचरदासेन अनुवादितम् , संशोधितं च । मुम्बय्या निर्णयसागराख्यमुद्रणालये मुदितम् । वि० सं० १९७४ समस्तभगवतीसूत्रमूल्यम्-४५-०-० . Page #2 -------------------------------------------------------------------------- ________________ Jain Education international Page #3 -------------------------------------------------------------------------- ________________ श्रीरायचन्द्र-जिनागमसंग्रहे भगवत्सुधर्मखामिप्रणीत श्रीमदभगवतीसूत्र (व्याख्याप्रज्ञप्ति.) पाश्चम अंग-प्रथामा खण्ड श्रीमद्-अभयदेवसूरिविरचितविवरणसहित. श्रीयुत पुंजाभाई हीराचन्दद्वारा संस्थापित श्रीजिनागमप्रकाशकसभाना मानदकार्यभारी मनसुखलाल रखजीभाई मेहताए न्याय-व्याकरणतीर्थ पण्डित बेचरदास जीवराज पासे अनुवदाव्यु अने संशोधाव्यु. मुम्बईः निर्णयसागराख्यमुद्रणालयमां मुद्रित थयु. वि० स० १९७४. समस्खभगवतीसूत्रमूल्य-१५-7-0 Page #4 -------------------------------------------------------------------------- ________________ Jain Education international Page #5 -------------------------------------------------------------------------- ________________ णमोत्थु णं समणरस भगवओ महावीरस्स भगवत्सुधर्मस्वामिप्रणीतं श्रीमद्भगवतीसूत्रम् (व्याख्याप्रज्ञप्ति:) पञ्चमाशे प्रथमखण्डम् श्रीमद् अभयदेवसूरिविरचितविवरणेन श्रीजीवराज तनुज-पण्डितबेचरदासकृत-अनुवादेन च सहितम्। पुनः प्रकाशने शुभाशीर्वादः सिद्धान्तमहोदधि स्व. आ. श्रीमद्विजय प्रेमसूरीश्वरजी म. सा. वर्धमानतपोनिधि पू. आ. श्रीमद्विजय भुवनभानुसूरीश्वरजी म.सा. श्रीसूरिमन्त्राराधक स्व.आ.श्रीमद्विजय धर्मजितसूरीश्वरजी म.सा. -: पुन: प्रकाशने प्रेरका: :श्रीसूरिमन्त्रपंचप्रस्थानानां चतुःकृत्व: आराधका: पूज्यपादाचार्यदेव श्रीमद्विजय जयशेखरसूरीश्वराः -: पुन: प्रकाशकः :श्री दादर आराधना भवन जैन पौषधशाळा ट्रस्ट २८९, एस. के. बोलेरोड, दादर (वे.), मुंबई - ४०० ०२८. Jain Education international Page #6 -------------------------------------------------------------------------- ________________ Jain Education international Page #7 -------------------------------------------------------------------------- ________________ પુન: પ્રકાશન પ્રસંગે પ્રકાશકીય સિદ્ધાન્ત મહોદધિ કર્યસાહિત્યનિષ્ણાત સુવિશુદ્ધબ્રહ્મચારી સ્વ. આ. શ્રીમવિજય પ્રેમસૂરીશ્વરજી મ. સા., વર્ધમાન તપોનિધિ ગચ્છાધિપતિ પૂ. આ. શ્રીમદ્વિજય ભુવનભાનુસૂરીશ્વરજી મ.સા., સમતાસાગર સ્વ. પૂ. પંન્યાસ શ્રી પદ્મવિજયગણિવરજીની પ્રેરણાના પીયુષપાનથી ધબકતો થયેલો દાદરનો આરાધનાભવન જૈન પૌષધશાળા સંઘ, જ્ઞાનરુચિની સાથે ક્રિયાચુસ્તતાનો સુભગ સુમેળ જાળવી રાખનારા સંઘોમાંનો એક અગ્રણી સંઘ છે. ગુજરાત કચ્છ વાગડ રાજસ્થાન વગેરે પ્રદેશોમાંથી, વ્યવસાયાર્થે મુંબઈ મહાનગરના દાદર ઉપનગરમાં આવીને સ્થિર થયેલા શ્રાવકોનો આ નાનો સંઘ, પ્રતિવર્ષ સુવિહિત ગુરુભગવંતોના ચાતુર્માસ તથા શેષકાળના અવસ્થાન દરમ્યાન ઉપદેશવચનામૃતોને ઝીલીને દાન-શીલ-તપ અને ભાવની નોંધ પાત્ર આરાધના કરી રહ્યો છે. વિ. સં. ૨૦૪૮ ના ચાતુર્માસાર્થે સહજાનંદી સ્વ.પૂ.આ.શ્રીમદ્વિજયે ધર્મજિતસૂરીશ્વરજી મ.સા.ના વિદ્વાન શિષ્યરત્ન શ્રી સૂરિમંત્રની ચાર વાર આરાધના કરી ચુકેલા પૂ.આ.શ્રીમદ્વિજય જયશેખર સૂ.મ.સા. પધાર્યા. તેઓ શ્રીમદ્રની પાવન નિશ્રામાં થયેલી શાનખાતાની ઉપજમાંથી, તેઓ શ્રીમદ્રની પાવનપ્રેરણા પામીને, અમે પંચમાંગ શ્રીમદ્ ભગવતીસૂત્ર (વ્યાખ્યાપ્રજ્ઞપ્તિ) નો પ્રથમ ભાગ પુન: પ્રકાશિત કરતાં અનેરી ધન્યતા અનુભવીએ છીએ. આ પુસ્તક શ્રીજિનાગમપ્રકાશક સભા - મુંબઈ દ્વારા વિ.સં.૧૯૭૪ માં પ્રકાશિત થયું હતું જે હાલ અત્યંત જીર્ણ અવસ્થાને પામ્યું છે તેમજ દુધ્રાપ્ય છે. તેથી ઝેરોંક્ષ ઑક્સેટ મુદ્રણ દ્વારા એ ગ્રન્થનું આ પુન: પ્રકાશન થઈ રહ્યું છે. અભ્યાસુઓને આ ગ્રન્થ સુલભ થાય તેમજ અધ્યયન માટે ઉપયોગી બને એ માટે મુદ્રિત કરાવેલી આ ર૫૦ નકલો વેચાણ-વ્યવસાયનો ઉદ્દેશ ઘરાવતી નથી. પૂર્વપ્રકાશનકાળે સંપાદન, ભાષાંતર, પ્રેરણા, આર્થિક સહયોગ વગેરે આપનાર દરકેનો આ પ્રસંગે આભાર માનીએ છીએ. વિશેષ કરીને, શ્રીયુત પુંજાભાઈ હીરાચંદ દ્વારા સંસ્થાપિત શ્રી જિનાગમપ્રકાશક સભાના માનદ કાર્યકર શ્રી મનસુખલાલ રવજીભાઈ મહેતા તથા તેમની પ્રેરણાથી આ ગ્રન્થનું સંપાદન અને અનુવાદ કરનારા ન્યાય-વ્યાકરણતીર્થ પંડિત શ્રી બેચરદાસ જીવરાજનો, આ પુન:પ્રકાશન પ્રસંગે આભાર માનીએ છીએ. આ પુન:પ્રકાશનનાં સહારે અધિકારી વર્ગ વાચના-પૃચ્છના વગેરે પંચવિધ સ્વાધ્યાય કરીને સ્વ-પર આત્મહિત સાધો એવી શુભેચ્છા સહ. લિ. શ્રી. દાદર આરાધના ભવન જૈન પૌષધશાળા ટ્રસ્ટ Jain Education international Page #8 -------------------------------------------------------------------------- ________________ Jain Education international Page #9 -------------------------------------------------------------------------- ________________ ." यस्मिन् कस्मिन् पुरुषे यावतांऽशेन वीतरागता संभवति, तावतोऽशेन तस्य पुरुषस्य वाक्यं माननीयं स्यात्. " घुम् "सर्वेभ्यो वीतरागवचनं संपूर्णतया प्रतीतिपात्रं कथयितुं समुचितम् यतो यत्र रागादिदोषाणां संपूर्णः क्षयः स्यात् तत्र " “संपूर्णज्ञानस्वभावप्रकटनोचितनियमो घटते - श्रीजिने या वीतरागता सा सर्वेभ्योऽतिरिच्यते, तेषां वचनं प्रत्यक्षं प्रमाणं ततः” शारीरिकाद्यनन्तप्रकारैर्दुःखैर्व्याप्ता अत एव विह्वला जीवास्तानि त्यक्तुमिच्छवोऽपि न त्यक्तुं शक्नुवन्ति किमस्य कारणम् ? एतादृशं प्रश्नं नैके पुरुषाः समुत्पादबन्ति, परन्तु तं समाधातुं तु कश्चिद् विरल एव शक्नोति. यावच्च यथार्थतया दुःखमूलमेव न ज्ञातम्, तावत् कृतेऽपि तत्क्षयोपाये न तद् विनश्यति, किन्तु दुःखं प्रति आकण्ठं चाप्रियतायाम्, अभावुकतायां सत्यामपि तद् अनुभवनीयमेव. विपरीतोपायैर्दुःखं नाशयितुं प्रयतमाने जने, तन्नाशार्थं च असह्यपरिश्रमपूर्वकं कृतेऽपि प्रयत्ने यदि न तद् नश्येत् तदा मुमुक्षुरत्यन्तं व्यामुह्यति, अथवा स मुमुक्षुः पुनः पुनरेवं चिन्तयति यत् किमेतत् ? कथं नेदं दुःखं टलति ? केनाऽपि प्रकारेण न तद् ममेस्वमेऽपि न तत् प्रति वृत्तिलवः, तथापि तत् प्राप्यते, अहं च यान् प्रयत्नान् तन्नाशाय करोमि, ते सर्वेऽपि केवलं विफला भवन्ति इति न, किन्तु अहं दुःखमेव अनुभवामि; किमेतत् ? किमस्य कारणम् ? किं न नाशार्हं दुःखम् ! किं दुःखानुभूतिरेव जीवस्वभावः ? किमस्ति कश्चिद् जगतः कर्ता ? किं तेनैवमेव कर्तुमुचितं गणितम् ? किं वैषा वृत्तिः भवितव्याधीना ? किमथवा केषांचिद् मत्कृतापराधानामेवेदं फलम् ? इत्येवंप्रकारान् अनेकान् विकल्पान् ते प्राणिनः कुर्वन्ति, ये सन्ति देह - मनोधारिणः ये तु देहिनोऽपि मनोरहितास्ते प्राणिनः अव्यक्तं दुःखम् अनुभवन्ति, इच्छन्ति च अव्यक्ततया यदेतद् अस्मदीयं दुःखं केनाऽपि प्रकारेण प्रणश्येत्. अस्मिन् जगति सर्वे शरीरिणः व्यक्तं वाऽव्यक्तं तदेव समाकाङ्क्षन्ति यत् केनाऽपि प्रकारेण दुःखं संनश्येत् कयाऽपि रीत्या नाहं दुःखमनुभवेयम्, सर्वथा सुखभागेव स्याम्, तेषां प्रयत्नोऽपि तदर्थमेव, एवं सत्यपि कथं न नश्यति तद् दुःखम् ? एतादृशः प्रश्नो बहूनां विचारवतां मनसि पूर्वकाले समभूत्, वर्तमानेऽपि भवति, भविष्यत्यपि तादृशविचारवन्तो भविष्यन्ति तेषु अनन्ताऽनन्तविचारवत्सु अनन्ता विचारवन्तः पूर्वोक्तप्रश्नसमाधानं प्राप्तवन्तः, मुक्ताश्च दुःखेभ्यः, वर्तमानेऽपि ये ये विचारवन्तस्तथ्यं समाधानं प्राप्तवन्तस्तेऽपि तथारूपं फलं प्राप्नुवन्ति, भविष्यति चापि ये ये विचारवन्तो यथार्थं समाधानं संप्राप्स्यन्ति ते ते तथारूपं फलं प्राप्स्यन्ति, नात्र संशयावकाशः. " धर्मोत्पत्तिमूलकारणम् । केबलमौषधेनैव यदि शरीरदुःखं नश्येत्, धनादिप्राप्त्या मनोदुःखनाशो भवेत्, वा बाह्यसंसर्गजं दुःखं मनसि न किमपि प्रभावं विदयात् तदा दुःखनाशाय ये ये प्रयत्नाः क्रियन्ते, तेषां जीवानां ते ते सफलाः स्युः किन्तु नैतादृग् भवत् कैरपि दृष्टम्, तदैव विचार'बतां मनसि प्रश्नः समुत्पन्नः यद् दुःखनाशाय अन्य एव उपायः स्यात्, योऽयं तदर्थं क्रियते प्रयत्नः स तु अयथार्थ एव, एवमेव प्रवृत्तौ तु सर्वः श्रमो व्यर्थ एव, अतो यदि दुःखस्य मूलकारणं यथार्थतया ज्ञायेत, तदनुसारेण च उपायविधिर्भवेत् तदा दुःखं विनश्येत्, नान्यथा यथार्थतया दुःखमूलकारणजिज्ञासोत्कण्ठिता अपि केचिदेव विचारशीलाः तद्विषयं सत्यं समाधानं प्राप्ताः केचित् तु यथार्थ समाधानम् अप्राप्नुवन्तो मतिव्यामोहादिना आत्मानं यथार्थसमाधानप्रापकं मन्यमानास्तदनुसारेण उपदेष्टुं प्रवृत्ताः, लोका अपि बहवः तदुपदेशानुसारेण प्रवृत्तिं विधातुं लग्नाः. जगति यदेतानि धर्मविषये भिन्नभिन्नमतान्तराणि दृश्यन्ते तेषां सर्वेषामिदमेव मुख्यमूलम्. “धर्माद् दुःखं विनश्येत्” एतादृशः सिद्धान्तो बहूनां विचारवतां संजातः, परन्तु तेषां धर्मखरूपसंज्ञाने परस्परमधिको भेदः समजनि, केचित् तु स्वीयाद् मूलविषयाद् भ्रंशं प्राप्ताः पुनश्च केऽपि तद्विषये मतिमोहाद् विविधतया नास्तिकादिपरिणामं गताः. क़िमस्ति दुःखम् ? कानि च दुःखमूलकारणानि तानि च कथं नश्येयुः १ तत्संबन्धे जिनैर्वीतरागैर्यद् मतं दर्शितम् तत् - श्रीमतो श्रीरागधर्माऽ- वर्धमानजिनस्य - वर्तमानकाले अन्तिमतीर्थंकरदेवस्य - शिक्षयाऽधुना मोक्षमार्गाऽस्तित्वं वरिवर्ति, एतच्चात्र संक्षेपे - णोच्यतेः- भिप्रायः । “सर्वे जीवाः सुखं समिच्छन्ति, दुःखं तु सर्वेषामप्रियम्, दुःखाद् मुक्ता भवितुं सर्वे जीवा वाञ्छन्ति, तत्स्वरूपस्य यथार्थतया - 2 भ० सू० Page #10 -------------------------------------------------------------------------- ________________ ज्ञानात तद दःखं न नश्यति. तद्दुःखात्यन्तिकाभावं मोक्षमाचक्ष्महे. अत्यन्तवीतरागतामसंप्राप्य न भवेद् आत्यन्तिको मोक्षः, सम्यग्ज्ञानमन्तरा वीतरागता प्राप्तुमशक्या, सम्यग्दर्शनं विना ज्ञानमपि असम्यगुच्यते, येन स्वभावेन वस्तुनः स्वरूपम् , तेनैव स्वभावेन वस्तुनो ज्ञानं सम्यग्ज्ञानमुच्यते. सम्यग्दर्शनेन, सम्यग्ज्ञानेन च प्रतीतमात्मभावमनुसृत्य यद् वर्तनं तच्चारित्र्यमुच्यते. एषां त्रयाणाम् [ सम्यग्ज्ञानसम्यग्दर्शन-सम्यक्चारित्राणाम् ] एकतया जायते मोक्षमार्गः. जीवः स्वाभाविकः, जीवाश्चानन्ताः, परमाणवोऽप्यनन्ताः, जीव-पदलयोरनादिकः संयोगः, [ परमाणूनां समूहः पुद्गलः ] यावच्च जीवः पुद्गलेन संबद्धस्तावत् स सकर्मोच्यते, जीवो भावकर्मणां विधाता, भावकर्मणामपरं नाम विभावः, भावकर्मप्रभावेण जीवः पुद्गलराशिं संचिनोति, ततएव तैजसादिशरीरसंबन्धः, औदारिकादिशरीरसंबन्धश्च संजायते. यदि जीवो भावकर्मतो विमुखो जायेत तदा निजभावपरिणामी भवेत्. विना सम्यग्दर्शनं वास्तवेन भावकर्मतो जीवो विमुखीभवितुं न शक्नोति. जिनवचनाद् या तत्त्वार्थे प्रतीतिः, सैव सम्यग्दर्शने मुख्यं साधनम्. __समुपदर्शिता इमे उपायाः-सम्यग्दर्शन-सम्यग्ज्ञान-सम्यक्चारित्रादयः, अथवा एषां त्रयाणां यदेकं नाम सम्यग्मोक्षः. सम्यग्दर्शनादिषु 'सम्यग्दर्शनमेव मुख्यम्' एवं रीत्या नैकस्थलेषु श्रीवीतरागैः प्ररूपितम्, यद्यपि सम्यग्ज्ञानादेव सम्यग्दर्शनमपि अवउक्ष्यते, तथापि सम्यग्दर्शनप्राप्तिरहितं ज्ञानं संसारस्य-दुःखस्य-कारणमिति मत्वा मुख्यतया सम्यग्दर्शनमेव गृहीतम्. यथा यथा सम्यग्दर्शनं शुद्धं संजायते, तथा तथा सम्यक्चारित्रं प्रति वीयं समुल्लसति. एवं क्रमेण सम्यक्चारित्रावाप्तिसमयो नैकव्यमेव प्राप्नोति, तत एव चात्मनि स्थिरः स्वभावः सिध्यति, क्रमाच्च पूर्णतया स्थिरता प्राकव्यं प्रामोति, तत आत्मा निजपदे लीनो भूत्वा सर्वकर्मकलङ्करहितः शुद्धात्मस्वभावैकरूपे मोक्षे परमाऽव्याबाधसुखानुभवसमुद्रे च स्थितो भवति. यथा सम्यग्दर्शनप्राप्त्या ज्ञानं सम्यक्स्वभावं प्राप्नोति, एषः सम्यग्दर्शनस्य परमोपकारः तथा सम्यग्दर्शनं क्रमेण शुद्धं सत् पूर्णत्वेन यत् स्थिरतारूपं चारित्र्यं प्राप्नोति, तदर्थं तत् सम्यग्ज्ञानसामर्थ्य समपेक्षते. सम्यग्ज्ञानप्राप्तावुपायभूतं वीतरागश्रुतम् , तत्तत्त्वोपदेष्टा महात्मा च. वीतरागश्रुतपरमरहस्यज्ञाता, असङ्गः, परमकरुणाशीलो महात्मा अत्यन्तं र दुर्लभः, महाभाग्येनैव तद्योगः प्राप्यते तदसंशयम् ईदृशमहात्मनां योगो दुर्लभतमः, यदा सुषमे देशे, कालेऽपि एतादृशमवीतरागशास्त्राणि। हात्मनो योगो दुर्लभः, तदा दुःषमे काले स दुर्लभः स्यादेव, तत्र किं केन वक्तव्यम्. यद्यपि तादृशमहात्मनां योगः क्वचिदेवलभ्यते, तथाऽपि यदि शुद्धवृत्तियुतो मुमुक्षुः स्यात् तदैव स तादृशपुरुषस्य मौहूर्तिकेऽपि समागमे अप्राप्तपूर्व गुणं प्राप्नोति. येषां महात्मनां वचनप्रभावाद मुहर्तमात्रेऽपि काले चक्रवर्तिनोऽपि राजानः स्वीयं राज्य-विभवादिकं परित्यज्य भयंकरे वने तपश्चर्यामाचरितुं संचरिताः, तेषां महात्मनां योगेन कथं नाऽपूर्वा गुणप्राप्तिर्भवेत् ? सुषमे देशे, कालेऽपि कचिदेव तादृशां महात्मनां योगो जायेत, यतस्ते अप्रतिबद्धविहारिणो भवन्ति. कश्चिद् मुमुक्षुरेवममिलषेद् यद् एवंप्रकाराणां महात्मनां निरन्तरः समागमः कथं स्यात् ? यतो मुमुक्षवो मानवा दुःखक्षयेऽनन्यकारणभूतान् तान् पूर्णत्वेन समुपासीरन्. तद्विषयो मार्गः श्रीजिनेन भगवता एवमवलोकितः नित्यं तत्समागमे आज्ञाधीनत्वेन वर्तनीयम् , तदर्थं च बाह्यान्तरपरिग्रहादिः त्याज्यः, ये तु तं [परिग्रहादिकम् ] सर्वथा परित्यक्तुं न शक्तास्तैर्देशतस्तत्त्यागपूर्वकमेवं वर्तनीयम्. तेषां महात्मना गुणातिशयत्वेन, सम्यगाचरणात्, परमज्ञानात् , परमशान्तेः, परमनिवृत्तेश्च मुमुक्षुजीवस्य अशुभवृत्तयः परावृत्ताः सत्यः शुभस्वभावं प्राप्य स्वरूपं प्रति वलन्ति. तेषां पुरुषाणां वचनानि आगमस्वरूपाणि, तदपि पुनः पुनः स्ववचनयोगाऽप्रवृत्तेः, निरन्तरं समागमयोगाभावात्, तद्वचनयथास्थितस्मरणविरहात्, केषांचिद् भावानां स्वरूपज्ञाने परावर्तनज्ञानापेक्षणात् , अनुप्रेक्षाबलवृद्ध्यर्थं च वीतरागश्रुतम्-वीतरागशास्त्रम्-बलवदेकम् उपकारकारकं साधनम्, यद्यपि तादृशमहापुरुषयोगेनैव प्रथमं तद्रहस्य ज्ञानीयम्, पश्चाद् दृष्टौ विशुद्धायां सत्या महात्मसमागमविरहेऽपि तत् श्रुतं बलवदुपकारकारकम् , अथवा यत्र केवलं तादृशां महात्मनां योगो भवितुमशक्यः, तत्रापि विशुद्धदृष्टिमा वीतरागश्रुतं परमोपकारं करोति, तदर्थ चैव महापुरुषैरेकश्लोकाद् आरभ्य आद्वादशाङ्गं श्रुतप्रणयनमकारि. तद्द्वादशाङ्गस्य मूलतः उपदेष्टा श्रीसर्वज्ञो वीतरागः, यस्य स्वरूपं महात्मानो निरन्तरं ध्यायन्ति, स्वप्रतीत्या च तत्पदप्राप्तिमेव सर्वस्वप्राप्तिम् अनुभवन्ति. सर्वज्ञवचनानि संप्रधार्य महाचार्यैः तद् द्वादशाङ्गं न्यबन्धि, तदाऽऽश्रितैरपरैराज्ञाङ्कितैर्महात्मभिः इतराण्यनेकशास्त्राणि संरचितानि. द्वादशाङ्गनामानि चैवमः . आचार-अङ्गम् , सूत्रकृत-अङ्गम् , स्थान-अङ्गम् , समवाय-अङ्गम् , व्याख्याप्रज्ञप्ति-भगवती-अङ्गम् , ज्ञाताधर्मकथा-अङ्गम् , उपासकदशा-अङ्गम् , अन्तकृद्दशा-अङ्गम् , अनुत्तरौपपातिकदशा-अङ्गम् , प्रश्नव्याकरण-अङ्गम् , विपाक-अङ्गम् , दृष्टिवाद-अङ्गम्. तेभ्यः श्रीआचारादिशास्त्रेभ्यः कालदोषादनेकानि स्थलानि विसर्जनतां प्राप्तानि, अवशिष्टानि चाल्पानि स्थलानि; यानि चाल्पस्थलानि अवशि .ष्टानि तानि 'एकादशाङ्ग' इति संज्ञया श्वेताम्बरेषु प्रतीतानि. तन्मतं दिगम्बरैर्नानुमतम्. जिनदर्शने मुख्यतया श्वेताम्बर-दिगवीतरागशास्त्रं प्रति वेताम्बर-दिगम्बरौ। म म्बरनाम्ना भेदद्वयं प्रसिद्धम्. विसंवादापेक्षया, मताग्रहदृष्ट्या च तद् भेदद्वयं केवलं भिन्नभिन्नमार्गद्वयमिव दृश्यते. मतदृष्ट्या " तु तदवलोकने तयोर्भेदयोर्महदन्तरम्. तत्त्वदृष्ट्या जिनदर्शने मुख्यतया तादृशो विशेषभेदः परोक्षः, दीर्घदृष्ट्या तत्संप्रेक्षणे तयोर्द्वयोः मिन्नान्येव कारणानि दृश्यन्ते, विवादसंबन्धीनि बहुनि स्थलानि तु अप्रयोजनायमानान्येव तयोः, तान्यपि च परोक्षाणि. यानि च प्रत्यक्षकार्यभिन्नानि, न तेषु तादृशो भेदः, ततः संप्रदायद्वये उत्पद्यमाना गुणवन्तो जनाः सम्यग्दृष्ट्या पश्यन्ति, तथा च प्रवर्तन्ते यथा तत्त्वप्रतीतावन्तरायाऽल्पता भवेत्. यत् किञ्चिदस्तु, परन्तु तद्भेदद्वयमत्यन्तं सांनिध्यमागच्छति. "मोक्षमार्गप्रकाश" नामके दैगम्बरे ग्रन्थे वर्तमा Page #11 -------------------------------------------------------------------------- ________________ नजिनागमाः, ये श्वेताम्बरसंप्रदायसंमान्याः, ते निषिद्धाः, किन्तु न तन्निषेधः समुचितः, इतरदर्शनग्रन्थेष्विव वर्तमानागमेषु अमुकानि स्थलानि मधिकतया संदिग्धानीवावभासन्ते, तथाऽपि सत्पुरुषदृष्ट्या संप्रेक्षणे समस्ति तन्निर्णयः. ततः उपशमदृष्ट्या तदागमावलोकने न कार्यः संशयः. श्रीजिनागमा उपशमस्वरूपाः, उपशमस्वरूपैरेव पुरुषैरुपशमार्थमेते प्ररूपिताः-उपदिष्टाः, स समुपशम आत्मार्थम् , नान्यप्रयोजनाय, सत्राणि (जिनागमाः), तदनुसारेण च प्राचीनाचार्य रचितानि अन्यान्यपि बहूनि शास्त्राणि सन्ति विद्यमानानि. बीतरागश्रुतस्य सुविहितपुरुषैस्तु तानि हितावहमत्यैव विरचितानि, कैश्चिदपि मतवादिभिः, हठाग्रहिभिः, शैथिल्यपोषकैश्च पुरुषैः माहारम्यम्। संकलितानि कानिचित् पुस्तकानि सूत्रेभ्यः, जिनाचारेभ्यो वा भिन्नानि, प्रयोजनमर्यादाबाह्यानि च ज्ञायेरन् , तेषां पुस्तकानामदाहरणात प्राचीनसुविहिताचायेवचनोत्थापनप्रयत्नो न भवभीरुभिर्महात्मभिर्विधीयते. परन्तु ततो भवति उपकार इति ज्ञात्वा तद्रहमानं कुर्वद्भिर्यथोचितं तानि सदुपयोगतया गृह्यन्ते. येन मतभेदेनाऽयं जीवो गृहीतः, स एव मतभेदः तस्वरूपमावृणोति-वीतरागपुरुषस्य समागममन्तरा, तदुपासनां विना चास्मिन् जीवे कथं समुत्पद्येत मुमुक्षुता ? कुतः स्यात् सम्यग्ज्ञानम् ! कथं भवेत् सम्यग्दर्शनम् ! केन प्रकारेण चाऽऽविःस्यात् सम्यक्चारित्रम् ! तानि त्रीणि वस्तूनि नान्यत्र संभवन्ति. वीतरागपुरुषाभावप्रायो वर्तमानः समयः, [ जिनमार्गे ] आश्चर्यकरा भेदाः, [ स मार्गः ] खण्डितः, [ तम् ] संपूरयितुं दुर्गमं साधनं दृश्यते, [तस्य ] प्रभावे महानन्तरायः समस्ति, [तदर्थम् ] च देश-कालादयः बहुप्रतिकूलाः वर्तन्ते, वीतरागवर्तमाने वीतराग-. '.मतं लोकप्रतिकूलं संजातम् , ये लोका वीतरागमतानुयायिनः, तेऽपि न तत्प्रत्ययं खलक्ष्ये लक्षयन्ति, अथवा अन्यमार्गदशा। मतमेव वीतरागमतं संज्ञाय ते सन्ति धर्मकरणे धावमानाः, यथार्थतया वीतरागमतज्ञानयोग्यता न तेषु लोकेषु लोक्यते, दृष्टिरागस्य प्रबलं साम्राज्यं समस्ति, वेषादिव्यवहारे विटम्बनां कृत्वा मोक्षमार्गे अन्तरायं विदधानाः समुपविष्टाः संसन्ति. तुच्छाः, दीनाः, विराधकवृत्तियुक्ताश्च पुरुषा अग्रेसरा वर्तन्ते, यदि किमपि तथ्यं सत्यं बहिराविःस्यात् तदा ते प्राणघातजमिव दुःखं समनुभवन्ति इति विलोक्यते. वीतरागपदं पुनः पुनः संविचारणीयम् , समुपासनीयम् , ध्येयं च. कालदोषाद् अपारश्रुतसागरस्य बहुलो भागो विसृष्टः, अवशिष्टं अवज्ञानम-जिना. च वर्तमाने बिन्दुमात्रम् , अल्पमात्रं वा; बहुस्थलेषु च स्थूलनिरूपणापारिशेष्यादेव न लभते इदानीन्तनो जनो निम्रगमरूपसाधन- न्थभगवदुक्तश्रुतस्य पूर्ण लाभमस्मिन् क्षेत्रे, स एव हेतुर्मतमतान्तरोत्पत्तौ, तत एव च निर्मलात्मतत्त्वाभ्यासिनां महाशक्तिः । __ त्मनां संजाता अल्पता, अल्पतां प्राप्ते श्रुतज्ञाने बहुषु उत्पन्नेषु मतमतान्तरेषु, समाधानसाधनेषु परोक्षेष्वपि च 'सम्यग्दर्शनम्-श्रुतरहस्यम्' ईदृशो ह्यात्मानुभवहेतुर्मोक्षमार्गः-सम्यक्चारित्रम् , विशुद्धध्यानं चाद्यापि विद्यते, तंत् किल परमहर्षकारणम्, श्रीजिनेन कथिता भावा अध्यात्मपरिभाषाभूषिताः समवभासन्ते, अत एव ते दुःसंज्ञानाः, (तद्वेदनार्थम् ) परमपुरुषस्य योगः संप्राप्यः जिनपरिभाषाविषयको विचारो यथावकाशं विशेषतो निदिध्यासितव्यः, भगवता जिनेन कथितो लोकसंस्थानादि वो, श्रीजिनपरिभाषा। ऽध्यात्मपरिभाषया साधयितुं शक्यः, चक्रवादिस्वरूपमपि तथाविधम्, मनुष्योच्चताप्रमाणाद्यपि तथाप्रकारम् , कालप्रमाणादिष्यपि तथाविधतैव घटामटति, निगोदादिस्वरूपमपि न तथाप्रकारतामतिकामति, सिद्धस्वरूपमपि तेनैव प्रकारेण निदिध्यासनीयम्संप्रापणीयम् , 'लोक'-शब्दार्थः, 'अनेकान्त'-शब्दार्थश्च आध्यात्मिकः, 'सर्वज्ञ'-शब्दसंज्ञानं बहुगूढम् , धर्मकथारूपाणि चरित्राणि आध्यात्मिकपरिभाषया परिभूषितानि, जम्बुद्वीपादिवर्णनमपि तथाप्रकारमेव. भगवतीप्रभृतिसिद्धान्तेषु यत् किमपि जीवानां भवान्तरवर्णनमकारि, न तत्र किमपि संशयनीयम्, तीर्थंकरास्तु पूर्णात्मस्वरूपाः, परन्तु ये पुरुषाः केवलं योग-ध्यानादिसमभ्यासबलात् स्थिताः, तेष्वपि कियन्तः पुरुषाः तानि भवान्तराणि ज्ञातुं शक्नुवन्ति भगवतीवर्णनानि। ' एवं च यद् भवति न तत्र काऽपि कल्पितप्रकारता, यस्य पुरुषस्य आत्मनो निश्चयात्मकं ज्ञानम्, स भवान्तरज्ञानी भवितुमर्हति, कचिच्च ज्ञानतारतम्येन क्षयोपशमभेदाद् न तथा भवितुमञ्चति, किन्तु यो जनः आत्मानं पूर्णतया, शुद्धतया च अनुभवति स तु तद् ज्ञानं (भवान्तरज्ञानम् ) जानातीति सुनिर्णीतम्. 'आत्मा नित्यः, अनुभवरूपः, वस्तुरूपञ्च' इत्यादि संस्कारदृढीकरणार्थ शास्त्रेषु ते ते प्रसङ्गाः समुपवर्णिताः, यदि कोऽपि स्पष्टतया न स्याद् भवान्तरज्ञानी तदा तु कोऽपि आत्मज्ञान्यपि न भवेदिति वक्तव्यं स्यात्. किन्तु तथा तु नास्ति, यतः-आत्मज्ञानं जायते स्पष्टतया, तत एव च भवान्तरज्ञानमपि स्पष्टतयैवावभासते यस्य कस्याऽपि ज्ञानिनः. स्वीयपरकीयभावसंज्ञानज्ञानं नैव केनाऽपि प्रकारेण विसंवादं प्राप्नोति. -श्रीमद्राजचन्द्र . Page #12 -------------------------------------------------------------------------- ________________ श्रीमदाजचन्द्रात् श्रीजिनागमविषयकमिदं शिक्षणमस्माभिर्लब्धम् , अहम्मदावादनिवासिने श्रीमते हीराभाइ-सूनुश्रीपुंजामाइनाम्ने स्वस्नेहिने .. तेषामियमाज्ञाऽऽसीद् यद् द्रव्यव्ययो ज्ञानोद्धाराय कार्यः, तदाज्ञानुसारेण श्रीपुंजाभाइनाम्ना ज्ञानरसिकेन धनिना अकाले श्रीमद्रायचयः। कालेन कवलितस्य स्वैकतरुणपुत्रश्रीकचराभाइनाम्नः संस्मरणार्थ श्रीजिनागमप्रकटनयोजना कारिता, यत्र सर्वतः प्रथमं श्रीमत्सुधर्मवामिसंकलितं श्रीभगवतीसूत्रमिदं प्रथमखण्डरूपेण संमुद्र्य प्रकाश्यते. एतच्च भगवतीसूत्रप्रथमखण्डं न्यायतीर्थ-व्याकरणतीर्थेतिपदवीद्वयधारिणा पण्डितवर्येण श्रीजीवराजतनुजन्मना बेचरदासेन अनुवादितम्, स्थले स्थले मूल-टीकागतप्राकृतच्छाया-टिप्पणादिभिश्च संटिप्पितम् , सशोधितं च. आसीदिच्छा यद् एका आलोचनायुक्ता ऐतिहासिकी, शास्त्रसंमता च प्रस्तावनाऽनेन खण्डेन सहैव प्राकट्यं प्राप्नुयात् परम् अत्रार्थेऽधिककालाऽपेक्षा इति अतः परं प्रकटयितुं चिकीर्षितम्. अत्राऽस्माभिरस्माकं सर्वाः शक्तयः असंकुचितं नियोज्य इदं पुस्तकं यथोत्तमं स्यात् तथा सर्वे प्रयंनाः कृताः. तदिदं पुस्तकं प्रजाजनप्रेमपात्रीभवतु इति प्रबलत्वेन समाकाङ्क्षन् मनसुखलाल रवजीभाइ मेहता. Page #13 -------------------------------------------------------------------------- ________________ शतक १. परिचय मंगलानप्रस्तावना, प्रेयनामव्याख्यायासविचार – अर्हद, विद्ध. आचार्य उपाध्यान साधु नमस्कारवर्या-अदादिने - थग् नमस्कार शामाटे?— ऋषभादिने पृथक् पृथक् शामाटे नमस्कार नयी कर्यो ? – अर्हदादिने भिन्न नमस्कारनो हेतु नामोच्चारणपूर्वक नमस्कारनुं अशक्यत्व. - प्रथम सिद्धोने नमस्कार शमाटे नहीं ? - सिद्धपूर्व अर्हतने नमस्कारनो हेतु प्रथम आचार्योंने नमस्कार शामाटे नहीं ? — अईदघीन आचार्यसामर्थ्य. - द्रव्यश्रुतप्राधान्य. - ब्राह्मी लिपि, शास्त्र ज मंगलस्वरूप छतां पुनः मंगल शामाटे ? — शास्त्राभिषेय.शास्त्रफल - शास्त्रसंबंध. – भगवती परिमाण. उद्देश कार्थ. — उद्देशकविषय. - श्रुतनमस्कार. - १---१२ शतक १. - प्रश्नोत्थान. गुरुपर्वक्रमसंबंध सुपए जंबूने संबंधग्रंथ कहानी प्रतीति थी? धर्माखामी धने जंबूसामी. राजगृहराजइविशेष न प्रेमकथा महावीर महावीरवर्णक रामसरणवर्णकसभानिर्गमवर्गकथा सभाविसर्जन गीतमस्वामी. त्यान शतक १. - उद्देशक १. -- चलमान चलित. निर्जीर्यमाण निर्जीर्ण. एकार्थ छे ? नानार्थ छे? - उत्पन्नपक्ष — विगतपक्ष. सर्वजीवस्थित्यादि विचार. नैरयिकस्थिति. नेरयिकश्वासोच्छ्वास. – नैरयिकआहार - आहारपरिणाम — चितोपचितादि . – नैरयिकपुद्गलभेद - चयोपचयादि. - अपवर्तनादि नैरयिक पुद्गल महयादिगैरविककर्मचादि अनुरकुमारस्थिति असुरकुमार पासोद्वारा अमुरकुमारभाद्दार - महारपरिणाम —वितोपचितादि-अनु रमारकर्मपादिकुमारवियादिमारादि पृथिवीकाविकजीवस्थिति पृथिवीवादिकजीव आहारादि जीव, समिजीव वायुशी भने वनस्पतिजीवस्थितिआहारावि. कीटपतंग विचार-विजयस्थिति - महारादि कोमाहार. प्रक्षेपाहार दिव चतुरादिविदि मनुष्यस्थिस्यादि यानव्यतरस्थिवादिज्योतिषादखखादि - मनादि जीव आरमारंभ, परारंभ, भवारंभ के अनारंभ छे? जीवभेदमात्मारंभत्यादितुं कारण नैरविकादिमानपर्वतजीवन आरमारंभादिविचार ठेवावालाजीयनो मारमारंभादिविचार ज्ञान दर्शन, चारित्र, राप अने संयम धुं ऐहमविक, पारभविक के उभयभविक छे?— असंकृत अनगार सिद्ध थाय ? – असंवृत मुनि शामाटे सिद्ध न थाय ? - संवृत अनगार सिद्ध थाय ? - संत अन गार शामाटे सिद्ध थाय ? असंयत जीव देव थाय ? असंयत जीव शामाटे देव थाय ? अने शामाटे देव न थाय ? - वानव्यंतर देवोना रानी देवलोक केपा होय ! उद्देशकसमाप्ति भने गौतम विहार ४१-८८ शतक १. - उद्देशक २. - -- . ----- --- - एकीकृत दुःख वेदाय ? हा ना. तेनुं कारण. ए प्रमाणे सोनी दंडकथा जीव संबंध पूर्वप्रमाणे प्रोत स्वयंकृत आयुष्य वेदाय छे ? - हा, ना. तेनुं कारण. -- ए प्रमाणे सर्वत्र प्रश्नोत्तरो. — बधा नैरयिकोने सरखो आहार, सरखं शरीर अने सरखा. रोनुं कारण महाशरीर. अस्यशरीर, तैरविको समान काळा? नातेगां हेतु पूर्वोपपत्र क. — पश्चादुपपन्नक. नैरयिकोनो वर्ण समान छे! ना. कारण नैरयिकोनी लेश्याओ सरखी छे? - ना. - कारण. नैरयिकोनी पीडा सरखी छे ? - ना. - कारण - संज्ञिभूत. असंज्ञिभूत. नैरयिकोने सरखी क्रिया होय छे ? – ना. क्रियाविभाग. - नैरयिकोनुं आयुष्य सरखुं होय छे ? अने तेओ साथ पेदा थयेला छे ? कारण. सम्यग्दृष्टि. मिथ्यादृष्टि. मिश्र दृष्टि. - ना. कारण नैरथिकोना चार प्रकार. - असुरकुनार पूर्वप्रमाणे विचार कर्म, वर्ण अने श्यामां भेदखनितकुमार पृथिवीकायिक संबंध पूर्ववद विचार आहार, कर्म, वर्ण अने के वामां नैरविसावे सरवाई यथा पृथिवीकाविधोने सरसी पोडा. शेष सबै नै समानतेमज बेद्रिय, शौदिय अने चतुरिशिय ', , दिचिनैरविक समान क्रियाभेदतिर्वचो संगतायत अने असंयतमनुष्यो नैरपि जेवा. आहारभेद कियाभेद - मानम्तर ज्योतिषिक अने वैमानिको अमरकुमार जेवा. ज्योतिषिक भने वैमानिकमां वेदनाभेद हिस्यानाला नैरविकादिपोश दंडक विधे पूर्ववत् विचार तुल्यता भने विशेषतापूर्वोक्तसंग्रहमा पानी साक्षिके प्रचारनो संसारस्थानकाळ ? -- चार प्रकारनो. केटला प्रकारनो नैरयिक संसारसंस्थानकाळ ? - त्रण प्रकारनो — शून्य — अशून्य — मिश्र. - केटला प्रकार नोति प्रकारनोमशून्य विध. मनुष्य अने देवो नैरविक देवादिकाननुं अप त्याना काय साधे अल्पवयी अंतक्रियाकर्मनाश करे ? हा ना.प्रज्ञापनानी साक्षि असंवतभव्यद्रव्यदेव - अखंडित संयमी, — खंडितसंयमी, अखंडित संयम संयमी, खंडित संयमासंयमी, असंज्ञी, – तापस, कांदर्दिक - चरक परिवाजक, किल्वि पिक, निचैन, आजीविक आभियोगी, पेपर अने सम्यक्त्वरहितः ए यथा क्या देवलोकमा जामवार उत्तर-प्रका रनुं असंज्ञिआयुष्य ? – चार प्रकारनं. - असंज्ञी जीव क्युं आयुष्य बांधे ? - चारे जातनुं - वारे जातना आयुष्यनी ओछामां ओछी अने वधा रेमां बधारे हद. - चारे जातना आयुष्यनुं अल्पबहुत्व. - उद्देशकसमाप्ति - गौतम विहार. - --- ८९-११२ 3 भ० सू० - १३–४० -- - - --- / Page #14 -------------------------------------------------------------------------- ________________ १४ शतक १. - उद्देशक ३. - कामोनीय कर्मजीवकृती रीतिमा चार प्रकार. एक प्रकारनो स्वीकारनैरविकादि भोगी दंडक संबंध कांक्षामोहनीय विचारचोदंड संबंध कांक्षामोहनीय विधेये काळविषयक चिंतन व उपचय उदीरण, वेदन, निर्भरण संग्रह. कांक्षामोहनीवनः बेदननी रीति वेदननी कारण संदेह संघ की परधर्म फसाशंका. अनिधितप विपरीत जिनभाषित सत्य. - तेम माननार - आचरनार आराधक. - अस्तित्व तथा नास्तित्वना परिणामनो विचार — प्रयोग. खभाव. कांक्षामोद्दनीय बंध तेनी रीति. - कारण --प्रमाद अने योग. -- प्रमादनो जनक योग. योगनुं जनक वीर्य. वीर्यनुं जनक शरीर. शरीरनो जनक जीव उत्थान तथा कर्मादिकनी अस्तिता. —— उदीरण. – गर्हण. - संवरण. कोनुं उदीरण ? -- उदीरणायोग्यनुं उदीरण. - उत्थानादिकवडे उदीरण. अनुदीर्णनं उपशमन पूर्ववद् परिपाठ. उदयप्राप्तनुं निर्जरण नैरविकादिकमितकुमारांत जीवविषे वेदन विचार पृथिवीकायिक जीवकांक्षा मोहनीयने वेदे ? – हा. -तेने तर्क, संज्ञा, प्रज्ञा, मन के वचन छे ? – नथी. तो पण वेदे . - जिनोक्त सत्य. - ए प्रमाणे चार इंद्रियवाळा जीसुधी विचारी पेठे दिन तिने यावत् वैज्ञानिको मनोकांक्षामोदने वेदे ! डा. प्रेम-ज्ञानना, दर्शना चारित्रना, वेषना, प्रवचनना, प्रवचनाभ्यासी पुरुषना, कल्पना, मार्गना, मतना, भांगाना, नयना, नियमना अने प्रमाणना द जो संदिग्ध पायी पर्म लगनाची, फलाशंका थयाथी, अनिधितप तथा विपरीतता पाययायी श्रमणो कांक्षामोहने वेदे छे. उद्दे शकसमाप्ति. - " 7 ११३ – १३० शतक १. - उद्देशक ४. कर्म प्रकृति केटली ? - आठ गाथा. - उपस्थान. वीर्यथी के अवीर्यथी ? - बालवीर्य. - पंडितवीर्य. - अपक्रमण. उपशांत मोहनीय. पोताथी अपक्रमे के परी अमेचि अने खरचि करेल कर्म देवा विना छूटकारो याद ? ना. कारण ये प्रकार फर्म अरहंते जानेआभ्युपयमिकी वेदना औषकमकी वेदना पुल हई? ??. कंप. जीव मात्र संयमादियों मनुष्य सिद्ध थयो ? थाय छे ? अने थशे ? ना. कारण. आधोवधिक. — परमाधोवधिक. – केवली सिद्ध थया ? हा. - केवलज्ञानी थया पछी दावी पूर्ण काया.उद्देशकसमाप्ति भाग - १३१ – १४० शतक १. - उद्देशक ५. पृथिवीओ केटी ! सारा सामां के निवावास अशुरकुमारावसो केटा ! विवीकायिकावासी केटला ? ज्योतिकावासो विमानाचा फेटा ! सपद नैरविकरिवतिस्थान, गैरविको शुंकोोपयुक्त, मानोपयुक्त, मावोपख भने सोमपयुक्त भंगअवगाइनास्थान. शरीर चयन संस्थान वेश्या. हि. ज्ञान. अज्ञान. योग, उपयोग, असुरकुमार स्थितिस्थानादि - भप्रायान्य. पृथिवीकाविक स्थिरस्थान दियादि जीन पिये पूर्ववत् विचार पंचेद्रियचियोनिक मनुष्यवानव्यंतरादि उहेशकसमाति. - १४१-१६० - शतक १. - उद्देशक ६. सूर्य जेटले दूरथी उगतो देखाय छे तेटले ज दूरथी आथमतो पण देखाय छे ? – दा. उगता अने आथमता सूर्यनुं प्रकाशक्षेत्र सरखुं छे ?हा. क्षेत्रविचार. लोकांत अलोकांतने अडके ? हा. द्वीपांत सागरांतने अडके ? - छायान्त आतपांतने अडके ? हा. जीवोने प्रा - -- नातिपाठ किया - हा किनाविचार एक पायादारोह नामना श्रमणना प्रश्नो पडेलो लोक के अलोक ! बजे पला अने बजे पछीपसा जीनो के अजीबो ? पूर्ववत् पहेंला भन्यो के अभयो ? पहेला शो के असिद्धो पहेली सिद्धि के अधिदिर के पूर्व प्रमाणेना अनेक प्रश्नो श्रीतम प्रश्न ठोकस्थितिमा पेटला प्रकार ? - आठ. - आकाश वगेरेनो परस्पर आधार आधेय भाव. तेनां साधक लौकिक उदाहरणो. जीवो अने पुद्गलो परस्पर बद्ध छे!-- हा. - तेनुं साधक लौकिक उदाहरण. सूक्ष्म स्नेहकाय पडे ? – हा. ते लांबो काळ रहे ? ना उद्देशकसमाप्ति - - १६१ - १७४ शतक १. - उद्देशक ७. - - - -- नैरधिकोत्पाद विचार. पोटी दंड गैरविकशद्वार विचार योगीशे दंडक नैरमिकउद्वर्तनविचार. उपपन्न. उत्त. विषगतिसमापनअग्रिमतिसमापण बोनी देवदेवच्यवन गर्भशान — गर्ममां उपवतो जीव इंडिया के दिन पिनानो दोय ज्येदिय भानेंद्रियगर्भमा उपजतो जीव शरीर के शरीर विनायो दोष ! अदारिक वैकिय भाहारक तेजस फार्ममा मजतो जीव सौथी पहेलां शुं खाय ? - मातृशोणित. पितृशुक. गर्भमां गया पछी जीव शुं खाय ? - मातृशोणित साथै माताए खाधेलो गर्भ रहे जीवने वा वगेरे होय ना. ते कारण आहार बीजे बोने रूपे परिणमनगर जीव मुख खाय ? - ना. कारण. -- ते आखा शरीरथी आहारादि करे. मातृजीवरसहरणी नाडी. - पुत्रजीवरसहरणी नाडी. - संतानने केटला मातानां अंग होय ? - त्रण. - वारसामां मळेलां अंगो केटला काळ सुधी रहे ? - संतान जीवे त्यां सुधी. गर्भमां गएलो जीव नरके जाय ?--हा.ना. कारण. संज्ञी. गर्भमा रहेल जीवनो शत्रु साथै संग्राम - गर्भमां गएलो जीव देव थाय ? – हा. - ना. गर्भमा रहेल जीवने धार्मिक वचननुं श्रवण जीव गर्भमां चत्तो होय ? - पडखा भेर होय ? — केरीनी पेठे कुब्ज होय ? - उभो होय ! पेठो होय ? —सुतो होय ? - माताने से मुखी भने दुःखे दुःखी दोनदा समये माथा द्वारा अने पथ द्वारा बहार आये तो ठोक आवे व भावे तो मरण पामे. - दुर्वर्ण थाय. - उद्देशकसमाप्ति. - ---- १७५-१८८ --- - : Page #15 -------------------------------------------------------------------------- ________________ शतक १.-उद्देशक ८. बालक एकांतपंडित, अंतक्रिया.-कल्पोपपत्तिका.-बालपंडित.—देवगतिन कारण.-मृगघातक पुरुष.-किया.-कायिकी. अधिक रणिकी, प्रादेषिकी.-पारितापनिकी.-प्राणातिपात.-तृणदाहक पुरुष.-धनुर्धारी पुरुष.-मृगवर.-पुरुषवर.-छ मास.-पुरुषघातक परुष-सरखा बे पुरुष.-जय अने पराजयतुं कारण.-वीर्यविचार.-लब्धिवीर्य अने करणवीर्य.-चोवीशे दंडक.-उद्देशकसमाप्ति १८९-१९० शतक १.-उद्देशक ९. जीवो भारपणं केम पामे?-प्राणातिपातादिथी.--जीवो हळवापणुं केम पामे:-अहिंसादिथी.-चार प्रशस्त.-चार अप्रशस्त.-शुं अवकाशांतर भारे छ? हळवो छे? भारेहळवो छ ? के भारेहळवा सिवायनो छे? ते भारेहळवा सिवायनो छे.-शंसातमो तनुवात भारे छे! हळवो छे? भारेहळवो छ? के भारेहळवा सिवायनो छे?-ए संबंधे बीजा प्रश्नो.-क्रोधरहितपणुं वगेरे निग्रंथोने माटे सारं छे?-हा.-कांक्षाप्रदोष क्षीण थया पछी अथवा पूर्वे बहु मोहवाळी स्थितिमा रया पछी संवृत थ श्रमण सिद्ध थाय?-हा.-अन्यतीर्थिक,-एक जीव एक काळे वे आयुष्य करे ते केम?-ते खोटुं.-एक जीव एक काळे एक आयुष्य करे.-गौतमविहार.- कालास्यवेषिपुत्र अनगार अने स्थविरो बच्चे प्रश्न.-कालास्यवेषिपुत्र अनगारर्नु अजाणपणुं.-चार महाव्रत मूकी पांच महाव्रतनो खीकार.-कालास्यवेषिपुत्र अनगारनो मोक्ष.-शेठ, दरिद्र, लोभिओ अने क्षत्रिय; ए बधा एक साथे अप्रत्याख्यान क्रिया करे?-हा.-तेनुं कारण.-आधाकर्म अन्न खावानुं श्रमणने फळ.प्रासुक अन्न खावार्नु भ्रमणने फळ.-अस्थिर पदार्थ बदलाय? स्थिर पदार्थ न बदलाय? इत्यादि.-हा.-गौतमविहार.-उद्देशकसमाप्ति. १९९-२१० शतक १.-उद्देशक १०. तानी भाषा नहीं. अगवा श्रीमहावीर वक्तव्य अापण सरखा अन्यतीर्थिक वक्तव्य-चलमान अचलित.-वे परमाणु परस्पर न चोंटे.-तेमां चिकाश नथी.-त्रण अणु चोंटे.-तेनाबे सरखा भाग १॥ १॥ थाय. अने त्रण भाग पण थाय.-चार अणु.-पांच अणुनुं कर्म बने. ते शाश्वत छे.-कर्म चयापचय पामे.-बोल्या पहेला भाषा ते भाषा.-बोलाती भाषा ते भाषा नहीं.-बोल्या पछीनी भाषा ते भाषा.-बोलतानी भाषा नहीं.-अणबोलतानी भाषा.-कर्या पहेलानी क्रिया ते दुःखरूप.-कराती क्रिया अदुःखरूप.-कर्या पछीनी किया दुःखरूप.-अकरणथी.-अकृत्य दुःख.-श्रीमहावीर वक्तव्य-अन्यतीर्थिकनुं असत्य.-चलमान चलित.–बे परमाणु परस्पर चोंटे.-तेना बे सरखा भाग थाय.--त्रण परमाणु चोटे,तेना ये भाग थाय, पण सरखा न घाय.-त्रण भाग थाय.-चार अणु,-पांच अणुनो स्कंध (कर्म नहीं). ते अशाश्वत.. बोल्या पहेलानी भाषा ते अभाषा. बोलाती भाषा भाषा.-बोल्या पछीनी भाषा अभाषा.-बोलतानी भाषा.-अणबोलतानी अभाषा.-भाषानी पेठे क्रिया-कृत्य दुःख.-अन्यतीर्थिकमत.--एक जीव एक समये बे क्रिया साथे करे.-ऐर्यापथिकी.-सांपरायिकी. ते खोटुं. श्रीमहावीरमत.--एक जीव एक समये एक क्रिया करे–केटला काळ सुधी नरकमा जीव उत्पन्न ज न थाय?--बार मुहूर्त. व्युत्क्रान्तिपद.-गौतमविहार.-उद्देशकसमाप्ति.शतकसमाप्ति. २१३-२२२ शतक २.-उद्देशक १. उच्छ्वास.-पृथिवी वगेरेना जीवोने श्वासोच्छ्वास छे? -हा.-तेओ श्वासोच्छ्वासमा ले अने शुं काढे ?–एक जातनां (श्वासोच्छ्वासना) अणुओ.-ते अणुओमां रूप, रस, गंध अने स्पर्श पण छे.-प्रज्ञापना सूत्र.-नैरयिक.-छए दिशा.-पवनना जीवोने श्वासोच्छ्रास होय.हा.-जीव पवनमांथी नीकळीने पाछो अनेक वार पवनमा आवे? हा.-तेर्नु मरण केवी रीते थाय? आघात थवाथी.-- सशरीर अने अशरीर.-पवनने चार शरीर.-सकर्मक मृतादी साधु.---प्राण.-भूत.-जीव.-सत्त्व.-विज्ञ.-वेत्ता.-अकर्मक मृतादी साधु.-सिद्ध.बुद्ध.-मुक्त.-पारगत.-परंपरागत. श्रीगौतमविहार.—आर्य श्रीस्कंदक.-कृतंगला नगरी. छत्रपलाशक चैत्य.-श्रावस्ती नगरी.गर्दभाल परिव्राजक:-ऋग्वेदादि चार वेद.-इतिहास (पुराण) निघंटु.-पष्टितंत्र.-गणितशास्त्र.-वेदना छ अंग-शिक्षा.-कल्प.व्याकरण. पिंगळ.—निरुक्त.-ज्योतिःशास्त्र.-पिंगलक नामे श्रमण. वैशालिकश्रावक---कात्यायनगोत्रीय स्कंदक परिव्राजक.-स्कंदक प्रत्ये पिंगलकना प्रश्नो.-लोकनो छेडो छे के नथी?—जीवनो छेडो छे के नथी? –सिद्धिनो छेडो छे के नथी?-सिद्धनो छेडो छे के नथी?-- कया मरणथी जीव वधे अने घटे?-स्कंदक परिव्राजकनुं मौन. वे त्रण वार आक्षेपपूर्वक एना ए प्रश्नो.--स्कंदकने थएल शंकादि.श्रीमहावीर पधार्यानी वात. स्कंदकनो विचार.-श्रीमहावीर पासे जद पूर्वोक्त प्रश्नना खुलासा लेवानी जिज्ञासा.-श्रीमहावीरने सेक्वानी इच्छा.-तापसनो वेष.-स्कंदक परिव्राजक विषे श्रीमहावीर अने श्रीगौतम वच्चे घातचित.-श्रीमहावीरना स्थान तरफ स्कंदकर्नु गमन.'कंदक साधु थशे'? एम श्रीगीतमनो प्रश्न.-हा. स्कंदकने आवता जोइने श्रीगौतमे करेलो तेमनो आदर. 'तेनी गुप्त वातर्नु स्पष्टीकरण.-स्कंदकनो अचंबावाळो प्रश्न.-श्रीगौतमना धर्माचार्य (महावीर ) उपर स्कंदकर्नु बहु मान.---व्यावृत्तभोजी (नित्याहारी) श्रीमहावीर.तेओना शरीरनुं सौंदर्य.-श्रीमहावीरने मळ्या पछी स्कंदकने थएलो हर्ष. स्कंदकना पूर्वोक्त प्रश्नोना खुलासा.-द्रव्य, क्षेत्र, काळ अने भाव.अमुक रात लोक वगेरेनो छेडो छे अने अमुक प्रकारे तेनो छेडो नथी. बालमरण.-पंडितमरण,-यालमरणना वारभेद.....चलमरण.वशाऽऽतैमरण.-अंतःशल्यमरण.-तद्धवमरण.—गिरिपतन.-तरुपतन.-जलप्रवेश.-अग्निप्रवेश.-विषभक्षण,-शनावपात. --बैहानस.--गृद्स्पृष्ट.-ए मरणोथी जीवनो संसार वधे.-पंडितमरणना बे भेद.-पादपोपगमन.-भक्तप्रत्याख्यान.-निहारिम.--अनिहारिम.-ए मरणोथी जीवनो संसार घटे. स्कंदकप्रतिवोध.-धर्म सांभळवानी तेनी इच्छा.--धर्म- कथन.-श्रीमहावीरना प्रवचन उपर स्कंदकनी श्रद्धाप्रीति.-तापस वैषनो परित्याग,-बळता संसारनो विचार.-श्रीमहावीर पासे साधु थवानी इच्छा.-:-श्रीस्कंदक साधु-तेने श्रीमहावीर आपली शिखामण,-स्कंदकनु आध्यात्मिक जीवन.-स्कंदकर्नु अग्यार अंगोर्नु भण.---तप करवा माटे श्रीमहावीरनी अनुमति.--श्रास्कदकनी घणी आकरी तपस्या.-भिक्षुनी बार प्रतिमा अने तेन टुकु खरूप.--गुणरत्नसंवत्सर तप अने तेनुं हुंकुं खरूप.--आकरी तपस्या करवाथी स्कंदकना शरीरनी क्षीणता.-'श्रीमहावीर पासे अनशन करवं' एवो श्रीस्कंदकनो विचार.-क्षमापना.-विपुल पर्वत.-विपुल Jain Education international Page #16 -------------------------------------------------------------------------- ________________ पर्वत उपर घणा साधुओनी साथे श्रीस्कंदक.-मगवंतने वंदना.-फरीवार व्रतनो उच्चार.--एक मास सुधी अनशन.-समाधिपूर्वक श्रीस्कंदकर्नु कालगमन. तेनां पात्रो अने वस्त्रो साथे साधुओर्नु पुनरागमन.-श्रीगौतमप्रश्न. ते स्कंदक कइ गतिर्मा गया:-अच्युतकल्प.बावीश सागरोपमनी आवरदा.-महाविदेहमा मुक्ति. श्रीस्कंदकर्नु जीवन समाप्त. . २२३-२६० शतक २.-उद्देशक २. समुद्घात केटला?-सात.-वेदनासमुद्घात.-कषायसमुद्घात.-मरणसमुद्घात.-वैक्रियसमुद्घात.-तैजससमुद्घात.-आहारकसमुद्घात.केवलिसमुद्घात.-भावितआत्मा अनगार.-समुद्घातपद (प्रज्ञापनासूत्र ): २६१-२६४ शतक २.-उद्देशक ३. पृथिवीओ केटली छे ?-सात.-नप्रभा.-शर्कराप्रभा. वालुकाप्रभा.-पंकप्रभा.-धूमप्रभा.-तमप्रभा.-तमतमाप्रभा.-सर्व जीवो नरकमां पूर्वे अनेकवार उत्पन्न थया छे:-हा.-जीवाभिगमसूत्रनो बीजो उद्देशक.-- २६५-२६६ शतक २.-उद्देशक ४.. इंदियो केटली छे?—पांच.-स्पर्शइंदिय.-रसइंद्रिय.-प्राणइंद्रिय. नेत्रइंदिय.-कर्णइंद्रिय.-प्रज्ञापना सूत्रनो इंद्रियसंबंधी प्रथम उद्देशक.-. इंद्रियोना भेदो. इंद्रियोनो आकार.-इंद्रियोनी जाडाइ.-इंद्रियोनो विषय वगेरे.-. २६७-२७० शतक २.-उद्देशक ५. अन्यतीर्थिकमत.-देवने स्त्रीओ न होय.–एक ज जीव एक काळे बे वेदोने (बे स्थितिने) अनुभवे. ते खोटुं छे. देवने स्त्रीओ होय.-एक जीव एक काळे एक वेदने अनुभवे.-केटला वखत सुधी उदकनो गर्भ टके?-एक समय अने छ मास.-केटला वखत सुधी तियंचयोनिकनो गर्भ टके? -अंतर्मुहूर्त अने आठ वरस.-केटला वखत सुधी मनुष्यनो गर्भ टके! अंतर्मुहूर्त अने बार वरस.-कायभवस्थ केटला काळ सुधी टके अंतर्मुहूर्त अने चोवीश वरस.--मनुष्य अने तिर्यचपंचेंद्रियना बीजमा बीजत्व क्या सुधी टके? -अंतर्मुहूर्त अने वार 'मुहूर्त.-एक जीव एक भवे केटलानो पुत्र थाय?-एक, बे, त्रणनो के बसेंथी नवसेंनो.-एक जीवने एक भवे केटला पुत्र थाय? -एक, बे, प्रण के बेथी नव लाख.-तेनुं कारण.-मैथुनथी थतो असंयम.-श्रीमहावीरविहार.-तुंगिका नगरी.-तुंगिका नगरीना श्रावको अने तेओर्नु खरूप.-पार्श्वनाथना स्थविर शिष्यो. तेओनी पासे जवा माटे तुंगिकाना श्रावकोनो विचार.--तेओनी तैयारी अने विनीतता.ते स्थविरोनो धर्मोपदेश.--ते श्रावकोना प्रश्नो.-संयमर्नु अने तपर्नु शुं फळ? अनाश्रव.–व्यवदान.-देवो देवलोकमां थाय तेनुं शु कारण? कालिकपुत्र-पूर्वतप.-मेधिल स्थविर–पूर्वसंयम.-आनंदरक्षित–कर्मिका..-काश्यप स्थविर-संगिका.-श्रावकोर्नु प्रतिगमन अने स्थविरोनो विहार.--श्रीइंद्रभूति अनगार. तेओर्नु तप अने पारj.-भिक्षा माटे जQ. तेओने स्थविरोनी वात सांभळी थएवं कौतुक.-भिक्षाथी पाछा फर्यां पछी थएल कौतुकर्नु श्रीमहावीरने निवेदन अने खुलासो.-साधुसेवार्नु शुं फळ?-शास्त्रश्रवण.-तेनुं शुं फळ?-ज्ञान.-तेनुं शुं फळ ? –विज्ञान.-तेनुं शुं फळ? -पञ्चक्खाण. तेनुं हुं फळ?-संयम.-संयमर्नु शुं फळ ?-अनाश्रव.अनाश्रवन शुं फळ? -तप.-तेनुं शुं फळ?-व्यवदान.-तेनुं शुं फळ? -अक्रिया.-तेनुं शुं फळ! -सिद्धि.-राजगृहना कुंड संबंधे अन्यतीथिंकनो मत अने श्रीमहावीरनो मत.-उद्देशकसमाप्ति. २७१-२९. शतक २.-उद्देशक ६. भाषा अवधारिणी छे?-प्रज्ञापना सूत्र.-भाषापद. २९१-२९४ शतक २.-उद्देशक ७. देवो केटला प्रकारना छ ? –चार प्रकार.-भवनवासी देवोनों स्थानो क्यां छ?-प्रज्ञापना सूत्रनुं स्थानपद.-खर्गोनो आधार.-विमानोनी जाडाई.-विमानोनी उंचाई-विमानोनो आकार.—जीवाभिगम सूत्रनो वैमानिक उद्देशक. २९५-२९६ शतक २.-उद्देशक ८. तेनुं प्रमाण, मणिपीठिका. अरुणोदव चमरतुं' चमरनी सुधर्मा सभा क्या छ ? -जंबूद्वीपमा मंदर पर्वतनी दक्षिणे.-अरुणवर द्वीप.-तेनो वेदिकांत.-उत्पातपर्वत नामे तिगिच्छककूट. तेनुं प्रमाण.—गोस्तुभ नामे आवासपर्वतनी समानता.-पद्मवरवेदिका. वनखंड.-ते बन्नेनुं वर्णन.-एक प्रासादावतंसक.-तेनुं प्रमाण अने वर्णन.-मणिपीठिका.-अरुणोदय समुद्र.-चमरचंचा राजधानी.-तेनो किल्लो.-सुधर्मा सभा.-जिनगृह.-उपपात सभा.हृद.-अभिषेक.-अलंकार.-विजयदेव.-चमरनुं ऋद्धपणु: २९-३०२ शतक २.-उद्देशक ९. समयक्षेत्र ए शु?--अढी द्वीप अने ये समुद्र.-श्रीजीवाभिगमसूत्रनी साक्षी. ३०३-३०४ Page #17 -------------------------------------------------------------------------- ________________ शतक २.-उद्देशक १०. मस्तिकाय केटला छे?-पांच.-धर्मास्तिकायमा केटला वर्ण वगेरे छे? ते वर्णादिथी रहित अने अवस्थित छे.-धर्मास्तिकायना पांच भेद. द्रव्यथी, क्षेत्रथी, काळथी, भावधी अने गुणथी.-ए प्रमाणे बधा अस्तिकायो.--जीवमा केटला वर्ण वगेरे छ?-तेमा वर्णादि नथी.-गतिगुण धर्मास्तिकाय.-स्थितिगुण अधर्मास्तिकाय.-अवगाहनागुण आकाशास्तिकाय.-उपयोगगुण जीवास्तिकाय.--प्रहणगुण पुद्लास्तिकाय.-पदलास्तिकायमा केटला वर्ण वगेरे?-पांच वर्ण, पांच रस, ये गंध अने आठ स्पर्श.-धर्मास्तिकायनो एक प्रदेश के अनेक प्रदेश धर्मास्तिकाय कहेवाय?-नहीं.-ज्यां सुधी एक पण प्रदेश. ऊणो होय त्या सुधी धर्मास्तिकाय न कहेवाय.-लावो आखो होय तो ज लाडवो कहेवाय, पण अडधो होय तो लाडवानो कटको कहेवाय.-ए प्रमाणे बघा अस्तिकायो.-आकाश, जीव अने पुगलना अनंत प्रदेशो छ.-जीव.-उत्थानादिक सहित जीवनो जीवभाव.-उपयोगलक्षण जीव, आकाश.-आकाशना केटला प्रकार?-वे.-लोकाकाश अने अलोकाकाश.-लोकाकाश जीवरूप, जीवदेशरूप, जीवप्रदेशरूप, अजीवरूप, अजीवदेशरूप अने अजीवप्रदेशरूप छे. रूपी अजीवना चार प्रकार.-स्कंध, स्कंधदेश, स्कंधप्रदेश अने परमाणुपुदल.-अरूपी अजीवना पांच प्रकार.-अलोकाकाश.-ते अजीवद्रव्यदेश छे.अगुरुलघु छे.लोकाकाशमा केटला वर्ण वगेरे छे?-तेमां वर्णादिक नथी.-धर्मास्तिकाय वगेरेनुं प्रमाण तथा स्पर्शना.-धर्मास्तिकाय केबडो मोटो ? लोक जेवडो.-ए प्रमाणे लोकाकाश अने बघा अस्तिकाय.-धर्मास्तिकायना केटला भागने अधोलोक अडके?-अब्ध झा. झेरा भागने.-तिरछो लोक केटला भागने अडके! असंख्येय भागने.-ऊर्ध्वलोक केटला भागने अडके?-अडध माठेरा भागने.-धर्मास्तिकाय साथे रत्नप्रभानी, घनोदधिनी अने अवकाशांतरनी स्पर्शना.-ए प्रमाणे साते पृथ्वी.-जंबूद्वीपादिक द्वीप समुद्रो.-सौधर्म कल्प भने यावत्-पत्प्रागभारा पृथिवी.-तेम ज अधर्मास्तिकाय अने लोकाकाश.-गाथा. ३.५-३१४ Jain Education international Page #18 -------------------------------------------------------------------------- ________________ Jain Education international Page #19 -------------------------------------------------------------------------- ________________ शुद्धिपत्रकम् . अशुद्धम् पृष्टे- २ स्थितिर्भणित्वा नैरइया स्थितीर्भणिला नेरइया सिद्धकरे छे. पुन्वोववनगा बहुतरान् गौतम। आरम्भिकी, मिथ्यादर्शन अर्थातर सिद्धिकरे, छे. पुवावेवनगा बहुतरान्, गौतम, आरम्भिकी! मिथ्यादर्शन अथातर २१ ११ तत्, तत् . मूतूणं मुत्तणं १४ . पकौ- अशुद्धम् शुन्द्वम् | पृष्ठे- पकौ३४ प्रज्ञापि, प्रज्ञाप्ति, सुखाव सुखाव ७८३ ४० पूर्वोक्तविषयः-पद पूर्वोक्तविषय-पद 1 ७८ १९ आ पानामा जे १६ मा नंबरवाळु संस्कृत छे तेनो 'इति भणनात्' सुधीनो भाग १५ मा नंबरवाळा भाषांतरमा जाणवानो छे-तेनुं भाषांतर त्यां आवी गयुं छे माटे. हजारा हजार मातापित मातापिता २५ ज्ञातार्म । झाताधर्म समोवसरणो समवसरणो ९४ २१ आ पानामां जे १७ मा नंबरनुं संस्कृत छे 'तेनो अभिधेयत्वात्' सुधीनो भाग ११ मा पृष्ठमा आवेल १६ नंबरवाळा भाषांतरमा १०० जाणवानो छे-तेनुं भाषांतर त्यां आव्युं छे माटे. १०० ३४ १०३ वमुक्खजणो. व मुक्खजणो ३८ सव्वनु सम्वन्नू १०६ १६ अत्थं अत्थं न -बात्तरं बावत्तरि १०६ ३७ चक्रवर्तीनो चक्रवतीनी समाचोरस समचोरस शत्रुर्नु शत्रुनुं प्रधानो प्रधाने . ११३ २६ भहावीर महावीरें ११३ २७ नागपत्तिणो नागपतिणो पलब पलंब दाडिमन दाडिमना ११६ २१ उज्वल उज्जवल ११६ २४ आउद्दइ आरुहइ ११८ - ४ आउहित्ता आरुहित्ता १२२ २० आणए आणाए जावा जाव गोत्रना १३३ . ५ माडलिको माडंबिको प्रमत्ता-ऽप्रमता, विशेषधिक बमाणे हि संसारसंस्थान मूलछाया वर्तमानैर्हि [गुणे'त्ति] क्षप्यन्तेः जीवैः कृतम् प्रमत्ता-ऽप्रमत्ताविशेषाधिक वद्यमाणेडि संसारसंस्थान मूलच्छाया वर्तमानैः गुणे'त्ति] क्षप्यन्ते जीवाः अकार्युः ११३ । " प्रथम नत्थित्ते " प्रथमा त्या नस्थित्त बध ग्राहिकत्वेन रोचते तिर्यच शतसहस्राणि १२७ गोत्रन १४२३९ बंध ग्राहकत्वेन नो रोचते तिर्यंच शतसहस्राणि षट्च त्वारिंशत् मायोपयुक्तच एवं दांत दान्त १५३ १५५ कहेवा १५९ १६६ १६ २७ १६७ १६८ बर्षधर पाडयु समयोम आवीचिक काळा प्रतिपादनाथम् यानिभगवन् । आहारिष्यमाणाः ससुच्चयार्थक -भूयमान सत्काइत्यर्थः । भिजत्ति चलयं प्रकारणोमां कोलओ अंतमुहूर्तने वर्षधर पाड्यु समयोमा आवीचिके काळे प्रतिपादनार्थम् यानि भगवन्! आहरिष्यमाणाः समुच्चयार्थक भूयमान सत्का इत्यर्थः. भिज्जति चलियं प्रकरणोमां कालओ अंतर्मुहूर्तने मायोपयुक्ताश्च एवम् कहेबा प्राणाति पातक्रिया संबंधोउवासंतरे? पुच्छा. पृच्छा . एवम्-अपि इत्यादि. जीवपइटिआ'. श्रीभगवतीचूर्णि. प्राणातिपातक्रिया संबन्धःउवासंतरे पुच्छा? पृच्छा! एतद् अपि 'इत्यादि जीवपइटिआ" श्रीभगवतीचूर्णिः. अर्थ तत् प्रथमतया कोसायारजोणिं अने केश, डाढी ६६ १७१ २६ १७२ १७७ ४२ १८०८ १८१ ३५ १८५ २६ १८६ ११ २५ अर्थ . . तत्प्रथमतया कोसायार जोणि अने डाठी ७३ २१ Jain Education international Page #20 -------------------------------------------------------------------------- ________________ २० २८२ पदा स्कन्धो विरूद्ध पृष्ठे- पकौ- अशुद्धम् शुद्धम्पृष्ठे- पकौअशुद्धम् शुद्धम्वळी डाढी वळी केश, डाढी २८१३ . पडिलेहिता पडिलेहित्ता बनविदुग वनविदुर्ग २८२२ भगवन् भगवान् २०५ ११ अन्नउंत्थिया अन्नउत्थिया २८२ २३ अप्पमू अप्पभू गामकटगा गामकंटगा श्रमणोपासकै 'श्रमणोपासकैः परिसहेवसग्गा परीसहोवसग्गा २८४ असनोथी आसनोथी संवुडेणं संवुडे णं २८६ १५ फलकार फलाकार दुखा दुःखा २८६ ३४ प्रश्नत्तरो प्रश्नोत्तरो भासिआ अभासा भासिआभासा २८६ पेदा अभासा २८६ आपवाम आपवामां २१५ ३६ पुद्गलाः साभामां सभामा २१५ ३७ स्कन्धा २८७ आरागस्य अरागस्य २१५ अभाषाणा अभाषा २९० विरुद्ध भाष्यमाणी भाष्यमाणा २९५ जोयणसहस्से जोयणसयसहस्से होइ २९५ १९ प्रात्याभिमुख प्राप्त्यभिमुखम् स्कंदकन स्कंदकना २९५ ३१ श्वासमा योजनसहस्राणि योजनशतसहस्राणि श्वासमा निःश्वासमां केइयं निःश्वासमा केवइयं २२८ आदारिक औदारिक २९६ उच्चतमेव उच्चत्तमेव श्रमणोः भ्रमणः २९६ १७ एंशी लाख योजन एक लाख एंशी हजार अनन्तै, अनन्तै योजन प्रकारन प्रकारना २४५ २९६ अव्योतेर एक लाख अव्योतेर १४. २५९ २९७ पेठ २६१ १८ समुग्धाया समुग्धाया २९८ मुलच्छाया मूलच्छाया २६६ - १६ क्यां २९९७ सचेश्वर सचेश्वर २७० १५ तेन अलंकारश्वसभा अलंकारश्च सभा २७१ १९ दोवेर्द ३.१ कायाभवस्थ कायभवस्थ ३०० एगग्गहग एगग्गहण २७६ २४ मागरमा नगरमा ३०८ ३२ अणता अर्णता २७८ विहरति विहरंति अलोगगासे । अलोगागासे तेस्थविरा ते स्थविरा परमाणु परमाणु २८. खाध्याय खाध्यायं ३११ ३३ जोवप्रदेशाश्व जीवप्रदेशाश्च अन्यान्यपि यानि दूषणानि मतिमान्यात् , दृष्टिदोषात्, सीसकाक्षरयोजकप्रमादाच सहृदयाना मनो-नयनविषयमवतरेयुः, तानि तैर्महाशयः संशोध्यानि, संसूचनीयानि चेति प्रार्थयते अनुवादकः। २३४ पेठे भूले मूले क्या तेने दो वेदं पूर्व० ३१० 10a संकेतसूचनाअनु०-अनुवादक. | भा०-भावनगर मुद्रित. उमा० तत्त्वा० अ० सू०-उमाखातिनूं तत्त्वार्थ, अध्याय, सूत्र. भा० पृ०-भावनगरमुदित पृष्ट. क. आ०-फलकत्ता आवृत्तिवाळु. य० ० । -यशोविजय जैनग्रंथमाळा. क. आ० भ०० उ०-कलकत्ता आवृत्तिवालु भगवती, शतक, उद्देशक. मो -य क. प्र. गा. टी-कर्मग्रन्थ प्रथम गाथा टीका. वि. गा. विशेषावश्यक गाथा. गा.-गाथा. . विशेषा०—विशेषावश्यक. चिमनलाल डा०रा०चिमनलाल डाह्याभाइ मुद्रित. शं०-शंका. जी.क. आ.---जीवाभिगम कलकत्ता भावृत्तिवाडं. प्र. छा.-प्रमाणभूत गाथाच्छाया. श्रीअभय-धीअभयदेवसूरिजी. भ. टी.-भगवती टीका. . | समा०-समाधान. Page #21 -------------------------------------------------------------------------- ________________ श्रीरायचन्द्र-जिनागमसंग्रह. भगवत्सुधर्मस्वामिप्रणीत भगवतीसूत्र. १३ श्रीअभयदेवसूरिविरचितवृत्तिसहित. शतक १.-परिचय. कामविन प्रकाशमा नकारनी का अवादिन भित्र नमक्कारनी नामोचारपूर्वक नमस्कार मिल कम किन भगाकार मंगल.-शासप्रस्तावना.-ग्रंथनामव्याख्या.-मालविचार.-अहंत, सिद्धा-आचार्य.-उपाध्याय.-साधु.-नमस्कारचर्चा.-अईदादिने पृथग नमस्कार शामा?? ऋषभादिने पृथक् पृथक् शामाटे नमस्कार नथी कयों.-मईदादिने भिन्न नमस्कारनो तु.-नामोच्चारणपूर्वक नमस्कार अशक्यत्व.-प्रथम सियोने नमस्कार शामाटे नहीं!-सिद्धपूर्व भईवने नमस्कारनो हेतु.-प्रथम आचार्योंने नमस्कार शामाटे नहीं!.-अईदधीनआचार्यसामर्थ्य-द्रव्यश्चतप्राधान्य.-- माझीलिपि.-शास्त्र ज मंगलस्वरूप छतां पुनः मंगल शामाटे-शास्त्राभिधेय.-शाखफल.-शास्त्रसंबंध.-भगवतीपरिमाण.-उदेशकार्थ.-उदेशकविषयःश्रुतनमस्कार. १. सर्वज्ञमीश्वरमनन्तमसंगमग्र्यं सार्वीयमस्मरमनीशमनीहमिद्धम् , सिद्धं शिवं शिवकरं करणव्यपेतं श्रीमजिनं जितरिपुं प्रयतः प्रणौमि. २. नत्वा श्रीवर्धमानाय श्रीमते च सुधर्मणे, सर्वानुयोगवृद्धेभ्यो वाण्यै सर्वविदस्तथा; एतट्टीका-चूर्णी जीवाभिगमादिवृत्तिलेशांश्च, संयोज्य पञ्चमाझं विवृणोमि विशेषतः किश्चित्. १. सर्वज्ञ, ईश्वर, अनंत, असंग, अग्र्य, सर्वहितावह, अस्मर, अनीश, अनीह, तेजस्वी, सिद्ध, शिव, शिवकर, करण-इन्द्रियो अने शरीर- माल: रहित, जितरिपु श्रीमान् जिनने प्रयत्नपूर्वक प्रणमुं छु. ___२. श्रीवर्धमानखामिने, श्रीसुधर्मगणधरने, सर्वानुयोगवृद्धोने अने सर्वज्ञनी वाणीने नमी, आ सूत्रनी टीका, चूणि अने जीवाभिगमादिवृत्तिना प्रारंभ. लेशो-अंशो-ने संयोजी काइक विशेषथी पंचम अंग-भगवतीसूत्र-ने विवरु छु. ३. व्याख्यातं 'समवाया' ख्यं चतुर्थमङ्गम्. अथावसरायातस्य 'विआहपण्णत्ति' त्तिसज्ञितस्य पञ्चमाङ्गस्य समुन्नतजयकुञ्जरस्येव, ललितपदपद्धतिप्रबुद्धजनमनोरञ्जकस्य, उपसर्गनिपाताऽव्ययस्वरूपस्य, धनोदारशब्दस्य, लिङ्गविभक्तियुक्तस्य, सदाख्यातस्य, सलक्षणस्य, देवताविष्ठितस्य, सुवर्णमण्डितोद्देशकस्य, नानाविधाद्भुतप्रवरचरितस्य, षत्रिंशत्प्रश्नसहस्रप्रमाणसूत्रदेहस्य, चतुरनुयोगचरणस्य, ज्ञान-चरणनयनयुगलस्य, द्रव्यास्तिक-पर्यायास्तिकनयद्वितयदन्तमुसलस्य, निश्चयं-व्यवहारनयसमुन्नतकुम्भद्यस्य, योग-क्षेमकर्णयुगलस्य, प्रस्तावनावचनरचनाप्रकाण्डशुण्डादण्डस्य, निगमनवचनातुच्छपुच्छस्य, कालाधष्टप्रकारप्रवचनोपचारचारुपरिकरस्य, उत्सर्गा-ऽपवादवादसमुच्छलदतुच्छघण्टायुगलघोषस्य, यशःपटहपटुप्रतिरवाऽऽपूर्णदिकचक्रवालस्य, स्याद्वादविशदांकुशवशीकृतस्य, विविधहेतुहेतिसमूहसमन्वितस्य, मिथ्यात्वा-ऽज्ञाना-ऽविरमणलक्षणरिपुबलदलनाय श्रीमन्महावीरमहाराजेन नियुक्तस्य, बलनियुक्तकल्पगणनायकमतिप्रकल्पितस्य मुनियोधैरनाबाध १. काले विणए बहुमाणे उवहाणे तह अनिण्हवणे, वंजण अत्थ तदुभये अहविहो नाणमायारो.-पंचप्रतिक्रमणसूत्र. अथवा, कालात्मरूपसंबन्धाः संसर्गोपक्रिये तथा, गुणिदेशार्थशब्दाश्चेत्यष्टी कालादयः स्मृताः.-रक्षाकरावतारिका, चतुर्थपरिच्छेद.-अनु.. . Page #22 -------------------------------------------------------------------------- ________________ शास्त्रप्रस्तावनाः अन्यनाम व्याख्याः व्यास्वाप्रज्ञप्ति. व्या० प्रज्ञाप्ति, प्रज्ञाति. विवाह ०" प्रशप्ति विशुष" प्रति मगती २ श्रीरायचन्द्र - जिनागमसंग्रहे शतक १. परिचयः मधिगमाय पूर्वमुनिशिल्पिकल्पितयोर्वमचरगुणलेऽपि तया महतामेव तिवस्तुसाधनसमर्थयोर्वृत्ति चूर्णिनाटिकयोः, तदन्येषां च जीवाभिगमादिविविधविवरणदवरकलेशानां संघट्टनेन बृहत्तरा अत एवाऽमहतामप्युपकारिणी हस्तिनायकादेशादिव गुरुजनवचनात् पूर्वमुनिशिल्पिकुलोत्पन्नैरस्माभिर्नाडिकेवेयं वृत्तिरारभ्यते इति शास्त्रप्रस्तावना. छे, ३. 'समवाय' नामना चतुर्थ अंगनुं व्याख्यान करवामां आव्युं. हवे अवसरप्राप्त 'विआहपण्णत्ति' नामक पंचम अंगनुं विवरण करीश. आ पंचम अंग ते एक प्रौढ जयकुंजर (मानीता हाथी भी पेठे छे, केने सतिपदनी पद्धतिथी प्रबुद्ध मनुष्योना मनने रंजन करनार छ, जे उपसर्गनिपातान्यवस्वरूप, जेना शब्दो धन अने उदार छे, जे लिंग अने विमक्तिषी युक्त हे, जे सदास्यात है, जे सहक्षणयुक्त छे, जे देवाधिष्ठित छे, 'जेनो उद्देशक सुवर्णमंडित छे, छेनुं चरित विविध प्रकार, अद्भुत अने के छे, जे छपीश हजार प्रश्नात्मक सुजदेहसहित के, जेने पार अनुयोगरूप चार चरण छे, जेने ज्ञान भने चारिषरूप नयनयुगल छे, जेने द्रव्यास्तिक अने पर्यायास्तिक नामना वे सवरूप में जेने निश्चय गर्ने व्यवहारनवरूप वे समुद्रत कुंमस्पठ के लेने योग अने क्षेमरूप ने कर्ण छे, जेने प्रस्तावनानी वचनरचनारूप प्रचंड झुंड छे, जेने निगमन- उपसंहार-वचनरूप अतुच्छ पुच्छ छें, जेने कौलादि अधप्रकारना प्रचचनोपचाररूप मनोहर तंग है, ने उत्सर्गवादरूप अने अपवादनादरूप उछळता ने अतुच्छ घंटना घोषयुक्त छे, जेणे यशरूप पटह - ढोल - जन्य स्फुट प्रतिध्वनिथी दिकूचक्रवाल - दिग्मंडल- पूरी दीधुं छे-गजावी मूक्युं छे, जे स्याद्वादरूप विशद अंकुशथी वशीकृत छे, जे विविध हेतुरूप शस्त्रसमूहथी युक्त छे, जेने श्रीमन्महावीरमहाराजे मिध्यात्व, अज्ञान अने अविरमणास्वरूप शत्रुसैन्यने नाश करवाने नियोज्यो छे अने जे सैन्यनियुक्त कल्प गणनायकनी मतिथी प्रकल्पित छे तेना स्वरूपने मुनिरूप योधाओ सुगमताथी जागी शके ए माटे पूर्वना सुनिरूप शिल्पीओए तिरूप अने चूर्णिकारूप नाटिका रखेली है; ते जो के बहुश्रेष्ठगुणयुक्त है, तथापि संक्षिप्त अने तेथी ते महान पुरुषोन्नाज बांछित अर्थने साधी आपवामां समर्थ है, माटे वृत्ति अने चूर्णिकारू नाडिकाना तथा तदन्य जीवाभिगम' आदि विविध विवरणसूत्रांशोना संघट्टनथी बृहत्तर — माटे ज अल्पज्ञोने पण उपकार करनारी नाडिका जेवी आ वृत्ति, पूर्वमुनिरूपशिल्पिना कुळमां जन्मेला अमो हस्तिनायकना आदेशतुल्य गुरुजनना वचनथी आरंभीए छीए. ए प्रमाणे शास्त्रप्रस्तावना थई. - , " , " ४. अथ 'विग्रहपत्ति' ति कः शब्दार्थः उच्यतेः 'वि' इति विविधा जीवाजीवादिप्रचुरतरपदार्थविषयाः, 'आ' अभिविधिना कथविनिलिवन्यात्या मर्यादया वा परस्पराऽसंकीर्णलक्षणाभिधानरूपया 'रुयाः ' रूपानानि भगवतो महावीरस्य गौतमादिविनेयान् प्रति प्रश्नितपदार्थप्रतिपादनानि व्याख्याः ताः प्रज्ञाप्यन्ते प्ररूप्यन्ते भगवता सुधर्मस्वामिना जम्बूनामानमभि यस्याम, अथवा 'वि'विविधतया, विशेषेण या आख्यायन्त इति व्याख्या अभिलाप्यपदार्थवृत्तयः ताः प्रज्ञाप्यते यस्याम् अथवा व्याख्यानामर्थप्रतिपादनानाम् प्रकृष्टा इसयोज्ञानानि यस्यां सा व्याख्यामहप्तिः अथवा व्याख्याया अर्थकथनस्य प्रज्ञायाश्च तद्धेतुभूतबोधस्य व्याख्यासु वा प्रज्ञाया आप्तिः प्राप्तिः, अत्तिर्वाऽऽदानं यस्याः सकाशादसी व्याख्याप्रज्ञाऽऽप्तिः, व्याख्याप्रज्ञाऽऽचिर्या व्याख्याग्रहाद् वा भगवतः सकाशादातिरातिर्वा गणधरस्य यस्याः सा तथा अथवा विवाहा विविधाः, विशिष्टा या अर्थप्रवाहाः, नपप्रवाहा वा प्रज्ञाप्यन्ते प्ररूप्यन्ते, प्रबोध्यन्ते वा यस्याम् ; विवाहा वा विशिष्टसन्तानाः, विबाधा वा प्रमाणाऽबाधिताः प्रज्ञा आप्यन्ते यस्या:; विवाहा चासौ, विबाधा चासौ वा प्रज्ञप्तिवार्थप्ररूपणा विवाहप्रज्ञप्तिः, विवाहमहातिः, विवाधप्रज्ञाप्तिः, विवाधमज्ञप्तिर्वा इयं च 'भगवती' इत्यपि यत्त्वेनाभिधीयत इति , ४. इने विमापत्ति'नो शब्दार्थ शो ते वदीए डीए: विमाहपण्यति व्याख्याप्रति विविविध+मा-अवधि क्या-कथन + मशक्तिप्ररूपणा. जेम कोइ रीते अभिविधिवडे सर्व शेयपदार्थोंनी स्वाप्तिपूर्वक अथवा मर्यादायले परस्पर असंकीर्ण-विशाळ क्षणकथनपूर्वकविविध जीवाजीवादमा पदार्थों श्रीमहावीर भगवाने गौतमादिशिष्योपत्ये तेमना पृछेला पदार्थोंनां प्रतिपादनो करेला के से व्याख्याओं अने ए व्याख्या अनुं प्ररूपण श्रीमान् सुधर्मा स्वामीए जम्बूस्वामीप्रत्ये जेमां करे लुं छे ते 'व्याख्याप्रज्ञप्ति'. अथवा विविध प्रकारे, विशेषप्रकारे जे कहेवायेलुं छे ते व्याख्या - एटले के कद्देवायोग्य पदार्थोनी वृतिको अनुं जैम प्रज्ञापन ते व्याख्याप्रति अथवा व्याख्याओनां एटले अर्थप्रतिपादनाओनां मां प्रशनो अपे 'छे ते 'व्याख्याप्राप्ति' अथवा व्यापया एटले अर्थकमन, अने पशा पटले ते अर्थकथनना हेतुरूपबोधः ए उभवनी जेथी आणि प्रातपाय से व्याख्यायशास' अथवा व्याख्याओमा प्रशानी आति ने परची मळी आये ते व्याख्याज्ञाप्ति' अथवा 'आति' ने बदले 'जाति' एटले महम जेथी कई शके ते 'व्याख्याप्रज्ञाति अथवा व्याख्या (व्याख्यान करवामां कुळ) भगवान् पारोधी गणधरोने जेतुं प्रापण अथवा महण भयेडं ते 'व्याख्याप्रज्ञाप्ति', 'व्याख्याप्रज्ञात्ति.' अथवा 'विवाह' - एटले विविध के विशिष्ट अर्थप्रवाह अथवा नयप्रवाह तेनुं प्ररूपण वा प्रबोधन जेमां छे ते; अथवा 'विवाह' एटले विशिष्ट विस्तारवाळी अथवा प्रमाणथी अबाधित प्रज्ञाओ - ज्ञान - जेमांथी मळी आवे छे ते 'विवाह प्रज्ञाप्ति,' 'विबाधप्रज्ञाप्ति. अथवा 'विवाह' के 'विवा' एवी के प्रति अर्थप्ररूपण सेवाशति' आने एना पूज्यपणाने सीधे 'भगवती' ए प्रमाणे पण काय . , १. जेम 'भगवतीसूत्र' द्वादशांगी अन्तर्गत होवाथी अने द्वादशांगी शाश्वती होवाथी उपसर्गोनो - विनोनो [दुष्षम, दुष्षमदुष्षमादिसमयादिनो] निपात थये छते पण अव्यय-अनश्वरस्वरूप छे, तेम हस्ती पण उपसर्गोनो - विनोनो [दुःखद अंकुशादिनो] निपात थये छते अव्यय - अनश्वर छे. आ विशेषण 'भगवतीसूत्र' ना पक्षमां बीजा प्रकारे पण घटावी शकाय छे:- 'भगवती सूत्र' मां उपसर्गो, (प्र, परा वगेरे) निपातो अने अव्ययो आवता होवाथी ते 'भगकवीसून' उपसर्गनिपातमव्ययरूप कनाद. १ जैम 'श्रीभगवती सूत्रांना उद्देशक सुवर्णद्वारा वर्षों की मंडित के तेम तीनो उद्देश शिरोभाग-सुवर्ण - सोना थी मंडित छे--३. काल, विनय, बहुमान, उपधान, अनिहवन (अपलाप न करवो ते) व्यंजन, अर्थ अने तदुभय ( व्यंजन अने अर्थ ए उभय) ए आठ प्रकारनो ज्ञानाचार छे. - पंचप्रतिक्रमणसूत्र. अथवा काल, आत्मरूप, संबंध, संसर्ग, उपकार, गुणिदेश, शब्द अने अर्थ ए आठ काला कक्षा छे. - रत्नाकरावतारिका, चतुर्थ परिच्छेद - अनु०. / Page #23 -------------------------------------------------------------------------- ________________ शतक १.- परिचयः भगवत्सुधर्मस्वामिप्रणीत भगवतीसूत्र. याख्यातार: शास्त्रव्याख्यानारम्भ फल-योग-मङ्गल-समुदायार्थादीनि द्वाराणि वर्णयन्ति, तानि चेह व्याख्याषां 'विशेषावश्यका' विभ्योऽवसेयानि. शास्त्रकारास्तु विघ्नविनायकोपशमननिमित्तम् , विनेयजनप्रवर्त्तनाय च, शिष्टजनसमयसमाचरणाय वा मङ्गला-ऽभिधेयप्रयोजन सम्बन्धानुदाहरन्ति. तत्र च सकलकल्याणकारणतया अधिकृतशास्त्रस्य श्रेयोभूतत्वेन विघ्नाः सम्भवन्तीति तदपशमनाय मैगलान्तरव्यपोहेन भावमङ्गलमुपादेयम् , मङ्गलान्तरस्यानैकान्तिकत्वात् , अनात्यन्तिकत्वाच. भावमङ्गलस्य तु तद्विपरीततया अभिलषितार्थसाधनसमर्थत्वेन पूज्यत्वात्, आह चं- 'किं पुण तमणेगतिअमचंतं च ण जओऽभिहाणाई, तविवरीयं भावे तेण विसेसेण तं पंजं." भावमङ्गलस्य च तपःप्रभृतिभेदभिन्नत्वेन अनेकविधत्वेऽपि परमेष्ठिपञ्चकनमस्काररूपं विशेषेणोपादेयम्, परमेष्ठिना मङ्गलत्वं लोकोत्तमत्व-शरण्यस्वाभिधानात्. आह च-"चैत्तारि मंगल" इत्यादि. तन्नमस्कारस्य च सर्वपापप्रणाशकत्वेन सर्वविघ्नोपशमहेतुत्वात्. आह च-"एष पश्चनमस्कारः सर्वपापप्रणाशनः, मङ्गलानां च सर्वेषां प्रथमं भवति मङ्गलम्." अत एवायं समस्तश्रुतस्कन्धानामादावुपादीयते, अत एष चायं तेषामभ्यन्तरतयाऽभिधीयते. यदाह-“सो सव्वसुअखंघमंतरभूओ"ति अतः शास्त्रस्यादावेव परमेष्ठिपञ्चकनमस्कारमुपदर्शयन्नाहणमो अरहन्ताणं इत्यादि. ५. व्याख्यानकर्ताओ शास्त्रना व्याख्यानना आरंभे फल, योग, मंगल, समुदायार्थ वगेरे द्वारोनुं वर्णन करे छे. ते सर्व अहींनी व्याख्यामां मंगलविचारः विशेषावश्यक वगेरे सूत्रमाथी निर्णीत करी लेवां. शास्त्रकारो तो विघ्नविनायकना उपशमन माटे, तेम ज शिष्यजनोना प्रवर्तनमाटे अथवा शिष्टजनोना सिद्धांतना पालन माटे मंगल, अभिधेय, प्रयोजन अने संबंध कहे छे, अने तेमा प्रस्तुत (ग्रंथ) शास्त्र तो सकल कल्याण- कारण होवाथी श्रेयःवरूप छे अने तेथी तेमां विमोनो संभव छे; माटे ते विनोना उपशमार्थे बीजां मंगलोने न लेतां भावमंगलनुं ग्रहण कर जोइए; कारण द्रव्यमंगलव्यपोह. के बीजा मंगलो अनैकान्तिक अने अनात्यन्तिक छ; अने भावमङ्गल तो तेना करतां विपरीत-उलटुं-इष्टवस्तु साधवामां समर्थ होवाथी पूज्य छे. (नामादि द्रव्यमंगलो करतां भावमंगलमा विशेषता दर्शाववा कयुं छे) के:-"वळी शुं विशेष छे? तो कहे छ:-जेथी; अभिधानादि-(नाममंगल, भावमंगलकार्यता. स्थापनामंगल अने द्रव्यमंगलो) अनैकान्तिक अने अनात्यन्तिक छे अने एनाथी भावमङ्गल विपरीत (इष्टसाधनमा समर्थ) होवाथी आदिमा विशेष पूज्य छे." वळी, ए भावमुङ्गल तप वगेरे भेदोथी अनेक प्रकारचें छे, पण तेमां परमेष्ठिपश्चकनमस्काररूप भावमङ्गल विशेषे करीने ग्रहण करवु जोइए. परमेष्ठिमा मङ्गलत्व रहेलं होवामा प्रमाणरूपे तेमनुं लोकोत्तमत्व अने शरण्यत्व वर्णवेलां छे. कहुं छे के-"मंगल चार छे" इत्यादि. ते परमेष्ठिनो नमस्कार सर्व पापनो नाशक होवाथी विघ्नशांतिमां कारण छे. कयुं छे. के:-"ए पंचनमस्कार सर्व पापनो नाशक छे अने सर्व मंगलोमां ते प्रथम मंगल छे." ए कारणथी सर्व श्रुतस्कन्धनी आदिमां तेनुं ग्रहण थाय छे अने तेथी ज ते सर्वश्रुतस्कन्धाभ्यंतर कहेवाय छे. कर्पा छे के:- ते सर्व श्रुतस्कन्धनो अभ्यन्तरभूत छे" अने तेथी शास्त्रारंभमा ज परमेष्ठिपञ्चकना नमस्कारने ग्रहण करी दावे छे: णमो अरहन्ताणं. णमो सिद्धाणं. णमो आयरियाणं. णमो अर्हतोने नमस्कार हो. सिद्धोने नमस्कार हो. आचार्योने नमस्कार हो. उवझायाणं. णमो सव्वसाहूणं. * * * * णमो उपाध्यायोने नमस्कार हो. सर्व साधुओने नमस्कार हो. ब्राझी बंभमए लिबीए. * * * * * * णमो सुअस्स. लिपिने नमस्कार हो. * * * * * श्रुतने नमस्कार हो. ६. तत्र 'नमः' इति नैपातिकं पदं द्रव्य-भावसंकोचार्थम्. आह च-"नेवाइयं पयं दव-भावसंकोयण पयत्थो" नमःकर-चरण-मस्तकसुप्रणिधानरूपो नमस्कारो भवत्वित्यर्थः. केभ्यः ?, इत्याह-अर्हद्य:-अमरवरविनिर्मिताशोकादिमहाप्रातिहार्यरूपां पूजामर्हन्तीत्यर्हन्तः. यदाह-“ अरिहंति वंदण-नमंसणाणि, अरिहंति पूय-सकार, सिद्धिगमणं च अरहा अरहंता तेण वुचंति." अतस्तेभ्यः इह च चतुर्थ्यर्थे षष्ठी प्राकृतशैलीवशात्, अविद्यमानं वा रह एकान्तरूपो देशः, अन्तश्च मध्यं गिरिगुहादीनाम्, सर्ववेदितया समस्तवस्तुस्तोमगतप्रच्छन्नत्वस्याऽभावेन येषां ते अरहोऽन्तरः, अतस्तेभ्योऽरहोन्तयः. अथवा अविद्यमानो रथः स्यन्दनः सकलपरिग्रहोपलक्षणभूतः, अन्तश्च विनाशो जराद्युपलक्षणभूतो येषां ते अरथान्ताः, अतस्तेभ्यः. अथवा 'अरहंताणं' ति कचिदप्यासक्तिमगच्छद्यः क्षीणरागत्वात्. अथवा अरहयद्भयः-प्रकृष्टरागादिहेतुभूतमनोज्ञेतरविषयसम्पर्केऽपि वीतरागत्वादिकं खं स्वभावमत्यजद्भय इत्यर्थः, 'अरिहन्ताणं' इति पदम तच्च पञ्चधाः-नामिकम्, नैपातिकम् मिश्रम्, एवं नामादिपञ्चप्रकारपसः ' इति पदम् १. तस्स फल-मंगल-समुदायत्था तहेव दाराई. इत्यादिविशेषावश्यकग्रन्थात्. २. द्रव्यमालव्यपोहेन. ३. विशेषावश्यकगाथा ५९. ४.प्र.छायाःकिं पुनस्तदनैकान्तिकमत्यन्तं च न यतोऽभिधानादि, तद्विपरीतं भावे तेन विशेषेण तत् पूज्यम्. ५.प्र.छायाः-चत्वारि मङ्गलम्. ६. एतत् संस्तारकपौरुष्याम्. ७. एतत्समानपाठोऽयम्-एसो पश्चनमुकारो सव्वपावप्पणासणो, मंगलाणं च सम्वेसि पढम हवइ मंगलं.-नमस्कारमन्त्र. ८. प्र.छायाः-स सर्वश्रुतस्कन्धाभ्यन्तरभूत इति. ९. विशेषावश्यकगाथा ५.१०. मूलच्छायाः-नमोऽहन्यः, नमः सिद्धेभ्यः, नम आचार्येभ्यः, नम उपाध्यायेभ्यः, नमः सर्वसाधुभ्यः. नमो बाइये लिप्यै. नमः श्रुताय. ११. प्र.छायाः-नैपातिकं पदं द्रव्य-भावसंकोचनं पदार्थः. तद्व्याख्यानमेवम्-अथ पदद्वारमुच्यते, पधते गम्यतेऽर्थोऽनेनेति पदम्. तच पञ्चधाः-नामिका, नैपातिकम् औपसर्गिकम, आख्यातिकम. मिश्रं चेति. तत्र 'अश्वः' इति नामिकम्, 'खलु' इति नैपातिकम्, 'परि' इत्योपसर्गिकम्, 'धावति' इत्यास्पातिकम्, 'संयतः' इति मिश्रम. एवं नामादिपश्चप्रकारपदसंभवे सत्याह-'नवाइय पयात निपतत्यहंदादिपदानामादि पर्यन्तयोरिति निपातः, निपातादागतम् , तेन वा निवृत्तम. स एव वा स्वार्थिकप्रत्ययविधानाद् नैपातिक 'नमः' इति पदम्, इति पदद्वारम्, अथ पदार्थद्वारमुच्यते-'दव्य-भावसंकोयण पयत्योति इह 'नमोऽहन्यः' इत्यादिषु यद् 'नमः' इति पदं तस्य 'नमः' इति पदस्याथः पदार्थः, स पूजालक्षणः. सा च का? इत्याहः-'दब्व-भावसकोयणति द्रव्यसंकोचनम, भावसंकोचनं च, तत्र द्रव्यसंकोचन कर-शिरःपादादिसकाचः. भावसंकोचनं तु विशुद्धस्य मनसोऽहंदादिगुणेषु निवेशः, विशेषावश्यकगाथा २८४०. १२. प्र.छाया:-अहन्ति वन्दन-नमस्यनानि भहन्ति पूजा-- सत्कारम् , सिद्धिगमनं चाही अर्हन्तस्तेनोच्यन्ते.-आवश्यकनियुक्ती नमस्कारनियुक्ति:.-अनु. १. आ वात 'विशेषावश्यक'मा २ जी गाथाथी शरू थाय छे. २. बीजां मंगलो एटले द्रव्यमंगलो दर्हि, अक्षत वगेरे. ३. आ अर्थ "विशेषावश्यक'मा ५९ मी गाधामा छे. ४. आ पाठ संथारापौरुषीमा छे. ५. आ पाठनो समानार्थ प्राकृत पाठ 'नमस्कारमन्त्र' मा छ. ६. आज "विशेषावश्यक'मा ९ मी गाथामा छे. ७. अहीं 'नमो अरहन्तार्ण' ए पदमां चतुर्थीना अर्धमा षष्ठी वापरेली छे ते प्राकृतशलीना धोरणे छे.-श्री अभयदव. Page #24 -------------------------------------------------------------------------- ________________ श्रीरायचन्द्र-जिनागमसंग्रह शतक १.-परिचयः पाठान्तरम्, तत्र कर्मारिहन्तृभ्यः. आह च-"अट्ठविहं पि य कम्मं अरिभूअं होइ सयलजीवाणं, तं कम्ममरि हंता अरिहंता तेण चंति." 'अरुहन्ताणं' इत्यपि पाठान्तरम्, तत्रारोहयोऽनुपजायमानेभ्यः, क्षीणकर्मबीजत्वात्. आह च-"दग्धे बीजे यथात्यन्तं प्रादुर्भवति नाङ्करः, कर्मबीजे तथा दग्धे न रोहति भवाङ्करः." नमस्करणीयता चैषां भीमभवगहनभ्रमणभीतभूतानामनुपमानन्दरूपपरमपदपुरपथप्रदर्शकत्वेन परमोपकारित्वादिति. अईतः ६. णमो अरहंताणं' इत्यादि. अहीं 'नमः' ए नैपातिक (निपातरूप अव्यय) पद द्रव्यर्नु अने भावनुं संकोचार्थक छे. 'कहुं छे के:- नमः ए पद द्रव्यन अने भावनुं संकोचार्थक छे." 'नमः' एटले हाथ, पग अने मस्तक वडे सुप्रणिधानरूप नमस्कार. कोने नमस्कार हो। तो कहेछे के नमः अतोने. इन्द्रे निर्मली अशोकादि महापातिहार्यरूप पूजाने जे योग्य छे ते अर्हत्. कयुं छे के:-"वंदेन, नमस्कारने जे योग्य अर्हत्-अरहोन्तर्. छे, पूजा, सत्कारने जे योग्य छे, अने सिंधिगमनने जे योग्य छे तेथी ते अर्हत् कहेवाय छे. अथवा 'अरहोन्तर्यः-जेने सर्वज्ञताने लीधे सर्व वस्तुसमूहगत प्रच्छन्नतानो अभाव होई रह (एकान्तरूप प्रदेश) नथी, तेम ज गिरिगुहादिनो अन्तर(मध्यभाग) नथी अर्थात् जे सर्वज्ञपणाथी एकान्त अरथात. प्रदेश अने मध्य प्रदेशने पण जोइ शके छे तेमने ( नमस्कार हो.) अथवा 'अरथान्तेभ्यः-एटले जेने सकल परिग्रहोपलक्षणभूत रथ नथी अने वृद्धावस्थादि उपलक्षणवाळो अन्त (विनाश) नथी ते 'अरथान्त' तेमने (नमस्कार हो.) अथवा 'अरहन्ताणं एटले क्षीणरागताने लीधे जे कशामां अरइयत. पण आसक्ति राखता नथी ते 'अरहन्त' तेमने (नमस्कार हो.) अथवा 'अरहयङ्ग्यः' एटले प्रकृष्ट रागना कारणभूत मनोहर अने अन्य विषयनो संबंध थवा छतां पण जे पोताना वीतरागतारूप स्वभावने त्यागता नथी तेमने (नमस्कार हो.) 'अरिहंताणं' एम पाठान्तर छ अरिहंत. तेथी कर्मरूपशत्रुने हणनार तेमने (नमस्कार हो.) एम अर्थ करवो, कयुं छे के:--"आठ प्रकारनुं कर्म सर्व जीवोना शत्रुरूप छे; ते अरोहत. कर्मशत्रुने जे हणे ते · अरिहंत' कहेवाय छे." 'अरुहंताणं' एवो पण पाठ छ, 'अरोहयः' एटले कर्मबीज क्षीण थवाथी जेने फरी उत्पत्ति नथी अर्थात् जेने फरी जन्मवू नथी ते 'अरुहंत' तेमने (नमस्कार हो. ) कम्युं छे के:-" बीज बळी गया पछी जेम अत्यंत-सर्वथा अंकुर अईदुपकार. फूटतो नथी, तेम कर्मबीज बळी जतां भवांकुर (जन्मान्तर ) उगतो नैथी". भयंकर भवारण्यनां भ्रमणथी भयभीत थयेला प्राणीओने अर्हन्नमस्करणीयता. अनुपम आनन्दस्वरूप परमपदनगरना मार्ग दर्शाववारूप तेओना परम उपकारिपणाने लीधे तेओनी नमस्करणीयता (नमस्कारनी योग्यता) छे. ७. णमो सिद्धाणं'ति- "सितं बद्धम् - अष्टप्रकारं कर्मेन्धनम्, ध्मातं दग्धं जाज्वल्यमानशुक्लध्यानानलेन यैस्ते निरुक्तविधिना सिद्धाः. अथवा 'षिधु गतौ' इति वचनात् सेधन्ति स्म अपुनरावृत्त्या निर्वृतिपुरीमगच्छन्. अथवा 'षिधु संराद्धौ' इति वचनात् सिद्धयन्ति स्म निष्ठितार्था भवन्ति स्म. अथवा 'पिधूञ् शास्त्रे माङ्गल्ये च' इति वचनात् सेधन्ति स्म शासितारोऽभूवन् , माङ्गल्यरूपतां चानुभवन्ति स्मेति सिद्धाः. अथवा सिद्धा नित्या अपर्यवसानस्थितिकत्वात्, प्रख्याता वा भव्यरुपलब्धगुणसन्दोहत्वात्. आह च-"ध्मातं सितं येन पुराणकर्म यो वा गतो निर्वृतिसौधमूर्तीि, ख्यातोऽनुशास्ता परिनिष्ठितार्थो यः सोऽस्तु सिद्धः कृतमङ्गलो मे." अतस्तेभ्यो नमः. नमस्करणीयता चैषामविप्रणाशिज्ञान-दर्शन-सुख-वीर्यादिगुणयुक्ततया स्वविषयप्रमोदप्रकर्षोत्पादनेन भव्यानामतीवोपकारहेतुत्वादिति. सिद्धः ७. णमो सिद्धाणं'ति-आठ प्रकारना कर्मरूप इन्धनने शुक्ल ध्यानामिथी जेणे बाळी नांख्या छे ते (निरुक्तविधि प्रमाणे) 'सिद्ध,' (तेमने नमस्कार सिद्धशम्दार्थ. हो.) अथवा गत्यर्थक ‘षिध' धातु उपरथी सिद्ध एटले अपुनरावृत्तिथी जेओ निर्वृतिपुरीमा पहोंच्या-गया-ते 'सिद्ध,' (तेमने नमस्कार हो.) अथवा निष्पत्यर्थक 'पिधु' धातु उपरथी सिद्ध एटले जेमना अर्थ निष्पन्न थया छे-जेओ कृतकृत्य थया छे ते सिद्ध, (तेमने नमस्कार हो.) अथवा शास्त्रार्थक अने माङ्गल्यार्थक 'बिधूम्' धातु उपरथी 'सिद्ध'एटले जेओ शासनकर्ता थया अथवा तो जेओ मंगलत्वना स्वरूपने अनुभवे छे-जेओ मंगलरूप छे ते सिद्ध,' (तेमने नमस्कार हो.) अथवा सिद्ध एटले नित्य-कारण के तेमनी स्थिति अविनाशी छे तेमने, अथवा भव्य जीवोने जेमनो गुणसमूह उपलब्ध होवाथी जे प्रसिद्ध छे ते 'सिद्ध,' (तेमने नमस्कार हो.) कयुं छे केः-"जेणे बांधलं प्राचीन कर्म दग्ध कर्यु छे, जे निर्वृतिरूप महेलना शिखरे पहोंची गया छे, जे ख्याता सिद्धोपकारः छे, अनुशासन करनार छे अने कृतार्थ छे ते सिद्ध प्रभु मारामाटे कृतमंगल थाओ" आम होवाथी ते सिद्धोने नमस्कार करेलो छे. तेओ अविनाशी सिझनमस्करणीयता, ज्ञान, दर्शन, सुख, वीर्यादिगुणयुक्त होवाथी खविषय आनन्दोत्कर्षना उत्पादक होई भव्य जीवोना उपर अप्रतिम उपकारिपणाने लीधे नमस्कार करवायोग्य छे, ते तेमनी नमस्करणीयता छे. १. प्र.छायाः-अष्टविधमपि च कर्मारिभूतं भवति सकलजीवानाम् , तं कारिं हन्तारोऽरिहन्तारस्तेनोच्यन्ते.-आवश्यकनियुक्तो नमस्कारनियुक्तिः. २. तत्त्वार्थाधिगमसूत्रे दशमाध्याये सप्तमसूत्रभाष्येऽष्टमः श्लोकः, ३. एतत्समानप्राकृतम्-बीआण पुणरवि अग्गिदढाणं अंकुरुप्पत्ती ण भवइ, एवामेव सिद्धाणं कम्मबीए दढे पुनरवि जम्मुप्पत्ती ण भवइ.-औपपातिक सूत्रे (क. आ०) पृ--३४८. ४. इदं 'सिद्धशब्द विवेचनं प्रज्ञापनोपाझे प्रथमपदे, 1२. (क. आ.) १. आ अर्थ 'विशेषावश्यक'नी २८४० मी.गाथामा छे. तेनी व्याख्या आ प्रमाणे छ:-हवे पदद्वार कहीए छीए. पद एटले जेथी अर्थनुं ज्ञान थाय ते. ते पद पांच प्रकारचं छे. नामिक, नैपातिक, औपसर्गिक, आख्यातिक, अने मिश्र, तेमां 'अश्व' ए नामिक, 'खलु' ए नेपातिक, 'परि' ए औपसर्गिक, 'धावति' ए आख्यातिक अने 'संयत' ए मिश्र पद छे. ए प्रमाणे पांच प्रकारना नामादि संभवे छे तो कहे छे के- 'नेवाइयं पर्य'ति. अर्हत् वगेरे पदोनी शरुआतमा अने छेडे जे निपते ते निपात. तेथी आवेलं, तेथी बनेल अथवा ते ज, खार्थिकप्रत्यय थवाथी 'नैपातिक' कहेवाय. अने 'नमः' ए नेपातिक पद छे. ए प्रमाणे पदद्वार का. हवे पदार्थद्वार कहे छे के, दन्व-भावसंकोयण पयत्थो'ति, अहीं 'नमोऽहन्यः' इत्यादिमा जे 'नमः' ए पद छे, तेनो पूजारूप अर्थ ते पदार्थ छे, ते पूजा कइ? तो कहे छे के-'दव्व-भावसंकोयण'त्ति द्रव्यसंकोचन अने भावसंकोचन, द्रव्यसंकोचन एटले हाथ, माधुं अने पग वगेरेनुं संकोचवू अने भावसंकोचन एटले विशुद्धमन- अर्हत् वगेरेना गुणोमा निवेशन करवु. २. आ गाथा आवश्यक नियुक्तिमां, नमस्कारनियुक्तिमा छे. ३.भा अर्थ तत्त्वार्थाधिगमा १० मा अध्यायमा ७ मा सूत्रना भाष्यना ८ मा श्लोकमां छे. ४. आ पाठने मळता प्राकृत पाठ औपपातिक सूत्र (क. आ.) मा ३४८ में पाने छे. ५. मा 'सिद्ध' शब्दनुं विवेचन प्रज्ञापना उपांग (क. आ.)मा २ जे पाने छ,- अनु. Jain Education international Page #25 -------------------------------------------------------------------------- ________________ शतक १.-परिचयः भगवत्सुधर्मस्वामिप्रणीत भगवतीसूत्र. णमो आयरियाणंति आ-मर्यादया तद्विषयविनयरूपया, चर्यन्ते सेन्यन्ते जिनशासनार्थोपदेशकतया तदाकाङिभिरित्याचार्यः. जवंचसत्तथैविऊ लक्खणजुत्तो गच्छस्स मेढिभूओ य, गणतत्तिविप्पमुको अत्थं वाएइ आयरिओ" ति. अथवा आचारो ज्ञानाचारादिः पञ्चधा, आ-मर्यादया वा चारो विहार आचारः, तत्र साधवः स्वयंकरणात्, प्रभाषणात्, प्रदर्शनाचेत्याचार्याः. आह च:"पंचेविहं आयारं आयरमाणा तहा पभासंता, आयारं दंसंता आयरिआ तेण धुचंति.” अथवा आ-ईषद अपरिपूर्णा इत्यर्थः. चारा हेरिका ये ते आचाराश्चारकल्पा इत्यर्थः-युक्तायुक्तविभागनिरूपणनिपुणा विनेयाः, अतस्तेषु साधवो यथावच्छास्त्रार्थोपदेशकतयेत्याचार्याः, अतस्तेभ्यः. नमस्यता चैषामाचारोपदेशकतयोपकारित्वात. मार. णमो आयरियाण'ति-आचार्योंने नमस्कार हो. आ-मर्यादापूर्वक+चार्य सेवाय जे मर्यादापूर्वक सेवाय ते, अर्थात् जिनशासनना अर्थना उपदेशक आचार्य: होवाथी तेनी (जिनशासननी) आकांक्षा राखंनाराओवडे जेओ तद्विषय ( आचार्यविषय ) विनयरूप मर्यादापूर्वक सेवाय तेओ आचार्यकर्ष छ के"सत्रार्थने जाणनार, लक्षणयुक्त, गच्छना नायक, गणना तापथी विमुक्त एवा आचार्य अर्थना वाचक छे अर्थात् (ते आचार्य कहेवाय." अथवा ज्ञाना- आचार्यशब्दार्थ. चारादि पांच प्रकारना आचार, वा आ-मर्यादापूर्वक+चार एटले विहार ते 'आचार,' तेने विषे स्वयं आचरवाथी, कहेवाथी, अने दर्शाववाथी जे श्रेष्ठ ते 'आचार्य.' कहुं छे के:-"पांचे प्रकारना आचारने जे आचरता, प्रभाषता-कहेता-अने दर्शावता ते 'आचार्यो' कहेवाय." अथवा आ कंइक अपरिपूर्ण+ चार+दत-ते 'आचार' एटले चारजेवा, युक्तायुक्त विभागर्नु निरूपण करवामां जे चतुर शिष्यो, ते शिष्योमा यथार्थ शास्त्रार्थनो उपदेश करवाथी जेओ आचार्योपकार. साधु (निपुण) तेओ 'आचार्य' माटे ते आचार्योंने नमस्कार हो. तेओ आचारना उपदेशक होवाथी ते उपकारिपणाने लीधे नमस्कारने योग्य छे.. ९. णमो उवज्झायाणं'ति उप समीपमागत्य, अधीयते-'इङ् अध्ययने' इति वचनात् पठ्यते; 'इण् गतौ' इति वचनाद् वा अधिआधिक्येन गम्यते; 'इक् स्मरणे' इति वचनाद् वा स्मर्यते सूत्रतो जिनप्रवचनं येभ्यस्ते उपाध्यायाः. यदाहः-"बारसंगो जिणक्खाओ सज्झाओ कहिओ बुहे, तं उवइसंति जम्हा उवज्झाया तेण वुचंति." अथवा उपाधानम्-उपाधिः-सन्निधिस्तेनोपाधिना, उपाधौ वा आयो लाभः श्रुतस्य येषाम् , उपाधीनां वा विशेषणानां प्रक्रमाच्छोभनानामायो लाभो येभ्यः, अथवा उपाधिरेव सन्निधिरेव, आयम्-इष्टफलं दैवज़नितत्वेन, आयानामिष्टफलानां समूहस्तदेकहेतुत्वाद् येषाम् ; अथवा आधीनां मन:पीडानामायो लाभ आध्यायः, अधियां वा नत्रः कुत्सार्थत्वात् कुबुद्धीनामायोऽध्यायः, 'ध्यै चिन्तायाम्' इत्यस्य धातोः प्रयोगाद् नत्रः कुत्सार्थत्वादेव च दुर्ध्यानं वा अध्यायः, उपहतः आध्यायः, अध्यायो वा यैस्ते उपाध्यायाः, अतस्तेभ्यः. नमस्यता चैषां सुसंप्रदायायातजिनवचनाध्यापनतो विनयनेन भव्यानामुपकारित्वादिति. ९. णमो उवज्झायाणं'ति–उपाध्यायोने नमस्कार हो. उप-जेओनी समीप आवीने (अध्ययनार्थ 'इङ्' धातुपरथी) सूत्रात्मकजिनशास्त्रनुं अध्ययन कराय उपाध्यायः (जेमनी पासे जइने भणाय) तेओ उपाध्याय कहेवाय, अथवा (गत्यर्थक 'इण्' धातुपरथी) अधि-अधिकताथी-जिनप्रवचन जेमनाथी जणाय ते उपाध्याय, अथवा ( स्मरणार्थक 'इकु' धातुपरथी ) अधिकपणे जेमनाथी सूत्रथी जिनशास्त्र स्मराय ते 'उपाध्याय' कहेवाय. कह्यु छ के-"जिनेश्वर कथित द्वादशांगरूप स्वाध्याय पंडितोए-गणधरोए-कहेलो छे ते स्वाध्यायनो जेओ उपदेश करे तेओ 'उपाध्याय' कहेवाय". अथवा उपाधान एटले उपाधि, उपाधि एटले समीपता जेनी समीपताथी के समीपतामां श्रुतज्ञाननो लाभ थाय ते 'उपाध्याय.' अथवा उपाधिनो एटले सारां सारां विशेषणोनो लाभ जेमनी पासेथी मळे ते 'उपाध्याय'. अथवा उपाधि एटले सामीप्य, जेमर्नु सामीप्य ज दैवजनितताए इष्टफलरूप होवाथी लाभरूप छे अथवा जेओर्नु सामीप्य उपाध्यायशब्दार्थ. आय-इष्ट फल-ना समूहनो मुख्य हेतु छे ते 'उपाध्याय.' अथवा 'आधि'नो एटले मननी पीडानो लाभ ते 'आध्याय,' अथवा 'अधी' शब्दमां नकारवाचक 'अ' कुत्सित अर्थमां वपरायेलो छे तेथी 'अधी' एटले 'कुबुद्धि' तेनो लाभ ते 'अध्यायः' 'ध्यै' धातुनो अर्थ चिंतन करवू एवो थाय छे अने नकारवाचक 'अ' कुत्सितार्थमां वपरायेलो छे एथी 'अध्याय' एटले 'दुर्ध्यान, जेनाथी आध्याय अथवा अध्याय नाश पाम्यो छे ते 'उपाध्याय' कहेवाय. ते उपाध्यायने नमस्कार हो. सुसंप्रदायथी आवेला जिनवचनोनुं अध्यापन करावी भव्य जीवोने विनयमा प्रवर्तावेछे ते उपकारिपणाने लीधे तेओ नमस्कार करवा उपाध्यायोपकार. योग्य छे. १०. णमो सम्बसाहणं' इति साधयन्ति ज्ञानादिशक्तिभिर्मोक्षमिति साधवः, समतां वा सर्वभूतेषु ध्यायन्तीति निरुक्तिन्यायात् साधवः, यदाहः-"निव्वाणसाहए जोए जम्हा साहति साहणो, समा य सव्वभएस तम्हा ते भावसाहणो". साहायकं वा संयमकारिणां धारयन्तीति साधवः, निरुक्तरेवः सर्वे च ते सामायिकादिविशेषणाः प्रमत्तादयः, पुलाकादयो जिनकल्पिक-प्रतिमाकल्पिक-यथालन्दकल्पिक-परिहाराविशुद्विकल्पिक-स्थविरकल्पिक-स्थितकल्पिक-स्थितास्थितकल्पिक-कल्पातीतभेदाः, प्रत्येकबुद्ध-स्वयंबुद्ध-बुद्धबोधितभेदाः, मादिविशेषिता वा साधवः सर्वसाधवः, सर्वग्रहणं च सर्वेषां गुणवतामविशेषनमनीयताप्रतिपादनार्थम् , इदं चार्हदादिपदेष्वपि बोद्धव्यम्, न्यायस्य समानत्वादिति. अथवा सर्वेभ्यो जीवेभ्यो हिताः सास्तेि च ते साधवश्व, सार्वस्य वाऽर्हतो न तु बुद्धादेः, साधवः सार्वसाधवः, सबोन् वा शुभयोगान् साधयन्ति कुर्वन्ति, सार्वान् वाऽर्हतः साधयन्ति तदाज्ञाकरणादाराधयन्ति, प्रतिष्ठापयन्ति वा दुनयानराकरणा १.प्र.छायाः-सूत्रार्थविल लक्षणयुक्तो गरछस्य मेधिभूतव, गणतप्तिविप्रमुक्तोऽर्थ वाचयत्याचार्यः, इयं च-आवश्यकनियुक्ती नमस्कारनियुको. १..प्र.छायाः-पञ्चविधमाचारमाचरमाणातथा प्रभाषमाणाः, आचार दर्शयन्त आचार्यास्तेनोच्यन्ते. इयं च-विशेषावश्यकसूत्रे गाथा ३१९.. अछायाः:-द्वादशाको जिनाख्यातः खाध्यायः कथितो बुधैः, तमुपदिशन्ति यस्मादू उपाध्यायास्तेनोच्यन्ते. इयं च-विशेषावश्यकसूत्र गाथा ३१९५. छायाः-निवाणसाधकान् योगान् यस्मात् साधयन्ति साधवः, समाश्च सर्वभूतेषु तस्मात् ते भावसाधवः. इयं च-आवश्यकनियुक्तो नमस्कारनियुक्ती. * मा गाथा आवश्यकनियुक्तिमा नमस्कारनियुक्तिमा छे. २. आ गाथा 'विशेषावश्यक'मा ३१९० मी छे. ३. आ गाथा 'विशेषावश्यक' सूत्रमा ३१९७ मी छे. Page #26 -------------------------------------------------------------------------- ________________ साधुः सार्थ सर्वसाधु सार्वसाधु. श्रव्य साधु. सभ्य साधु. साधूपकार. ६ श्रीरामचन्द्र - विनागमसंग्रहे शतक १. परिचयः सर्वसाधवः, सार्वसाधवो वा; अथवा श्रव्येषु श्रवणार्हेषु वाक्येषु, अथवा सव्यानि दक्षिणान्यनुकूलानि यानि कार्याणि तेषु साधवो निपुणाः श्रव्यसाधयः सव्यसाधवो वा अतस्तेभ्यः णमो लोए सन्यसाहूणं' इति कचित्पाठः, तत्र सर्वशब्दस्य देशसत्तायामपि दर्शनादपरिशेषसर्वतोपदर्शनार्थमुच्यतेः--लोके मनुष्यलोके, न तु गच्छादौ, ये सर्वसाधवस्तेभ्यो नम इति एषां च नमनीयता मोक्षमार्गसाहायककरणेनोपकारित्वात्, आह चः' असहाए सहाय करेति मे संजम करेतस्स, एएण कारणेणं नमामि ई सब्यसाहू ति. १०. मो सन्यसाहूणं ति सर्व साधुजने नमस्कार हो. शान्नादिशक्तिवडे मोक्षने साधनार अथवा (निरुक्तिप्रमाणे) सर्व प्राणीमां समव धारनार ते साधु कहेवाय. कष्णुं छे केः–“निर्वाणसाधक ( ज्ञानादिक) योगने जेओ साधे अने सर्व प्राणीओने विषे जेओ सम होय ते 'भावसाधु' कहेबाय छे.” अथवा संयम करनारने सहाय आये ते ( निरुक्ति प्रमाणे) 'साधु' कहेबाय छे. सामाविकादि विशेषणयुक्त प्रमत्तादिक, पुलाकादिक, जिनकल्पिक, प्रतिमाछल्पिक, यथालंदकल्पिक, परिहारविशुद्धिकल्पिक, स्थविरकल्पिक, स्थितकल्पिक, स्थितास्थितकल्पिक, तथा कल्पातीत भेदवाळा; प्रत्येकबुद्ध, स्वयंबुद्ध, बुद्धबोधित बगेरे भेदयाळा भारताविक्षेत्रमेवा, अथवा सुम, दुष्यनादि काळाळा ते सर्वं साधु अहीं ('राज्यसाहूणं' एमां) 'सर्व' पद सीधुं छे ते सर्व गुणवागोनी अविशेषे नमनीयता प्रतिपादनार्थ के अने एप्रमाणे ते 'सर्व' पद अयादि पदां पण जाणी ठेव कारणके, माय समान है. अथवा सर्व जीवोना हितकरते'सा' अने तेथा वे सा साधुओ तेमने नमस्कार हो अथवा सार्व एटले बुद्धादिना नहीं पण अईतना ज जे साधु ते 'सार्वसाधु,' तेमने नमस्कार हो. अथवा सर्व शुभयोगने साधे ते 'सर्वसाधु;' अथवा सार्व - अर्हतो - ने तेमनी ( अर्हतोनी ) आज्ञा प्रमाणे वर्तीने आराधे, अथवा दुर्नयनो नाश करी' अर्हतोने प्रतिष्ठापे ते 'सार्वसाधु' कहेवाय. तेमने नमस्कार हो. अथवा श्रव्य एटले श्रवण करवायोग्य वाक्य तेमां, अथवा सव्य एटले अनुकूल एवा जे कार्य तेमां निपुण ते 'अन्यसाधु' अथवा 'सन्या कचाव माटे तेवा साधुत्रोने नमस्कार हो. 'णमो लोए सन्नाह' यो पटक ठेकाणे पाठ छे. 'सर्व' शब्द देशसर्वतानो पण वाचक होवाथी अपरिशेष सर्वता बताववाने त्यां 'लोके' ए शब्द लीधो छे. 'लोके' एटले मनुष्यलोकमां, नहीं के गच्छादिनां माटे ते सर्व साधुओने नमस्कार हो. मोक्षमार्गमां सहायकारी होवाथी ते उपकारिपणाने ठीधे तेजोगी नमनीयता छे, छेके संयमेनुं पालन करनार मने असहायने ( साधुओ ) सहाय करता होवाची सर्व साधुओने नमस्कार करूं . " 1 " ११. ननु यद्ययं संक्षेपेण नमस्कारस्तदा सिद्ध-साधूनामेव युक्तः, तग्रहणेऽन्येषामप्यर्हदादीनां ग्रहणात्, यतोऽर्हदादयो न साधुत्वं व्यभि चरन्ति अथ विस्तरेण तदा ऋषभादिव्यक्तिसमुचारणतोऽसौ वाच्यः स्यादिति नैवम् यतो न साधुमात्रनमस्कारेऽईदादिनमस्का रफलमवाप्यते, मनुष्यमात्रनमस्कारे राजादिनमस्कारफलवदिति कर्तव्यो विशेषतोऽसी प्रतिव्यक्ति तु नासी वाच्योऽशक्यत्वादेवेति ननु यथाप्रधानन्यायमङ्गीकृत्य सिद्धादिरानुपूर्वी युक्ता अत्र सिद्धानां सर्वथा कृतकृत्यत्वेन सर्वप्रधानन्यात् नैवम् दुपदेशेन सिद्धानां ज्ञायमा नवात्, अर्हतामेव च तीर्थप्रवर्त्तनेनात्यन्तोपकारित्वादित्यर्हदादिरेय सा. नन्वेवमाचार्यादेः सा प्राप्नोति कचित् काले आचार्येभ्यः सका शादईदादीनां ज्ञायमानत्वाद् अत एव च तेपामेव अत्यन्तोपकारित्वात् नैवम् आचार्याणामुपदेशदानसामर्थ्यमर्हदुपदेशत एवं नहि स्वतन्त्रा आचार्यादय उपदेशतोऽर्थज्ञापकत्वं प्रतिपद्यन्ते, अतोऽर्हन्त एव परमार्थेन सर्वार्थज्ञापकाः, तथाऽर्हत्परिषद्रूपा एवाऽऽचार्यादयः, अतस्तानमस्कृलाई नमस्करणमयुक्तम् उक्तं चः"र्ने वि फोड परिसाए पणायचा पणमए रणोति. 7 E एवं तावत् परमेष्ठिनो नमस्कृत्यायुनातनजनानां श्रुतज्ञानस्यायन्तोपकारित्वात् तस्य च द्रव्यभावश्रुतरूपत्वाद् भावश्रुतस्य च द्रव्यश्रुतहेतुकत्वात् संज्ञाऽक्षररूपं द्रव्यश्रुतं नमस्कुर्वनाहः गमो बंनीए लिपीए'ति लिपि पुस्तकादावचरविन्यासः, सा चौष्टादशप्रकाराऽपि श्रीमलाभेपजिनेन स्वसुताया ब्राह्मीनामिकाया दर्शिता, ततो ब्राह्मीत्यभिधीयते. आह चः - "लेहं लिवीविहाणं जिणेण बंभीए दाहिणकरेण" इति. अतो 'ब्राह्मी' ति स्वरूपविशेषणं लिपेरिति, ननु अधिकृतशास्त्रस्यैव मङ्गात् किं मङ्गलेन अनवस्थादिदोषप्राप्तेः सत्यम्, किन्तु शिष्यमतिमङ्गउपरिग्रहार्थं मङ्गलोपादानं शिष्टसमयपरिपालनाय चेत्युक्तमेवेति १. आवश्यकनिर्युक्तौ नमस्कारनिर्युक्तौ २. प्र०छायाः - असहाये सहायत्वं कुर्वन्ति मम संयमं कुर्वतः एतेन कारणेन नमाम्यहं सर्वसाधूनाम्. ३. एतत्समानार्थोऽयं प्राकृतपाठः - अरहंतुवएसेण सिद्धा नज्जन्ति तेण अरहाई, - विशेषावश्यकसूत्रे गाथा ३२१३. ४. प्र० छायाः नाऽपि कचित् परिषदे प्रणम्य प्रणमति राज्ञे इति विशेषावश्यकसूत्रे गाथा ३२१३. ५. अष्टादश लिपयः - हंसलिबी भूअलिवी, जक्खी तह रक्खसी य बोधव्वा; उड्डी जवणि तुरुक्की, कीरी दविडी य सिंघवीया. मालविणी नदि नागरी, लाडलिवी पारसी य बोधव्वा; तह अनिमित्ती य लिवी, वाणही मूलदेवी व विशेषावददकसूत्रे, गाथादीका ४६४. ६. प्र०छावाने माइया दक्षिणकरेण गाथाआवश्यक निती उपोद्घातनिर्युकी • एतत्समानार्थोऽयम् लिखितं सविप्याद्यष्टादशविधानम्, तच भगवता दक्षिणका उपद कल्पसूत्रे श्रीषभदेवचरिते . अत्र विशेषचर्चा वियम्: मंगलकरणा सत्यं न मंगलं, वह च मंगलस्थापि मंगलमओऽगवत्या, न मंगलममंगलता वा . – विशेषावश्यकमूल, गाथा १५. प्रेरकः प्राहः - भो आचार्य ! त्वदीयं शास्त्रं न मङ्गलं प्राप्नोति. कुतः ? इत्याहः मङ्गलकरणात् अमले दिपादीयते यन्तु खयमेव मात्र विधानेन न हीयते नापि विग्धं मेवे तबाद सन्यादानान्यधानुपपत्तेः शास्त्रं न मम् अब मात्रम् महताऽपि तस्याऽन्यमवित इसभ्युपगम्यते अत एवं सति तर्हि अनवस्था -- मङ्गलानामवस्थानं न क्वचित् प्राप्नोति तथाहि - यथा मङ्गलस्याऽपि सतः शास्त्रस्य अन्यद् मङ्गलमुपादीयते, तथा मङ्गलस्याऽपि तद्रूपस्य सतोऽन्यद् मङ्गलमुपादेयम्, तस्याऽन्यन्यद् अपरस्याप्यन्यत् इत्येवमनवस्था आपतन्ती केन वार्यते ? अथ शास्त्रे यदुपात्तं मङ्गलं तस्यान्यमङ्गलकरणाभावाद् इयं नेष्यते; तत्र दूषणमाह: - 'न मङ्गलं' इति शास्त्रमङ्गलीकरणार्थमुपात्तमङ्गलस्यानवस्थाभयेनान्यमङ्गलाकरणेन तद् मङ्गलं न स्यात्, अन्यमङ्गलाभावात् शास्त्रवत् इत्यर्थः इदमुक्तं भवति यदि मङ्गलस्य अपरमङ्गलविधानाभावेनानवस्था नेष्यते, तर्हि यथा मङ्गलमपि शास्त्रमन्यमङ्गलेऽकृते मङ्गलं न भवति, तथा मङ्गलमप्यन्यमङ्गलेऽविहिते मङ्गलं न भवेत्, न्यायस्य समानत्वात् तथा च किमनिष्टं स्यात् ? इत्याह- 2 1. आ गाथा आवश्यकमिति'मां आयेगी नमस्कार निचियां के. -- , ن Page #27 -------------------------------------------------------------------------- ________________ शतक १.-परिचयः भगवत्सुधर्मस्वामीप्रणीत भगवतीसूत्र. को आनमस्कार संक्षेपथी करवो होय तो सिद्धने अने साधुओने नमस्कार करवो युक्त छे; कारण के, सिद्धोनुं अने साधुओनुं ग्रहण कर्यु तो अर्हत् नमस्कारचर्चाः सरल विषेपण साधणानो व्यभिचार नहीं होवाथी तेओनुं ग्रहण पण सहेलाइथी थई जशे अने जो विस्तारपूर्वक नमस्कार करवो होय तो ऋषभखा- मईदादिने पृथक म्याटिक अतोने भिन्नभिन्न-नामोच्चारणपूर्वक-नमस्कार करवो जोईए. समा०-एम नहीं. जेम अविशेष (सामान्यरीते) मनुष्योने नमस्कार कर्ये छते नमस्कार, नुपादिक मोटा पुरुषोना नमस्कारनुं फळ नमस्कताने मळतुं नथी तेम अविशेष साधुमात्रने नमस्कार कर्ये छते अर्हत् विगेरेना नमस्कारनं फळ मळंत करमादिने पृथक नथी. तेथी विशेषथी-भिन्न भिन्न प्रकारे-ग्रहण करी अहेतादिन पण नमस्कार करवो जोइए. परंतु भिन्नभिन्न अर्हत व्यक्तिओनां नामोचारणपूर्वक नमस्कार घटे। नमस्कार करवो अशक्य ज होवाथी ते प्रतिव्यक्ति नमस्कार अहीं कथनीय नथी, अने एटला माटे ज सुशक्य साधारण अर्हतनमस्कार अहीं कयों छे मईदादिने भिन्न जेमां सर्व अर्हत व्यक्तिओनो समावेश थयेलो छे. शंकाः-यथाप्रधानन्यायने अंगीकरीने जे प्रधान होय तेने प्रथम नमस्कार करवो उचित छ, अर्थात् आ नमस्कारनो हेतु. पंच नमस्कारमा प्रथम सिद्ध, पछी अर्हत, आचार्य, उपाध्याय अने साधु, ए प्रकारे आनुपूर्वी (अनुक्रम) राखवी युक्त छे, कारणके, सर्वप्रकारे कृतकृत्य प्रथम सिद्धोने नम. थंवाथी सर्वथी प्रधान जे सिद्धो तेमने प्रथम नमस्कार करवो जोइए. समा०-एम नहीं. कारण के, अर्हत्ना उपदेशथी ज सिद्धो ओळखाय छे तथा तीर्थना स्कार शामाटे नहीं ! पलक दोबाथी अर्हतो ज अत्यंत उपकारक छे माटे ते आनुपूर्वी (क्रग) अर्हतथी शरु थती-अहंत, सिद्ध, आचार्य, उपाध्याय अने साधु, एप्रमाणे सिद्धपूर्व अईदने ज युक्त छे. शंकाः-जो एम होय-उपकारकने ज प्रथम नमस्कार करवो उचित होय-तो ते क्रम आचार्यथी शरु थतो-प्रथम आचार्य पछी अर्हतादि, ए. नमस्कारनो हेतु. प्रमाणे-राखवो जोइए; अर्थात् आचार्योने प्रथम नमस्कार करवो जोइए. कारण के, कोइ वखते अर्हतो पण आचार्योथी ज्ञायमान-ओळखाय-छे, अने तेथी प्रथम आचार्योंने ज तेओ पण अत्यन्त उपकारक होवाथी प्रथम नमस्करणीय छे. समा०-एम नहीं. अर्हतना उपदेशथी ज आचार्योर्नु उपदेश देवानुं सामर्थ्य छे. आचार्यों नमस्कार पटे । स्वतंत्रपणे उपदेशद्वारा अर्थनी ज्ञापकतावाळा नथी-अर्थने जणावता नथी, तेथी तत्त्वतः अर्हतोज सकल अर्थोना ज्ञापक-जणावबाबाळा-छे. वळी अर्हतनी मईदधीन आचार्य- . सभास्वरूप आचार्यों छे अर्थात् आचार्यों अर्हतनी सभाना सभ्यो-सभासदो-छे तेथी तेमने-आचार्योने-नमस्कार करी अर्हतोने नमस्कार करवो सामथ्र्य. अयुक्त छे. कयु छ के-"कोई पण माणस परिषदने-कचेरीने नमस्कार करी पछी राजाने नमस्कार न करे, परंतु पहेला ज राजाने ज नमस्कार करे" ए प्रमाणे पंचपरमेष्ठिने प्रथम नमस्कार करी हालना मनुष्योने श्रुतज्ञान अत्यन्त उपकारक होवाथी अने तेना (श्रुतना ) द्रव्यश्रुत अने भावश्रुत एवा बे भेदने विषे द्रव्यश्रुत, भावश्रुतनुं कारण होवाथी संज्ञाअक्षररूप द्रव्यश्रुतने नमस्कार करता शास्त्रकार कहे छे:- द्रव्यश्चतप्राधान्यः [णमो बंभीए लिवीए'त्ति-] ब्राह्मी लिपिने नमस्कार हो. पुस्तक वगेरेने विषे अक्षरनी जे रचना ते लिपि. ते अढारे प्रकारनी लिपि श्रीऋषभदेवप्रभुए पोतानी ब्राह्मी नामनी पुत्रीने बंतावी जेथी ते 'ब्राह्मी' कहेवाय छे. कयुं छे के-“श्रीजिनेश्वरे (आदीश्वरप्रभुए ) जमणे हाथे लेखरूप लिपिर्नु ब्राझीलिपिः विधान ब्राह्मीने शिखव्यु." तेथी 'ब्राह्मी' ए प्रमाणे, लिपिनुं स्वरूपविशेषण छे. शंकाः-आ शास्त्र ज मंगलरूप छे, छतां शामाटे शास्त्रकारे जुदा मंगलनो उल्लेख कर्यो ! तेम करवाथी--मंगलरूप शास्त्रमा पण जुएं मंगल करवाथी-'अनवस्था' वगेरे दोषोनी प्राप्ति थशे. समा०- सत्य छे. परंतु छतां पुनः मंगल : अमङ्गलता-मङ्गलाभावः-शास्ने यद् मङ्गलमुपात्तं तदन्यमझलशून्यत्वाद् न मालम्, तस्य च मङ्गलवाभावे शास्त्रमपि न मङ्गलम्, इति व्यक्त एव मालाभाव इति भावः. 'वा' शब्दः पक्षान्तरसूचकः-अनवस्था, मङ्गलाभावो वेत्यर्थः-विशेषावश्यकगाथाटीका १५. ११. एतत्समानार्थोऽयम्:सीसमइमंगलपरिग्गहत्यमेतं तदभिहाणं.-विशेषावश्यकसूत्रगाथा, २०. किन्तु शिष्यमतिमङ्गलपरिग्रहार्थम्, शिष्यो हि तस्मिनभिहिते 'मालमेत. रछात्रम्, इत्येवं खमती तन्मङ्गलतापरिग्रहं करोतीति भावः-विशेषावश्यकगाथाटीका, २०. १. अर्थात् लाघव इच्छनार शास्त्रकारे वे नमस्कार ज करवा जोइए:-एक नमस्कार सिद्धोने करवो जोइए, जेथी सिद्धोमा सर्वमुक्तात्माओनो अने अतीतादितीर्थकरोनो अन्तर्भाव थाय छे; अने बीजो नमस्कार साधुओने करवो जोइए, जेथी साधुओमा, विहरता अहंतोनो, आचार्योनो अने उपाध्यायोनो अन्तर्भाव थइ शके छे, कारण के ते-अर्हतो, आचार्यो भने उपाध्यायो-पण साधुओ ज होय छे. २. आ अर्थवाळो प्राकृत पाठ "विशेषावश्यक' सूत्रमा ३२१३ मी गाथामां छे. ३. आ कथन विशेषावश्यक' सूत्रमा ३२१३ मी गाथामां आवेलं छे. ४. अढार लिपिओ कही छे ते आ प्रमाणेः-१हंसलिपि, २ भूतलिपि, ३ जक्षीलिपि, ४ राक्षसीलिपि, ५ उडीलिपि, यवनीलिपि, ७ तुरुकीलिपि. ८ कीरीलिपि, १ द्रविडीलिपि, १० सिंघवीयलिपि, ११ मालवीनीलिपि, १२ नटीलिपि, १३ नागरी लिपि, १४ लाटलिपि, १५ पारसीलिपि, १६ अनिमित्तीलिपि, १७ चाणाक्यलिपि, १८ मूलदेवीलिपि-विशेषावश्यकसूत्र, गाथाटीका ४६४. ५. आ गाथा आवश्यकनियुक्तिमा उपोद्धात नियुक्तिमा छे अने मा अर्थने दर्शावनारो संस्कृत पाठ श्रीकल्पसूत्रमा आदीश्वरचरित्रमा छे. ६. विशेषणो बे प्रकारां छ:-एक व्यावर्तक विशेषण अने बीजें खरूप विशेषण, ब्यावर्तक विशेषण ते ज कहेवाय के जे, विशेष्य पदार्थने बीजा बधा पदार्थोथी व्यायत्त-जुदो-करे, अने स्वरूप विशेषण ते ज कहेवाय के जे, मात्र खतो व्यावृत्त विशेष्य पदार्थना खरूपने दर्शावे. ७. 'अनवस्था' आदिशब्दथी बीजा दोषो पण आवेछे एम समजवू. मा वात विशेष प्रकारे आ प्रमाणे स्पष्ट करेली छः प्रेरक-प्रतिवादी-कहे छे के:-हे आचार्य । तमे आ शास्त्रमा मंगल कयु छे माटे तमाएं शास्त्र मंगलपणाने प्राप्त करतुं नथी. जे अमंगल-मंगलरूप न होय तेमांज मंगलर्नु प्रहण थाय छे; जे पोताना खभावे ज मंगलरूप छे; तेमा (पीजु) मंगल करवायी शु! लोक-संसार-मां पण 'धोळाने घोलू करवं, चिकणाने चिकणु करव' एम बनतुं नथी माटे मंगलरूप शास्त्रने पण मंगल करवानी जरूर नथी. छतां शास्त्रमा प्रहण करेल मंगलनी अन्यथा-बीजे प्रकारे-उपपत्ति-सफलता-न थती होवाथी एम स्वीकारवू ज जोइए के शान मंगलरूप नथी; कदाच मंगलरूपने पण मंगल करनार एम स्वीकारे के मंगलरूप शास्त्रनुं पण बीजुं मंगल कराय छे; तो तेम स्वीकारबामा 'अनवस्था' दूषण आवशे एटले कोइ पण स्थळे मंगलने अवस्थान थशे नहीं. अनवस्थानं स्वरूप दर्शावेळे:-मंगलरूपशास्त्र छे तो पण तेर्नु वीर्जु मंगल कराय छे. तमज मंगलरूप मंगलनु पण वीर्जु मंगल कर जोइए, तेमज तेर्नु पण बीजु मंगल अने तेनुं पण इतर मंगल कर जोइए. ए प्रमाणे भावतु 'अनवस्था' दूषण कोण अटकावी शके ? अर्थात् मंगलरूप शास्त्रनु पण मंगल करवाथी 'अनवस्था' आवशे.हवे कदाच मंगलने पण मंगल करनार वादी एम माने के शासमा करेल मंगलने मंगल करवा जुदं मंगल न कर्य होवाथी आवतुं अनवस्था' षण पण इच्छता नथी. तो पण मंगलने मंगल करवाथी तो (बीजं पण) दूषण आवेछे. दूषण दावे छे केः-शानने मंगल करवा शास्त्रमा जे मंगल करेल छे तेने-शास्त्रोक्त मंगलने-पण मंगल करवा अनवस्था दूषणना भया जा बीजु मंगल न मूकाय तो जेम मंगलरूप शास्त्र-पण बीजा मंगलनी गेरहाजरीथी अमंगल गणाय छे तेम ज बीजा मंगलनी अविद्यमानताथी मंगलरूप मंगल पण मंगल नहीं गणाय. तात्पर्य एवं छे के:-जो मंगलने मंगल करवा बीजु मंगल नहीं करवायी 'अनवस्था' दूषण नथी इच्छता तो भले, पण जैम 'मगलरूप शाह पण बीजा मंगल सिवाय मंगल यतुं नथी' एम स्वीकाराय छ तेम शास्त्र अने मंगलमाटे न्यायनी सरखाइ होवाथी मंगलरूप मंगल पण बीजा Jain Education international Page #28 -------------------------------------------------------------------------- ________________ शास्त्राभिधेयः शास्त्रफल: शास्त्रसंबंध: भगवतीपरिमाणः उद्देशकार्यः श्रीरायचन्द्र - जिनागम संग्रहे शतक १. परिचयः शिष्योनी मतिमां मंगलना परिमहने माडे अर्थात् 'आशा मंगल छे' ए प्रमाणे शिष्यो पोतानी मतिमां शाखना मंगळपणानो स्वीकार करे माटे, तथा शिष्टपुरुषोना आचारना परिपालनमा मंगल कई छे. आ यात आगळ पण कचाई गई छे. " " १२. अभिधेयादयः पुनरस्य सामान्येन 'व्याख्याप्रज्ञप्ति' रिति नाम्नैवोक्ता इति ते पुनर्नोच्यन्ते तत एव श्रोतृप्रवृत्यादीष्टफलसिद्धेः, तथाहि :- इह भगवताऽर्थव्याख्या अभिधेयतयोक्ताः तासां च प्रज्ञापना, बोधो वाऽनन्तरफलम्, परंपराफलं तु मोक्षः, स चास्य आप्तवचनत्वादेव फलता सिद्धः नहि भाप्तः साक्षात् पारंपर्येण वा यन्त्र मोक्षाङ्गं तत् प्रतिपादयितुमुत्सहते, अनासत्वप्रसङ्गात् तथाऽयमेव संबन्ध:- ‘यदुतास्य शास्त्रस्य इदं प्रयोजनम्' इति तदेवमस्य शास्त्रस्यैकश्रुतस्कन्धरूपस्य, सातिरेकाध्ययनशतस्वभावस्य, उद्देशकदशसहस्त्रीप्रमाणस्य, पट्त्रिंशत्प्रश्नसहस्रप्रमाणस्याष्टाशीतिसहस्राधिकक्षद्रयप्रमाणपदराशेर्मङ्गलादीनि दर्शितानि अथ प्रथमे शते प्रन्थान्तरपरि भाषयाऽध्ययने दशोदेशका भवन्ति, उद्देशकाश्चाऽध्ययनार्थदेशाभिधायिनोऽध्ययनविभागाः - उद्दिश्यन्ते उपधानविधिना शिष्यस्याचार्येण 'यथैतावन्तमभ्ययनभागमधीष्य' इत्येवमुद्देशाः स एव उद्देशका, तांथ सुखधरण-स्मरणादिनिमित्तमाद्याभिधेयाभिधानद्वारेण संग्रहीतुमिमां गाथामाहः-‘रायगिह' इत्यादि. • १२. यी व्याख्याप्ति' ए प्रमाणे शासना नाममाचयी व शासना अभिधेय वगेरे सामान्वरीते कहेबाइ गया है. जेवी तेने करीबी अहिं कहता नथी. कारण के, ते नामची ज ( अभिधेष बगेरेने जागी) श्रोताओनी शास्त्र तरफ प्रवृत्ति वगेरे इश्फलनी सिद्धि पई जशे तथादि - अभिधेयादि दर्शावे छेः- आ शास्त्रमां भगवाने अर्थव्याख्याओ अभिधेयपणे कही छे. अने ते व्याख्याओनुं प्रज्ञापन अथवा बोध ते साक्षात् फल छे. परंपरा फल तो मोक्ष छे. आ शास्त्र आप्तवचनरूप होवाची ज ए मोक्षरूप फल सिद्ध छे. कारण के, साक्षात् अथवा परंपराए जे गोधनुं अंग न होय तेने कहेबामाटे आप्तपुरुषो उत्साह करता नथी अर्थात् मोक्षना अंगभूत कार्यमा ज आस पुरुषो प्रवृत्ति करे छे. अन्यथा जो तेन न करे तो आप्तपणानी हानि बयानो प्रसंग आवे तथा आज 'आ शास्त्रनुं आ प्रयोजन हे' ए प्रमाणे शास्खनो ( प्रयोज्य प्रयोजकमात्र) संबंध छे. आ प्रमाणे एक शुतस्कंधस्वरूप, सो अध्ययनोधी अधिक अध्ययनवाळा दसइजार उद्देशकोना प्रमाणवाळा, छत्रीसहजार प्रक्षोना प्रमाणवाळा अने बेलाख अठाशीहजार २,८८,००० पदोना समूहयाळा आ शाखनां मंगलादिक देखाव्यां हये प्रथम शतक, जे अन्यधोनी परिभाषा संकेत प्रमाणे अध्ययन कद्देवाय छे, लेने विषे दस उद्देशको होय छे. उद्देशको एटले के अध्ययन- शतक-ना अर्थदेशने कनारा अध्ययनना विभागो 'अध्ययनना आटा विभागने तु भण, ' एममा उपधानविधिपूर्वक आचार्य वडे जे उद्देशाव ते उद्देशेक कद्देवाय ते उद्देशकोनुं सुखपूर्वक धारण तथा स्मरण रहेवाने माटे तेमां ( दश उद्देशामां ) आतां आय प्रथम - नामोना कथनद्वारे ते दशे उद्देशाने संग्रहवा आ रायगिह' इत्यादि गावाने हे छे रोहगि १ पण २ दुक्ले ३ कंसपओसे. य४ पगइ ५ पुदवीओ, ६ जाते. ७ नेरइए. ८ चाले. ९ गुरुए व १० चलणाओ. राजगृह नगरने विषे १ चलन २ दुःख ३ कांक्षाप्रदोष ४ प्रकृति ५ पृथ्वीओ ६ जावंत जेटला ७ नैरधिक. ८ वा ९ गुरुक अने १० चलनादि. ११. अधिकृतगाथाच यद्यपि वक्ष्यमाणोदेशकदशकाऽभिगमे स्वयमेवावगम्यते, तथाऽपि बालानां सुखावबोधार्थमभिधीयते तत्र 'रायगिह' ति लुप्तसप्तम्येकवचनत्याद् राजगृहे नगरे वक्ष्यमाणोदेशकदशकस्यार्थो भगवता श्रीमहावीरेण दर्शित इति व्याख्येयम् एवमन्यत्रापीष्टविभक्तयन्तताऽवसेया. 'चलण' त्ति चलनविषयः प्रथमोदेशक : 'चलमाणे चलिए' इत्याद्यर्थनिर्णयार्थ इत्यर्थः. 'दुक्खे' त्ति दुःखविषयो द्वितीयः 'जीयो भदन्ता ! सयंकृतं दुःखं वेदयति ? इत्यादिप्रश्ननिर्णयार्थ इत्यर्थः 'फसपओसे' ति का मिध्यात्वमोहनीयोदयसमुधोऽन्यान्यदर्शनग्रहणरूपो जीवपरिणामः स एव प्रकृष्टो दोषो जीवदूषणं काङ्क्षाप्रदोषस्तद्विपवस्तृतीयः 'जीवेन भदन्त ! फागुल्मोहनीय कर्म कृतम् !' इत्यादर्थनिर्णयार्थ इत्यर्थः चकारः समुचये. 'पराई' त्ति प्रकृतयः कर्मभेदाश्चतुर्थोदेिशकस्यार्थः 'कति भदन्त ! कर्मप्रकृतयः इत्यादिश्चासौ. 'पुढवीओ'त्ति रत्नप्रभादिपृथिव्यः पञ्चमे वाच्याः, 'कति भदन्त ! पृथिव्य:' ? इत्यादि च सूत्रमस्य. 'जावं ते 'ति यावच्छन्दोपलक्षितः पटः यावतो भदन्त ! अवकाशान्तरात् सूर्यः' इत्यादिसूत्रवासी. 'नेरइए 'ति नैरधिकशब्दोपलक्षितः सप्तमः, 'नैरभिदन्त ! निरये उत्पद्यमानः' इत्यादि च तत्सूत्रम् 'बाले 'त्ति वाढशब्दोपलक्षितोऽष्टमः 'एकान्तबाडो भदन्त ! मनुष्यः' इत्यादिसूत्रवासी. 'गुरु' ति षष्ठः, मंगल विना मंगल थाय नहीं एम स्वीकारर्बु जोइए. हवे वादी कहे छे के, कदाच अमे शास्त्र अने मंगल माटे उपर कहेवायेलं एक सरखी रीते स्वीकारीए तो अमा शुं अनिष्ट थाय ?. अनिष्टता दर्शावेछे केः- मंगलाभावरूप दूषण आवे. अर्थात् तमारा स्वीकारप्रमाणे शास्त्रमां मूकेलं मंगल बीजा मंगलविना मंगलरूप न थाय अने ज्यारे शास्त्रोक्त मंगल बीजा मंगल सिवाय मंगल न थाय तो पछी शास्त्र पण मंगल नथी. ए 'मंगलाभावरूप दूषण स्पष्टरीते आवे छे. आ गाथामां मुकेलो 'वा' शब्द 'अनवस्था अथवा मंगलाभाव' ए बेमांथी कोइ दूषण आवशे ए प्रमाणे पक्षांतरनो सूचक छे.- विशेषावश्यक सूत्र, गाथाटीका १५. १. मूलच्छायाः- राजगृहे १ चलनम्. २ दुःखम् ३ काङ्क्षाप्रदोषश्च. ४ प्रकृतिः ५ पृथिव्यः. ६ यावन्तः ७ नैरयिकः. ८ बालः ९ गुरुकश्च १० चलनानि. १. आ वात 'विशेषावश्यकसूत्र मां पण छे. ते आ प्रमाणे - शास्त्र मंगलरूप छे, तो पण शिष्यमतिमां मगंलपरिग्रह थाय ते माटे शास्त्रमां बीजुं मंगल कर्तुं छे, अर्थात् 'आ शास्त्र मंगल छे' ए प्रमाणे शिष्य पोतानी बुद्धिमां शास्त्रनी मंगलता स्वीकारे समजे - ए माटे बीजुं मंगल कर्तुं छे. ए तात्पर्य छे. विशेषावश्यक सूत्र, गाथा टीका २०. २. आ भगवती सूत्रमां सो शतको छे अने 'शतक' तथा 'अध्ययन' ए बन्ने शब्दो सांकेतिक होई एक ज अर्थने कद्देवावाळा छे; माटे ज श्रीवृत्तिकारे शतकने बदले अध्ययन शब्द प्रयोज्यो छे. ३. 'उद्देश' शब्दथी खार्थमां 'क' प्रत्यय आवी 'उद्देशक' शब्द वने छे.श्री अभयदेव. ४. ते ते उद्देशकना सूचन माटे आ गाथामां मात्र दश उद्देशामां आवता शरुआतना ज एक एक शब्दनो उल्लेख कर्यो छे. - अनु० : Page #29 -------------------------------------------------------------------------- ________________ शतक १.-परिचयः भगवत्सुधर्मस्वामिप्रति भगवतीसूत्र. विषयो नवमः, 'कथं भदन्त! जीवा गुरुकत्वमागच्छन्ति' ? इत्यादि च सूत्रमस्य. चः समुच्चयार्थः, 'चलणाओ'त्ति बहुवचननिर्देशाच्चलनाद्या दशमोद्देशकस्यार्थाः, तत्सूत्रं चैवम्:-'अन्ययूथिका भदन्त ! एवमाख्यान्तिः-चलन अचलितम्' इत्यादि. इति प्रथमशतोदेशकसंग्रहणीगाथार्थः. जोके उपर्यत चाल गाथानो अर्थ वक्ष्यमाण-ते ते दश-उद्देशकनुं ज्ञान थया पछी स्वयमेव जणाय तेम छे, तोपण बालजीवोना सुखाव उदेशकविषयःबोध माटे ते अर्थ कहीए छीए. तेमां ['रायगिह 'त्ति] भगवान् श्रीमहावीरे राजगृह नगरमा वक्ष्यमाण दशे उद्देशकनो अर्थ दर्शाव्यो छे. एप्रमाणे व्याख्याकरवी. एप्रमाणे बीजे (लुप्सविभक्तिवाळु पद होय त्यां) पण ( ते पदने माटे) इष्ट विभक्त्यन्तपणुं जाणी लेवु. 'चलण 'त्ति ] चलनविषयक पहेलो उद्देशक 'चालत ए चाल्यु' इत्यादि अर्थना निर्णय माटे छे. [ 'दुक्खे' त्ति ] दुःखविषयक बीजो उद्देशक 'हे भगवन् ! पोते करेल दःखने जीव वेदे छे' इत्यादि प्रचना निर्णय माटे छे. [ 'कंखपओसे' ये त्ति] मिथ्यात्वमोहनीयना उदयथी उत्पन्न थयेलो अने अन्य अन्य दर्शनना ग्रहण करवारूप जीवनो जे परिणाम ते कांक्षा; तेज मोटुं जीवर्नु दूषण ते कांक्षाप्रदोष; तेना विषयवाळो बीजो उद्देशो 'हे भगवन् ! जीवे कांक्षामोहनीय कर्म कर्ये छे?" दाट अर्थना निर्णय माटे छे. [ 'पगइ ति ] प्रकृति एटले कर्मना भेदो, ए चोथा उद्देशकनो विषय छे. 'हे भगवन् ! कर्मनी प्रकृतिओ केटली छे ?' इत्यादि अर्थवाळो आ-चोथो उद्देशो छे. [ 'पुढवीओ' त्ति] रत्नप्रभा वगेरे पृथ्वीओ पांचमां उद्देशकमां कहेवानी छे; 'हे भगवन् ! केटली पृथ्वीओ के ? इत्यादि एनं सत्र छे. जावंते' त्ति ] 'यावत्' शब्दथी उपलक्षित छट्ठो उद्देशो छे अने 'हे भगवन् ! जेटला अवकाशांतरथी सूर्य' इत्यादि एन सूत्र' छे. [ 'नेरइए' त्ति नैरयिक शब्दना चिन्हवाळो सातमो उद्देशो छे अने 'हे भगवन् ! नैरयिक निरयमां उत्पन्न थतो' इत्यादि तेनुं सूत्र छे. ['बाले' त्ति] बाल' शब्दनी निशानीवाळो ए आठमो उद्देशो 'हे भगवन् ! एकान्त बाल मनुष्य' इत्यादि सूत्रवाळो छे. [ 'गुरुए' ये त्ति] नवमो उद्देशो 'गुरुक' विषयवाळो छे अने 'हे भगवन् !जीवो भारेपणुं केवी रीते पामे छे ?' इत्यादि एजेंसूत्र छे. [ 'चलणाओ' ति] अहिं बहुवचन मूकवाथी 'चलन' वगेरे दशमा उद्देशाना अर्थो छे अने तेनुं सूत्र आ प्रमाणे छे:--'हे भगवन् ! अन्य मतवाळा आप्रमाणे कहे छे के:--चालतुं ए चाल्यु नथी' इत्यादि. ए प्रमाणे प्रथम शतकनी उद्देशोनी संग्रहणी गाथानो अर्थ छे. १४. तदेवं शास्त्रोदेशे कृतमङ्गलादिकृत्योऽपि प्रथमशतस्यादौ विशेषतो मङ्गलमाह:-'णमो सुअस्स'त्ति नमस्कारोऽस्तु श्रुताय द्वादशाङ्गीरूपाऽहत्प्रवचनाय. . १४. ए प्रमाणे शास्त्रना उद्देशमां मंगल वगेरे कार्यों को छे तो पण प्रथम शतकनी शरुआतमा विशेषप्रकारे मंगल कहे छ:--'णमो सुअस्स'त्ति] भुतनमस्कारः श्रुतने नमस्कार हो. श्रुतने द्वादशांगीरूप अर्हत्प्रवचनने-नमस्कार थाओ. १. 'रायगिह' एप्रमाणे लुप्त सप्तम्यन्त होवाथी 'राजगृहनगरने विष' एप्रमाणे अर्थ कर्यो छेः-श्री अभयदेव. २. 'च' शब्द समुच्चय अर्थमा छे:श्री अभयदेव. १. समवायानसूत्रगतो द्वादशाङ्गयाः परिचयः संक्षिप्यात्र उदृतः, स चैवम्:आचारांगः-आयारे णं समणाणं निग्गंथाणं आयार-गोयर-विणय-वेणइअ-ठाण-गमण-चंकमण-पमाण-जोग-झुंजण-भासा-समिति-गुत्ति-सेज्जो-वहि भत्त-पाण-उग्गम-उप्पाय-एसणा-विसोहि-सुद्धासुद्धग्गहण-वय-णियम-तवो-वहाणसुपसत्थमाहिज्जइ. xxx xxx पढमे अंगे दो सुअक्खंधा, पणवीसं अज्झयणा, पंचासी उद्देसणकाला, पंचासी समुद्देसणकाला, अट्ठारस पयसहस्साई. सूत्रकृतः-सूअगडे णं ससमया सूइजंति, परसमया सूइज्जति, स-परसमया सूइज्जति, जीवा सूइज्जति, अजीवा सूइज्जति, जीवाजीवा सूइज्जति, लोगे सूइजंति, अलोगे सूइज्जति, लोगालोगे सूइजंति; सूअगडे णं जीवाजीवे पुण्णपावासवसंवरनिज्जरणबंधमुक्खावसाणा पयत्था सूइजंति. x x x x x x x असीइअस्स किरिआवाइअसयस्स, चउरासीए अकिरियवाईणं, सत्तहीए अण्णाणियवाईणं, बत्तीसाए वेणइअवाईणं-तिह तेसद्वाणं अण्णदिद्वियसयाणं छुढं किच्चा ससमए ठाविजंति. x x x x दोचे अंगे दो सुअक्खंधा, तेवीसं अज्झयणा, तेत्तीसं उद्देसणकाला, तेत्तीसं समुद्देसणकाला, छत्तीसं पदसहस्साई. स्थानांग:-ठाणे णं ससमया ठाविनंति. परसमया ठाविनंति, ससमयपरसमया ठाविनंति, जीवा ठाविजंति, अजीवा ठाविति, जीवाजीवा ठाविजंति, लोगा, अलोगा, लोगालोगा वा ठाविजंति. xxx x x तइए अंगे पण सुअक्खंधे दस अज्झयणा, एकवीसं उद्देसणकाला, एकवीसं समुद्देसणकाला, बावत्तरि पदसहस्साई. समवायांगः-समवाए णं ससमया सूइजति, परसमया सूइज्जति, ससमय-परसमया सूइज्जति, समवाए णं एकाइयाणं एगठाणं एगुत्तरिय परिखुद्दीए दुवालसंग स्स य गणिपिडगस्स पावग्गे समणुगाइजइ. x x x x x x चउत्थे अंगे एगे अज्झयणे, एगे सुअक्खंधे, एगे उद्देसणकाले एगे समुद्देसणकाले, एगे चउयाले पदसहस्से. व्याख्याप्रज्ञप्तिः-(भगवती)-विआहे णं ससमया विआहिज्जति, परसमया विआहिनंति.ससमय-परसमया विआहिजंति, जीवा विआहिज्जति, अजीवा विआहिनंति, जीवाजीवा विआहिजंति लोगे विआहिजइ, अलोगे विआहिजइ, लोगालोगे विआहिजइ, विआहे णं नाणाविह सुरनरिंदरायरिसि विविहसंसदअपुच्छिआणं जिणेणं वित्थरेण भासिआणं दव-गुण-खित्त-काल-पजव-पदेस-परिणाम-जहत्थिअभावअणुगम-निक्खेवणय-प्पमाणसुनिउणोवकमविविहप्पकारपगडपयासिआणं लोगालोगपयासिआणं, संसारसमुदरुंदउत्तरणसमत्थाणं, सुरवइसंपूजिआणं भविअ. जणपयहिअयाभिनंदिआणं, तमरयविद्धसणाणं, सुदिदीवंभूअईहामतिबुद्धिवद्धमाणाणे छत्तीससहस्समणूणयाणं वागरणाणं दसणाओ, सुअत्थबहुविहप्पगारा सीसहिअत्था गुणहत्था.xxxxx पंचमे अंगे एगे सुअक्खंध, एगे साइरगे अज्झयणसये, दस उद्देसगसहस्साई, दस समुद्देसगसहस्साई, छत्तीसं वागरणसहस्साई, चउरासीइं पयसहस्साई. ज्ञाताधर्मकथाः--णायाधम्मकहासु णं णायाणं नगराई, उज्जाणाई, चेइआई, वणखंडा. रायाणो, अम्मापियरो, समोसरणाई, धम्मायरिआ, धम्मकहाओ, इहलोइअ-परलोइअइड्डिविसेसा, भोगपरिचाया, पवजाओ, सुअपरिग्गहा, तबोवहाणाई परियागा; संलेहणाओ, भत्तपथक्खाणाई, २ भ• सू० Jain Education international Page #30 -------------------------------------------------------------------------- ________________ देवछे ? आरागचन्द्र-जिनागमसंप शतक १. - परिचयः १५. नपिटदेवतानमस्कारो मङ्गलार्थो भवति न च श्रुतमिष्टदेवतेति कथमयं मङ्गलार्थः इति अप्रोच्यते श्रुतमष्टदेवतेय. १५. शंकाः - इष्टदेवताने करेलो नमस्कार मंगलमाटे होइ शके छे अने द्वादशांगीरूप श्रुत तो इष्ट देवता नथी, तो ते श्रुतने करेलो आ नमस्कार मंगलमारे केम होइ शके १. समा० - अप कहीए डीए- खुत सिद्धनी पेटे, अर्हतो नमस्करणीय होवाची देवता ज छे. 50 पाओवगमणाई, देवलोगगमणाई, सुकुलपचाया, पुण बोहिलाभो, अंतकिरियाओ अ आघविज्जंति. x x x x x छ अंगे दो सुअक्खंधा, एगूणतीसं अज्झयणा, ते समासओ दुबिहा पण्णत्ता, तंजहा, चरिता य कपिआ अ; दस धम्मकहाणं वग्गा, तत्थ णं एगमेगाए भम्मकाए पंच पंच अवसादसदाई, एयमेगाइ अक्साइआए पंच पंच उपसादआसयाई, एगगाए उबक्साइआए पंच पंच अक्खाइअउवक्खाइअसयाई, एवामेव सपुव्वावरेण अडाए अक्खाइ अकोडीओ भवतीतिमक्खायाओ, एगूणतीसं उद्देसणकाला, एगूणतीसं समुद्देसणकाला, संखेज्जाई पयसहस्साई. उपाराकदशाः उपासगदसामु उवासवाणं नगराई उद्यालाई नेहवाई, मणसंडा, रावाणो, अम्मापियरो, समोसरभाई, पम्मायरिया धम्मकाओ इहलोइअ-परलोइअइनिविसेसा; उवासयाणं सीलव्वय - वेरमण - गुणपञ्चक्खाण - पोसहोदवासपडिवज्जिआओ, सुअपरिग्गहा, तवोवहाणाई, पडिमाओ, उवसग्गा, संलेहणा, भत्तपञ्चक्खाणाई, पाओवगमणाई, देवलोगगमणाई, सुकुलपञ्चाया पुणो बोहिलाभो अंतकिरियाओ आघविज्जंति. x X X X X x सत्तमे अंगे एगे सुअक्खंधे, दस अज्झयणा, दस उद्देसणकाला, दस समुद्दे सणकाला, संजजाई पयसयसहस्साइं अन्तकृदुदशा:-( अंतगढदशा) अंतगढदसा वं अंतगडा नगराई उमाण पेलवणराया अम्मासमोर धमाधम्मका परवसा, भोगपरिचाया, पबचाओ, सुपरिग्गदा, सोवदागाई, पविमाओ बहुविहाओ खमा, अयं मह सोमं च सपसहि सत्तरसविदों जमो, उत्तमं च मे अकिंचना तवो किरियाओ समिती व अप्पमायजोगो, सज्झायज्झामेण व उत्तमार्ग दोई पि लक्खणाई, पताण व संजम जिअपरीहार्ण, चम्म्मम्म स संभो परिवाओ जति म जद्द पालिको यो पावोचनओय जाहे जतिपाणि तानि दत्ता अंतगड मुनिवरो, रामस्योषविमुको मुखमणंतरच पत्ता एए अत्रेय एवनाइत्य मित्यरेण प X X X X xx अटुमे अंगे एगे, 23 , अक्ष दस अायणा, सत्यम्गा दस उद्देशकाला दस समुगाला संाईपसहस्साई - अनुत्तरोपपातिकदशाः – अणुत्तरोववाइअदसासु णं अणुत्तरोववाइआणं नगराई, उज्जाणाई, चेइआई, वणखंडा, रायाणो, अम्मापियरो, समोसरणाई, धम्मायरिया, धम्मकहाओ, इहलोग-परलोअडविलेसा, भोगपरिचाया, पवनाओ, सुअपरिग्वा तमोवहाणाई, परिवायो, पडिनाओ संलेहणाओ, भत्त- पाणपञ्चक्खाणाई, पावोवगमणाई, अणुत्तरोववाओ, सुकुलपन्चाया, पुणो बोहिलाहो अंतकिरियाओ आघविनंति X X xxx नवमे अंगे एगे सुअक्खंधे, दस अज्झयणा, तिण्णि बग्गा, दस उद्देसणकाला, दस समुद्देसणकाला, संखेजाइं परावसहस्ताई. प्रश्नव्याकरणः—पण्हावागरणेसु अद्भुत्तरं पसिणसयं, अनुत्तरं अपसिणसयं, अद्भुत्तरं पसिणापसिणसयं, विज्जाइसया, नाग-सुवनहिं सद्धिं दिव्वा संवाया. आघविज्जंति. विम्हयकराणं; अइसयमइअकालदमसमतित्थ करुत्तमस्स ठिइकरणकारणाणं, दुरहिगमदुरवगाहस्स सव्वसव्वण्णुसम्म अस्स, अबुहजणबोहकरस्स, पच्चक्खपचयकराणं पण्हाणं विविहगुणमहत्था जिणवरप्पणीआ आघविनंति. × × × × × दसमे अंगे एगे सुअक्खंधे, पणयाली उद्देसणकाला, पणयालीसं समुद्दे सणकाला, संखेज्जाणि पयसहस्साणि. विपाकश्रुतः - विवागसुए णं सुक्कड - दुक्कडाणं कम्माणं फलविवागे आघविज्जंति, से समासओ दुविहे पण्णत्ते, तं जहा; दुहविवागे सुहविवागे चैव तत्थ जं दस दुहविवागाणि, दस सुहविवागाणि; से किं तं दुहविवागाणि ?, दुहविवागेसु णं दुहविवागाणं नगराई, उज्जाणाई, चेइआई, वणखंडा, रायाणो, अम्मापियरो, समोसरणाई, धम्मायरिआ, धम्मकहाओ, नगरगमणाई संसारपबंधे, दुहपरंपराओ य आघविज्वंति सेत्तं दुहविबागाणि. से किं तं सुहविवागाणि ?, सुहविवागेसु णं सुहविवागाणं नगराई, उज्जाणाई, चेइआई, वणखंडा, रायाणो, अम्मापियरो, समोसरणाई, धम्मायरिआ, धम्मकहाओ, इहलोअ-परलोअइडिविसेसा, भोगपरिश्चाया, पव्वज्जाओ, सुअपरिग्गहा, तवोवहाणाई, परियागा, पडिमाओ, संलेहणाओ, भत्तपाणपच्चक्खाणाई, पावोवगमणाई, देवलोगगमणाई, सुकुलपच्चाया, पुण वोहिलाहो अंतकिरियाओ आघविनंति x x x x x x x एकारसमे अंगे वीर्य अक्षयणा यी उद्देणकाला बी समुद्देणकाला बाई पवसवसहस्साई दृष्टिवादः दिहिवाएं णं सम्यभावपरूनच्या आषधिनीति से समास पंच पण तं जड़ाः परिकम्बं सुताई, पुरुवरायं, अणुभोगो, ठिमा समवायांग सूत्र - (क० आ० ) १ - १६७ थी १९७. अनु० > ', पूर्वोक्त विषय:- पदपरिमाणादि कालवशतो न्यूनमिदानींतनसूत्रेषु इति वृद्धाः १. 'समवायांग सूजगत द्वादशांगीनो परिचय पीने नहीं आ प्रमाणे उद्धृत करेगे - आचारांगः–आचारांगमां प्ररूपेला विषयो नीचे प्रमाणे छे:— श्रमणनिर्ग्रथोनो सुप्रशस्त आचार, गोचर ( भिक्षा लेवानो विधि ) विनय, वैनयिक, कायोत्सर्गादिस्थान वायादिगमन पटले शरीरको श्रम दूर करना उपाधयतिरमा यमन, आहारादि पदार्थों आप साध्यायादिमां नियोग, भाषासमिति, गुप्ति, शय्या, उपधि, भक्त, पान, उद्गमादि ( उद्गम, उत्पाद अने एषणा ) दोषोनी विशुद्धि, शुद्धाशुद्धप्रहण, मत, नियम, तप अने उपधान प्रथम ( आचारांग ) अंगमां के तस्कंध, पचीस अध्ययन, पंचाशी उद्देशनाल, पंचाशी समुद्देशनाल तथा अटार हजार पदो छे. सूत्रकृतः - 'सूत्रकृतांग' ( सूअगडांग ) मां प्ररूपेला विषयो नीचे प्रमाणे छेः खसिद्धांत, परसिद्धांत, व अने परसिद्धांत, जीव, अजीव, जीवाजीव, लोक अलोक, लोकालोक, जीव्र, अजीव, पुण्य, पाप, आश्रव, संवर, निर्जरा, बंध अने मोक्ष सुधीना पदार्थो, इतर दर्शनथी मोहित, संदिग्ध नवा दीक्षितनी बुद्धिनी शुद्धिमाटे एकसो एंशी क्रियावादिना मत, चोराशी अक्रियावादिना मत, सडसठ अज्ञानवादिना मत, बनीश विनयवादिना Page #31 -------------------------------------------------------------------------- ________________ शतक १.-परिचयः भगवत्सुधर्मस्वामिप्रणीत भगवतीसूत्र. १६. अर्हतां नमस्करणीयत्वात् , सिद्धवत्. नमस्कुर्वन्ति च श्रुतमर्हन्तः 'नमस्तीर्थाय' इति भणनात्. तीर्थं च श्रुतं संसारसागरोत्तरणाऽसाधारणकारणत्वात् , १६. अने 'तीर्थने नमस्कार हो' एप्रमाणे कहेवाथी अर्हतो श्रुतने नमस्कार करे छे. संसारसागरने तरवामा मुख्य कारण होवाथी श्रुत ए तीर्थ छे इतने पईतीनो नमस्कार. अने तीर्थरूप श्रुतनो आधारभूत होवाथी ज संघ, तीर्थ शब्दवडे वाच्य छे. . त पण तीर्थः मत ए कुलमळीने त्रणसोने सठ अन्यदृष्टिना मतनो परिक्षेप करीने खसमय स्थापन. सूत्रकृतांग सूत्रमां-बीजा अंगमां-बे श्रुतस्कंध छे, - त्रेवीश अध्ययन छे, तेत्रीश उद्देशनकाल, तेत्रीश समुद्देशनकाल अने छत्रीश हजार पदो छे. स्थानांगः-स्थानांग' सूत्रमा निरूपेला विषयो आ प्रमाणे छे:-खसमयनु, परसमयनु अने खपरसमय स्थापन, जीवर्नु, अजीवन, जीवाजीवर्नु, लोकर्नु, अलोकनु अने लोकालोकनुं स्थापन. श्रीजा (स्थानांग) अंगमां पांच श्रुतस्कंध, दश अध्ययन, एकवीश उद्देशनकाल, एकवीश समुद्देशनकाल अने बहोंतर हजार पदो छे. समवायोगः-'समवायांग'मां कहेला विषयो नीचे प्रमाणे छः-खसिद्धांत, परसिद्धांत, खपरसिद्धांत अने एकादिक केटला पदार्थोनुं एकोत्तरिक परिवृद्धि पूर्वक प्रतिपादन अर्थात् प्रथम एकसंख्यक पदार्थोनुं निरूपण पछी द्विसंख्यक पदार्थोन, एम क्रमपूर्वक प्रतिपादन अने द्वादशांग गणिपिटकना पर्यवोनुं प्रतिपादन. चतुर्थ ( समवाय) अंगमा एक अध्ययन, एक श्रुतस्कंध, एक उद्देशनकाल, एक समुद्देशनकाल, अने एकलाख अने चुमालीस हजार पदो छे. व्याख्याप्रज्ञप्तिः (भगवती)-भगवतीसूत्र'मां निरूपेला विषयो नीचे प्रमाणे छे:-खसमय, परसमय, खपरसमय जीव, अजीव, जीवाजीव, लोक, अलोक, लोकालोक, जुदा जुदा प्रकारना देव, राजा राजर्षि अने अनेक प्रकारे संदिग्ध पुरुषोए पूछेला प्रश्नोना श्रीजिने विस्तारपूर्वक कहेला उत्तरो, जे उत्तरो, द्रव्य, गुण, क्षेत्र काल, पर्यव, प्रदेश अने परिणामना अनुगम, निक्षेपण, नय, प्रमाण अने विविध तथा सुनिपुण उपक्रमपूर्वक यथास्ति भावना प्रतिपादक छे, लोक अने अलोक जेनाथी प्रकाशित छे, जेओ विशाल संसार समुद्रथी तारवामां समर्थ छे, इन्द्रपूजित छे; भव्यलोकोना हृदयना अभिनंदक छे, अंधकाररूप मेलना नाशक छे, सुठु दृष्ट छे, दीपभूत छे, ईहा, मति अने बुद्धिना वर्धक छे, जेनी संख्या बराबर छत्रीश हजार छे, अने जे उत्तरोना उपनिबंधनथी बहुप्रकारना श्रुतार्थों शिष्यहितार्थ गुण हस्तरूप छे. पंचम अंग (भगवतीसूत्र) मां एक श्रुतस्कंध, साधिक सो अध्ययन, दश हजार उद्देशक, दश हजार समुद्देशक, छत्रीश हजारा प्रश्न अने चोराशी हजार पदो छे. झाताधर्मकथाः-'ज्ञाताधर्मकथासूत्र'मां निरूपेला विषयो आ प्रमाणे छे:-उदाहरणभूत पुरुषोना नगरो, उद्यानो, चैत्यो, वनखंडो, राजाओ, मातापित समवसरणो, धर्माचार्यो, धर्मकथाओ, ऐहलौकिक अने पारलौकिक ऋद्धिविशेषो भोगपरित्यागो प्रव्रज्याओ, श्रुतपरिग्रहो, तपो, उपधानो, पर्यायो, संलेखना, भक्त प्रत्याख्यानो, पादपोपगमनो, देवलोकगमनो, सुकुलमा प्रत्यवतारो, बोधिलाभो अने अंतक्रियाओ. छहा (ज्ञातामकथा) अंगा वे श्रुतस्कंधो अने ओगणत्रीस अध्ययनो छे. ते अध्ययनो बे प्रकारना आप्रमाणे कह्याछे:-चरित्र अने कल्पित. धर्मकथाना दश वर्गों छः तेमा एक एक धर्मकथामां पांचसो पांचसो आख्यायिकाओ छ; एक आख्यायिकामां पांचसो पांचसो उपाख्यायिकाओ छे; एक एक उपाख्यायि. कामां पांचसो पांचसो आख्यायिकोपाख्यायिकाओ छे अने एप्रमाणे ज सपूर्वापर (बधी मळीने) साडात्रण कोड आख्यायिका थाय छे एम कर्जा छे. ओगणत्रीश उद्देशन काल छे, ओगणत्रीश समुद्देशन काल छे अने संख्याता लाख पदो छे अर्थात् पांच लाख अने छोतर हजार पदो छे.. उपासकदशाः--'उपासकदशांग' सूत्रमा कहेला विषयो नीचे प्रमाणे छे:-उपासकोना (श्रावकोना ) नगरो, उद्यानो, चैत्यो, वनखंडो, राजाओ. मातापिताओ, समवसरणो, धर्माचार्यो, इहलोकना अने परलोकना ऋद्धिविशेषो तथा श्रावकोना शीलवतो, विरमणो, गुणवतो, प्रत्याख्यानो पौषधोपवासो, श्रुतपरिग्रहो, तपो, उपधानो, प्रतिमाओ, उपसर्गो, संलेखना, भक्तप्रत्याख्यानो, पादपोपगमनो, देवलोकगमनो, सुकुलमां जन्मो, बोधिलाभ अने अंतक्रिया. सातमा (उपासकदशा ) अंगमां एक श्रुतस्कंध, दश अध्ययन, दश उद्देशनकाल, दश समुद्देशनकाल अने संख्याता लाख पदो अर्थात् अग्यार लाख अने वावन हजार पदो छे. अंतकृशाः-'अंतगडदशांग' सूत्रमा निरूपेला विषयो आ प्रमाणे छ: अंतकृत् (तीर्थकरादि) पुरुषना नगरो, उद्यानो, चैत्यो, वनखंडो, राजाओ, मातापिता, समवसरणो, धर्माचार्यो, धर्मकथाओ, आ लोकनी अने परलोकनी ऋद्धि, भोगपरित्यागो, प्रव्रज्याओ, श्रुतपरिग्रहो, तपो, उपधानो बहुविधप्रतिमाओ, क्षमा, आर्जव, मार्दव, सत्यसहित शीच, सत्तर प्रकारनो संयम,उत्तम ब्रह्मचर्य, अकिंचनता, तप, क्रियाओ, समितिओ, गुप्तिओ, अप्रमादयोग, उत्तम खाध्याय अने ध्यान खरूप, उत्तम संयमने प्राप्त अने जितपरीषह पुरुषोने चार प्रकारना कर्मनो क्षय' यया पछी थएलो केवल ज्ञाननो लाभ, मुनिओए पाळेलो जेटलो पर्याय, पादपोपगत पवित्र मुनिवर जेटला भक्कोने (भोजनोने) वीतावीने ज्या अंतकृत थया ते, अने बीजा मुनिओ, जेओ मुक्तिसुखने पाम्या छे. ते इत्यादि आठमा ( अंतगडदशा) अंगमां एक श्रुतस्कंध, दश अध्ययनो, सात वर्गों, दश उद्देशनकाल, दश समुद्देशनकाल, अने संख्याता लाख पदो अर्थात् वीश लाख अने चार हजार पदो छे. अनुत्तरोपपातिकः-'अनुत्तरोपपातिक' सूत्रमा नीचे प्रमाणे विषयो निरूपेला छे:-अनुत्तरोपपातिकोना नगरो, उद्यानो, चैत्यो, वनखंडो, राजाओ, मातापिताओ, समवसरणो, धर्माचार्यो, धर्मकथाओ, आ लोकना अने परलोकना ऋद्धि विशेषो, भोगपरित्यागो, प्रव्रज्याओ, श्रुतपरिग्रहो, तपो, उपधानो, पर्याय, प्रतिमा, संलेखना, भक्तपानप्रत्याख्यानो, पादपोपगमनो, सुकुलावतारो, बोधिलाभो अने अंतक्रियाओ. नवमा (अनुत्तरोपपातिक) अंगमां एक श्रुतस्कंध, दश अध्ययन, त्रण वर्ग, दश उद्देशनकाल अने दश समुद्देशनकाल तथा संख्याता लाख अर्थात् छेताळीश लाख अने आठ हजार पदो छे. प्रभव्याकरण:-'प्रश्नव्याकरण'मां दर्शावेल विषय नीचे प्रमाणे छे:-एकसो आठ प्रश्नो, एकसो आठ अप्रश्नो, एकसो आठ प्रश्नाप्रश्नो, विद्याना अतिशयो अने नागकुमारनी अने सुवर्ण कुमारनी साथे थएला दिव्य संवादो. x x x x x दशम (प्रश्नव्याकरण) अंगमा एक श्रुतस्कंध, पीवाळीश उद्देशनकाल, पीस्वाळीश समुद्देशनकाल, अने संख्याता लाख अर्थात् वाणुं लाख अने सोळ हजार पदो छे. . Page #32 -------------------------------------------------------------------------- ________________ सिद्धोने अईसनो नमस्कार. १२ श्रीरायचन्द्र-जिनागमसंग्रहे शतक १. परिचयः १७: तदाधारत्वेनैव च संघस्य तीर्थशब्दाभिधेयस्यात् तथा सिद्धानपि मङ्गलार्थमर्हन्तो नमस्कुर्वन्त्येव "फाउण नमोकारं सिद्धाणमभिग्गहं तु सो गिण्हे” इतिवचनादिति. १७. तथा मंगलने माटे अर्हतो सिद्धोने पण नमस्कार करे छे ज; कारण के “अभिग्रह तो सिद्धोने नमस्कार करीने ते - अर्हत ग्रहण करे" एवं वचन छे. विपातः विपातीचे प्रमाणे विषय वर्णा तो अनेकौनो फलविपाक ते फलविपाक संक्षेपधी ने प्रकारो को छे. ते आप्रमाणेः-दुःखविपाक अने सुखविपाक, तेमां दश दुःखविपाक अने दश सुखविपाक छे. दुःखविपाकर्मा दुःखविपाकवाळा ओना नगरी, उद्यानो, चैत्यो, वनखंडो, राजाओ, मातापिता, समोसरणो, धर्माचार्यो, धर्मकथा, नगरगमनो, संसारप्रबंध अने दुःखपरंपरा. सुखविपाकमां सुखविपाकवाळाओना नगरो, उद्यानो, चैत्यो, वनखंडो, राजाओ, मातापिताओ, समोवसरणो, धर्माचार्यो, धर्मकथा, आ लोकना अने परलोकना ऋद्धिविशेषो, भोगपरित्यागो, प्रव्रज्याओ, श्रुतपरिग्रहो, तपो, उपधानो पर्यायो, प्रतिमाओ, संलेखनाओ, भक्तप्रत्याख्यानो, पादपोपगमनो, देवलोकगमनो, सुकुलावतारो, बोधिलाभ अने अंतक्रियाओ. अग्यारमा ( विपाकश्रुत ) अंगमां बीश अध्ययन, वीश उद्देशकाल, भीरा समुद्देशनकाल अने संख्याता कास अर्थात् एक कोड, चोरासी लाख अने बीस हजार पदो. दृष्टिवादः -- दृष्टिवादमां सर्व पदार्थोंनी प्ररूपणा छे. ते दृष्टिवाद आ प्रमाणे पांच प्रकारनो छे: - परिकर्म, सूत्र, पूर्वगत, (पूर्व) अनुयोग अने चूलिका. समवायांग सूत्र ( क० आ० ) पृ - १६७ थी १९७. अनु० , पूर्वोविषय भने पदपरिमाणादि अल्वारना उपलब्धसूत्रोमांसची ढोक १. आ अर्थ 'विशेषावश्यकसूत्र' मां ३२१० मी गाथानी टीकामां छे. १. प्र० छाया : - कृत्वा नमस्कारं सिद्धानामभिप्रहं तु स गृह्णीयात्. ३११० गावाटीकायाम् अनु० २. "सिमका काम तु सो निन्हे" विशेषावश्यकसूत्रे / Page #33 -------------------------------------------------------------------------- ________________ शतक १. - प्रश्नोत्थान. गुरुपर्वक्रमसंबंध सुधर्मा जंबूने संबंधग्रंथ कयानी प्रतीति शी !. सुधर्मास्वामी अने जंबूस्वामी. —— राजगृह — राजगृहविशेष वर्णन. चैत्य. श्रेणिक. – चिलणामहावीर महानीत्यर्थकसमवर्णसमानिर्धन धर्मकमा श्रमावियतनामी पान —— - १. एवं तावत् प्रथमशतोद्देशकाभिधेयार्थलेशः प्राग् दर्शितः, ततश्च 'यथोदेश निर्देश:' इति न्यायमाश्रित्पादितः प्रथमोदेशकार्य प्रपशो वाप्यः तस्य च गुरुपर्वकमलक्षणं संबन्धमुपदर्शयन् भगवान् सुधर्मस्वामी जम्बूस्वामिनमाश्रित्येदमाहः - 'ते काले, वेणं समए-' इत्यादि. ', संमंच १. ए प्रमाणे प्रथम शतकना उदेशकोनो घोडो वाच्यार्थ पहेलां दर्शान्यो स्यार याद हये जेवो उद्देश तेवो निर्देश जे कमप्रमाणे पदार्थों म उद्देशाया- शरुआतमां चद्देवाया- होय, ते कमप्रमाणे तेनुं निर्देशन व्याख्यान कर जोइए' ए न्यायने अबलंबी शरुआतथी- सौथी पठांपला उद्देशकना अर्थनो विस्तार कहेवो जोइए. तेथी प्रथम उद्देशकार्यने कद्देचा माटे ते पला उद्देशकनो गुरुपर्वकमलक्षणसंबंध दर्शवतो भगवान् सुधर्मस्वामी जंबुस्वामी प्रत्ये आसे काले, ते समवे' इत्यादि कई छे: ते-र्णं' काले-णं, ते-णं समए-णं रायेगिहे णामं णयरे होत्या. वण्णओ. तस्स णं रायगिहस्स णयरस्स बहिया उत्तर - पुरत्थिमे दिसीभाए गुणसिलए नाम इए होत्या. सेगिए राया. चिह्नणा देवी. ते काले, ते समये राजगृह नामनुं नगर हतुं. वर्णक. ते राजगृह नगरनी बहार उत्तर अने पूर्वना दिग्भागमां- ईशानकोणमां-गुणसिलकनामनुं चैत्य-व्यंतरायतन- हतुं श्रेणिके राजा अने चिल्लणादेवी राणी हतां. १. मूलच्छायाः तस्मिन् काले, तस्मिन् समये ( तेन कालेन तेन समयेन) राजगृहं नाम नगरमभवत्. वर्णकः तस्य राजगृहस्य नगरस्य वहिरुत्तर - पौरस्त्ये दिग्भागे गुणसिलकं नाम चैत्यमभवत्, श्रेणिको राजा. चिल्लणा देवी. २. अतीताद्धायां क्षितिप्रतिष्ठितं पुरम् जितशत्रू राजा तत् क्षीणवास्तुकं मत्वा वास्तुपाठकैरम्यनगरस्थानं विलोकयति. चनक्षेत्रमेकं पुष्पितं (फलितम् ) रा रा न स्थापितम् कालेन तदपि क्षीनं मत्वाऽन्यं वृषभं तत्र ऋषभपुर निवेशितम् काननेष्ट्वा कुशात्मपुरं कृतम् तस्मिन् पुनः पुनरमिना ज्वलिते सति प्रसेनविषेण राज स्थापितम् - आवश्यक नियुक्चूर्णी. ३. प्रसेनजितः पुत्रः किरा तमिन् हते सुतेन कोणिकेन चम्पा राजधानी कृता. कोणिके मृते तत्पुत्रे उदाि नृपेण पारस्थाने पाटलीपुर स्थापितम् तत्र उदायिमरणेन नवभिर्नन्दे राज्यं कृतम् नमे नन्दे राज्यं इति कल्पकमप्रिसूतः एकदा मन्त्री, तस्य द्वौ पुत्री - स्थूलभद्रः, सिरीयकश्च यक्षाद्याः सप्तपुत्र्यः, पण्डितवररुचिकपटेन शकटाले विपन्ने नन्देन दीयमानाममात्यमुद्रां नेच्छति स्म स्थूलभद्रः, वैराग्यादसंभूतप्रमथितः पूर्व कोशागृहे द्वादशवर्षी स्थितोऽपि स भगवांखयाऽभ्यो जातः शिक्षां प्रतियोगाः ताः स्थूलभद्रखामिना - आवश्यकतयवचू. . १. भूतकाळे क्षितिप्रतिष्ठित पुर हतुं जितशत्रुराजाए ते पुरने क्षीणवास्तुक मानी वास्तुपाठकोनी वास्तुशास्त्रिओनी सहायतावडे बीजं नगरस्थान व बीजे नंगर स्थापना विचार्य पुष्प मने फलवालुं एक जनकक्षेत्र जो ते स्वयं का करी लेने पण क्षीण मानी अरण्यमां अन्यथी अजय्य वृषभ - वळद ने जोइ त्यां ऋषभपुर स्थाप्युं. कालक्रमे ते पण क्षीण थयुं. त्यारबाद कुश-डाभना गुल्मने जोइ कुशामपुर स्थापयुं. ते पण वारंवार अभिथी बळी गया पछी प्रसेनजितराजाए 'राजगृह' नगर स्थायुं . - आवश्यकनिर्युक्त्यवचूर्णि २. श्रेणिक राजा प्रसेनजितनो पुत्र हतो. तेना मरण पछी कोणिक नामना पुत्रे चंपानगरीने पोतानी राजधानी करी. कोणिकनुं अवसान थयाबाद तेना पुत्र उदावि पाटातस्ने स्थाने पाटलीपुर स्था, उदायिराजाना मरण पछी तेमां ननंद राज्य . नवमो नंद राज्य करतो हतो खारे कल्पकमंत्रिना वंशमा उत्पन्न थयेल शकटाल नामनो मंत्री हतो. तेने स्थूलभद्र अने सिरीयक नामना बे पुत्रो अने यक्षादि-यक्षा, यक्षदत्ता, भूता, - : Page #34 -------------------------------------------------------------------------- ________________ श्रीरायचन्द्र-जिनागमसंग्रहे शतक १.-प्रश्नोत्थानः २. अथ कथमिदमवसीयते यदुत सुधर्मस्वामी जम्बूस्वामिनमभिसंबन्धग्रन्थमुक्तवान् ? इति. उच्यते-सुधर्मस्वामिवाचनाया एवानुवृत्तत्वात, आह च:-"तित्थं च सुहम्माओ निरवचा गणहरा सेसा" सुधर्मस्वामिनश्च जम्बूस्वाम्येव प्रधानः शिष्यः, अतस्तमाश्रित्येयं वाचना प्रवृत्तेति. मतदत्ता, सेणा, वेणा अने रेणा ए सात पुत्रीओ हती. पंडित वररुचिना कपटथी ज्यारे शकटालमंत्रिवें अवसान थयुं त्यारे नंदवडे देवामां आवेली अमात्यमद्राने स्थूलभद्रे न इच्छी; ते स्थूलभद्रे वैराग्यथी संभूतयतिपासे प्रव्रज्या लिधी. प्रव्रज्या लीधा पूर्वे ते स्थूलभद्र कोशा नामनी वेश्याने त्यां बार वरस रह्या हता; तो पण तेवडे ते अक्षोभ्य थया. स्थूलभद्रखामिए शिक्षा प्रति योगो संग्रह्या हता.-आवश्यकनियुक्तिनी अवचूर्णि. ३. आ समये 'विशाला' नामनी नगरी घणी ज प्रसिद्ध हती. ते नगरीनो राजा 'चेटक' पण सुप्रसिद्ध ज हतो. राजा चेटकने सात पुत्रीओ हती. ते साते उत्तमोत्तम लक्षणोथी विभूषित अने जिनेश्वर भगवाने कहेल तत्त्वोमां निपुण हती. तेम ज धर्ममां पण पूर्णश्रद्धा राखती हती. ते कन्याओने दरेक प्रकारनी शिक्षा मळेली हती. आ सात कन्याओमां पहेली पांचनां नाम आ प्रमाणे हताः-१ प्रभावती, २ शिवा, ३ मृगावती ४ ज्येष्ठा अने पद्मावती. आ सिवाय बे सौथी न्हानी कन्याओ हती. जेओनुं नाम 'सुज्येष्ठा' अने चिल्लणा हतु;" इत्यादि.-शाणीसुलसा, प्र.६, पा. २८. १. "समणस्स णं भगवओ महावीरस्स कासवगुत्तस्स अजसुहम्मे थेरे अंतेवासी अग्गिवेसायणगुत्ते"-अष्टमक्षणे कल्पसूत्रमूले. “श्रमणस्य भगवतो महावीरस्य काश्यपगोत्रस्य आर्यसुधर्मा स्थविरः शिष्योऽग्निवैश्यायनगोत्रः श्रीवीरपट्टे श्रीसुधर्मखामी पञ्चमो गणधरः, तत्स्वरूपं चेदम्:-कुल्लागसनिवेशे धम्मिलविप्रस्य भार्या भद्दिला. तयोः सुतश्चतुर्दश विद्यापात्रं पञ्चाशद्वर्षान्ते प्रवजितः, त्रिंशद्वर्षाणि वीरसेवा, वीरनिर्वाणाद् द्वादशवर्षान्ते-जन्मतो द्विनवतिवर्षान्ते च केवलम्. ततोऽष्टौ वर्षाणि केवलित्वं परिपाल्य शतवर्षायुर्जम्बूखामिनं खपदे संस्थाप्य शिवं गतः."-अष्टमक्षणे कल्पसूत्रटीकायाम्. २. “थेरस्स णं अजसुहम्मस्स अग्गिवेसायणगुत्तस्स अजजंबुनामे थेरे अंतेवासी कासवगुत्ते."-अष्टमक्षणे कल्पसूत्रमूले. “स्थविरस्य आर्यसुधर्मणोऽग्निवैश्यायनगोत्रस्य आर्यजम्बूनामा स्थविरः शिष्यः काश्यपगोत्रः, श्रीजम्बूखामिखरूपं चेदम्:-राजगृहे ऋषभ-धारिण्योः पुत्रः पञ्चमखर्गाश्युतो जम्बूनामा श्रीसुधर्मखामिसमीपे धर्मश्रवणपुरस्सर प्रतिपन्नशील-सम्यक्त्वोऽपि पित्रोदृढाग्रहवशादष्टौ कन्याः परिणीतः, पर तासां सस्नेहाभिर्वाग्भिर्न व्यामोहितः, यतः-सम्यक्त्व-शीलतुम्बाभ्यां भवाब्धिस्तीर्यते सुखम्, ते दधानो मुनिजम्बूः स्त्रीनदीषु कथं ब्रुडेत् ?. ततो रात्रौ ताः प्रतिबोधयंश्चौर्यार्थमागतं चतुःशतनवनवतिचौरपरिकरितं प्रभवमपि प्राबोधयत. ततः प्रातः पञ्चशतचौर-प्रियाष्टक-तजनक-जननी-खजनक-जननीभिः सह स्वयं पञ्चशतसप्तविंशतितमो नवनवतिकनककोटीः परित्यज्य प्रवजितः, क्रमात् केवली भूत्वा षोडश वर्षाणि गृहस्थत्वे, विंशतिदछाद्मस्थ्ये, चतुश्चत्वारिंशत् केवलित्वेअशीतिवर्षाणि सर्वायुः परिपाल्य श्रीप्रभवं खपदे संस्थाप्य सिद्धिं गतः.अत्र कविः-जम्बूसमस्तलारक्षो न भूतो न भविष्यति, शिवाध्ववाहकान् साधून् चौरानपि चकार यः. प्रभवोऽपि प्रभुजीयाचौर्येण हरता धनम् , लेभेऽनाचौर्यहरं रत्नत्रितयमद्भुतम् . तत्र, बारसवासेहिं गोअमु सिद्धो वीराओ वीसहि सुहम्मो, चउसहिए जंबू वुच्छिन्ना तत्थ दस ठाणा. "मण-परमोहि-पुलाए आहारग-खवग-उवसम-कप्पो, संजमतिअ-केवलि-सिज्झणा य जम्बुम्मि वुच्छिण्णा."-विशेषावश्यकसूत्र, गाथा २५७३. 'मण'त्ति मनःपर्यायज्ञानम्. 'परमोहित्ति परमावधियस्मिनुत्पन्नेऽन्तर्मुहूर्तान्तः केवलोत्पत्तिः. 'पुलाए'त्ति -पुलाकलब्धिर्यया चक्रवर्तिसैन्यमपि चूर्णीकर्तुं प्रभुः स्यात्. 'आहारगत्ति आहारकशरीरलब्धिः. 'खवग'त्ति क्षपकथेणिः. 'उवसम'त्ति उपशमश्रेणिः, 'कप्पत्ति जिनकल्पः. 'संजमतिअति संयमत्रिकम्-परिहारविशुद्धिक-सूक्ष्मसंपराय-यथाख्यातचारित्रलक्षणम्. अत्राऽपि कविः-लोकोत्तरं हि सौभाग्यं जम्बूखामिमहामुनेः, अद्याऽपि यं पतिं प्राप्य शिवश्री न्यमिच्छति.-अष्टमक्षणे कल्पसूत्रटीकायाम्. ३. प्र.छायाः-तीर्थ च सुधर्मणो निरपल्या गणधराः शेषाः. इयं च-आवश्यकनियुक्ती गणधरप्रकरणे. १. भगवता भद्रबाहुखामिना निजावश्यकनियुक्ती गणधरवृत्तमेवं निर्दिष्टम्:-तं दिव्वदेवघोसं सोऊणं माहेणा तहिं तुट्ठा, अहो ! जन्निएण जलु देवा किर आगया इहयं.१ इक्कारस वि गणहरा सब्वे उन्नयविसालकुलवंसा, पावाए मज्झिमाइ समोसढा जन्नवाडम्मि. २ पढमित्थ इन्दभूई बीए पुण होइ अग्गिभूइ ति, तइए य वाउभूई तओ विअत्ते सुहम्मे य.३ मंडिय मोरियपुत्ते अकंपिए चेव अयलभाया य, मेअज्जे अपभासे गणहरा हंति बीरस्स.४ जं कारण निक्खमणं बुच्छं एएसि आणुपुवीए, तित्थं च सुहम्माओ निरवचा गणहरा सेसा. ५ जीवे कम्मे तज्जीव भूम तारिस य बंधमुक्खे य. देवा नेरइया वा पुग्ने परलोयनिव्वाणे. ६ पंचण्डं पंचसया अद्भुट्ठसया य हुंति दुण्ह गणा, दुण्हं तु जुयलआणं तिसओ तिसओ हवा गच्छो.. सोऊण कीरमाणिं महिमं देवेहिं जिणवरिन्दस्स, अह एइ अहम्माणी अमरिसओ इन्दभूइत्ति. ८ मूतूणं ममं लोगो किं धावद एस तस्स . पामूले, अन्नो वि जाणइ मए ठिअम्मि कत्तुचियं एवं ?.९ वचिज वमुक्खजणो देवा कह णेण विम्हयं नीया ?, वंदंति संधुणंति य जेणे सव्वन्नयुद्धीए. १० महदा जारिसओ चिय सो नाणी तारिसा सुरा ते वि, अणुसरिसो संजोगो गामनडाणं व मुक्खाणं. ११ काउं हयप्पयावं पुरओ देवाण दाणवाणं च, नासेहं नीसेसं खणेण सम्वनुवायं से. १२ इअ बुत्तूर्ण पत्तो दटुं तेलुकपरिवुडं वीर, चउतीसाइसयनिह ससंकिओ चिट्ठिओ पुरओ. १३ आभट्ठो य जिणेणं जाइ-जरा-मरणविप्पमुकेणं, नामेण य गुत्तेण सव्वनु-सव्वदरिसिणा. १४ हे इंदभूइ ! गोयम ! सागयमुत्ते जिणेण चिंतेइ, नाम पि मे बियाणइ अहवा को मं न याणेइ ?. १५ जइ वा हिययगयं मे संसयं मनिज अब छिंदिज्जा, ता हुज विम्हओ मे इय चितंतो पुणो भणिओ. १६ इन्द्रभूतिः--किं मन्ने अत्थि जीवो उयाहु नत्यित्ति संसओ तुझं, वेयपयाण य अत्थं न याणासि तेसिमो अत्थो. १७ अग्निभूतिः-किं मन्ने अस्थि कम्मं उयाहु नरिथ त्ति संसयो तुझं, वेयपयाण य अत्थं न याणासि तेसिमो अत्थो. २५ वायुभूतिः-तज्जीवतस्सरीरं संसओ न वि य पुच्छसे किंचि, वेयपयाण य अत्थं न याणासि तेसिमो अत्थो, ३१ व्यक्तः-कि मन्ने पंच भूया अस्थि नत्थि त्ति संसओ तुझं, वेयपयाण य अत्थं याणासि तेसिमो अत्थो. ३५ सुधर्माः-किं मन्ने जारिसो इह भवम्मि सो तारिसो परभवे वि, वेयपयाण य अत्थं न याणासि तेसिमो अत्थो. ३९ मण्डितः-किं मन्ने बंध-मोक्खा संति न संति त्ति संसओ तुज्झं, वेयपयाण अत्थं न याणासि तेसिमो अत्थो, ४३ मौर्यपुत्रः-कि मन्ने अस्थि देवा उयाहु नत्थि त्ति संसओ तुझं, वेयपयाण य अर्थ न याणासि तेसिमो अत्थो. ४७ अकम्पितः-किं मने नेरइया अस्थि नत्थि त्ति संसओ तुज्झं, वेयपयाण य अत्थं न याणासि तेसिमो अत्यो. ५१ अचलभ्राता:-किं मन्ने पुण्ण-पावा अत्थि नस्थित्ति संसओ तुझं, वेयपयाण य अत्थं न याणासि तेसिमो अत्थो. ५५ मेतार्य:-किं मन्ने परलोओ अत्थि नस्थित्ति संसओ तुझं, वेयपयाण य अत्थं न याणासि तेसिमो अस्थी. ५९ प्रभासः-किं मन्ने निब्वाणं अत्थि नत्थि त्ति संसओ तुझं, वेयपयाण य अत्थं न याणासि वेसिमो अत्यो. ६३ . Page #35 -------------------------------------------------------------------------- ________________ शतक १.-प्रश्नोत्थानः भगवत्सुधर्मस्वामिप्रणीत भगवतीसूत्र. तथा पष्ठाङ्गे उपोद्घात एवं दृश्यते, यथा किल 'मुधर्मस्वामिनं प्रति जम्बूनामा प्राहः-"जइ णं भंते ! पंचमस्स अंगस्स विआहपण्णत्तीए समणेणं भगवया महावीरेणं अयमढे पण्णत्ते, छहस्स णं मंते । के अढे पण्णत्ते?" ति. तत एवमिहाऽपि सुधर्मैव जम्बूनामानं प्रति उपोद्घातमवश्यमभिहितवानित्यवसीयत इति. अयं च उपोद्घातग्रन्थो मूलटीकाकृता समस्तशास्त्रमाश्रित्य व्याख्यातोऽप्यस्माभिः प्रथमोद्देशकमाश्रित्य व्याख्यायते, प्रतिशतं प्रत्युद्देशकमुपोद्धातस्येह शास्त्रेऽनेकधाऽभिधानादिति. अयं च प्राग व्याख्यातो नमस्कारादिको अन्यो वृत्तिकृता न व्याख्यातः कुतोऽपि कारणादिति. २.शंकाः-हवे, आ केवी रीते निश्चित थइ शके के श्रीसुर्धर्मस्वामिए जंबूस्वामि प्रति गुरुपरंपरास्वरूप ] संबन्धग्रंथ कह्यो छे ?.समा०-कहिए छीएः सुधर्म- सुधर्माए भैप कयो ? मगहा गुन्बरगामे जाया तिन्नेव गोयमसगुत्ता, कुल्लागसंनिवेसे जाओ वियत्तो सुहम्मो य. ६६ मोरियसंनिवेसे दोभायर मंडिमोरिया जाया, अयलो य कोसलाए मिहिलाए अकंपिओ जाओ. ६७ तुंगियसंनिवेसे मेयजो वच्छभूमीए जाओ, भगवं पि य पभासो रायगिहे गणहरो जाओ. ६८ जिहा कत्तिय साई सवणो हत्थुत्तरा महाओ य, रोहिणी उत्तरसाढा मिगसिर तह अस्सिणी पुस्से. ६९ वसुभूई धणमित्तो धम्मिल धणदेव मोरिए चेव, देवे वसू य दत्ते बले य पियरोगणहराणं. ७० पुहवी य वारुणी महिला य विजयदेवा, तहा जयंती य नंदा य वरुणदेवा अइभद्दा य मायरो. ७१ तिनि य गोयमगुत्ता भारहा अग्गिवेस वासिहा, कासव-गोयम-हारिअ कोडिन्नदुर्ग च गुत्ताई. ७२ पन्ना च्छायालीसा बायाला हुँति पन्न पत्रा य, तेवन पंचसही अडयालीसा य छायाला. ७३ छत्तिसा सोलसग अगारवासो भवे गणहराणं, छउमत्थ परियागं अहङ्कर्म कित्तइस्सामि, ७४ तीसा बारस दसगं बारस बायाल चउदसदुर्ग च, नवगं बारस दस अहगं च छउमत्थपरियाओ. ७५ छउमत्थपरियागं अगारवासं च वुकसित्ताण, सव्वाउयस्स सेसं जिणपरियागं वियाणाहि. ७६ बारस सोलस अट्ठारसेव अट्ठारसेव अटेव सोलस, सोलस तह इकवीस चउद्दस सोले य सोले य. ७७ बाणउई चउहत्तरि सत्तरि तत्तो भवे असीई य, एगं च सयं तत्तोः तेसीई पंचणउई य. ७८ अत्तरिं च वासा तत्तो च बात्तरिं च वासाई, बावही चत्ता खलु सव्वगणहराउयं एयं. ७९ सव्वे य माहणा जच्चा सब्वे य अज्झावया विऊ, सब्वे दुवालसंगीआ सवे चउद्दसपुग्विणो. ८० परिनिव्वुया गणहरा जीवंते नायए नव जणा ओ, इंदभूई सुहम्मो अ रायगिहे निव्वुए वीरे. ८१ मासं पाओवगया सव्वे वि य सव्वलद्धिसंपन्ना, वजारसहसंघयणा समचउरंसा य संठाणे. ८२-आवश्यकनियुक्ति ( यशो० ग्रं०) पृ० ११०-११९-अनु० १. अयं पाठः श्रीमता वृत्तिकृता ज्ञाताङ्गात् संक्षिप्य लिखितः, तत्रैवं विस्तीर्णः पाठः- “जइ णं भंते ! समणेणं भगवया महावीरेणं आइगरेणं तित्थगरेणं सयंसंबुद्धेणं, लोगणाहेणं, लोगपईवेणं, लोगपज्जोयगरेणं, अभयदएणं,' सरणदएणं, चक्खुदएणं, मग्गदएणं, धम्मदएणं, धम्मदेसएणं, धम्मवरचाउरंतचक्कवट्टिणा, अप्पडिहयवरणाण-दसणधरेणं, जिणेणं, जावएणं, बुद्धणं, बोहएणं, मुत्तेणं मोयगेणं, तिण्णेणं, तारएणं सिवमयलमरुअमगंतमक्खयमव्वाबाहमप्पुणरावित्तियं सासयं ठाणमुवगएणं पंचमस्स अंगस्स अयमहे पण्णत्ते. छट्ठस्स णं अंगस्स भंते ! णायाधम्मकहाणं के अढे पण्णते?" ज्ञाता० (क० आ०) पृ-२७-२८-अनु. २. प्र.छायाः-यदि भगवन् ! पञ्चमस्याङ्गस्य, विवाहप्रज्ञप्तेः श्रमणेन भगवता महावीरेणायमर्थः प्रज्ञप्तः, षष्ठस्य भगवन् ! कोऽर्थः प्रज्ञप्तः ? इति. १. "काश्यपगोत्रीय श्रमण भगवंत महावीरना अंतेवासी-शिष्य-अग्निवैश्यायनगोत्रीय आर्य श्री सुधर्मा स्थविर हता. ते आर्यसुधर्मस्थविरतुं स्वरूपजीवनवृत्त आ प्रमाणे छे:-कुल्लागनामना सनिवेश-आभीरपल्लि-मां धम्मिलनामना विप्रना अने भद्दिलनामनी स्त्रीना ते ( आर्यसुधर्मस्वामी) पुत्र हता. ते चौद विद्याना जाणनार हता. तेओए पचास वर्षना अंते प्रव्रज्या लीधी हती. ३० वर्ष श्रीवीरनी सेवा करी हती. श्रीवीरना निर्वाणपछी वारवर्षे एटले . जन्मथी बाणुं वर्षे तेओए केवलज्ञान मेळव्यु हतुं. त्यारबाद आठ वर्ष सुधी केवलिपणु परिपाली पोताना स्थाने श्रीजंबूस्वामिने संस्थापी सो वर्षना आयुष्यवाळा ते आर्यसुधर्मा मुक्ति प्रत्ये गया-अजरामर थया.-कल्पसूत्र आठमो क्षण. २. अग्निवैदयायनगोत्रीय श्रीआर्यमुधर्माना शिष्य काश्यपगोत्रीय आर्य श्रीजंवूनामना स्थविर हता. श्रीजंबूस्वामिनुं खरूप आ प्रमाणे छेः-राजगृह नगरमां, ऋषभश्रेष्टीना अने धारिणीधेष्टिनीना ते आर्यजंबू पुत्र हता. तेओ पंचमखर्गथी च्यवीने मनुष्यदेह पाम्या हता. तेओए आर्य श्री सुधर्माखामिपासे धर्मश्रवणपूर्वक शील अने सम्यक्त्व स्वीकार्यु हतुं अने माता पिताना दृढ आग्रहथी तेओ आठ कन्याओने परण्या हता; तोपण कन्याओनी स्नेहयुक्तवाणीथी व्यामोहित थया न हता. यतः-सम्यक्त्व अने शीलरूप बे तुंबडावडे भवरूपसमुद्र सुखपूर्वक तरी शकाय छे, तो शील अने सम्यक्त्वरूप बे तुंबडाने धारण करनार जंवूमुनि श्रीरूप नदीओमां केम बुडे ?-नज बुडे. विवाहित थया वाद ज परणेली आठे कन्याओने रात्रीमा प्रतिबोधता जंधूखामिए चोरी करवा आवेल चारसो नवाणु चोरना परिवारवाळा प्रभव (नामना चोर )ने प्रबोध्यो. त्यार बाद प्रातःकाळे पांचसो चोर, आट कन्याओ, आठे कन्याओना माता पिता अने पोताना माता पिता साथे-कुल पांचसो छब्बीश माणसो साथे पोते पांचसो सत्तावीशमा थइ नवाणुकोटि सुवर्णनो त्याग करी श्रीसुधर्माखामिपासे प्रव्रज्या लीधी. पछी क्रमथी केवली थइ एंशी वर्षतुं आयुष्य परिपाळी एटले १६ वर्ष गृहस्थ अवस्थामां, २० वर्ष साधुपणे छद्मस्थ अवस्थामां अने ४४ वर्ष केवलिअवस्थामा ए प्रमाणे एंशी वर्षनुं आयुष्य भोगवी पोताना स्थाने श्रीप्रभवखामिने संस्थापी आर्यजंबूखामी सिद्धि पाम्या. अत्र कवि कहेछे के:-जबूखामिसमान कोइ कोटवाळ थयो नथी अने थशे नहीं, कारण के जे जंवूखामीए चोरोने पण शिवमार्गना वाहक साधु बनाव्या हता; चोरीथी धनने लुटता प्रभवखामीए अनर्थ्य अचौर्यहर, अने अद्भुत (ज्ञान, दर्शन अने चारित्ररूप ) त्रण रत्नो मेळव्यां छे ते प्रभव प्रभु पण जय पामो. भगवान् श्रीमहावीर पछी वार वर्षे श्रीगौतम, वीश वर्षे श्रीसुधर्मा अने चोसठ वर्षे श्रीजंवूखामी सिद्ध थया. श्रीजंवूखामी सिद्ध थया पछी नीचे उल्लेखेला दश स्थानो व्युच्छिन्न थयां छे. “१ मनःपर्यज्ञान. २ परमावधिज्ञान, जे परमावधिज्ञाननी उत्पत्ति थया बाद अन्तर्मुहूर्ते केवलज्ञान थाय छे. ३ पुलाकलब्धि-जे पुलाकलब्धिवडे चक्रवतीनो सेनाना पण चूरेचूरा करवा समर्थ थइ शकाय छे. ४ आहारकशरीरलब्धि. ५क्षपकणि. ६ उपशमश्रेणि. ७ जिनकल्प. ८ संयमत्रिक-परिहारविशुद्धिकसंयम, सूक्ष्मसंपरायसंयम अने यथाख्यातसंयम. ९ केवलज्ञानी अने १० सिद्धिप्राप्ति" अत्र आर्य जंबू माटे कवि कहे छे के:-जंवूखामी महामुनिनुं सौभाग्य खरेखर लोकोत्तर छे, केमके जे आर्य जंवूने पति तरिके पामी शिवश्री-मोक्षरूपलक्ष्मीआज सुधी पण बीजा पतिने इच्छती नथी अर्थात् आर्यजंबू पछी मुक्तिप्राप्ति व्युच्छिन होवाथी कोइ जीव (आ क्षेत्रथी) सिद्धिने मेळवी शक्यो नथी.-कल्पसूत्र, आठमो क्षण.-अनु. Page #36 -------------------------------------------------------------------------- ________________ श्रीरायचन्द्र-जिनागमसंग्रहे शतक १.-प्रश्नोत्थान. शेष गणधरो शिष्य- स्वामीनी वाचना ज अनुवर्तेली छे-परंपराए आवेली छे. कयुं छे के:-"सुधर्मस्वामिथी तीर्थ प्रवर्यु छे, बाकीना गणधरो निरपत्य-शिष्यरहित-हता." रहित. १. आ गाथा आवश्यकनियुक्तिमां गणधरप्रकरणमा छे. १. भगवान् भद्रबाहुए पोतानी 'आवश्यक नियुक्ति'मां गणधरोनुं वृत्त आ प्रमाणे निर्देश्यं छे: "ते दिव्य देवघोषने सांभळीने ब्राह्मणो तुष्ट थया के, अहो ! याज्ञिके केव॒ यजन कयु के देवो अहिं आव्या. १ अग्यारे गणधरो उन्नत अने विशाल कुलवंशना हता अने तेओ मध्यम पावापुरीमा यज्ञवाडामां समोसर्या हता. २ प्रथम इंद्रभूति, बीजो अग्निभूति, त्रीजो वायुभूति, चोथो व्यक्त, पांचमा सुधर्मा, छट्ठो मंडित, सातमो मोर्यपुत्र, आठमो अकंपित, नवमो अचलभ्राता, दसमो मेतार्य अने अग्यारमो प्रभास, ए बधा श्रीवीरना गणधरो हता. ३-४ तेओए शा कारणथी दीक्षा लीधी ? तेने हुं क्रमपूर्वक कहीश. तीर्थनी प्रवृत्ति सुधर्मगणधरथी थइ छे अने बाकीना गणधरो शिष्य विनानां हता. ५ प्रथम गणधरने जीवनो, बीजाने कर्मनो, त्रीजाने जीव अने शरीरना भेदनो, चोथाने भूतनो, पांचमाने बंधनो, छठाने मोक्षनो, सातमाने देवनो, आठमाने नैरयिकनो, नवमाने पुण्यनो, दशमाने परलोकनो अने अग्यारमाने निर्वाणनो संशय हतो. ६ पांच गणधरना पांचसो, बेना साडात्रणसो अने बीजा वे बेना त्रणसो त्रणसो गण हंता. ७ देवोद्वारा करातो जिनवरेंद्रनो महिमा सांभळीने अहंमानी, अमर्शवाळो इंद्रभूति आवे छे. ८ लोको मने मूकीने तेना (महावीरना) पादमूल तरफ शामाटे दोडे छे ? हुँ छु छतां बीजो जाणे छे ते केम होइ शके ? ९ तेना तरफ मूर्ख लोको तो जाओ, पण तेणे देवोने शीरीते विस्मय पमाज्यो के जेथी देवो तेने सर्वज्ञ मानीने वांदे छे अने तेनी स्तुति करे छे ? १० अथवा जेवो ते ज्ञानी हशे तेवा ज आ देवो हशे; गामना नटो अने मुर्ख लोकोनी पेठे ते बेनो संयोग ठीक थयो छे. ११ देवोनी अने दानवोनी आगळ ते पुरुषने हतप्रताप करीने एक क्षणमां तेना समस्त सर्वज्ञवादनो नाश करीश. १२ एम कहीने त्रिलोकीथी परिवृत अने चोत्रीश अतिशययुक्त वीरने जोवा माटे ते सशंक थइने आगळ वध्यो. १३ जन्म, जरा अने मरणथी विप्रमुक्त सर्वज्ञ अने सर्वदर्शी ते वीर जिनेश्वरे तेना नाम अने गोत्रोचारपूर्वक तेने बोलाव्योः-१४ 'हे इन्द्रभूते! गौतम ! तने खागत छे.' एम ज्यारे ते वीरे का त्यारे इन्द्रभूति विचारे छे के, आ तो माहं नाम पण जाणे छे, अथवा मने कोण नथी जाणतुं?, १५ जो कदाच आ (वीर) मारा हृदयगत संशयने जाणे वा छेदे तो मने विस्मय थाय. ज्यारे ते इंद्रभूतिए एम विचार्यु त्यारे श्री वीरे फरीथी कयुं के:-१६. हे इंद्रभूते ! 'जीव छे के नथी?' ए प्रमाणे तने संशय छे, तुं वेदना पदोनो अर्थ जाणतो नथी, तेनो अर्थ आ (आ प्रमाणे ) छे. १७. हे अग्निभूते ! तुं आ प्रमाणे विचारे छे के शुं कर्म छे अथवा नथी ? ए तारो संशय छे, कारण के वेदना पदोनो अर्थ जाणतो नथी तेथी संशय करे छे पण तेनो अर्थ आ प्रमाणे छे. २५. हे वायभते ! शुंजे वस्तु जीव छे ते ज वस्तु शरीर छ ? अर्थात् जीव अने शरीर ए बे वस्तु जूदी नथी, ए तारो संशय छे अने तेने दूर करवामाटे मने कांइ पूछतो नथी, कारण के वेदना पदोनो अर्थ तुं जाणतो नथी तेथी संशय करे छे पण तेनो अर्थ आ प्रमाणे छे. ३१. हे व्यक्त ! तुं ए प्रमाणे विचारे छे के शुं भूतो छ अथवा नथी ? ए तारो संशय छे, कारणके वेदना पदोनो अर्थ तुं जाणतो नथी तेथी संशय करे छे पण तेनो अर्थ आ प्रमाणे छे. ३५. हे सुधर्मन् ! तुं ए प्रमाणे विचारे छे के शुं जे आ भवमा मनुष्य छे ते परभवमा पण मनुष्य थाय छे ? ए तारो संशय छे, कारण के वेदना पदोनो अर्थ तुं जाणतो नथी तेथी संशय करे छे पण तेनो अर्थ आ प्रमाणे छे. ३९. हे मण्डित ! ए प्रमाणे विचारे छे के शुं बंध अने मोक्ष छे अथवा नथी ? एप्रमाणे तारो संशय छे, कारण के वेदना पदोनो अर्थ तुं जाणतो नयी तेथी संशय करे छे पण तेनो अर्थ आ प्रमाणे छे. ४३. हे मौर्यपुत्र ! तुं ए प्रमाणे विचारे छे के शुं देवो छे अथवा नथी ?,ए तारो संशय छे, कारण के वेदना पदोनो अर्थ तुं जाणतो नथी तेथी संशय करे छे पण तेनो अर्थ आ प्रमाणे छे. ४७. हे अवकंपित! तुं ए प्रमाणे विचारे छे के शुं नैरयिक छे अथवा नथी ? ए तारो संशय छे, कारण के वेदना पदोनो अर्थ तुं जाणतो नथी तेथी संशय करे छे पण तेनो अर्थ आ प्रमाणे छे. ५१. हे अचलभ्रात ! तुं ए प्रमाणे विचारे छे के शुं पुण्य पाप छे अथवा नथी ? ए तारो संशय छे, कारण के वेदना पदोनो अर्थ तुं जाणतो नथी तेथी संशय करे छे पण तेनो अर्थ आ प्रमाणे छे. ५५. हे मेतार्य ! तुं ए प्रमाणे विचारे छे के शुं परलोक छे अथवा नथी ? ए तारो संशय छे, कारण के वेदना पदोनो अर्थ तुं जाणतो नथी तेथी संशय करे छे पण तेनो अर्थ आ प्रमाणे छे. ५९. हे प्रभास | तुं ए प्रमाणे विचारे छे के शुं निर्वाण छ अथवा नथी? तारो संशय छे, कारण के वेदना पदोनो अर्थ तुं जाणतो नथी तेथी संशय करे छे पण तेनो अर्थ आ प्रमाणे छे. ६३. गौतमगोत्रवाळा त्रण गणधरो मगधदेशना गोबर गाममां थया छे. व्यक्त अने सुधर्मा गणधर कोल्लाक संनिवेशमा थया छे. मौरिक संनिवेशमा मंडित अने मौर्य ए बन्ने भाइओ थया छे. अचल कोशला नगरीमां, अपित मिथिला नगरीमा, मेतार्य वत्सभूमिमां, तुंगिक संनिवेशमां, अने भगवान् प्रभास गणघर पण राजगृहमा थया छे. ज्येष्ठा, कृतिका, स्वाति, श्रवण, हस्तोतरा, मघा, रोहिणी, उत्तराषाढा, मृगशिर, अश्विनी अने पुष्य, ए गणधरोनां जन्मनक्षत्रो छे. वसुभूति, धनमित्र, धम्मिल, धनदेव, मौर्य, देव, वसु, दत्त अने बल ए गणधरोना पिताओ छे. पृथिवी, वारुणी, भद्दिला, विजया, जयंती, नंदा, वरुणदेवा अने अतिभद्रा ए गणधरोनी माताओ छे. त्रण गणधरो गौतमगोत्रना छे. एक भारद्वाजगोत्रनो, एक अग्निवैश्यायनगोत्रनो, एक वासिष्ठगोत्रनो, एक काश्यपगोत्रनो, एक गौतमगोत्रनो, एक हारितगोत्रनो अने वे कौडिन्यगोत्रना छे. पचास वर्ष, छेताळीश वर्ष, बेंताळीश वर्ष, पचास वर्ष, पचास वर्ष,ओपन वर्ष, पांसठ वर्ष अडताळीश वर्ष, छेताळीस वर्ष, छत्रीश वर्ष अने सोळ वर्ष, एप्रमाणे अनुक्रमे गणधरोनो गृहवास छे. हवे यथाक्रम छद्मस्थ पर्यायने कहीशः-धीश वर्ष, बार वर्ष, दश वर्ष, वार वर्ष, वेताळीश वर्ष, चौद वर्ष, चौद वर्ष, नव वर्ष, बार वर्ष, दश वर्ष अने आठ वरस अनुक्रमे गणधरोनो छद्मस्थपर्याय छे. हवे छद्मस्थपर्यायने अने अगार (गृह) वासने मूकीने वाकी रहेलो जे आयुष्यनो भाग तेने जिनपर्याय-केवलिपर्याय-जाणो. वार वर्ष,सोळ वर्ष, अढार वर्ष, अढार वर्ष, आठ वर्ष, सोळ वर्ष, सोळ वर्ष, एकवीश वर्ष, चौद वर्ष, सोळ वर्ष अने सोळ वर्ष ए गणधरोनो यथाक्रम केवलिपर्याय छे. बाणुं वर्षे, चुमोतेर वर्ष, सितेर वर्ष, एंशी वर्ष, सो वर्ष, त्र्याशी वर्ष, पंचाणु वर्ष, अट्ठयोतेर वर्ष, वोतेर वर्ष, वासट वर्ष अने चाळीश वर्ष ए गणधरोनुं सर्व आयुष्य छे. ते या गणधरी उत्तम ब्राह्मण, विद्वान , अध्यापक, द्वादशांगना ज्ञाता अने चौदपूर्वी हता. भगवंतनी जीवनदशामां नव गणधरो राजगृहनगरमा निर्वाण पाम्या अने इंद्रभूति तथा सुधर्मा, वीरना निर्वाण पछी राजगृहनगरमां निर्वाण पाम्या. सर्व गणधरोए मास सुधी पादपोपगमन स्वीकार्यु हतुं अने बधा सर्वलब्धिसंपन्न, वज्रऋषभनाराच संघयणवाळा अने समाचोरससंस्थानवाळा हता." ६६-८२-आवश्यकनियुक्ति (यशो० प्र०) पृ० ११०-११९अनु० *** १७ पृष्टपर गणधरयंत्र जुओ. Jain Education international Page #37 -------------------------------------------------------------------------- ________________ शतक १.-प्रश्नोत्थान. भगवत्सुधर्मस्वामिप्रणीत भगवतीसूत्र. अने जंबूस्वामि श्रीसुधर्मस्वामिना मुख्य शिष्य हता. माटे ज तेओने-जंबूस्वामिने-आश्री आ वाचना प्रवर्तेली छे. तथा छट्ठा 'शाता'नामना अंगमा पाताधर्मकांगः उपोद्घात आ प्रमाणे देखाय छेः-जेम, जंबूनामे (शिष्य ) सुधर्मस्वामि प्रति कहे छ के-“हे भगवन् ! जो विवाहप्रज्ञप्ति-भगवती-नामना पांचमा सुधास्वामी अंगनो आ अर्थ श्रमण भगवंत महावीरे कसो छे, (तो हवे) छटा (ज्ञाता नामना अंग) नो शो अर्थ को 'छे?" ते छठा अंगमा कहेल उपोदातथी बने एम निर्णीत करी शकाय छे के, ए प्रमाणे अहीं पण जंबूनामना शिष्यप्रति सुधर्मास्वामिए ज जरूर उपोद्घात कहेलो होवो जोइए. मूलनी टीका करनारे जबूर आ उपोद्घात ग्रंथनुं व्याख्यान आखा शास्त्रने उद्देशी कर्यु छे, पण अमे आ उपोद्घात ग्रन्थनुं व्याख्यान मात्र प्रथम उद्देशकपरत्वे कर्यु छे, कारण के आ. शास्त्रमा दरेक शतके, दरेक उद्देशके अनेक प्रकारे उपोद्घात कसो छे. पहेला विवेचेल आ नमस्कारादि ग्रंथनी वृत्तिकारे कोइपण कारणथी व्याख्या करी नथी. १२ | महावीर पछी राजगृह , महावीर पहेला " | महावीर पछी , महावीर पहेला , ७२ ८ वर्ष १०० २१ वर्ष ७८ नक्षत्रः | पिताः | माताः सातिः| गोत्रः | गृहवासः | छद्मस्थः | केवलः | सर्वायुः | पूर्वः | अंगः | मोक्षगमनः मोक्षनगरः वर्ष १२ वर्ष १६ वर्ष ७r वर्ष १० वर्ष १८ वर्ष भारद्वाज ५० वर्ष १२ वर्ष | १८ वर्ष ८० वर्ष वासिष्ठ ५१ वर्ष १४ वर्ष १६ वर्ष ८३ ८ वर्ष | १६ वर्ष ४० वर्ष काश्यप ६५ वर्ष १४ वर्ष | १६ वर्ष हारित | ४६ वर्ष १२ वर्ष १४ वर्ष , अमिवैश्या-५० वर्ष ४२ वर्ष १. आ पाठ 'ज्ञाता' सूत्रमा . . . . . . . . छे. पण तेने, ते सूत्र उपरथी टुंको करीने श्रीवृत्तिकारे अहीं लख्यो छे. तेमा लांबो पाठ आ प्रमाणे छः-(जंबुखामी, सुधर्मखामिने कहे छे के) हे भगवन् ! यदि आदिकर, तीर्थकर, खयंसंबुद्ध, लोकनाथ, लोकप्रदीप, लोकप्रद्योतकर, अभयदय, शरणदय, चक्षुना | देनार, मार्गदय, धर्मना दय देनार, धर्मदेशक, धर्मवरचातुरंतचक्रवर्ती-धर्ममा उत्तम चक्रवर्तिसमान, अस्खलित ज्ञान अने दर्शनना धारणकरनार, जिन, | जापक-रागादिशत्रुओने जिता डनार, बुद्ध, बोधक, मुक्त, मोचक, भवसमुद्रने तरेल, तारक अने शिव, अचल, अरोग, अनंत, अक्षय, अव्याबाध, पु. नरावृत्तिरहित शाश्वत स्थानने पामेल श्रमण भगवंत महावीरे पांचमा अंगनो अर्थ कह्यो छे तो हे भगवन् । ज्ञाताधर्मकथा (नामना) छट्ठा अंगनो शो अर्थ कह्यो छे ?-ज्ञाता. (क. आ. पृ. २७-२८.) __ राजगृह नगर आज पण विद्यमान छे. बिहार प्रान्तमा पटणा जिल्लामां ते आवेळ छे. त्यांसुधी आगगाडी छे. मगध देशनी अने प्रख्यात श्रेणिक राजानी ते राजधानी तुं. आ 'भगवतीसूत्र'मां शतक २, उद्देशक ५ मा मा उल्लेख कर्या प्रमाणे त्या गरम पाणीना कुंडो आज पण अस्तित्व धरावे छे. विक्रमनी पांचमी शताब्दीमां हिंदना प्रवासे चीनाई प्रवासी फाहियान तथा सातमी शताब्दीमा हुएनसांग आव्या हता. तेओए राजगृह जोयानुं तथा तेमां गरम पाणीना झराओ जोयानुं वर्णन पोताना प्रवासवर्णनमां आपलं छे. अत्यारे पण ते एक जैनतीर्थ तरिके प्रसिद्ध छे. राजगृहथी अर्धा गाउनी दूर पांच पहाडो छ, जेना उपर जिनदेवालयो, पाषाण अने धातुना जिनबिंबो तथा चरणपादुकाओ छे.-अनु. . . . | गौतम | ४८ वर्ष ९ वर्ष १६वर्ष श्रीगणधरयंत्रः , कौडिन्य | ३६ वर्ष १० वर्ष १६ वर्ष ६२ वर्ष " गुब्बर (गोबरगाम), ज्येष्ठा | वसुभूति | पृथिवी ब्राह्मण गौतम |५० वर्ष ३० वर्ष १२ वर्ष ९२ वर्ष , " |, | " वारुणी פקפו नंदा | वरुणदेवा अतिभद्रा हस्तोत्तरा धम्मिल | महिला वसु दत्त कृत्तिका खाति - मौरिक संनिवेश मघा | धनदेव विजया उत्तराषाढा मृगशिर | पुष्य | कोल्हाक संनिवेश श्रवण | धनमित्र वत्सभूमि, तुंगिक सं० अश्विनी गामः मिथिला कोशला राजगृह । इंद्रभूति अग्निभूति सुधर्मा वायुभूति गुरुः गणधरनामः । मंडित अकंपित मार्यपुत्र अचलभ्राता मेतार्य । प्रभास महावीर " , . Page #38 -------------------------------------------------------------------------- ________________ श्रीरायचन्द्र-जिनागमसंग्रहे. शतक १.-प्रश्नोत्थान इते णं काले णं, तेणं समए णं समणे भगवं महावीरे, आइगरे, तित्थ- ते काले, ते समये (श्रमण भगवान् महावीर) आदिकर, तीर्थकर, गरे, सहसंबुद्धे, पुरिसुत्तमे, पुरिससीहे, पुरिसवरपुंडरीए, पुरिसवर- सहसंबुद्ध-स्वयं तत्त्वना ज्ञाता, पुरुषोत्तम, पुरुषसिंह, पुरुषवरपुंडरीकगंधहत्थी, लोगुत्तमे,लोगनाहे,[लोगहिए,] लोगपईवे,लोगपज्जोयगरे, पुरुषोमां उत्तम कमळसमान, पुरुषवरगंधैहस्ती-पुरुषोमां 'उत्तम अभयदए, चक्खुदए, मग्गदए, सरणदए, [घोहिदए,] धम्मदए, धम्म- गंधहस्तिसमान, लोकोत्तम, लोकनाथ, [लोकहितकर ], लोकप्रदीपदेसए, धिम्मनायगे, धम्मसारही, धम्मवरचाउरंतचक्कवट्टी, अप्प- लोकमा प्रदीपसमान, लोकप्रद्योतकर-लोकमां प्रद्योत करनार, अभडिहयवरणाण-दसणधरे, वियदृछउमे, जिणे, जाणए, बुद्धे, बोहए, यदय-अभय देनार, चक्षुर्दय-नेत्रं देनार, मार्गदेय-मार्गने देनार,. मुत्ते, मोयए, सव्वण्णु, सव्वदरिसी, सिवमयलमरुअमणंतमक्खय- शरणदर्य-शरण देनार, [बोधिदय-सम्यक्त्वने देनार], धर्मदयमव्वाबाहमप्पुणरावित्तियं, सिद्धिगइनामधेयं ठाणं संपाविउकामे जाव धर्मने देनार, धर्मदेशक, [धर्मनायक], धर्मसारथि-धर्मरूप रथना समोसरणं. * * * परिसा णिग्गया. * * * धम्मो कहिओ. सारथि, धर्मवरचातुरंतचक्रवर्ती-धर्मने विषे उत्तम चातुरंत चक्र* * * परिसा पडिगया. वर्तिसमान, अप्रतिहत ज्ञानना अने दर्शनना धारण करनार, छगशठता-रहित, जिन-रागद्वेषना जीतनार, सकल तत्त्वना ज्ञायकजाणनार, बुद्ध, बोधक-तत्त्वोना जणावनार, मुक्त, मोचके मुकावनार, सर्वज्ञ, सर्वदर्शी एवा श्रमण भगवान् महावीर शिव, सर्वबाधारहित, अचल, अरुज-रोगरहित, अनंत अनंत पदार्थ विषयक ज्ञानस्वरूप, अक्षय, व्याबाधरहित, पुनरावृत्तिरहित, 'सिद्धिगति' एवा प्रशस्तनामवाळा स्थानने संप्रापवानी इच्छावाळी (विहरे छे) यावत् समवसरण-समवसरण सुधीनू वर्णन जाणवू. *. * * सभा नीकळी. * * * धर्म कह्यो. * * * सभा प्रतिगमी-पाछी गई. ३. 'ते-णं काले-ण ति 'ते' इति प्राकृतशैलीवशात् तस्मिन् यत्र तद् नगरमासीत, 'ण' कारोऽन्यत्राऽपि वाक्यालंकारार्थः, यथा-'इमा णं भंते ! पुढवी' इत्यादिषु. काले अधिकृतावसर्पिणीचतुर्थविभागलक्षणे, 'ते-णं' ति तस्मिन् यत्राऽसौ भगवान् धर्मकथामकरोत् , 'समए-णं'ति समये कालस्यैव विशिष्टे विभागे, अथवा तृतीयैवेयम्, ततस्तेन कालेन हेतुभूतेन, तेन समयेन हेतुभूतेनैव, 'रायगिहे' त्ति एकारः प्रथमैकवचनप्रभवः . 'कयेरे आगच्छइ दित्तरूवे ? इत्यादाविव. ततश्च राजगृहं नाम नगरं 'होत्थ' त्ति अभवत्. नन्विदानीमपि तन्नगरमस्तीत्यतः कथमुक्तमभवदिति ?. उच्यते-वर्णकग्रन्थोक्तविभूतियुक्तं तदैवाभवत्, न तु सुधर्मस्वामिनो वाचनादानकाले, अवसर्पिणीत्वात् कालस्य तदीयशुभभावानां हानिभावात् . 'वण्णओ' त्ति इह स्थानके नगरवर्णको वाच्यः, ग्रन्थगौरवभयादिह तस्याऽलिखितत्वात्. स चैवम्-"रिस्थिमियसमिद्धे" ऋद्धं पुरभवनादिभिवृद्धम् , स्तिमितं स्थिरं स्वचक्रादिभयवर्जितत्वात् , समृद्धं धनधान्यादिविभूतियुक्तत्वात् , ततः पदत्रयस्य कर्मधारयः. “पमुइयजणजाणवए" प्रमुदिता हृष्टाः प्रमोदकारणवस्तूनां सद्भावाद् जना नगरवास्तव्यलोकाः, जानपदाश्च जनपदभवास्तत्रायाताः सन्तो यत्र तत् प्रमुदितजनजानपदम्. इत्यादिर-औपपातिकात् सव्याख्यानोऽत्र दृश्यः. 'तस्स णं' ईमूलच्छायाः-तस्मिन् काले, तस्मिन् समये श्रमणो भगवान् महावीरः, आदिकरः, तीर्थकरः, सहसंबुद्धः, पुरुषोत्तमः, पुरुषसिंहः, पुरुषवरपुण्डरीकम् , पुरुषवरगन्धहस्ती, लोकोत्तमः, लोकनाथः, लोकहितः, लोकप्रदीपः, लोकप्रद्योतकरः, अभयदयः, चक्षुर्दयः, मार्गदयः, शरणदयः, बोधिदयः, धर्मदयः, धर्मदेशकः, धर्मनायकः, धर्मसारथिः, धर्मवरचातुरन्तचक्रवर्ती, अप्रतिहतवरज्ञान-दर्शनधरः, व्यावृत्तछया, जिनः, ज्ञायकः, बुद्धः, बोधकः, मुक्तः, मोचकः, सर्वज्ञः, सर्वदशी, शिवमचलमरुजमनन्तमक्षयमव्याबाधमपुनरावृत्तिकं सिद्धिगतिनामधेय स्थानं संप्राप्नुकामो यावत् समवसरणम्. पर्षद् निर्गता. धर्मः कथितः. पर्षत् प्रतिगता. १. श्रुत (आचारांगादिग्रंथखरूप) ना आदिकर-प्रथमथी करनार. २. तीर्थ (प्रवचन अथवा संघ) ना करनार. ३. पुरुषोमां उत्तम गंधहस्तिसमान एटले जेम गंधहस्तिना गंधथी पण बीजा बधा हाथीओ भागी जायछे तेम ज भगवंतना विहारथी दुर्भिक्ष, मरकी वगेरे नाशी जाय छे. ४. ज्ञानरूप नेत्रने देनार. ५. मोक्षरूप मार्गना दायक. ६. शरण-बाधारहितस्थान-निर्वाण-ने देनार. ७. त्रण समुद्रो अने चतुर्थ हिमालय ए चार पृथ्वीना अंतो छे, ते चतुरंत कहेवाय, ते चतुरंतनो खामी चातुरंत कहेवाय, अर्थात् समस्त पृथ्वीना खामी उत्तम चक्रवर्तिसमान भगवान् छे. ८. बाह्याभ्यंतर परिग्रहथी मुक्त-मुकाएला. ९. कर्मथी लोकोने मुकावनार. १. आ विशेषणो मुक्तावस्थाने आधीने छे. १०. रोगना कारण-शरीर अने मननो मुक्तस्थितिमा अभाव होवाथी रोगरहित. ११. ज्यां गया पछी पार्छ फरीथी संसारमा न अवतरवू पडे ते अपुनरावृत्तिक स्थान. १२. भगवंत तो मोक्षे अने संसारे उभयत्र समज होय छे, छता अहीं जे भगवंतनी मोक्षेच्छा बतावी छे ते औपचारिक छे. १. प्र.छायाः-इयं भगवन् पृथिवी. २. प्र.छायाः-कतर आगच्छति दीप्तरूपः ? ३. अवसों भावानां पतत्प्रकर्षता, सोऽस्यामस्ति अवसर्पिणी इतिहैमः. ४. प्र.छायाः-ऋद्धस्तिमितसमृद्धम्. ५. प्र. छायाः-प्रमुदितजन-जानपदम्. ६. स चैवम्:-"आइण्णजणमणुस्सा, हलसयसहस्ससंकिट्ठविकिट्ठलट्ठपण्णत्तसेउसीमा, कुक्कुड-संडेयगामपउरा, उच्छु-जव-सालिकलिआ, गो-महिस-गवेलगप्पभूआ, आयारयंतचेइय-जुवइविविहसण्णिविट्ठबहुला, उक्कोडिय-गायगंठिभेय-भड-तकर-खंडरक्खरहिआ, खेमा, निरुवद्दवा, सुभिक्खा, वीरात्थसुहावासा, अणेगकोडिकुडंवियाइण्णणिव्वुयसुद्दा, णड-गट्टग-जल्ल-मल्ल-मुट्ठिय-वेलंवय-कहग-पवग-लासग-आइक्खग-लंख-मंस-तूणइल-तुंबवीणियाऽणेगतालायराणुचरिआ, आरामुजाण-अगडतलाग-दीहिय-वप्पिणगुणोववेया, नंदणवणसंनिभप्पगासा, उम्बिद्धविउलगंभीरखायफलिहा, चक्क-य-मुसंढि-उरोह-सयग्घिजमलकवाडघण . Page #39 -------------------------------------------------------------------------- ________________ शतक १.-प्रश्नोत्थान. भगवत्सुधर्मस्वामिप्रणीत भगवतीसूत्र. ति षष्ठयाः पञ्चम्यर्थत्वात् तस्माद राजगृहनगरात् , 'बहिय' त्ति बहिस्लात् , 'उत्तर-पुरस्थिम' ति उत्तर-पौरस्त्ये, 'दिसीभाए'त्ति दिशां भागः, दिग्रुपो वा भागो गगनमण्डलस्य दिग्भागस्तत्र गुणसिलकं नाम 'चेइए'त्ति चितेर्लेप्यादिचयनस्य भावः कर्म वेति चैत्यं संज्ञाशब्दत्वाद् देवबिम्बम् , तदाश्रयत्वात् तद्गृहमपि चैत्यम् , तच्चेह व्यन्तरायतनम्, न तु, भगवतामर्हतामायतनम् . 'होत्य'त्ति बभूव. इह च यत्न व्याख्यास्यते तत् प्रायः सुगमत्वादित्यवसेयमिति. ३. [ते-णं काले ति ] जे काले ते (राजगृह) नगर हतुं ते चालु अवसर्पिणीना चोथा विभागरूप कालने विषे[ 'ते-गं' ति] जे समये ए श्रमण राजगृहः. भगवंत महावीर धर्मकथा करता हता ते [ 'समए-णं'] चोथा विभागरूपकालना अमुक भागरूप समये अथवा, हेतुभूत ते काले ते समये ['रॉयगिहे'त्ति]. राजगृह नामनगर [ होत्य'त्ति] हतुं. शंकाः-हमणां पण ते नगर विद्यमान छे छतां ते 'हतुं' एम केम कधू ? समा०-कहीए छीए:-राजगृहनगरना वर्णन राजगृह करनार ग्रंथमा तेनी जे विभूतिओ कही छे ते विभूतिओथी युक्त तो ते, ते समये ज हतुं; पण सुधर्मस्वामी जे समये वाचना देता हता ते समये तेवू न हतुं. 'तु' । कारण के श्रीमहावीर पछीनो अवसर्पिणीकाल होवाथी ते नगरना केटलाक सारा पदार्थोनी हानि थवाथी ते राजगृह जेवू श्रीमहावीरना राजगृह काले हतुं ते, अत्यारे न होवाथी 'हतुं' एम कयुं छे. [ 'वण्णओ'त्ति] आ स्थळे आ नगरनो वर्णक-वर्णन दर्शावनार--पाठ कहेवो. ग्रन्थगौरवनी भीतिथी 'हतुं' अहीं तेने लख्यो नथी. ते आ प्रमाणे छे:-["रिद्ध-स्थिमिय-समिद्धे" ] पुरना भवनादिवडे वृद्ध-मोटुं, खचक्र वगेरे भयथी रहित होवाथी स्थिर अने राजगृहपैसानी तथा अनाज वगेरेनी विभूतिथी युक्त होवाथी समृद्ध, [ “पमुइयजण जाणवए"] ते नगरमां आनंदना साधनरूप अनेक वस्तुओ होवाथी त्यां विशेषरहेनारा लोको अने त्यां आवेला ते देशना लोको ज्यां प्रमोद पाम्या छे एबुं राजगृह नगर हतुं. इत्यादि वर्णकपाठ औपपातिक-उववाइअ-सूत्रथी वर्णन. व्याख्यासहित अहीं जाणी लेवो. ['तस्सण ति] ते राजगृह नगरथी [ 'बहिय'त्तिबहार [ 'उत्तर-पुरस्थिति] उत्तर अने पूर्वनी बच्चेना [ 'दिसीभाए'त्ति दिशाना भागमा अथवा गगनमंडलना दिग्रूप भागमा गुणसिलक नामर्नु ['चेईय'त्ति] चैत्य [ 'होत्थ'त्ति हतुं. आ व्याख्यामां ज्यां जे शब्दनुं व्याख्यान चैत्यः न थाय त्यां ते सुगम होवाथी नथी कर्यु एम जाणी लेवू. दुप्पवेसा, धणुकुडिलवंकषागारपरिक्खित्ता, कविसीसयवट्टरइयसंठियविरायमाणा, अद्यालय-चरिय-दार-गोपुर-तोरणउण्णयसुविभत्तरायमग्गा, छेयायरियरइयदढफलिहइंदकीला, विवणि-वणिच्छेय-सिप्पिआइण्णणिव्वुयसुहा, सिंघाडग-तिग-चउक-चचरपणियावणविविहवत्थुपरिमंडिआ, सुरम्मा, नरवइपविइण्णमहिवइपहा, अणेगवरतुरग-मत्त-कुंजर-रहपकर-सीय-संदमाणीयाइण्णजाणजुग्गा, विमुउलणवणलिणिसोभियजला, पंडुरवरभवणसण्णिमहिआ, उत्ताणणयणपेच्छणिज्जा, पासाइया, दरसणिज्जा, अभिरूवा, पडिरूवा."-औपपातिकसूत्रे (क. आ० पृ. २-९.) १. ते शब्दनो तस्मिन्-तेमा' एवो अर्थ प्राकृत शैलीथी कर्यो छे. २. 'इमाणं भंते ! पुढवी' 'हे भगवन् ! आ पृथ्वी.' आ वाक्यनी पेठे अहीं '' शब्द वाक्यालंकार माटे छे. एम अन्यत्र पण जाणवू. ३. अथवा 'ते-ण काले-ण' इत्यादि शब्दनो 'ते कालमां, ते समयमा' एवो अर्थ न करवो. पण 'ण' ने वाक्यालंकारमाटे न गणतां 'तेन कालेन, तेन समयेन' एप्रमाणे त्रीजि विभक्ति ज समजवी अने तेनो अर्थ हेतुभूत ते कालवडे, ते समयवडे' एवो करवो. ४. कयरे आगच्छइ दित्तरूवें' दीप्तरूपवाळो कोण आवे छे? ए वाक्यनी पेठे 'रायगिहे ए शब्द प्रथमा विभक्तिवाळो छे:-श्रीअभयदेव. ५. जे काले पदार्थोना प्रकर्षनी पडती अवस्था होय ते अवसर्पिणी काल छे.-हैमकोश-अनु० ६. 'रिद्ध, थिमिय अने समिद्ध' एत्रणे शब्दोनो कर्मधारयसमास करवो.-धीअभयदेव. ७. राजगृह नगरनो वर्णक श्रीटीकाकारे 'औपपातिक' सूत्रथी जाणवानो लख्यो छे पण ते सूत्रमा चंपापुरीनो वर्णक राजगृह अने चंपा बन्नेनां वर्णको तुल्य होवाथी टीकाकारे चंपानो वर्णक अत्रे स्वीकार्यों छे; ते आ प्रमाणे छ:-"ते राजगृह नगर, मनुष्यजनोथी, आकीर्ण हां, राजगृहनगरना मार्गनी सीमा सेंकडो अने हजारों हळोद्वारा दूर दूर सुधी खेडाएली, लष्ट-सारी-अने बीज वाववाने योग्य थयेली हती. त्यां कुकडा अने सांढडाओ घणा हता. ते शेरडी, यव अने शालिथी युक्त हतुं. तेमां बलद, पाडा अने गवेलक-मेंढाओ-घणा हता. त्यां सुंदर आकारवाळा चैत्यो अने सारी युवतिओना संनिवेशो-रहेठाणो बहुलताए हता. ते लांच खानाराओथी, केडवगेरेथी सोना वगेरेनी पोटलीने कापनाराओधी, बलात्कारे प्रवृत्ति करनारा भटोथी, चोरोथी अने फांसा देनाराओथी रहित हतुं. ते क्षेम, निरुपद्रव, ज्यां भिक्षुकोने सारी भिक्षा मळे तेवू, विश्वासिओ माटे शुभावासवाळु अने अनेक कुटुम्बपालकोथी भरेलं, संतुष्ट अने शुभ हतुं. वळी नटो, नाचनाराओ, दोर उपर खेलनाराओ, मल्लो, मुष्टियुद्ध करनाराओ, मश्कराओ, पुराणीओ, कुदनाराओ, रासडा गानाराओ, शुभाशुभर्नु आख्यान करनाराओ, मोटा वांसडा उपर खेलनाराओ, चित्र बतावनारा भिक्षुओ, तूण नामर्नु बाजु बगाडनाराओ, तुंबडानी वीणा वगाडनाराओ अने अनेक ताल देनाराओ ते नगरने सेवता हता. ते आराम, उद्यान, कूप, तळाव, दीर्घिका अने पाणीना क्याराओना सौंदर्यथी युक्त हा; ते नंदनवन समान प्रकाशवाळु हतुं. त्यां विशाळ गंभीर-उंडी-अने नीचे उपर सरखी खोदेली खाय हती. ते चक्र, गदा, मुसंढि-शस्त्रविशेष, उरोह-छातीने हणनार शस्त्र, शतघ्नी-सोने मारनार शस्त्र (तोप) अने साथे जोडेला तथा निश्छिद्र कपाटोथी घj दुष्प्रवेश हतुं. ते वांका धनुष्य करतां पण वांका किल्लाथी व्याप्त हतुं. ते बनावेला अने जुदाजुदा आकारवाळा गोळ कांगराओधी विराजमान हतुं. अटारीओवडे, चरिय-किल्ला अने नगर वञ्चेना आठ हाथ लांबा मार्ग-वडे, किल्लाना अने नगरना द्वारो वडे अने तोरणो वडे उन्नत अने जुदा जुदा राजमार्गवाळु तु. ते नगरनो मजवुत परिघ अने इन्द्रकील चतुर आचार्य-शिल्पिए-बनाव्यो हतो. तेमां बजारो तथा वाणिआना स्थानो हतां अने ते शिल्पिकोथी आकीर्ण, निर्वृत अने सुखरूप हतुं. ते त्रिकोणस्थान, ज्यां त्रणशेरी भेगी थाय ते त्रिक, चोक, ज्यां अनेक शेरीओ भेगी थाय ते चत्वर अने करीयाणानी दुकानो अने विविध वस्तुओथी मंडित हतुं. ते सुरम्य हतुं. त्यां राजमार्ग राजाओथी आकीर्ण हतो. ते अनेक सारा घोडाओ, मत्त हाथीओ. रथना समूहो, शिविकाओ अने सुखपालोथी व्याप्त हतुं. ते यानोथी अने युग्यो-बे हाथना वेदिकावाळा वाहनो-धी युक्त हत. त्यां निर्मल अने नवी कमलिनीओथी पाणी शोभतुं हतुं. ते धवळ सारा भवनोथी सन्निमहित हतुं अने ते उंची आंखोवडे प्रेक्षणीय, मनने प्रसन्नता देनारं, दर्शनीय, अभिरूप अने प्रतिरूप हतुं."-औपपातिक सूत्र (क. आ० पृ. २ थी ९)-अनु० ८. 'तस्स' अहीं छद्री विभक्ति पञ्चमी विभक्तिना अर्थमा छे, माटे 'तस्स'-ते नगरथी. ९. लेप्य वगेरे पदार्थना चयनने 'चिति' कहे छे, ते चितिनुं चितिपणुं अथवा ते चितिनुं कर्म ते 'चैत्य'. आ चैत्यशब्द संज्ञावाचक शब्द होवाथी तेनो व्यवहारु अर्थ देवतुं बिंब अथवा देवबिंबर्नु आश्रय होवाथी देवगृह पण चैत्य कहेबाय छे. अहीं अर्हत् भगवंतोनुं चैत्यआयतन-न लेवू पण व्यंतरायतन लेवू.-श्रीअभयदेव. . Page #40 -------------------------------------------------------------------------- ________________ समणः भगवान्: महावीरः श्रीरायचन्द्र-जिनागमसंग्रहे शसफ १.-प्रश्नोत्थान. १.ते णं काले णं. ते णं समए णं समणे'त्ति 'श्रम तपसि खेदे च' इति वचनात् श्राम्यति तपस्यतीति श्रमणः; अथवा सह शोभनेन मनसा वर्तत इति समनाः, शोभनत्वं च मनसो व्याख्यातं स्तवप्रस्तावात् ; मनोमात्रसत्त्वस्य अस्तवत्वात् संगतं. वा यथा भवत्येवमणति भाषते, समो वा सर्वभूतेषु समणति–अनेकार्थत्वाद् धातूनां प्रवर्तते इति समणो निरुक्तिवशात्. 'भगवं' ति भगवान् ऐश्वर्यादियुक्तः पूज्य इत्यर्थः 'महावीरे'त्ति वीरः, 'शूर वीर विक्रान्तौ' इति वचनाद् रिपुनिराकरणतो विक्रान्तः, स च चक्रवादिरपि स्यात्, अतो विशिष्यतेमहांश्चासौ दुर्जयाऽऽन्तररिपुतिरस्करणाद् वीरश्चेति महावीरः, एतच्च देवैर्भगवतो गौणं नाम कृतम्. यदाह:-"अयले भयभेरवाणं, खंतिखमे परीसहोवसग्गाणं देवेहिं कए महावीरे"त्ति. 'आइगरे'त्ति आदौ प्रथमतः श्रुतधर्ममाचारादिग्रन्थात्मकं करोति तदर्थप्रणायकत्वेन प्रणयतीत्येवंशील आदिकरः, आदिकरत्वाच्चासौ किंविधः? इत्याहः-'तित्थगरे'त्ति तरन्ति तेन संसारसागरमिति तीर्थ प्रवचनम् , तदव्यतिरेकाचेह संघस्तीर्थम् , तत्करणशीलत्वात् तीर्थकरः. तीर्थकरत्वं चास्य नान्योपदेशपूर्वकमित्यत आहः-'सहसंबुद्धे'त्ति सह आत्मनैव सार्धमनन्योपदेशत इत्यर्थः, सम्यग यथावत्, बुद्धो हेयो-पादेयो-पेक्षणीयवस्तुतत्त्वं विदितवानिति सहसंबुद्धः. सहसंबुद्धत्वं चास्य न प्राकृतस्य सतः, पुरुषोत्तमत्वादित्यत आहः .४. [ ते णं काले णं, ते णं समए णं समणे' ति] ते काले, ते समये. श्रम अने खेद अर्थवाळा 'श्रम्' धातु उपरथी जे तप करे ते 'समण.' अथवा सारा मन सहित होय ते 'समण,' स्तुतिनो प्रसंग होवाथी मननुं सारापणुं व्याख्यात समजवं. अथवा मनोमात्र सत्त्वर्नु अस्तवपणुं-नहीं स्तुतिकरवा पणु-होवाथी संगत एटले जेई होय तेवू बोले ते 'समण' कहेवाय. वा, धातुओ अनेकार्थक होवाथी सर्व प्राणीओने विषे जे तुल्य प्रवर्ते ते निरुक्तिवशे 'सैमण' कहेवाय. [ 'भगवं'ति ] भगवान्-ऐश्वर्यादियुक्त, पूज्य. [ 'महावीरे 'त्ति ] महावीर पराक्रम अर्थवाळा 'शूर अने वीर' धातु उपरथी शत्रुओर्नु निराकरण करवामां विक्रांत अर्थात् वीर-पराक्रमो. पराक्रमी तो चक्रवर्ती वगेरे पण होय माटे विशेषणद्वारा भगवंत महावीरना पराक्रमिपणानी विशेषता बतावे छे:-दुर्जय रागद्वेषादिक आंतर शत्रुओर्नु निराकरण करवाथी महान्-मोटो जे वीर-पराक्रमी ते महावीर कहेवाय. भगवंतनुं आ (महावीर ) गौण-गुणनिष्पन्न-नाम देवताओए आप्यु छे. कयुं छे के:-"भैय-आकस्मिक विजळी वगेरेथी उत्पन्न थतां भयोमा अने भैरव-सिंह वगेरेथी थनारां भयोमा अचल होवाथी तथा परीषह अने उपसर्गाने क्षमापूर्वक सहन करनार होवाथी देवोए 'महावीर'ए प्रमाणे नाम कर्यु." ['आइगरे'त्ति] आदिकर-प्रथमथी आचारादि ग्रंथस्वरूप श्रुतधर्मसंबंधी अर्थना प्रणयन शील होवाथी भगवान् आदिकर छे. अने आदिकर होवाथी भगवान् केवा प्रकारना छे ? तेने माटे कहेछ:-"तित्थगरे'त्ति ] तीर्थकर--जेवडे संसार समुद्र तराय ते तीर्थ एटले प्रवचन अने प्रवचनथी अभिन्न होवाथी अहीं 'संघ' तीर्थ कहेवाय. भगवान् ए तीर्थने करवाना स्वभाववाळा होवाथी 'तीर्थकर' ए विशेषण आप्युं छे. वळी ते महावीरनुं तीर्थकरपणुं अन्यना उपदेशपूर्वक नथी माटे कहे छ:-[ 'सहसंबुद्धे'त्ति] सहसंबुद्धः अन्यना उपदेश बिना-आत्मानी ज साथे एटले जन्मथी ज हेय, उपादेय अने उपेक्षणीय पदार्थोने जे सारीरीते जाणे ते सहसंबुद्ध कहेवाय. भगवंतनुं सहसंबुद्धपणुं साधारण मनुष्यतरीकेनुं नथी पण पुरुषोत्तमत्वथी छे; माटे कहे छे: ५. 'पुरिसुत्तमे'त्ति पुरुषाणां मध्ये तेन तेन रूपादिनाऽतिशयेनोद्भूतत्वादूर्ध्ववर्तित्वादुत्तमः पुरुषोत्तमः अथ पुरुषोत्तमत्वमेवास्य सिंहायुपमानत्रयेण समर्थयन्नाहः-'पुरिससीहेत्ति सिंह इव सिंहः, पुरुषश्चासौ सिंहश्चेति पुरुषसिंहः. लोकेन हि सिंहे शौर्यमतिप्रकृष्टमभ्युपगतमतः शौर्ये स उपमानं कृतः, शौर्य तु भगवतो बाल्ये प्रत्यनीकदेवेन भाप्यमाणस्याप्यभीतत्वात् , कुलिशकठिनमुष्टिप्रहारप्रहतिप्रवर्धमानामरशरीरकुब्जताकरणाचेति. तथा, 'पुरिसवरपुंडरीए'त्ति वरपुण्डरीकं प्रधानधवलसहस्रपत्रम् , पुरुष एव वरपुण्डरीकमिवेति पुरुषवरपुण्डरीकम् . धवलत्वं चास्य भगवतः सर्वाशुभमलीमसरहितत्वात् सर्वैश्च शुभानुभावैः शुद्धत्वात् । अथवा, पुरुषाणां तत्सेवकजीवानां वरपुण्डरीकमिव वरच्छत्रमिव यः संतापातपनिवारणसमर्थत्वाद् भूषाकरणत्वाच्च स पुरुषवरपुण्डरीकमिति. तथा 'पुरिसवरगंधहात्थ'त्ति पुरुष एव वरगन्धहस्ती पुरुषवरगन्धहस्ती. यथा गन्धहस्तिनो गन्धेनाऽपि समस्तेतरहस्तिनो भज्यन्ते, तथा भगवतस्तदेशविहरणेन ईति-परचक्र-दुर्भिक्ष-डेमरमरकादीनि दुरितानि नश्यन्तीति पुरुषवरगन्धहस्तीत्युच्यत इति. अत उपमात्रयात् पुरुषोत्तमोऽसौ. न चायं पुरुषोत्तम एव किंतु लोकस्याऽप्युत्तमः, लोकनाथत्वादेव. एतदेवाहः-'लोगणाहे'त्ति लोकस्य संज्ञिभव्यलोकस्य, नाथः प्रभुर्लोकनाथः. नाथत्वं च योग-क्षेमकारित्वम्. "योग-क्षेमकृन्नाथः" इति वचनात्. तच्चास्याऽप्राप्तस्य सम्यग्दर्शनादेर्योगकरणेन, लब्धस्य च परिपालनेनेति. लोकनाथत्वं च यथावस्थितसमस्तवस्तुस्तोमप्रदीपनादेवेति; अत आह: ५. ['पुरिसुत्तमे'त्ति] पुरुषोत्तम-पुरुषोने विषे ते ते रूपादिक अतिशयोथी ऊर्ध्ववर्ती-उच्च-होवाथी उत्तम होय ते पुरुषोत्तम कहेवाय. हवे शास्त्रकार सिंहादि त्रण उपमाओ वडे भगवंतना पुरुषोत्तमपणानुं समर्थन करता कहे छे:-[ 'पुरिससिंहे'त्ति] पुरुषसिंह-सिंह एटले सिंहसमान, पुरुषरूप जे सिंह ते आदिकरः तीर्थकरः सहसबुद्धः पुरुषोत्तमः पुरुषसिंहः १. प्र. छायाः-अचलो भयभैरवाणाम् , क्षान्तिक्षमः परीषहोपसर्गाणाम्, देवैः कृतो महावीर इति. २. एष एव पाठः श्रीकल्पसूत्रे महावीरचरिते एवम्:-"अयले भयभेरवाणं, परीसहोवसग्गाणं खंतिखमे, पडिमाणं पालए, धीमं, अरइरइसहे, दबिए, वीरिअसंपन्ने देवेहिं से नाम कये समणे भगवं महावीरे." ३. 'ईतिर्धान्याद्युपद्रवकारी प्रचुरो मूषकादिः प्राणिगणः'इति हैमः. ४. 'डमरो लुण्ट्यादिः' इति हैमः.-अनु. १. आ शब्दमा कथनार्थक 'अण्' धातु छे. २. आ शब्दमा कथनार्थक 'अण्' धातुनो 'प्रवृत्ति' अर्थ करवो. ३. आकस्मिक विद्युत्पातादि भय अने भैरव-सिंहादिजन्य भय तेमा अचल, बावीश परिषहोने अने देवजन्य, मनुष्यजन्य तथा तिर्यग् जन्य वगेरे उपसौने क्षमापूर्वक सहन करनार, भद्रादि प्रतिमाओ-अभिग्रह विशेषो-ना पालक, धीमान्, अरति अने रतिने सहन करनार, द्रव्य-गुणभाजन अथवा रागद्वेषरहित अने वीर्यसंपन्न होवाथी देवोए ते भगवाननुं नाम श्रमण भगवान् “महावीर" कर्यु; आवो पाठ कल्पसूत्रमा महावीरचरितमां छे.-अनु. . Page #41 -------------------------------------------------------------------------- ________________ शतक १.-प्रश्नोत्थानः भगवत्सुधर्मस्वामिप्रणीत भगवतीसूत्र. २१ पुरुषसिंह अर्थात् पुरुषोने विषे शौर्यादि गुणोवडे जे सिंहसमान होय ते पुरुषसिंह कहेवाय. लोकोए सिंहने विषे अत्युत्कृष्ट शौर्य स्वीकार्य छे, जेथी शौर्यने अंगे सिंहनी उपमा आपी. भगवंतने बालपणने विषे शत्रुरूपदेवे बीवराव्या छतां बीना न हता तथा देवतुं प्रवर्धमान-लांबु थ]-शरीर वज्र- शौर्य. समान कठिन मुठिना प्रहारनी प्रहतिथी कुब्ज-कुबडु-करी दीधैं हतुं जेथी तेमनुं शूरपणुं प्रकट छे; तथा ['पुरिसवरपुंडरीए'त्ति] पुरुषवरपुंडरीक- पुरुषवरवर एटले उत्तम, पुंडरीक एटले हजार पांखडीवाळु सफेद कमल, आ उपरथी जे पुरुष धवलकमलसमान होय ते पुरुषवरपुंडरीक. सर्व अशुभ मल- पुंगरीक. रहित होवाथी तथा सकल शुभ अनुभाववडे शुद्ध होवाथी भगवंत पण कमलनी पेठे श्वेत छे. जेथी तेनी साथे उपमा आपी; अथवा पुरुष एटले पोताना सेवकरूप जीवो, तेना संतापरूप तापने निवारण करवामां समर्थ होवाथी तथा शोभानुं कारण होवाथी वरपुंडरीक-श्रेष्ठ छत्र-नी समान भगवंत छे, जेथी तेमने पुरुषवरपुंडरीक कया. [ 'पुरिसवरगंधहत्थि'त्ति ] पुरुषवरगन्धहस्ती श्रेष्ठ गन्धहस्तिनी समान जे पुरुष ते पुरुष ज पुरुषवरगन्धहस्ती पुरुषवरकहेवाय. जेम गंधहस्तिना गंधवडे बीजा बधा हाथीओ नाशी जाय छे, तेम भगवंतना पण ते देशोना विहारवडे ईति अनाज वगेरेने नुकशानकारक गंधहस्ती. घणा उंदर, तीड वगेरे प्राणीनी उत्पत्ति, परचक्र-बीजा राज्यनो भय, दुर्भिक्ष-दुकाळ, डमर-लुटफाट वगेरे विप्लव अने मरकी वगेरे दुरितो नष्ट थाय छे; माटे भगवंत पण पुरुषवरगंधहस्ती कहेवाय. आ प्रमाणे 'पुरुषसिंह, पुरुषवरपुंडरीक अने पुरुषवरगंधहस्ती' आ त्रण उपमावडे भगवंत पुरुषोत्तम छे. भगवंत केवल पुरुषोत्तम ज नथी किंतु लोकना नाथ होवाथीलोकोने विषे पण उत्तम छे माटे कहे छः-['लोगणाहे'त्ति] लोकनाथ-संज्ञिभव्य लोकनाय. प्राणिओना स्वामी. “योग अने क्षेम करनार ते नाथ" एवं वचन होवाथी भगवंत पण संज्ञिभव्य प्राणिओना योग अने क्षेमकारी होवाथी नाथ छे,(लोकन) योग-अप्राप्त जे सम्यग्दर्शनादि तेनी प्राप्ति-कराववाथी तथा क्षेम-प्राप्त थयेल सम्यग्दर्शनादिना परिपालन-थी भगवंत योगक्षेमकारी छ. लोकनाथपणुं पण यथावस्थित वस्तुसमूहने प्रदीपन करवाथी ज छे; तेथी कहे छेः-- ६. 'लोगपईवे'त्ति लोकस्य विशिष्टतिर्यग्-नरा-ऽमररूपस्य,आन्तरतिमिरनिराकरणेन प्रकृष्टप्रकाशकारित्वात् प्रदीप इव प्रदीपः. इदं विशेषणं द्रष्ट्रलोकमाश्रित्योक्तम्. अथ दृश्यलोकमाश्रित्याह:-'लोगपज्जोयगरे'त्ति लोकस्य–लोक्यत इति लोकः,अनया व्युत्पत्त्या लोकालोकस्वरूपस्य समस्तवस्तुस्तोमस्वभावस्याऽखण्डमार्तण्डमण्डलमिव निखिलभावस्वभावावभासनसमर्थकेवलालोकपूर्वकप्रवचनप्रभापटलप्रवर्तनेन प्रद्योतं प्रकाशं करोतीत्येवंशीलो लोकप्रद्योतकरः. उक्तविशेषणोपेतश्च मिहिर-हरि-हर-हिरण्यगर्भादिरपि तत्तीर्थिकमतेन भवतीति कोऽस्य विशेषः' ? इत्याशङ्कायां तद्विशेषाभिधानायाहः-'अभयदए'त्ति न भयं दयते ददाति प्राणापहरणरसिकेऽप्युपसर्गकारिणि प्राणिनीत्यभयदयः, अभया वा सर्वप्राणिभयपरिहारवती दया अनुकम्पा यस्य सोऽभयदयः. हरि-हर-मिहिरादयस्तु नैवमिति विशेषः, न केवलमसावपकारिणाम्, तदन्येषां वाऽनर्थपरिहारमात्रं करोति; अपि त्वर्थप्राप्तिमपि करोतीति दर्शयन्नाहः-'चक्खुदये'त्ति चक्षुरिव चक्षुः श्रुतज्ञानं शुभाऽशुभार्थविभागोपदर्शकत्वात्. यदाहः-"चक्षुष्मन्तस्त एवेह ये श्रुतज्ञानचक्षुषा, सम्यक् सदैव पश्यन्ति भावान् हेयेतरान् नराः." तद् दयत इति चक्षुर्दयः. यथाहि लोके कान्तारगतानां चौरविलुप्तधनानां बद्धचक्षुषां चक्षुरुद्धाटनेन चक्षुर्दत्त्वा वाञ्छितमार्गदर्शनेनोपकारी भवति, एवमयमपि संसारारण्यवर्तिनां रागादिरिपुविलुप्तधर्मधनानां कुवासनाऽऽच्छादितसजज्ञानलोचनानां तदपनयनेन श्रुतचक्षुर्दत्त्वा निर्वाणमार्ग यच्छन्नुपकारी; इति दर्शयन्नाहः ६. ['लोगपईवे'त्ति] लोकप्रदीप-तिर्यंच, नर अने अमररूप विशिष्ट लोकना आंतर अंधकारने दूर करी प्रकृष्ट प्रकाशना करनार होवाथी प्रदीपसमान. लोकप्रदीप. आ विशेषण देखनार लोकने आश्रीने कर्दा. हवे दृश्य-देखाय एवा-लोकने आश्रीने विशेषण कहेछ:-[ 'लोगपज्जोयगरे'त्ति ] लोकप्रद्योतकर-जे लोकप्रद्योतकर. देखाय ते लोक.' ए प्रमाणे 'लोक' शब्दनी व्युत्पत्तिअनुसारे लोकने एटले सकलवस्तुसमूहरूप लोकालोकस्वरूपने अखंड, सूर्यमंडलनी पेठे बधा पदार्थोना खभावनो प्रकाश करवामां समर्थ केवलज्ञानरूप आलोकपूर्वक प्रवचनप्रभासमूहने प्रवर्ताववाथी प्रद्योतने एटले प्रकाशने करवाना . स्वभाववाळा भगवंत होवाथी 'लोकप्रद्योतकर' विशेषण आप्यु. उक्त विशेषणयुक्त तो सूर्य, हरि, हर अने ब्रह्मा वगरे पण, तेओना अनुयायिओने अनुसारे छ, तो तेओथी भगवंतनी शी विशेषता छ ? आ प्रमाणे आशंका थये छते शास्त्रकार तेओ-हरिहरादि-थी भगवंतनी विशेषता दर्शाववा कहे छ:['अभयदए'त्ति] अभयदय-प्राणनो नाश करवामां रसिक तथा उपसर्गोने करवावाळा प्राणिओने पण भय न आफ्नार होवाथी भगवंत 'अभयदय' छ; अथवा अभयदय, अभया एटले सर्वप्राणिओना भयर्नु परिहरण करवावाळी दया-अनुकंपा-छ जेने एवा भगवंत छे. 'अभयदय' आ विशेषणथी युक्त हरि, हर तथा सूर्य न भगवंतनी होवाथी तेओथी भगवंतनी विशेषता छे. भगवंत अपकारिना तथा तेथी अन्य प्राणिओना अनर्थनो परिहार मात्र ज करे छ एटलं ज नहीं, पण तेओने विशेषता.. पदार्थनी प्राप्ति पण करे छ अर्थात् भगवंतद्वारा ते जीवो पदार्थनी प्राप्ति पण करे छ; माटे शास्त्रकार कहेछेः-[ 'चक्खुदये'त्ति ] चक्षुर्दय.--- चक्षुर्दय, शुभाशुभपदार्थना विभागने दर्शावनारु होवाथी श्रुतज्ञान चक्षुसमान छे; कह्यु छ केः-"ते ज मनुष्यो आंखवाळा कहेवाय छे, के जेओ श्रुतज्ञानरूप नेत्रवडे हेय अने इतर-हेयथी जुदा-उपादेयादि-पदार्थोने निरंतर ज सारी रीते जुवे छे.” ते श्रुतज्ञानरूप चक्षुना आफ्नार होवाथी भगवंत पण चक्षुर्दय कहेवाय. अटवीने विषे आवेला, चोरोवडे लुटाइ गयेल धनवाळा अने पाटावडे 'जेमनी आंखो बांधी दीधी छे एवा मनुष्योने चक्षु आपी--पाटा छोडी-- चक्षु उघाडी इष्टमार्ग बतावनार जेवी रीते लोकमां उपकारी गणाय छे, तेवी रीते आ भगवंत पण, संसाररूप अरण्यने विपे रहेला , रागादि शत्रुओवडे जेओनुं धर्मरूप धन लुटाइ गयुं छे, जेओनां सद्ज्ञानरूप लोचनो दुष्टवासनाओवडे ढंकाइ गया छे, तेओने हठावी-कुवासनारूप पाटा दूर करी-श्रुतज्ञानरूप चक्षु आपी निर्वाणरूप इष्टमार्गने आपता-बतावता(एवा भगवंत पण ) उपकारी छे; ए प्रमाणे दर्शावता शास्त्रकार कहे छे: ७. 'मग्गदयेत्ति मार्ग सम्यग्दर्शन-ज्ञान-चारित्रात्मकं परमपदपुरपथं दयत इति मार्गदयः. यथाहि-लोके चक्षुरुद्धाटनम्, मार्गदर्शनं च कृत्वा चौरादिविलुप्तान् निरुपद्रवं स्थान प्रापयन् परमोपकारी भवतीत्येवमयमपीति दर्शयन्नाहः-'सरणदये'त्ति शरणं त्राणम्-नानाविधोपद्रवोपद्रुतानां तद्रक्षास्थानम् ,तच्च परमार्थतो निर्वाणम् । तद् दयते इति शरणदयः. शरणदायकत्वं चास्य धर्मदेशनयैव इत्यत आह:-'धम्मदेसए'त्ति धर्मे 'श्रुतचारित्रात्मकं देशयतीति धर्मदेशकः. 'धम्मदए'त्ति पाठान्तरम्. तत्र च धर्म चारित्ररूपं दयत इति धर्मदयः. धर्मदेशनामात्रेणाऽपि धर्मदेशक उच्यत इत्यत आहः-'धम्मसारहि'त्ति धर्मरथस्य प्रवर्तकत्वेन सारथिरिव धर्मसारथिः. यथा रथस्य सारथी रथम् , रथिकम् , अश्वांश्च रक्षति, एवं Page #42 -------------------------------------------------------------------------- ________________ २२ श्रीरायचन्द्र-जिनागमसंग्रहे शतक १.-प्रश्नोत्थान. मार्गदय. शरणदय. धर्मदेशक. धर्मसारथि. धर्मवर चातुरंत चक्रवर्ती भगवान् चारित्रधर्माङ्गानां संयमा-ऽऽत्म-प्रवचनाख्यानां रक्षणोपदेशाद् धर्मसारथिर्भवतीति. तीर्थान्तरीयमतेनान्येऽपि धर्मसारथयः सन्तीति वि. शेषयन्नाहः-'धम्मवरचाउरतचक्कवहित्ति त्रयः समुद्राः, चतुर्थश्च हिमवान्, एते चत्वारोऽन्ताः पृथिव्यन्ताः; एतेषु स्वामितया भवतीति चा: तुरन्तः, स चासौ चक्रवर्ती चं चातुरन्तचक्रवर्ती, वरश्चासौ चातुरन्तचक्रवर्ती च वरचातुरन्तचक्रवर्ती राजातिशयः, धर्मविषये वरचातुरन्तचक्रवर्ती धर्मवरचातुरन्तचक्रवर्ती. यथाहि-पृथिव्यां शेषराजातिशायी वरचातुरन्तचक्रवर्ती भवति, तथा भगवान् धर्मविषये शेषप्रणेतृणां मध्ये सातिशयत्वात् तथोच्यत इति. अथवा, धर्म एव वरमितरचक्रापेक्षया, कपिलादिधर्मचक्रापेक्षया वा; चातुरन्तं दानादिभेदेन चतुर्विभागम, चतसृणां वा नर-नारकादिगतीनामन्तकारित्वाच्चतुरन्तम् । तदेव चातुरन्तं यच्चकं भावाऽरातिच्छेदात्, तेन वर्तितुं शीलं यस्य स तथा. एतच्च धर्मदेशकत्वादिविशेषणकदम्बकं प्रकृष्टज्ञानादियोगे सति भवति; इत्याहः ७. मग्गदये ति] मार्गदय-परमपद-मोक्षरूप नगरना सम्यग्दर्शन-ज्ञान-चारित्ररूप मार्गने आपनार होवाथी भगवंत मार्गदय छे. जेम लोकने विधे, चक्षु उघाडी अने मार्ग बतावी चौरादिवडे लुटायेला लोकोने उपद्रवरहित स्थाने पहोंचाडनार परमोपकारी थाय छे, तेम भगवंत पण परमोपकारी छे; एम बतावता शास्त्रकार कहे छे:-['सरणदए'त्ति] शरणदय-नाना प्रकारना उपद्रवोथी दुःखी थयेल जीवने शरण-रक्षास्थान एटले परमार्थथी निर्वाणने आपे ते शरणदय कहेवाय. भगवंतनुं शरणदायकपणुं धर्मदेशनावडे ज छे तेथी कहे छः–'धम्मदेसए'त्ति धर्मदेशक-श्रुत अने चारित्ररूप धर्मने देखाडनार होवाथी भगवंत धर्मदेशक छे. [धम्मदए] ए, पाठांतर छे. तेनो अर्थ चारित्ररूप धर्मने आपनार होवाथी भगवंत धर्मदय छे. धर्मदेशक तो (धर्मप्रवर्तकपणावडे नहीं पण) मात्र धर्मनी देशनावडे कहेवाय छे; माटे कहे छ:-['धम्मसारहि'त्ति धर्मरूप रथना प्रवर्तक होवाथी भगवंत सारथिसमान छे. जेवी रीते सारथि रथY, रथमां बेसनारनुं अने रथने लइ जनार घोडाओनुं रक्षण करे छे, तेम भगवंत पण चारित्र धर्मना संयम, आत्मा अने प्रवचन (आगम) रूप अंगोना रक्षणनो उपदेश करनार होवाथी धर्मसारथि छे. अन्यमतावलंबिओना मते बीजा पण धर्मसारथिओ छे; माटे तेओधी भगवंतनी विशेषता दर्शावता शास्त्रकार कहे छः ['धम्मवरचाउरंतचक्कवट्टि'त्ति धर्मवरचातुरंतचक्रवर्ती-त्रण समुद्रो अने चोथो हिमाचल ए चार पृथ्वीना छेडा छे ते चारे छेडाओमां जे स्वामी होय ते 'चातुरंत' कहेवाय. चातुरंतरूप जे चक्रवर्ती ते चातुरंत चक्रवर्ती. वर-श्रेष्ठ-जे चातुरंत चक्रवर्ती ते वरचातुरंतचक्रवर्ती-आतिशयिक राजा; भगवंत धर्मने विषे वरचातुरंतचक्रवर्तिसमान होवाथी धर्मवरचातुरंतचक्रवर्ती कहेवाय. जेवी रीते पृथ्वीने विषे वरचातुरंतचक्रवर्ती शेष-बीजा-राजाओ करता अतिशयवंत होय छे तेम भगवंत पण बधा धर्मप्रणेताओमां अतिशयवंत छे माटे ज 'धर्मवरचातुरंतचक्रवर्ती' कहेवाय छ; अथवा धर्मरूप वर एटले बीजा चक्र करतां, वा कपिल वगेरेना धर्मचक्र करतां श्रेष्ठ, चातुरंत-दान वगेरे भेदवडे चार प्रकारनु, अथवा नारक वगेरे चारगतिनुं अंत-नाश-करनालं, भाव-आंतर-शत्रुनुं उच्छेदक होवाथी जे चक्र, ते चक्रवडे वर्तवाना स्वभाववाला जे ते धर्मवरचातुरंतचक्रवर्ती ए 'धर्मदेशक' वगेरे विशेषणोनो झुमखो प्रकृष्ट ज्ञान वगेरेनो योग होय त्यारे घटे छे; माटे कहे छे: ८. 'अप्पडियवरनाण-दसणधरे'त्ति अप्रतिहते कट-कुट्यादिभिरस्खलिते, अविसंवादके वा; अत एव, क्षायिकत्वाद वा वरे प्रधानो ज्ञान-दर्शने केवलाख्ये विशेष-सामान्यबोधात्मके धारयति यः स तथा. छद्मवानप्येवंविधसंवेदनसंपदुपेतः कैश्चिदभ्युपगम्यते, स च मिथ्योपदेशित्वाद् नोपकारी भवतीति निश्छमताप्रतिपादनायाऽस्याऽऽह, अथवा कथमस्याऽप्रतिहतसंवेदनत्वं संपन्नम् !, अत्रोच्यते, आवरणाभावात्. एतमेवास्याऽऽवेदयन्नाहः-'विअट्टछउमे' ति व्यावृत्तं निवृत्तम्-अपगतम्, छद्म-शठत्वम्, आवरणं वा यस्यासौ व्यावृत्तच्छमा. छद्माभावश्चास्य रागा. दिजयाद् जात इत्यत आह:-'जिणे'त्ति जयति-निराकरोति, राग-द्वेषादिरूपानरातीनिति जिनः. रागादिजयश्वास्य रागादिस्वरूप-तज्जयोपायज्ञानपूर्वक एव भवतीत्येतदस्याह:-'जाणए' ति जानाति छानस्थिकज्ञानचतुष्टयनेति ज्ञायकः. 'ज्ञायकः' इत्यनेनास्य स्वार्थसंपत्युपाय उक्तः, अधुना तु स्वार्थसंपत्तिपूर्वकं परार्थसंपादकत्वं विशेषणचतुष्टयेनाहः-'बुद्धे 'त्ति बुद्धो जीवादितत्त्वं बुद्धवान्. तथा, 'बोहए'त्ति जीवादितत्त्वस्य परेषां बोधयिता. तथा, 'मुत्तेति मुक्तो बाह्याभ्यन्तरग्रन्थिबन्धनेन मुक्तत्वात्. तथा, 'मोयए'त्ति परेषां कर्मबन्धनाद् मोचयिता. कपिलादिकनुं चक्र. अप्रतिहतवरशान दर्शनधर. असत्योपदेशकछवस्थ. व्यावृत्तछमा. ८. ['अप्पडिहयवरनाण-दसणधरे'त्ति] अप्रतिहत-कट, कुटी वगेरे वडे अस्खलित अर्थात् कट-सादडी अने कुटी प्रभृति पदार्थोनुं व्यवधान होवा छतां पण तेनी पाछलना पदार्थोने जाणनार, अथवा विसंवादरहित, विसंवादरहित होवाथी अथवा क्षायिक होवाथी वर श्रेष्ठ, विशेषबोध अने सामान्यबोधरूप 'केवल' ए नामवाळां जे ज्ञान अने दर्शन ते बन्नेने धारण करवावाळा होवाथी भगवंत अप्रतिहतज्ञान-दर्शनधर छे. कोइ अन्यमतिओ छद्मस्थने पण उपर्युक्त ज्ञानसंपत्तिसहित माने छे, परंतु ते (छद्मस्थ) असत्योपदेशक होवाथी उपकारी थतो नथी; माटे शास्त्रकार भगवंतना छमरहितपणा प्रतिपादन करवा कहे छे, अथवा भगवंतने अप्रतिहत ज्ञान शाथी उत्पन्न थयु तो कहे छे के, आवरण-ज्ञानावरणीय-नो अभाव थवाथी भगवंतने अप्रतिहत ज्ञान थयु छे अने ए ज आवरणना अभावने दर्शावता शास्त्रकार कहे छे:-[विअदृछउमे त्ति] व्यावृत्तच्छमाजेओनुं छद्म-शठपणुं-अथवा आवरण व्यावृत्त-गयेलं-छे एवा भगवंत होवाथी 'व्यावृत्तच्छद्मा' विशेषण आप्यु छे. रागादिनो जय करवाथी भगवंतने . छानो अभाव थयो छे; माटे कहे छेः 'जिणे'त्ति] राग अने द्वेषादिरूप शत्रुने जिते ते 'जिन' कहेवाय. रागवगेरेनुं स्वरूप जाणवाथी अने तेना-रागादिना-जयना उपायोना ज्ञानपूर्वक ज रागादिनो जय थाय छे, माटे भगवंतने पण ए रागादिना स्वरूपनुं ज्ञान अने तेना जयना उपायोनुं ज्ञान दर्शावता कहे छे:-[जाणए'त्ति छद्मस्थावस्थानां चार ज्ञानवडे जाणनारा ते ज्ञायक. 'ज्ञायक' ए विशेषणद्वारा भगवंतनी स्वार्थसंपत्तिनो उपाय करो. हवे स्वार्थ संपत्तिपूर्वक भगवंतनी परार्थ संपादकता चार विशेषणो द्वारा कहे छः-['बुद्धे'त्ति' जीवादितत्त्वना जाणनारा तथा, [बोहए'ति] बीजाओने जीवादितत्त्वनो बोध पमाडनार तथा, 'मुत्ते'त्ति] बाय अने आंतरिक प्रन्थि-परिग्रह-रूप बंधनथी मूकाएला, तथा, ['भोयए'त्ति ते परिग्रहरूप बंधनथी बीजाओने मुकावनार. जिन. शायक. बुख. बोधक. मु-त-मोचक. १. खार्थमा 'अण्' प्रत्यय आववाथी 'चतुरंत' शब्द उपरथी 'चातुरंत' शब्द बने छे.-श्रीअभयदेव. Page #43 -------------------------------------------------------------------------- ________________ शतक १.-प्रश्नोत्थान. भगवत्सुधर्मस्वामिप्रणीत भगवतीसूत्र. २३ ९.अथ मुक्तावस्थामाश्रित्य विशेषणान्याह:-'सव्वण्णू, सव्वदरिसित्ति सर्वस्य वस्तुस्तोमस्य विशेषरूपतया ज्ञायकत्वेन सर्वज्ञः, सामान्यरूपतया पुनः सर्वदर्शी; न तु मुक्तावस्थायां दर्शनान्तराभिमतपुरुषवद् भविष्यज्जडत्वम् , एतच्च पदद्वयं क्वचिन्न दृश्यत इति. तथा, 'सिवमयलं' इत्यादि. तत्र शिवं सर्वाऽऽबाधारहितत्वात् , अचलं स्वाभाविक-प्रायोगिकचलनहेत्वभावात् , अरुजमविद्यमानरोगं तन्निबन्धनशरीर-मनसोरभावात् , अनन्तम्-अनन्तार्थविषयज्ञानस्वरूपत्वाद् , अक्षयमनाशं साद्यपर्यवसितस्थितिकत्वाद् , अक्षतं वा परिपूर्णत्वात् पौर्णमासीचन्द्रमण्डलबद्, अव्याबाधं परेषामपीडाकारित्वात्. 'सिद्धिगइनामधेय'ति सिद्ध्यन्ति निष्ठितार्था भवन्ति यस्यां सा सिद्धिः, सा चासौ गम्यमानत्वाद, गतिश्च सिद्धिगतिस्तदेव नामधेयं प्रशस्तं नाम यस्य तत् तथा. 'ठाणं ति तिष्ठति अनवस्थाननिबन्धनकर्माभावेन सदाऽवस्थितो भवति यत्र तत् स्थानम्-क्षीणकर्मणो जीवस्य स्वरूपम् , लोकाग्रं वा; जीवखरूपविशेषणानि तु लोकाग्रस्य आधेयधर्माणामाधारेऽध्यारोपादवसेयानि. तदेवंभूतं स्थानम् 'संपाविउकामे'त्ति यातुमना न तु तत् प्राप्तः, तत्प्राप्तस्याकरणत्वेन विवक्षितार्थानां प्ररूपणाऽसंभवात् , 'प्राप्तुकाम' इति च यदुच्यते तदुपचारात् , अन्यथा हि निरभिलाषा एव भगवन्तः केवलिनो भवन्ति. "मोक्षे भत्रे च सर्वत्र निस्पृहो मुनिसत्तमः” इति वचनादिति. ९. हवे मुक्तावस्थाने आश्रीने विशेषणो कहे छे:-['सव्वण्णू, सव्वदरिसि'त्ति] वस्तुना समुदायतुं विशेषरूपे जाणपणुं होवाथी सर्वज्ञ सर्वश. अने ते ज समूहर्नु सामान्यरूपे जाणपणुं होवाथी सर्वदर्शी अर्थात् भगवंत देहमुक्त-देहरहित-थाय तो पण सर्वज्ञ अने सर्वदर्शी छे; पण दर्शनान्तरने सर्वदशी. संमत मुक्तावस्थामां स्थित पुरुषनी पेठे भगवंत भविष्यजडतावाळा-जेमा जडता थनारी छेतेवा-नथी. 'सर्वज्ञ' अने 'सर्वदर्शी' आ वे पदो कोइ स्थळे मुक्तिमा जडत्व ? देखाता नथी. तथा ["सिवमयलं' इत्यादि] तेमां सर्व प्रकारनी बाधाओथी. रहित होवाथी शिव, स्वाभाविक अने प्रयोगजन्य चलनना हेतुनो शिव. अभाव होवाथी अचल, रोगनां कारण शरीर अने मननो अभाव होवाथी रोगरहित, अनंतपदार्थविषयक ज्ञानस्वरूप होवाथी अनंत, आदिवाळु अचल,अरोग,अनंत. पण अंतरहित होवाथी अक्षय अथवा सुखथी परिपूर्ण होवाथी पूर्णमासीना चंद्रमंडल पेठे अक्षत, बीजाओने पीडा न करतुं होवाथी व्याबाधरहित-अव्याबाध, अक्षत, अभ्यायाम, ["सिद्धिगइनामधेयंति] जेमा जवाथी निष्ठितार्थ-कृतकृत्य-थवाय ते सिद्धि, ते तरफ गति थती होवाथी ते सिद्धिगति कहेवाय. सिद्धिरूप गति ते सिद्धिगति, सिद्धिगति. अने तेज-सिद्धिगतिरूप-जेनुं प्रशस्त नाम छे ते सिद्धिगतिनामधेय, ['ठाणं ति] अनवस्थान-अस्थिरपणा-नुं कारण कर्म न होवाथी ज्यां हमेशां अवस्थितस्थिर-थाय ते स्थान कहेवाय-स्थान एटले क्षीणकर्म जीवनुं स्वरूप अथवा लोकनो अग्रभाग; ते प्रकारना स्थान प्रति [संपाविउकामे'त्ति] जवाना मन- सान. वाळा, परंतु गयेला नहीं, कारण के जो ते स्थान प्रति गयेला होय तो त्यां गया बाद शरीर अने इन्द्रियोनो अभाव थवाथी भगवंतद्वारा विवक्षितकहेवाने इष्ट-अर्थोनुं प्ररूपण संभवतुं नथी माटे ते 'स्थान प्रति जनारा' ए प्रमाणे भगवंतनुं विशेषण छे. वळी भगवंतनुं जे 'प्राप्तुकाम'-'पामवानी पामबाना. इच्छावाळा'-ए विशेषण छे. ते तो उपचारथी कयुं छे, कारण के केवलि भगवंतो अभिलाषा-इच्छा-विनाना ज होय छे. का छे केः-"उत्तमो- अस्पृहा. त्तम मुनि मोक्ष अने संसार ए बन्नेमा स्पृहा विनानो होय छे." , १०. 'जाव समोसरणीति तावद् भगवद्वर्णको वाच्यो यावत् समवसरणम्- समवसरणवर्णक इति. स च भगवद्वर्णक एवम्-“भुयमोयग-भिंग-नेल-कज्जल-पहट्ठभमरगणनिद्धनिकुरुंबनिचियकुंचियपयाहिणावत्तमुद्धसिरए" भुजमोचको रत्नविशेषः, भृङ्गः कीटविशेषः, अङ्गारविशेषो वा; नैलं नीलीविकारः, कजलं मपी, प्रहृष्टभ्रमरगणः प्रतीतः; एते इव स्निग्धः कृष्णच्छायः, निकुरुम्बः समूहो येषां ते तथा, ते च ते निचिताश्च निबिडाः, कुञ्चिताश्च कुण्डलीभूताः, प्रदक्षिणावर्ताश्च मूर्ध्नि शिरोजा यस्य स तथा. एवं शिरोजवर्णकादिः "रत्तुप्पल १. रत्नाकरावतारिकायामपि श्लोकार्थमिदं प्रमाणत्वेन गृहीतम्.-रत्नाकरावतारिका (य० ग्रन्थ० पृ-१६१.) २. प्र.छायाः-भुजमोचक-भृङ्ग-नैलकजल-प्रहृष्टभ्रमरगणस्निग्धनिकुरुम्बनिचितकुश्चितप्रदक्षिणावर्तमूर्धशिरोजः. ३. औपपातिकसूत्रे भगवतः शरीरवर्णक एवम्:-"दालिमपुप्फप्पगास-रत्ततवाणिज्जसरिसनिम्मलसुणिद्धकेसंतकेसभूमी, घणनिचियच्छतागारुत्तमंगदेसे, णिव्वणसमलट्ठमट्ठचंदद्धसमनिलाडे, उडुवइपडिपुण्णसोमवयणे, अल्लीणपमाणजुत्तसवणे, सुस्सवणे, पीणमंसलकवोलदेसभाए, आणामियचावरुइल्यकिण्हन्भराइतणुकसिणणिद्धभमुहे, अवदालियपुंडरीयनयणे, कोयासियधवलपत्तलच्छे, गहलायतउज्जतुंगणासे, उअचिअसिलप्पवालबिंबफलसण्णिभाधरुटे, पंडुरससिसयलविमलनिम्मलसंख-गोखीर-फीण-कुन्द-दगरय-मुणालियाधवलदंतसेढी, अखंडदंते, अफुडियदंते, अविरलदंते, सुनिद्धदंते, सुजायदंते, एगदंतसेढी विव अणेगदंते, हुयवहणिद्धतधोयतत्ततवणिजरत्ततलतालुजीहे, अवट्ठियसुविभत्तचित्तमंसू, मंसलसंटियपसत्थसहूलविउलहणुए, चउरंगुलमुप्पमाणकंबुवरसरिसग्गीवे, वरमहिसवराह-सीह-सठूल-उसभ-नागवरपडिपुण्णविउलक्खंधे, जुगसण्णिभपीणरइअपीवरपउट्ठसंठिअसुसिलिट्ठविसिट्टषणथिरसुबद्ध संधिपुरवरफलिहवयिभुए, भुयईसरविउलभोगआयाणफलिहउच्छूढदीहबाहू, रत्ततलोवइअमउयमंसलसुजाय लक्खणपसत्थअच्छिद्दजालपाणी, पीवरकोमलवरंगुली, आयंबतंबतलिणसुइरुइलणिद्धणक्खे, चंदपाणीलेहे, सूरपाणीलेहे, संखपाणीलेहे, चकपाणीलेहे. दिसासोत्थियपाणीलेहे, चंद-सूरसंख-चक्क-दिसासोत्थियपाणीलेहे, कणगसिलातलज्जलपसत्थसमतलउवचियवित्थिण्णपिहुलवच्छे, सिरिवच्छंकियवच्छे, अकरंडुयकणगरुइयणिम्मलमुजायनिरुवयदेहधारी, अट्ठसहस्सपडिपुण्णवरपुरिसलक्खणधरे, सन्नयपासे, संगयपासे, सुंदरपासे, सुजायपासे, मियमाइयपीणरइअपासे, उज्जयसमसहियजच्चतणुकसिणणिद्धआइज्जलडहरमणिजरोमराई, झस-विहग-सुजायपीणकुच्छी, झसोदरे, सुइकरणे, गंगावत्तपयाहिणावत्ततरंगभंगुररविकिरणतरुणबोहियअकोसायंतपउमगंभीरवियडनाभे, साहयसोणंद-मुसल-दप्पणणिगरियवरकणगच्छरुसरिसवरवयरवलियमझे, पमुइयवरतुरग-सीहवरअइरेगवष्टियकडी, वरतुरगसुजायगुज्झदेसे, आइण्णहओ व्व णिरुवलेवे, वरवारणतुल्लविकमविलसियगई, गयससणमुजायसन्निभोरू, समुग्गणिमग्गगूढजाण, एणी-कुरुविंदावत्तवट्टाणुपुव्वजंघे, संद्वियसुसिलिटुगूढगुप्फे, सुपइट्ठिअकुम्मचारुचलणे, अणुपुटवसुसंहयंगुलीए, उण्ण यतणुतंवणिदणक्खे"औपपातिकसूत्रे ( क. आ. पृ-४४-५४.). ४. प्र. छायाः-रक्तोत्पलपत्रमृदुकसुकुमालकोमलतल:-अनु. १. लोकाग्रभागरूप स्थान तो आकाशरूप होवाथी तेने 'शिव, अचल, अरुज, अनन, अक्षय, जव्याबाध' वगेरे विशेषणो घटी शकतां नथी, तो पण आधेय धर्मोनो आधारमा अध्यारोप करवाथी ते विशेषणो लोकाग्ररूप स्थानने घटाव्या छे. एक पदार्थनो धर्म, जे बीजा पदार्थमा न होय तो पण तेमां तेने मानवो तेने 'अध्यारोप' कहे छे; जेमके, पर्वत उपर घास बळ देखवामां आवे तो पण लोक एम कहे छे के, 'पर्वत बळे छ,' कारण के पर्वत उपर रहेखें माटे आधेय जे घास, तेमा रहेलो 'बळवारूप' जे धर्म, ते धर्म पर्वतमा नी तो पण घासनो आधाररूप पर्वत होवाथी जेम तेमां ते अविद्यमान धर्म . Page #44 -------------------------------------------------------------------------- ________________ २४ श्रीरायचन्द्र-जिनागमसंग्रहे शतक १.-प्रश्नोत्थान. पत्तमउयसुकुमालकोमलतले" इति पादतलवर्णकान्तः शरीरवर्णको भागवतो वाच्यः. पादतलविशेषणस्य चायमर्थः-रक्तं लोहितम् . उत्पलपत्रवत् कमलदलवद् मृदुकमस्तब्धम् , सुकुमालानां मध्ये कोमलं च तलं पादतलं यस्य स तथा. तथा, "अट्टसहस्सवरपुरिसलक्खणधरे, आगासगएणं चक्केणं, आगासगएणं छत्तेणं, आगासगयाहिं चामराहि, आगासफलिहामएणं सपायपीढेणं सीहासणेणं" आकाशस्फटिकमतिस्वच्छस्फटिकविशेषस्तन्मयेन 'उपलक्षितः' इति गम्यम्. "धम्मज्झएणं पुरओ कडिजमाणेणं" 'देवैः' इति गम्यते. "चउद्दसहि समणसाहस्सीहि, छत्तीसाए आजियासाहस्सीहिं सद्धिं संपरिवुडे" 'साहस्री'शब्दः सहस्रपयोयः, साधे सह, तेषां विद्यमानतयाऽपि सार्धमिति स्यात् , अत उच्यते:-संपरिवृतः परिकरित इति. "ऍव्वाणुपुब्बिं चरमाणे" न पश्चानुपूर्व्यादिना, "गोमाणगामं दुइज्जमाणे" ग्रामश्च प्रतीतः, अनुग्रामश्च तदनन्तरग्रामो ग्रामानुग्रामम्, तद् द्रवन् गच्छन्. "सुहं सुहेणं विहरमाणे जेणेव रायगिहे णयरे, जेणेव गुणसिलए चेइए; तेणेव उवागच्छइ, उवागच्छित्ता अहापडिरूवं उग्गहं ओगिण्हइ, ओगिहित्ता संजमेणं, तवसा अप्पाणं भावेमाणे विहरइ"त्ति समवसरणवर्णके च "समणस्स भगवओ अंतवासी बहवे समणा भगवंतो, अप्पेगइया उग्गपव्वइया" इत्यादिसध्विादिकवर्णको पण मनाय छे तेम 'शिव, अचल, अरुज, वगेरे विशेषणो लोकाग्र भागमा नथी घटता, तोपण लोकाप्रभाग जीवनो आधार छ भने ते विशेषणो आधेयरूप जीवमा घटे छे माटे पूर्वोक्त प्रमाणे ते जीवरूप आधेयना विशेषणो लोकाग्रभागमा नथी तोपण तेमां तेने अध्यारोपवा-कल्पी लेबां.-धीअभयदेव. २. आ श्लोकाधने रत्नाकरावतारिकामा पण प्रमाणरूपे प्रयुं छे. रत्नाकरावतारिका (य० ग्रन्थ० पृ-१६१.) १. शब्दशोऽपि एतत् सर्व भगवद्वर्णनमौपपातिकेऽपि चम्पागमनसमये. प्र.छायाः-अष्टसहस्रवरपुरुषलक्षणधरः, आकाशगतेन चक्रेण, आकाशगतेन, छत्रेण, आकाशगताभ्यां चामराभ्याम् , आकाशस्फटिकमयेन सपादपीठेन सिंहासनेन. २. प्र.छायाः-धर्मध्वजेन पुरतः कृष्यमाणेन. ३. प्र.छायाःचतुर्दशभिः श्रमणसहस्रैः, षट्त्रिंशताऽऽर्यिकासहस्रैः साधु संपरिवृतः. ४. प्र.छायाः-पूर्वानुपूर्वी चरन्, ५, प्र.छायाः-ग्रामानुग्राम वन्.-अनु. ६. प्र.छायाः-सुखं सुखेन बिहरन् येनैव राजगृह नगरम् , येनैव गुणसिलकं चैत्यम् ; तेनैवोपागच्छति, उपागम्य यथा प्रतिरूपमवग्रहमवगृह्णाति, अवगृह्य संयमेन, तपसा आत्मानं भावयन् विहरति.-अनु० ७. प्र.छायाः-श्रमणस्य भगवतोऽन्तेवासिनो बहवः श्रमणा भगवन्तः, अप्येकैका उपप्रबजिताः-अनु० ८.औपपातिकसूत्रे भगवत्साधुवर्णक एवम्:-"ते णं काले णं, ते णं समए णं समणस्स भगवओ महावीरस्स अंतेवासी बहवे समणा भगवंतो, अप्पेगइया उग्गपव्वइया, भोगपव्वइया, राइण्ण-णाय-कोरव्वखत्तिअपव्वइआ, भडा, जोहा, सेणावई, पसत्यारो, सेट्टी, इन्भा; अण्णे बहवे एवमाइणो उत्तमजाति-कुल-रूव-विणय-विण्णाण-वण्ण-लावण्ण-विक्कमप्पहाणसोहग्गकतिजुत्ता, बहुधण-धण्णनिचयपरियालफिडिआ, णरवदगुणाइरेआ, इच्छिअभोगा, सुहसंपललिया, किंपागफलोवमं च मुणिय विसयसोक्खं,जलवुब्बुअसमाणं कुसग्गजलाबंदु चंचलं जीविरं च णाऊण, अद्धवमिणं रयमिव पडग्गलग्गं संविधुणित्ताणं, चइत्ता हिरणं जाव चेचा सुवणं, चेचा धणं, एवं धण्णं, बलं, वाहणं, कोसं, कोट्ठागार, रजं, रई, पुरं, अंतेउर चेच्चा, विपुलधण-कणग-रयण-मणिमोत्तिय-संख-सिलप्पवाल-त्तरयणमाइयं, संतसारं सावएजं विछइत्ता, विगोवइत्ता; दाणं च दाइयाण परिभायइत्ता, मुंडे भवित्ता अगाराओ अणगारियं पव्वइआ; अप्पेगइआ अद्धमासपरिआया, अप्पेगइआ मासपरिआया, एवं दुमासा०, तिमासा०, जाव इक्कारसमासपरिआयाः अप्पेगइआ वासपरिआया, दुवास तिवासपरिआया, अप्पेगइआ अणेगवासपरिआया संजमेणं, तवसा अप्पाणं भावमाणा विहरंति. ते णं कालेणं, तेणं समएणं समणस्स भगवओ महावीरस्स अंतेवासी बहवे णिग्गंथा भगवंतो,अप्पेगइआ आभिणिवोहियणाणी जाव केवलणाणी, अप्पेगइया मणबलिया, वयबलिया,कायबलिया; अप्पेगइआ मणेणं सावा-ऽणुग्गहसमत्था, वयेणं सावा-णुग्गहसमत्था कायेणं सावा-ऽणुग्गहसमत्था; अप्पेगइआ खेलोसहिपत्ता, एवं जल्लोसहिपत्ता, विप्पोसहिपत्ता, आमोसहिपत्ता, सब्बोसहिपत्ता; अप्पेगइआ कोटबुद्धी, एवं बीअबुद्धी, पडवुद्धी; अप्पेगइआ पयाणुसारी,अप्पेगइआ संभिन्नसोआ, अप्पेगइआ खीरासवा, अप्पेगइआ महुआसवा, अप्पेगइआ सप्पिआसवा, अप्पेगइआ अक्खीणमहाणसिआ; एवं उजमती, अप्पेगइआ विउलमई, विउव्वणिविपत्ता, चारणा, विजाहरा, आगासाइवाइणो; अप्पगइआ कणगावलिं तवोकम्म पडिवण्णा, एवं एगावलिं, खुट्टागसीहनिक्कीलियं तवोकम्मं पडिवण्णा; अप्पेगइआ महालयसीहनिकीलियं तवोकम्मं पडिवण्णा, भद्दपडिमं, महाभद्दपडिमं, सव्वओभद्दपडिम, आयंबिलवडमाणं तवोकम्म पडिवण्णा; मासिअं भिक्खुपडिम, एवं दोमासिअं, तिमासिकं पडिमं जाव सत्तमासिअं भिक्खुपडिम पडिवण्णा; पढमं सत्तमराइंदिरं भिक्खुपडिमं पडिवण्णा जाव तचं सत्तराइंदिअं भिक्खुपडिमं पडिवण्णा, अहोराइंदियं भिक्खुपडिमं पडिवण्णा, इक्कराईदिशं भिक्खुपडिमं पडिवण्णा, सत्तसत्तमिरं भिक्खुपडिम पडिवण्णा, अट्टहमिअं भिक्खुपडिमं पडिवण्णा, णवणवमि मिक्खुपडिमं, दसदसमिअं भिक्खुपडिमं, खुडिअमोअपडिमं पडिवण्णा, महल्लिअमोअपडिमं पडिवण्णा, जवमज्झं चंदपडिम पडिवण्णा, वजमझ चंदपडिम पडिवण्णा संजमेणं तवसा अप्पाणं भावमाणा विहरति. ते णं काले णं, ते णं समए णं समणस्स भगवओ महावीरस्स अंतेवासी बहुवे थेरा भगवतो जाइसंपण्णा, कुलसंपण्णा, बलसंपण्णा, रूवसंपण्णा, विणयसंपण्णा, नाणसंपण्णा, सणसंपण्णा, चरित्तसंपण्णा, लज्जासंपण्णा, लाघवसंपण्णा,ओअंसी, तेअंसी,वचंसी,जसंसी,जिअकोहा, जिअमाणा, जिअमाया, जिअलोभा, जिइंदिया, जिअणिद्दा, जिअपरीसहा, जीविआसमरणभयविप्पमुक्का, वयप्पहाणा, गुणप्पहाणा, करणप्पहाणा, चरणप्पहाणा,णिग्गहप्पहाणा, निच्छयप्पहाणा, अजवप्पहाणा, महवप्पहाणा, लाघवप्पहाणा, खंतिप्पहाणा, मुत्तिप्पहाणा, विजाप्पहाणा, मंतप्पहाणा, वेअप्पहाणा,बैभष्पहाणा, नयप्पहाणा,नियमप्पहाणा,सञ्चप्पदाणा, सोअप्पहाणा, चारुवण्णा,लज्जातवस्सी, जिइंदिआ, सोही, अणियाणा, अप्पुसुआ, अबहिस्सा, अप्पडिलेसा, सुसामण्णरया, दंता इणमेव निग्गथं पावयणं पुरओ काउं विहरंति. तेसि णं भगवंताणं आयवाया विदिता भवंति, परवाया विदिता भवंति, आयवाद जमइत्ता णलवणमिव मत्तमातंगा अच्छिद्दपसिणवागरणा, रयणकरंडगसमाणा, कुत्तिआवणभूआ, परवादिपमद्दणा, दुवालसंगिणो, समत्तगणिपिडगधरा, सव्वक्सरसण्णिवाइणो, सव्वभासाणुगामिणो, अजिणा, जिणसंकासा, जिणा इव अवितहं वागरेमाणा संजमेण, तवसा अप्पाणं भावमाणा विहरंति. ते णं काले णं, तेणं समए णं समणस्स भगवओ महावीरस्स अंतेवासी बहवे अणगारा भगवंतो इरिआसमिआ, भासासमिआ, एसणासमिआ, आदाणभंडमत्तनिक्खेवणासमिआ, उच्चार-पासवण-खेल-सिंघाण-जल्लपारिद्वावणियासमिआ, मणगुत्ता, वयगुत्ता, कायगुत्ता, गुत्ता, गुतिंदिया, गुत्तवंभयारी, अममा, अकिंचणा, छिण्णगंथा, छिण्णसोआ, निरुवलेवा कंसपाई व मुक्कतोया, संख इव निरंगणा, जीवो विव अप्पडियगई, जच्चकणगं पिव जायरूवा, आदरिसफलगा विव पागडभावा, कुम्मो इव गुत्तिदिया, पोक्खरपत्तं व निरुवलेवा, गगणमिव निरालंबणा, अणिलो इव . अप्पडिबद्धा, चंदो इव सोमलेसा, सूरो इव तेअस्सी, सागरो इव गंभीरा, विहग इव सन्वओ विप्पमुक्का, मंदर इव अप्पकंपा, सारयसलिलं व सुद्धहिअया, खग्गविसाणं व एगजाया, भारंडपक्खी व अप्पमत्ता, कुंजरो इव सोंडीरा, वसभो इव जायत्थामा, सीहो इव दुद्धरिसा, वसुंधरा इव सब्वफासविसहा, मुहुअहुआसणो इव तेअसा जलंता, नत्थि णं तेसि णं भगवंताणं कुत्थ य पडिबंधो."-औपपातिकसूत्रे (क. आ०१-०२-९७.)-अन० Page #45 -------------------------------------------------------------------------- ________________ शतक १.-प्रभोत्थान. भगवत्सुधर्मस्वामिप्रणीत भगवतीसूत्र. २५ वाच्यः. तथा. असुरकुमाराः, शपभवनपतयः, व्यन्तराः; ज्योतिषकाः, वैमानिका देवाश्च भगवतः समीपमागच्छन्तो वर्णयितव्याः. १०. [जान समोसरणं ति] ज्यांसुधी समवसरणनो वर्णक आवे त्यांसुधी भगवंतनो वर्णक कहेवो. ते भगवंतनो वर्णक आ-प्रमाणे छ:-"मुजमोचक समवसरण. एटले एक जातनुं कालु रत्न, भंग-एक जातनो श्याम कीडो अथवा एक प्रकारनो अंगारो, नैल-गळीनो विकार, कज्जल-काजल-मषी, प्रहृष्ट भ्रमरगण- भगववर्णन, हर्षवाला भ्रमराओनो समूह. आ बधा पदार्थोनी पेठे जेओनो समूह स्निग्ध-चिकाशदार, काळी कांतिवाळो छे एवा अने निबिड-खीचोखीच-आवेला, कुंडलाकारे थटोला अने आगळ पाछळ वळेला एवा केश-वाळ-जेओना मस्तकमां छे" एवा भगवंत छ. ए प्रमाणे केशवर्णकथी मांडी पगना तळीयां सुधीनो भगवंतनो शरीरनो वर्णक कहेवो. पगना तळीयांना विशषणनो अर्थ आ प्रमाणे छ:-"लाल, कमलदलनी पेठे मृदु अने दरेक समप्पणासा, वियसियसयपत्तामव भगव णिवत्तालवालविबफलसंनिभा से अधरोहा, १. औपपातिकसूत्रेऽसुरकुमारादिवर्णक एवम्:-ते णं काले णं, ते णं समए णं समणस्स भगवओ महावीरस्स बहवे असुरकुमारा देवा अंतियं पाउन्भवित्था:-कालमहानीलसरिस-नीलगुलियगवलअयसिकुसुमप्पगासा, वियसियसयपत्तमिव पत्तलनिम्मलईसिंसित्तरत्ततंबनयणा, गुरुलायत्तउज्जतुंगणासा, उवचियसिलप्पवालबिंबफलसंनिभा से अधरोहा, पंडुरससिसकलविमलनिम्मलसंख-गोखीर-फेण-दगरय-मुणालियाधवलदंतसेढी, हुयवहणिद्धतधोयतवतवणिज्जरत्ततल-तालु-जीहा, अंजणघणकसिणरुयगरमणिज्जणिद्धकेसा, वामेगकुंडलधरा, अद्दचंदणाणुलित्तगत्ता, ईसिंसिलिंधपुप्फप्पगासाई, सुहुमाइं, असंकिलिद्वाई पत्थाई पवरपरिहिया, वयं च पढमं समइकंता, बितियं च वयं असंपत्ता भद्दे जोव्वणे वट्टमाणे तलभंगयतुडिअपवरभूसणनिम्मलमणिरयणमंडियभूया, दसमुद्दमंडियग्गहत्था, चूडामणिचिंधगया, सुरूवा, महिड्डिया, महजुइया, महाबला, महायसा, महासोक्खा, महाणुभावा, हारविराइअवच्छा, कडगतुडियथभियभुआ, संगयकुंडलमद्वगंडतला, कल्लाणगकयवरवत्थपरिहिया, पीडधारी, विचित्तवत्थाभरणा, विचित्तमालमउलमउडा, कल्लाणकयपवरमल्लाणुलेवणा, भासुरबोंदी, पालंबपलंबमाणवणमालधरा दिव्वेणं वण्णेणं, दिव्वेणं गंधेणं, दिव्वेणं रूवेणं, दिव्वेणं फासेणं, दिव्वेणं संघयणेणं, दिव्वेणं सठाणेणं, दिव्वाए इडीए, दिव्वाए. जुईए, दिव्वाए पभाए, दिव्वाए छायाए, दिव्वाए अचिए, दिव्वेणं तेएण, दिवाए लेसाए दस दिसाओ उज्जोवेमाणा , पभासेमाणा समणस्स भगवओ महावीरस्स अंतियं आगम्मागम्म रत्ता समण भगवं महावीरं तिक्खुत्तो आयाहिणं पयाहिणं करेइ, करित्ता वंदति, नमसंति, वंदित्ता, नमंसित्ता; नचासण्णे, नाइदूरे, सुस्सूसमाणा, नमसमाणा, अभिमुहा विणएणं पंजलिउडा पज्जुवासंति. २. ते णं काले णं, ते णं समए णं समणस्स भगवओ महावीरस्स बहवे असुरिंदवज्जिज्जा भवणवासी देवा अंतियं पाउन्भवित्धाः-णागपत्तिणो, सुवण्णा, विजू , अग्गी य, दीवा, उदही, दिसाकुमारा य, पवण, थणिया य, भवणवासी. नागफणा-गरुल-वयर-पुण्णकलसकेतुप्फेस, सीह-हय-गर्यक-मगरंक-वरमउडवद्धमाणणिज्यचिंधगया, सुरूवा, महिड्डिया; सेसं तं चेव जाव पाज्जुवासंति. ३. ते णं काले णं, ते णं समए णं समणस्स भगवओ महावीरस्स बहवे वाणमंतरा देवा अंतियं पाउन्भवित्थाः-पिसाय, भूया य, जक्खा, रक्खसा, किंनर, किंपुरिस, भुयगपइणो. महाकायगंधव्वणिकायगणा णिउणं गंधव्वगीअरइणो, अणपन्नी य,पणपनी य, इसीवाइ य, भूयवाइ य, चेव कंदी य, महाकंदी य, कुहंड, पयंग, देवा. चंचलचवलचित्तकीलदवप्पिया, गंभीरहसियभणियपीयगीयणट्टरई, वणमालामेलमउडकुंडलसच्छंदविउन्वियाऽऽहरणचारुविभूसणधरा, सव्वोउयसुरभिकुसुमसुरई य, पलबंसोभंतकंतवियसंतचित्तवणमालइयवच्छा, कामगमा, कामरूवधारिणो, णाणाविहवण्णरागवरवत्थविचित्तचिल्लयणियंसणा, विविहदेसीणवत्थगहियवेसा, पमुइअकंदप्पकलहकीला, कोलाहलप्पिया, हास-बोलबहुला, अणेगमणिरयणविविदनिज्जुत्तचिंधगया, सुरूवा, महिलिया, जाव पज्जुवासंति. ४. ते णं काले णं, ते णं समये ण समणस्स भगवओ महावीरस्स बहवे जोइसिआ देवा अंतियं पाउन्भवित्थाःविहस्सइ-चंद-सूर-सुक्क-सणिच्छरा, राहू,धूमकेऊ, बुहा य,अंगारका य, तत्ततवणिज्जकणगवण्णा.जे य गहा जोइसं चारं चरन्ति, केउयगइरइया, अट्ठावीसइवि. हा य णक्खरीदेवगणा, णाणासंठाणसंठियाओ पंचवण्णाओ ताराउ, ठिअलेस्सा, चारिणो य अविस्साममंडलगई, पत्तेयणामंकपागडियचिंधमउडा, महिडिया जाव पज्जुवासंति. ५. ते णं काले णं, तेणं समए णं समणस्स भगवओ महावीरस्स बहवे वेमाणिया देवा अंतियं पाउम्भवित्थाः-सोहम्मी-साण-सर्णकुमारमाहिंद-बंभ-लंतग-महासुक्क-सहस्सारा-ऽऽणय-पाणया-ऽऽरण-अचुअवई, पहिहा देवा जिणदंसणुस्सुगागमणजणितहासा, पालक-पुप्फक-सोमणससिरिवच्छ-णंदियावत्त-कामगम-पीइगम-मणोगम-विमल-सव्वओभद्दणामधिजेहिं विमाणेहिं उइण्णा, वंदगा जिणंद, मिग-महिस-वराह-च्छगल-दडुरहय-गयवइ- अग-खग्गि-उसभंकिअविडिमपागडियचिंधमउडा, पसिढलवरमउडतिरीडधारी, कुंडलउज्जोयवियाणणा, मउडदित्तसिरया, रत्ताभा, पउमपम्हगोरा, सेता, सुभवण्ण-गंध-फासा, उत्तमविउव्विणो, विविहवत्थ-गंध-मल्लधारी, महिड्डिया, महज्जुइया जाव पंजलिउडा पज्जुवासंति. (क. आ० पृ० १४१-१४६)-अनु. १. औपपातिक-उववाइ-सूत्रमा भगवंतना शरीरनो वर्णक आ प्रमाणे छ:-"भगवंतनी केशांतकेशभूमि-वाळ उगवानी मस्तकनी भूमि-दाडिमन फुल जेवी अने लाल सुवर्ण जेवी निर्मल तथा निग्ध छ; मस्तकप्रदेश घन, निबिङ अने छत्राकार छ; ललाट व्रणवगरनु, अर्धचंद्रसरखं कातिवाळु, शुद्ध अने सम छे; मुख चंद्र समान पूर्ण अने सौम्यगुण युक्त छे; कर्णो सुंदर अने प्रमाणवाळा छे; श्रोत्रो सारा छे; कपोल प्रदेश पुष्ट अने मांसल छे; भवाओ नमेला चाप जेवा सुंदर, काळा वादळांनी श्रेणि जेवां आछां, काळां अने स्निग्ध छ; नयनो विकसित पुंडरीक कमळ समान छे; अक्षो-पांपणवाळी आंखो-विकसित कमल समान श्वेत अने पातळी छे नासिका गरुड जेवी दीर्घ, सरल अने उन्नत छ: ओष्ठो उपचित शिल प्रवाल अने बिंबफल जेवा (रक्त) छे; दांतनी श्रेणी श्वेतचंद्र, सर्व निर्मळ पाणी, शंख, गोक्षीर-गायनुं दुध, चंपकनुं पुष्प, जलना बिंदुओ अने मृणालिका जेवी धोळी छे दांतो अखंड, अस्फुटित, अविरल, सुस्निग्ध अने सुजात छे, अनेक दांतो एक दांतनी श्रेणि समान छे; तालवू अने जिभ अमिथी धमेल, तप्त सुवर्ण समान लाल छे; श्मश्रु-दाढी-अवस्थित अने सुविभक्त छे हनुक-हडपची-पुष्ट, संस्थित अने प्रशस्त शार्दूल समान विपुल छे; ग्रीवा-डोक-चार अंगुल प्रमाणवाळी अने उत्तम शंख जेवी छे खभा सारा महिष, वराह, सिंह, शार्दूल, वृषभ अने उत्तमहस्ती समान प्रतिपूर्ण अने विशाल छे; भुजा धुसरा जेवी पुष्ट, आनंद देनारी, पीवर, प्रकोष्ठो-पोंचा-मां संस्थित, सुश्लिष्ट, विशिष्ट अने घणी स्थिर संधिवाळी तथा सारा शहेरना गोळ परिघ-भोगळ-सरखी छे; बाहु काइक लेवा माटे परिधनी पेठे लांबी करेल भुजगेश्वरनी फणा समान दीर्घ छे; हस्त रक - तळी. याथी उपचित, मृद, मांसल, सुजात, लक्षणोथी प्रशस्त अने निश्छिद्र छ; अंगलिओ पष्ट अने कोमल छे नसो आताम्रताम्र-तांवानी पेठे थोडा लाल, पातळा, पवित्र, सुंदर भने चिकणा छे; हस्तमां चंद्रनी, सूर्यनी, शंखनी, चकनी अने दिक्वस्तिकनी रेखाओ छे वक्षःस्थल कनकशिलातलसमान उज्वल, प्रशस्त, समतलवाळु, उपचित, विस्तीर्ण, पहोळु अने श्रीवत्सथी अंकित छे देह अकरंडक-पीठना देखाता हाडकारहित, कनकसम कांतिवाळो, निर्मल, सुजात, निरुपहत अने उत्तमपुरुषना एक हजार आठ लक्षण सहित छे; पडखांओ सन्नत, संगत, सुंदर, सुजात, पुष्ट, रतिने देनारा अन मित मयोंदाबाळां छे; रोम राजि सरल, सरखी, उत्तम, आछी, काळी, स्निग्ध, दर्शनीय, लहकती अने रमणीय छ कुक्षि मत्स्य अने पक्षी जेवी सुजात भने पुष्ट छ; उदर मत्स्य समान छे; इंद्रियो शुचि छ नाभि गंगावर्तकनी पेठे प्रदक्षिणावर्त तरंगोधी भंगुर-चंचल, रविकिरणथी विकसित पन जेवी गंभीर अने विशाळ छे; शरीरनो मध्यभाग वचमा सांकडा भागवाळी त्रण लाकडानी घोडी जेवो, मसल अने दर्पणना मध्य जेवो, उत्तम सुवर्ण-सोना-नी ४ भ. स. Page #46 -------------------------------------------------------------------------- ________________ २६ श्रीरायचन्द्र-जिनागमसंग्रहे शतक है.-प्रश्नोत्थानः कोमल वस्तुओ करतां जेओर्नु पगर्नु तळीयु कोमल छे" एवा भगवंत छ. वळी, "उत्तम पुरुषना एक हजार आठ लक्षणने धारण कर नार, आकाश गत चक्रवडे, आकाशगत छत्रबडे, आकाशगत चामरोवडे अने आकाशस्फटिकमय पादपीठसहित सिंहासनवडे" भगवंत उपलक्षित छ. आकाशस्फटिक एटले एक प्रकारनो अति निर्मळ स्फटिक, तन्मय-तेनुं बनेलं. 'उपलक्षित छे' ए अर्थ अध्याहार्य छे. "देवोए आगळ खेंचाता धर्मध्वजवडे" अहीं 'देवोए' ए अर्थ अध्याहारगम्य छे. वळी "भगवंत चौद हजार साधुओ अने छत्रीश हजार साध्वीओ सौथे परिवृत थाइ विहरे छेतेओ भगवंतनी साथे विहरे छे." वळी "भगवंत पूर्वानुपूर्वीए-आगळ आगळ-विहरता," पण पश्चानुपूर्वीए-पाछळ पाछळ-नहीं विहरता, एकगाम पछी बीजे गाम जता," 'ग्राम'नो अर्थ प्रतीत छे, अनुग्राम एटले गाम पछी- गाम, त्यां जता, "सुखे सुखे विहरता जे तरफ राजगृह नगर छे, जे तरफ गुणसिलक चैत्य छे ते तरफ आवे छे, आवी यथाप्रतिरूप अवग्रहने ग्रहण करी संयम अने तपवडे आत्माने भावता-वासित करता-भगवंत विहरे छे" अने समवसरणना वर्णकमां "श्रमण भगवंत महावीरना घणा शिष्यो हता, जेमांना केटलाक दीक्षित उपकुलना हता" इत्यादि साधु वगेरेनो वर्णक __ _ मुठ जेवो अने वज्रना जेवो वळेलो छे; कटिप्रदेश-नितंब प्रमुदित उत्तम अश्व तथा सिंह करतां अधिक मोळ छे; गुह्यदेश सुजात अने उत्तम घोडा समान छे; उत्तम अश्वनी समान निरुपलेप छे; गति उत्तम हस्तिसमान विक्रम अने विलासवाळी छे; जंघाओ हाथीनी शुंढ जेवी सुजात छे जानुओ डावलाना ढांकणा जेवा गूढ छे; जंघाओ हरिणी, कुरुविंद-तृणविशेष-अने सूत्र वणवाना पदार्थ समान गोळ तथा चडता उतरना क्रमवाळी छ; धुंटिओ संस्थित, सुश्लिष्ट अने गूढ छे; पगो काचबा जेवा सुंदर अने सुप्रतिष्ठित छे; पगनी अंगुलीओ क्रमपूर्वक अने सुसंहत छ; अंगुलीओना नखो उन्नत, पातळा, लाल अने स्निग्ध छे.” (उववाइसूत्र-क. आ० मां, पृ० ४४ थी ५४ सुधी.)-अनु० साधुनो १. भगवंत महावीर चंपानगरी पधार्या ते वखतनुं आ बधुं अक्षरे अक्षर वर्णन औपपातिक-उववाइ-सूत्र (क०आ मां पृ० ५५ तथा५५-५८-५९) मां आपेलुं छे.-अनु० २. 'साहस्री' शब्द 'सहस्र' शब्दनो पर्याय-समानार्थक-छे. ३. 'सद्धिं संपरिबुडे' ए बे शब्दो न मूके अने एकलो ‘सद्धि-साथे' मूके तो 'साधुओनी साथे भगवंत' एवो अर्थ थाय अने एम अर्थ थवाथी जेम, 'आ पुरुष सगृह-घर सहित-छे' ए वाक्यनो अर्थ एवो थाय छे के, 'आ पुरुष घरवालो छे' पण 'आ पुरुषनी साथे घर छे' एम अर्थ थतो नथी, तेम 'साधुओनी साथे भगवंत' एटले 'भगवंत साधुओवाळा छे' एम अर्थ थाय पण विहरता भगवंतनी साथे साधुओ छे' एवो अर्थ ने पण थाय माटे 'भगवंतनी साथे चौद हजार साधुओ वगेरे विहरे छे' एम निश्चित अर्थ दर्शाववा 'संपरिवृत' शब्द मूक्यो छे एटले चौद हजार साधुओ साथे परिवरेला भगवंत.-श्रीअभयदेव. ४. औपपातिकसूत्रमा साध्वादिक वर्णक आ प्रमाणे छे:-केटलाक भोगकुलना निर्ग्रन्थो दीक्षित छे, केटलाएक राजकुलना, ज्ञातकुलना, कौरवकुलना, क्षत्रियकुलना दीक्षित छे, केटलाएक भटो, योद्धाओ, सेनापतिओ, शिक्षको, शेठीआओ, व्यवहारीआओ, अने बीजा घणा ए प्रकारना उत्तम जातिवाळा, कुळवाळा, रूपवाळा, विनयवाळा, विज्ञानवाळा, वर्णवाळा, लावण्यवाळा अने पराक्रमवाळा दीक्षित थयेला छे; वळी केटलाएक सौभाग्य अने कांतिवाळा, बहु धन अने धान्यना त्यागीओ, नरपति करतां अधिक गुणशालि, प्राप्त भोगवाळा, सुखथी परिवृतो, विषयसुखने किंपाकफल जेवा परिणाम भयंकर जाणी, आयुष्यने जलना परपोटा जेवू अने दर्भाग्रस्थित बिंदु जेवू जाणी, आ सर्व प्रतिलग्न अनित्यने रजनी माफक खंखेरीने हिरण्यने, सुवर्णने छोडी (यावत्) दीक्षित थयेला छे. वळी केटलाएक श्रमणो अर्धमासना पर्यायवाळा, मासना पर्यायवाळा ए ज प्रमाणे बे मास, त्रण मासना पर्यायवाळा यावत् अग्यार मासना पर्यायवाला छे;केटलाएक श्रमणो वर्ष पर्यायवाळा, बे वर्ष, त्रण वर्षना पर्यायवाळा छे; केटलाएक घणा वर्षना पर्यायवाळा संयम अने तपवडे आत्माने वासित करता विहरे छे. ते काले, ते समये श्रमण भगवंत महावीरना घणा निर्ग्रन्थो हता. जेओमांना केटलाक आभिनिबोधिक (मति) ज्ञानवाळा यावत् केवळज्ञानवाळा हता. केटलाएक मनोबली, वचनबली, कायवली हता, केटलाएक मनवडे शाप देवामां अने अनुग्रह करवामां समर्थ हता; केटलाएक वचनवडे अने केटलाएक कायवडे शाप अने अनुग्रहमां समर्थ हता; केटलाएक खेलौषधि (जेओनां नासिकाजन्य मळोनुं औषधिरूप थर्बु) प्राप्त हता. एवं जल्लोषधि (शरीरना मळो औषधिरूप थर्बु), विनुष् औषधि (मूत्रादिनुं औषधिरूप थर्बु), आमौषधि ( हस्तादिस्पर्शोनु औषधिरूप थवू) अने सौंषधि (सर्व शारीरिक वस्तुओर्नु औषधिरूप थर्बु) प्राप्त हता; वळो केटलाक कोष्ठबुद्धि (कोठामां पडेल अन्ननी माफक जेओनी बुद्धि अनश्वर-स्थिर-रहेछे), केटलाक बीजबुद्धि (बीज अनेक फलोर्नु उत्पादक छे तेम जेओनी बुद्धि इतर ज्ञाननी उत्पादिका छे), केटलाक पटबुद्धि-वस्नसमान बुद्धिवाळा केटलाक पदानुसारी (एक पदना श्रवणथी जे समस्त ग्रंथ जाणी शके ) छे, केटलाक संभिन्नश्रोताश्रव-एकसाथे भिन्न भिन्न 'इन्द्रियजन्य ज्ञानने जाणी शके छे; केटलाक क्षीराश्रव-क्षीरनी पेठे मिष्टभाषी छे; केटलाक मधुकाश्रव-मधनी पेठे मिष्टभाषी छे; केटलाएक सर्पिराश्रव-धृतवत् मिष्ट-. भाषी छे; केटलाएक अक्षीण महानसिक-थोडाघणा पण भोज्य पदार्थथी घणा माणसोने जमाडी शके छे, ए प्रमाणे केटलाक ऋजुमति, केटलाक विपुलमति, विकुर्वणऋद्धि (रूपान्तरादि करवू ) प्राप्त, केटलाएक चारणश्रमणो छे; केटलाक श्रमणो विद्याधरो, आकाशातिपाति छे; केटलाक कनकावलि तपने प्रतिपन्न छे, ए प्रमाणे केटलाक एकावली तपने प्रतिपन्न, केटलाक क्षुद्रसिंहनिष्कीडित तपने-तपकर्मने-प्रतिपन्न, केटलाक महासिंहनिष्क्रीडित तपने प्रतिपन्न; केटलाक भद्रप्रतिमा, महाभद्रप्रतिमा, सर्वतो भद्रप्रतिमा, आयंबिल वर्धमान तपकर्मने प्रतिपन्न, केटलाक मासिक भिक्षुप्रतिमाने प्रतिपन्न, ए प्रमाणे केटलाक द्विमासिक प्रतिमाने, त्रिमासिक प्रतिमाने यावत् सप्तमासिक भिक्षुप्रतिमाने प्रतिपन्न, केटलाक प्रथम सात रात्रिादिवसनी भिक्षुप्रतिमाने प्रतिपन्न; यावत् त्रीजी सात रात्रिदिवसनी भिक्षुप्रतिमाने प्रतिपन्न, अहोरात्र दिननी भिक्षुप्रतिमाने प्रतिपन्न, एक रात्रिदिननी भिक्षुप्रतिमाने प्रतिपन्न, सात सातमी भिक्षुप्रतिमाने, आठ आठमी भिक्षुप्रतिमाने, नव नवमी भिक्षुप्रतिमाने, दश दशमी भिक्षुप्रतिमाने, क्षुद्रकमानकप्रतिमाने प्रतिपन्न, महामात्र ASHTHHATTIAHMETIMATER HAPTEST S ERIASIAH माता, प्रतिमाने प्रतिपन्न, यवमध्यचंद्रप्रतिमाने, वज्रमध्यचंद्रप्रतिमाने प्रतिपन्न थया सता आत्माने संयम अने तपवडे वासित करता विहरे छे. ते काले, ते समये श्रमण भगवंत महावीरना घणा स्थविर शिष्यभगवंतो जातिसंपन्न, कुलसंपन्न, बलसंपन्न, रूपसंपन्न, विनयसंपन्न, ज्ञानसंपन्न,दर्शनसंपन्न, चारित्रसंपन्न, लज्जासंपन्न, लाघवसंपन्न, ओजस्वी, तेजस्वी, वर्चस्वी-बलिष्ठ, यशस्वी हता. जेओए क्रोधने, मानने, मायाने, लोभने, इन्द्रियोने, निद्राने अन्ः परीषहोने जीत्या छे; जेओने जीवितनी आशा अने मरणनो भय नथी; जेओ व्रतप्रधान, गुणप्रधान, करण-(करणसित्तार) प्रधान, चरण-(चरणमित्तरि ) प्रधान, इंद्रियनिग्रहप्रधान, निश्चयप्रधान, आर्जवप्रधान, मार्दवप्रधान, लाघवप्रधान, क्षमाप्रधान, मुक्तिप्रधान, विद्याप्रधान, मंत्रप्रधान, वेद--ज्ञान-प्रधान; ब्रह्मप्रधान, नयप्रधान, नियमप्रधान, सत्यप्रधान, शौचप्रधान, चारुवर्णवाळा, लज्जातपस्वी, जितेन्द्रिय, शुद्ध, अनिदान-निदान नहीं करनारा; अल्पौत्सुक्य-उतावळ नहीं करनारा, नियमप्रधान, 'अवहिलेश्या-जेओनो आत्मपरिणाम चारित्रथी बहार नथी, अप्रतिलेश्या-प्रतिकूळ लेश्यारहित, सुश्रामण्यरत-सारा साधुपणामां अनुरक्त अने दान्त,आज निर्ग्रन्थप्रवचनने आगल करी विहरे छे,ते श्रमणभगवन्तोए आत्मवादोजाण्या छे,परवादो जाण्या छे,आत्मवादने गणीने जेम नलवनमा मत्तमातंगो रमे तेम आत्मवादे रमनारा, जेओना प्रश्नो अने उत्तरो निश्छिद्र छे, जेओ रत्नकरंडकसमान, कुत्रिकापण (त्रिलोकीनी Page #47 -------------------------------------------------------------------------- ________________ शतक १.-प्रश्नोत्थान. भगवत्सुधर्मस्वामिप्रीत भगवतीसूत्र. २७ कहेवो. तथा भगवंतनी पासे आवता असुरकुमारोनू, शेषभवनपतिओजें, ध्यंतरोनुं, ज्योतिकोनुं अने वैमानिकोनुं वर्णन करवं. असुरकुमारवगेरे सभा. वस्तु ज्यां मळे तेवी दुकान ) रूप, परवादीनुं मर्दन करनारा, द्वादशांगने जाणनारा, समस्त गणिपिटकने धारण करनारा, सर्वाक्षरसन्निपाती, सर्वभाषाने जाणनारा, जिन नहीं पण जिन समान, जिननी पेठे साचुं कहेनारा, संयम अने तपवडे आत्माने भावता विहरे छे. ते काले, ते समये श्रमण भगवंत महावीरना अंतेवासि घणा अनगारभगवंतो, ईर्यासमिति ( चालवामां सावधानता) वाळा छे, भाषासमिति (निर्दोष बोलवामा सावधानता ) वाळा छे, एषणासमिति (शुद्ध आहार लेवामां सावधानता) वाला छे, आदानभांडमात्रनिक्षेपणासमिति (पात्रादिनुं ग्रहण करयुं वा मूकg, तेमां सावधानता) वाळा, उच्चार-विष्ठा, प्रस्रवण-मूत्र, खेल-श्लेष्मा, सिंघाण-नासिकानो मल, जल्ल-शरीरनो मल तेने परिष्ठापवामां सावधानतावाळा, गुप्तमनवाळा, गुप्तवचनवाळा, गुप्तकायवाळा; गुप्त, गुप्तइन्द्रियोवाळा,गुप्तब्रह्मचर्यवाळा, ममत्वरहित, परिग्रहरहित, जेओए ग्रंथो-परिग्रहो-अने शोको छेद्या छे; जेओ मुक्ततोय कास्यपात्रनी पेठे निरुपलेप छे; शंखनी पेठे निरंजन छे, जीव पेठे अस्खलित गतिवाळा छे; उत्तम कनक पेठे जातरूप-सुन्दर-छे दर्पणफलक पेठे प्रकटभाववाळा छे,कूर्म-काचवापेठे गुप्तइन्द्रियवाला छे; कमळपत्र पेठे निर्लेप छे; गगन पेठे निरालंबन छे, पवन पेठे अप्रतिबंध ठे, चंद्र पेठे शीतलेश्यावाला छे, सूर्य पेठे तेजस्वी छे, समुद्र पेठे गभीर छे, पक्षीनी पेठे सर्वथी विप्रमुक्त छे, मेरु पेठे निष्प्रकंप छे, शरदऋतुना पाणि पेठे शुद्ध हृदयवाळा छे; वराहना शृङ्ग पेठे एकाकी छे, भारंड पक्षीनी पेठे अप्रमत्त छे, हाथी पेठे शौंडीर्यवाळा छे, बलदनी पेठे बलवाळा छे, सिंह पेठे दुर्घष छे, पृथ्वीनी पेठे सर्वप्रकारना स्पर्श ने सहवावाळा छे, घृतादिथी सुसिक्त अग्निनी पेठे तेजधी ज्वलता-दीपता-ते निर्ग्रन्थ भगवंतोने क्यांय पण प्रतिबंध नथी (एवा ए निग्रन्थ भगवंतो विचरे छे.)-(औ० क. आ. पृ०७२-९७.) १. औपपातिकसूत्र (क०आ०पृ०१४१-१५६)मा असुरादिक वर्णक आ प्रमाणे छ:-"असुरकुमारवर्णकः-ते काले, ते समये श्रमण भगवंत महावीरनी पासे, घणा असुरकुमार देवो प्रादुर्भूत थया. जेओ काळामहानील (मणि) समान अने नील गळी, गवल अने अतसिना पुष्प जेवा प्रकाशवाळा हता; जेओना नयनोपातळां, निर्मळ, ईषसिक्त अने राता तांवा जेवा हता; नासिका गरुड जेवी दीर्घ ऋजु अने तुंग हती; तेओना ओष्टो उपचित शिलप्रवाल अने विवफलसमान ( लाल ) हता, तेओनी दांतनी श्रेणी श्वेत चंद्र, सर्व निर्मल अने विमल शंख, गोक्षीर, फीण, जलबिंदु अने मृणालिका जेवी धोळी हती; तेओनी जिह्वा अने. ताळवू अग्निथी धमेल शुद्ध तप्त सुवर्ण जेवू लाल हतु, तेओना केशो अंजन, धन (मेघ) समान काळा, रुचक रत्नसमान रमणीय अने स्निग्ध हता. तेओए डावीतरफ एक कुण्डल पहेर्यु हतुं; तेओनां गात्रो आईचंदनथी अनुलिप्त हता, तेओए सिलिंध पुष्पना ईषत् प्रकाशतुल्य अर्थात् ईषद्धवळ, सूक्ष्म, असंक्लिष्ट अने प्रवर वस्त्रो पहेर्या हता; तेओ प्रथमवय समतिकमी, द्वितीय वयने नहीं पामी वर्तमान भद्र यौवनमा तल-आभरण विशेष, मुंगक (बाहुना आभरण ) तुडिक-बहेरखां, प्रवरभूषण अने निर्मल मणिरत्नमंडित भुजवाळा हता, तेओना हस्तायो दश मुद्रिकाथी मंडित हता, तेओ मुकुटचिह्नवाळा हता. तेओ सुरूप, महर्धिक, महाद्युति, महाबल, महायश, महासौख्य, महानुभाव अने हारविराजित वक्षस्थळवाळा हता; तेओना भुजो, कटक अने तुडिकथी स्तब्ध हता, तेओनुं गंडतल अंगद अने कुंडलथी मृष्ट हा; तेओए कल्याणकृत प्रवर वस्त्र पहेयाँ हता, तेओए विचित्र वस्त्राभरण धार्या हता; विचित्रमाला मुकुल मुकुट पहेर्या हता, कल्याणकर प्रवर माल्यर्नु अनुलेपन कर्यु हतुं; तेओ भाखर शरीरवाळा हता, तेओए प्रलंब-झुमणा अने प्रलंबमान वनमालाओ पहेरी हती; तेओ दिव्य वर्णे, दिव्य गंधे, दिव्य रूपे, दिव्य स्पर्श, दिव्य संघयणे, दिव्य संस्थानवडे, दिव्य ऋद्धिए, दिव्य द्युतिए, दिव्य प्रभाए, दिव्य छायाए, दिव्य अर्चिवडे, दिव्य तेजवडे दिव्य लेश्यावडे, दशे दिशाओने उद्योतता, प्रभासता श्रमण भगवंत महावीरनी पासे आवी आवीने रक्त थया सता श्रमण भगवंत महावीरने त्रणवार प्रदक्षिणा करी बांदे छे, नमे छे, अने बहुपासे नहीं अने बहुदूर नहीं एम रही शुश्रूषा करता, नमता. विनयवडे अभिमुख थई अंजलिपुट जोडी पर्युपासे छे." २. भवनवासिवर्णकः-"ते काले, ते समये श्रमण भगवंत महावीरनी पासे घणा असुरेन्द्र सिवायना भवनवासी देवो प्रादुर्भूत थया. तेओ नागकुमार, सुवर्णकुमार, विद्युत्कुमार, अग्निकुमार, द्वीपकुमार, उदधिकुमार, दिक्कुमार, पवनकुमार अने स्तनितकुमार हता; तेओनां मुकुटमां नागफणानु, गरुडनु, वजनुं अने पूर्ण कलशनु चिन्ह हतुं, सिंह, घोडामुं, गजनुं, मगरनु चिन्ह हतुं, उत्तम मुकुटमा नियुक्त शरावसंपुटर्नु चिन्ह हतुं, अने तेओ सुरूपो, महर्धिको ( बाकीना विशेषणो असुरकुमारनी पेठे जाणवा) ते प्रमाणे श्रमण भगवंत महावीरनी पर्युपासना करता हता." ३. व्यंतरवर्णकः-"ते काले, ते समये श्रमण भगवंत महावीरनी पासे घणा वाणव्यंतर देवो प्रादुर्भूत थया. तेओ पिशाचो, भूतो, यक्षो, राक्षसो, किनरो, किंपुरुषो, भुजगपतिओ, महाकाय गंधर्व निकायगणो निपुणगांधर्वगीतमा रतिवाळा हता. अणपन्नी, पणपनी ईसीवादी, भूतवादी, कंदी, महाकंदी, कुहंड अने पतंग देवो हता. तेओने चंचल चपल विचित्रक्रीडा अने हास प्रिय हता, गंभीर हसवामां, बोलवामां, प्रियगीत, अने नाट्यमां, तेओने प्रीति हती, तेओए वनमाळाना आपीड-शेखर-छोगां-वाळां मुकुटो, खच्छंद विकुर्वेला आभरणो अने सुंदर विभूषणो पहेयाँ हता. तेओनां वक्षस्थळो सर्वऋतुना सुरभि कुसुमोथी, अने सुरचित प्रलंबोथी शोभता, कांत, विकसता अने विचित्र वनमाळाओथी रचित हता. तेओर्नु गमन इच्छापूर्वक हतुं. तेओ कामरूपधारी हता, नानाविध वर्णवाळां, रागवाळां, विचित्र, दीपतां वस्त्रो तेओए पहेयाँ हता; तेओए, विविध देशजन्य वस्त्रोथी पोतानो वेष प्रह्यो हतो, तेओ कंदर्प अने कलहक्रीडामा प्रमुदित हता. हास, बोल बहुल हता, अनेक प्रकारनां मणिरत्नोनां विविध नियुक्त चिह्नवाळां हता अने तेओ सुरूप, महर्धिक (यावत्-अवशिष्ट पूर्ववत् समजवू ) श्रमण भगवंत महावीरने पर्युपासे छे." ४. ज्योतिष्कवर्णकः-"ते काले, ते समये श्रमण भगवंत महावीरनी पासे घणा ज्योतिष्क देव प्रादुर्भूत थया. तेओ वृहस्पति, चंद्र, सूर्य, शुक्र, शनैश्चर, राहु, धूमकेतु, बुध अने अंगारक-मंगळ हता. तेओनो वर्ण तप्त तपनीय (सुवर्ण) समान हतो. जे ग्रहो ज्योतिष्कचारे गतिए चरे छे तेओ, अहावीश प्रकारना नक्षत्र देवो अने नाना संस्थान संस्थित पंचवर्णवाळा ताराओ; एओ स्थितलेश्या-प्रकाशवाळा, चारि-चालता, अविश्राम मंडल गतिवाळा, अने प्रत्येक नामांकित प्रकटचिहयुत मुकुटवाळा हता. ए बधा महर्धिवाळा देवो ( यावत् ) श्रमण भगवंत महावीरने पर्युपासे छे." ५. वैमानिकवर्णकः-"ते काले, ते समये श्रमण भगवंत महावीरनी पासे घणा वैमानिक देवो प्रादुर्भूत थया. तेओ. सौधर्म, ईशान, सनत्कुमार, माहेंद्र, ब्रह्म, लांतक, महाशुक्र, सहस्रार, आनत, प्राणत, आरण अने अच्युतपतिओ हता. ते प्रष्ट देवोने जिनदर्शनार्थ उत्सुकता-उतावळ-धी आववा माटे हर्ष उत्पन्न थयो हतो, तेओ पालक, पुष्पक, सौमनस्य, श्रीवत्स, नंदावर्त, कामगम, प्रीतिगम, मनोगम, विमल अने सर्वतोभद्र ए प्रशस्त नामवाळा विमानोवडे भगवंतने वांदवा उतर्या हता. तेओना मुकुटो मृग, महिष, वराह, बोकडो, डेडको, घोडो, गजपति, सर्प, खनि अने वृषभनां चिहथी अंकित विशाळ अने प्रकट हता. तेओना उत्तम मुकुटमा पोचां शिखरो हता. तेओनां मुखो कुंडलथी उयोतित हतां, तेओनां मस्तको मुकुटोथी दीप्त हता. तेओ राती कांतिवाळा, शुभ वर्ण, गंध, स्पर्शवाळा, उत्तम विकुर्वणा करनारा, विविध वस्त्र, गंध अने माल्यने धारण करनारा, मोटी ऋद्धिवाळा, मोटी द्युतिवाळा यावत् प्रांजलिपुट जोडीने (श्रमण भगवंत महावीरने ) पर्युपासे छे.-अनु. Page #48 -------------------------------------------------------------------------- ________________ २८ श्रीरायचन्द्र-जिनागमसंग्रहे शतक १.-प्रश्नोत्थान. ११. परिसा णिग्गय'त्ति राजगृहाद् राजादिलोको भगवतो वन्दनार्थं निर्गतः. तन्निर्गमश्चैवम्:-"तए णं रायगिहे णयरे सिंघाडग-तिगचउक-चथर-चउम्मुह-महापहपहेसु बहुजणो अण्णमण्णस्स एवमाइक्खइ:-एवं खलु देवाणुप्पिया ! समणे भगवं महावीरे इह गणसिलए चेइए अहापडिरूवं उग्गहं ओगिण्हित्ता संजमेणं, तवसा अपाणं भावेमाणे विहरइ. तं सेयं खलु तहारूवाणं अरहंताणं भगवंताणं नामगोयस्स वि सवणयाए, किमंग पुण वंदण-नमसणयाए ? ति कट्टु बहवे उग्गा, उग्गपुत्ता" इत्यादिर्वाच्यो यावद् भगवन्तं नमस्यन्ति, पर्युपासते चेति. एवं रीजनिर्गमः, १.प्र.छायाः-ततो राजगृहे नगरे शृङ्गाटक-त्रिक-चतुष्क-चत्वर-चतुर्मुख-महापथपथेषु बहुजनोऽन्योऽन्यमेवमाख्यातिः-एवं खलु देवानुप्रिय ! श्रमणो भगवान् महावीर इह गुणसिलके चैत्ये यथाप्रतिरूपमवग्रहमवगृह्य संयमेन, तपसाऽऽत्मानं भावयन् विहरति. तत् श्रेयः खलु तथारूपाणामहंतां भगवतां नामगोत्रस्याऽपि श्रवणतया, किमङ्ग पुनर्वन्दन-नमस्यनतयेति कृत्वा बहब उपाः, उग्रपुत्राः.-अनु० २. औपपातिकसूत्रे जननिर्गमः, तत्पर्युपासना चैवम्:-“भोगा, भोगपुत्ता, एवं दुपडोयारेण; खत्तिया, माहणा, भडा, जोहा, पसत्यारो, मलई, लिच्छई लिच्छइपुत्ता; अण्णे य बहवे राईसर-तलवर-माडंबिय-कोडुंबिय-इन्भ-सेटि-सेणावइ-सत्यवाहपभिइआ, अप्पेगइया वंदणवत्तिअं, अप्पेगइ आ पूअणवत्तियं,एवं सकारवत्तियं, सम्माणवत्तियं, सणवत्तियं, कोउहलवत्तिय अप्पेगइआ अद्वविणिच्छयहेउं, अस्सुआई सुणेस्सामो, सुआई निसंकिआई करिस्सामो; अप्पेगइआ, अट्ठाई, हेऊई, कारणाई, वागरणाई पुच्छिस्सामो; अप्पेगइआ सव्वओ समंताए मुण्डे भवित्ता-आगाराउ अणगारियं पव्वइस्सामो, पंचाणुव्वइअं, सत्तसिक्खावइअं दुवालसविहं गिहिधम्म पडिवजिस्सामो; अप्पेगइआ जिणभत्तिरागेणं, अप्पेगइआ जीयमेयं ति कटु व्हाया, कयबलिकम्मा, कयकोउयमंगलपायच्छित्ता, सिरसाकंठेमालकडा, आविमणिसुवण्णा, कप्पियहार-ड्रहार-तिसरय-पालंवपलंबमाणकडिसुत्तयसुकयसोहाभरणा, पवरवत्थपरिहिआ, चंदणोलित्तगायसरीरा; अ. प्पेगइआ हयगया, एवं गयगया, रहगया, सिविआगया, संदमाणियागया; अप्पेगइआ पायविहारचारिणो पुरिसवग्गुरापरिक्खित्ता, महया उक्किट्ठसीहणायबोल. कलकलरवेणं पक्खुभिअमहासमुद्दरवभूअं पिव करेमाणा, चंपाए नगरीए मज्झं मज्झेणं णिग्गच्छंति, निग्गच्छित्ता जेणेव पुण्णभद्दे चेइए, तेणेव उवागच्छंति, उवागच्छित्ता समणस्स भगवओ महावीरस्स अदूरसामंते छत्ताइए तित्थयरातिसेसे पासंति, पासित्ता जाणवाहणाई ठावंति, ठावित्ता जाणवाहणेहितो पयोरुहंति, पचोरुहित्ता जेणेव समणे भगवं महावीरे, तेणेव उवागच्छंति, उवागच्छित्ता समणं भगवं महावीर तिक्खुत्तो आयाहिणं पयाहिणं करति, करित्ता वंदति, नमसंति; वंदित्ता, नमंसित्ता पचासण्णे, णाइदूरे, सुस्सूसमाणा, णमंसमाणा, अभिमुहा विणएणं पंजलिउडा पज्जुवासंति.” (पृ०-१६४-१५०.) ३. औपपातिकसूत्रे राजनिर्गमः, तत्पर्युपासना चैवम्:-"तए णं से पवित्तिवाउए इमीसे कहाए लढे समाणे, हह-तुढे जाव हियए, हाए जाव अप्पमहग्याभरणालंकिअसरीरे सयाओ गिहाओ पडिणिक्खमइ, पडिणिक्खमित्ता चंपं नयरिं मझ मज्झेण जेणेव वाहिरिया उवट्ठाणसाला, सम्वेव हेहिला वत्तव्वया जाव णिसीअइ, णिसीइत्ता तस्स पवित्तिवाउअस्स अद्धतेरससयसहस्साई पीइदाणं दलयइ, दलित्ता सकारेइ, सम्माणेइ, सकारित्ता,सम्माणित्ता पडिविसज्जेइ. तए णं से कूणिए राया भंभसारपुत्ते बलवाउअं आमंतेइ, आमंतित्ता एवं वयासिः-खिप्पामेव भो देवाणुप्पिया ! आभिसेक हत्थिरयणं पडिकप्पेहि हय-गय-रह-पवरजोहकलिअं च चाउरंगिणिं सेणं संणाहेहि, सुभद्दापमुहाण य देवीणं बाहिरियाए उवट्ठाणसालाए पाडिएकपाडिएक्काई जत्ताभिमुहाई जुत्ताई जाणाई उवट्ठावेहि, चंपं नयरिं सब्भिन्तरबाहिरिअं आसित्त-सित्तसुसम्मट्ठ-रत्यन्तरावणवीहियं, मंचाइमंचकलियं, नाणाविहरागउच्छिअज्झर्ग, पडागाइपडागमंडियं लाउलोइयमहियं गोसीससरसरत्तचंदण जाव गंधवहिभूयं करेह, कारवेह, करित्ता, कारवित्ता एयमाणत्तियं पञ्चप्पिणाहि, निजाइस्सामि समणं भगवं महावीरं अभिवंदित्तए. तए णं से बलवाउए कूणिएणं रण्णा एवं वुत्ते समाणे हट्ठ-तुट्ठ जाव हिअये करयलपरिगहियं सिरसावत्तं मत्थए अंजलिं क एवं वयासीः-सामि त्ति, आणाए विणएणं वयणं पडिसुणेइ. पडिसुणित्ता हत्थिवाउयं आमंतेइ, आमंतित्ता एवं वयासी:-खिप्पामेव भो देवाणुप्पिया! कूणियस्स रण्णो भंभसारपुत्तस्स आभिसेकं हत्थिरयणं पडिकप्पेहि, हय-गय-रह-पवरजोहकलियं चाउरंगिणिसेणं संणाहेहि, संणाहित्ता, एयमाणत्ति पञ्चप्पिणाहि. तए णं से हत्थिवाउए बलवाउयस्स एयमढे सोचा आणाए विणएणं वयणं पडिसुणेइ. पडिसुणित्ता छेयायरियउवएसमइविकप्पणाविकप्पेहिं सुणिउणेहिं उजलणेवत्थवत्थ-हत्थपरिवस्थिय, सुसज धम्मिअसंणद्ध-यद्ध-कवइअउप्पीलियकच्छविच्छगेविजबद्धगलवरभूसणविराय, अहिअतेयजुत्तं, सललियवरकण्णपूरविराइयं, पलंबउचूलमहुअरकर्यधयारं, चित्तपरिच्छेयपच्छदं, पहरणावरणभरियजुद्धसज्जं, सच्छत्त, सज्झयं, सघंट, सपडागं, पंचामेलपरिमंडिआभिरामं, ओसारियजमलजुअलघंट विजुपिणद्धं व कालमेहं, उप्पाइयपव्वयं व चंकमंतं, मत्तं, गुलगुलंतं मण-पवणजइणवेगं, भीम, संगामिआओग्गं आभिसेकं हत्थिरयणं पडिकप्पेइ, पडिकपित्ता हय-गय-रह-पवरजोहकलियं चाउरंगिणिसेणं संणाहेइ, संणाहित्ता जेणेव बलवाउए, तेणेव उवागच्छइ, उवागच्छित्ता एयमाणत्तियं पञ्चप्पिणइ. तए णं से बलवाउए जाणसालियं सद्दावेइ, सद्दावित्ता एवं वयासी:-खिप्पामेव भो देवाणुप्पिया ! सुभद्दाइपमुहाणं देवीणं बाहिरिआए उवट्ठाणसालाए पाडिएकपाडिएकाई जत्ताभिमुहाई जुत्ताई जाणाई उवद्ववेहि, उवट्ठवित्ता एयमाणत्तियं पञ्चपिणाहि. तए णं से जाणसालिए बलवाउयस्स एयमढे आणाए विणएणं वयणं पडिसुणेइ, पडिसुणित्ता जेणेव जाणसाला, तेणेव उवागच्छइ, उवागच्छित्ता जाणाइंणीणेइ, णीणित्ता जाणाई दूसे पवीणेइ, पवीणित्ता जाणाई समलंकरेइ, समलंकरिता जाणाई वरभंडगमंडिआई करेइ, करित्ता जेणेव वाहणसाला तेणेव उवागच्छइ, उवागच्छित्ता वाहणाई पञ्चुवेक्खेइ, पचुवेक्खित्ता वाहणाई संपमज्जइ, संपमज्जित्ता वाहणाई णीणेइ, णीणित्ता वाहणाई अप्फालेइ,' अप्फालित्ता दूसे पवीणेइ, पवीणित्ता वाहणाई समलंकरेइ, समलंकरित्ता वाहणाई वरभंडगमंडिआई करेइ, करित्ता वाहणाई जाणाई जोएइ, जोइत्ता पत्तोदलडिं पउयधरे य समं आउहइ, आउहित्ता वट्टमग्गं गाहेइ, गाहित्ता जेणेव बलवाउए तेणेव उवागच्छइ, उवागच्छित्ता बलवाउअस्स एयमाणत्तियं पञ्चप्पिणइ. तए णं से बलवाउए णगरगुत्तियं सद्दावेइ, सद्दावित्ता एवं वयासी:-खिप्पामेव भो देवाणुप्पिया ! चंप णगरि सम्भितरयाहिरियं आसित्त जाव कारवेत्ता एयमाणत्तियं पञ्चप्पिणाहि. तए णं से णगरगुत्तिए बलवाउअस्स एयमढे आणए विणएणं पडिसुणेइ, पडिसुणित्ता चंपं नगरिं सम्भितरवाहिरियं आसित्त. जाव कारवेत्ता जेणेव बलवाउए तेणेव उवागच्छइ, उवागच्छित्ता एयमाणत्तियं पञ्चप्पिणइ. तए णं से बलवाउए कूणियस्स रण्णो भंभसारपुत्तस्स आभिसेकं हत्थिरयणं पडिकप्पियं पासेइ, हय-गय० जाव संणाहियं पासइ,सुभद्दापमुहाणं देवीणं पाडिएकपाडिएकाई जाणाई उवट्ठिआई पासइ, चंपं नयरिं अभितर. जाव गंधवटिभूअं कयं पासइ, पासित्ता हट-तुकृचित्तमाणदिए पीअमणे जाव हियए जेणेव कूणिए राया भंभसारपुत्ते, तेणेव उवागच्छद, उवागच्छित्ता करयल. जाव, एवं वयासी:-कप्पिए णं देवाणुप्पियाणं आभिसिक्के हत्थिरयणे, हय-गय० जाब पवरजोहकलिआ य चाउरंगिणी सेणा संणाहिआ, सुभद्दापमुहाणं च देवीणं बाहिरियाए उवट्ठाणसालाए पाडिएकपाडिएकाई जत्ताभिमुहाई जुत्ताई जाणाई उवट्ठविआई, चंपा णयरी सभितरवाहिरिया आसित्त. जाव गंधवधिभूआ कया, तं निजंतु णं देवाणुप्पिया ! समणं भगवं महावीरं अभिवंदणयाए. तए णं से कूणिए राया भंभसारपुत्ते बलवाउअस्स अंतिए एयमढे सोचा, णिसम्म ह-तुट्ट• जावा हियए, जेणेव अट्टणसाला तेणेव उवागच्छइ, उवागच्छित्ता अणसालं अणुपविसइ, अणुपविसित्ता अणेगवायामजोग्गवग्गण-वामद्दण-मलजुद्धकरणेहिं संते, तंते, परिसंते सयपाग-सहस्सपागेहिं सुगंधतेलमाईएहिं पीणणिज्जेहिं, दप्पणिज्जेहिं, मयणिज्जेहिं, विणिज्नेहि, सबिंदिय . Page #49 -------------------------------------------------------------------------- ________________ शतक १.-प्रश्नोत्थान, भगवत्सुधर्मस्वामिप्रणीत भगवतीसूत्र. २९ गायपलहायणिज्जेहिं अब्भंगेहिं, अभिगिए समाणे तेलचम्मंसि पडिपुण्णपाणि-पायसुकुमालकोमलतलेहिं पुरिसेहिं छेएहिं, दक्खेहिं, पत्तद्वेहिं, कुसलेहिं, मेहावीहिं, निउणसिप्पोवगएहिं, अन्भंगण-परिमद्दणुव्वलणकरणगुणणिम्माएहिं अद्विसुहाए, मंससुहाए, तयासुहाए, रोमसुहाए चउब्बिहाए संवाहणाए संवाहिए समाणे, अवगयखेदपरिस्समे अट्टणसालाओ पडिणिक्खमइ, पडिणिक्खमित्ता जेणेव मज्जणघरे, तेणेव उवागच्छइ, उवागच्छित्ता मजणघर अणुप्पविसइ, अणुप्पविसित्ता समुत्तजालाउलाभिरामे, विचित्तमणिरयणकुटिमतले, रमणिज्जे पहाणमंडवंसि, णाणामणिरयणभत्तिचित्तंसि, पहाणपीढंसि सुहणिसण्णे सुद्धोदएहिं, गंधोदएहिं, पुप्फोदएहि, सुभोदएहिं पुणो पुणो कल्लाणपवरमजणविहिए मज्जिए, तत्थ कोऊअसयहिं बहुविहेहिं कल्लाणपवरमजणावसाणे पम्हलसुकुमालगंधकासाइअलूहिअंगे, सरससुरहिगोसीसचंदणाणुलित्तगत्ते अय-सुमहग्ध-दूसरयणसुसंवुए, सुइमाला-वण्णगविलेवणे, आविद्धमणिसुवण्णे, कप्पियहार-द्धहार-तिसरय-पालबपलंबमाणकडिसुत्तसुकयसोभे, पिणद्धगेविजे, अंगुलेज्जगललिअंगयललिअकयाभरणे, वरकडग-तुडियथंभियभुए, अहिअरूवसस्सिरीए, मुद्दिआपिंगलंगुलिए, कुंडलउज्जोवियाणणे, मउडदित्तसिरए, हारोत्थयसुकयरइअवत्थे, पालंबपलंवमाणपडमुकयउत्तरिजे, नाणामणिकणगरयणविमलमहरिहणिउणोचिअमिसिमिसंतविरइअसुसिलिछविसिट्ठल?आविद्धवीरवलए, किं बहुणा ? कप्परुक्खए चेव 'अलंकिय विभूसिए नरवई, सकोरंटमल्लदामेणं छत्तेणं धरिज्जमाणेणं, चउचामरवालवीजिअंगे, मंगलजयसद्दकयालोए मजणघराओ पडिणिक्खमइ, पडिणिक्खमित्ता अणेगगणनायग-दंडनायग-राईसर-तलवर-मार्डबिय-कोडंबिय-इन्भ-सेहि-सेणावइ-सत्थवाह-दूअ-संधिवालसद्धिं संपरिखुडे धवलमहामेहणिग्गए इव, गहगणदिप्पंतरिक्खतारागणाण मज्झे ससि व्व पियदसणे नरवई जेणेव बाहिरिआ उवट्ठाणसाला, जेणेव आभिसिक्के हत्थिरयणे तेणेव उवागच्छइ, उवागच्छित्ता अंजणगिरिकूडसंनिभं गयवई णरवई दुरूढे. तए णं तस्स कूणियस्स रण्णो भंभसारपुत्तस्स आभिसेकं हत्थिरयणं दुरूढस्स तप्पढमयाए इमे अट्ठट्ट मंगलया पुरओ अहाणुपुन्वीए संपट्ठिया, तं जहाः-सोवस्थिअ, सिरीवच्छ, णंदिआवत्त, वद्धमाणग, भद्दासण, कलस, मच्छ, दप्पण. तयाणंतरं च णं पुण्णकलसभिंगारदिव्वा य छत्तपडागा, सचामरा, सणरइआ, आलोअदरसणिज्जा, वाउ«अविजयवेजयंती ऊसिआ गगणतलमपुलिहंती पुरओ अहाणुपुवीए संपढिआतयाणंतरं च णं वेरुलिअभिसंतविमलदंडं; पलंबकोरंटमल्लदामोवसोहिअं, चंदमंडलनिभं, समूसिअं, विमलं आयवत्तं, पवरं सीहासणं, वरमणिरयणपादपीढं सपाउआजोअसमाउत्तं बहुकिंकर-कम्मकरपुरिस-पायत्तपरिक्खित्तं पुरओ अहाणुपुवीए संपट्ठिअं. तयाणंतरं च णं बहवे लट्ठिग्गाहा, कुंतग्गाहा, चावग्गाहा, चामरग्गाहा, पासग्गाहा, पोत्थयग्गाहा, फलगग्गाहा, पीढग्गाहा, वीणग्गाहा, कुतप्पग्गाहा, हडप्फग्गाहा पुरओ आणुपुब्वीए संपट्ठिआ. तयाणंतर च णं बहवे दंडिणो, मुंडिणो, सिहिणो, जडिणो, पिच्छिणो, हासकरा, डमरकरा, चाटुकरा, कंदप्पिआ, दवकरा, कोकुइआ, कीडकरा, वायंता य, गायंता य, हसंता य, नचंता य, भासंता य, सावंता य, रक्खता य, आलोअंच करेमाणा, जयजयसई पउंजमाणा पुरओ अहाणुपुष्वीए संपढिआ. तयाणतरं च गं जवाणं, तरमलिहायणाणं, हरिमेलामउलमल्लियच्छाणं, चंचुचियललिअपुलिअचलचवलचंचलगईणं, लंघण-वग्गण-धावण-धोरण-तिवईजइणसिक्खिअगईणं, ललंतलामगललायवरभूसणाणं, मुहभंडग-ओचूलग-थासगहिलाणचामरदंडपरिमंडियकडीणं, किंकरवरतरुणपरिग्गहिआणं अट्ठसयं वरतुरगाणं पुरओ अहाणुपुवीए संपट्ठिअं. तयाणंतरं च णं ईसिदंताणं, ईसिमत्ताणं, ईसितुंगाणं, ईसिउच्छंगविसालधवलदंताणं, कंचणकोसीपविद्वदंताणं, कंचणमणिरयणभूसिआणं, वरपुरिसारूढगसंपउत्ताणं, अट्ठसयं गयाणं पुरओ अहाणुपुवीए संपट्ठिअं. तयाणंतर च णं सच्छत्ताणं, सज्झयाणं, सघंटाणं, सपडागाणं, सतोरणवराणं, सणंदिघोसाणं, सखिखिणिजालपरिक्खित्ताणं, हेमवयचित्ततिणिसकणगनिज्जुत्तदारुयाणं, कालायससुकयणेमिजंतकम्माणं, सुसिलिट्ठवत्तमंडलधुराणं, आइण्णवरतुरगसुसंपउत्ताणं, कुसलनरच्छेयसारहिसुसंपग्गहिआणं, बत्तीसतोणपरिमंडिआणं, सकंकडवडंसगाणं, सचावसरपहरणावरणाभरियजुद्धसज्जाणं अट्ठसयं रहाणं पुरओ अहाणुपुब्बीए संपट्ठिअं. तयाणतरं च णं असि-सत्ति-कोंत-तोमर-सूल-लउड-भिंडिवाल-धणुपाणिसज्जं पायत्ताणीयं पुरओ अहाणुपुष्वीए संपढिअं. तए णं से कूणिए राया हारोत्थयसुकयरइअवत्थे, कुंडलउज्जोवियाणणे, मउडदित्तसिरए, णरसीहे, णरवई, नरिंदे, गरवसहे, मणुअरायवसभकप्पे, अहियरायतेयलच्छीए दिप्पमाणे हथिक्खंधवरगए, सकोरंटमल्लदामेणं छत्तेणं धरिजमाणेणं सेयवरचामराहिं उद्भवमाणीहिं उद्धृवमाणीहि वेसमणो विव नरवई, अमरवइसंनिभाए इड्डीए, पहिअकित्ती, हय-य-रह-पवरजोहकलिआए चाउरंगिणीए सेणाए समणुगम्ममाणमग्गे जेणेव पुण्णभद्दे चेइए, तेणेव पहारेत्थ गमणाए. तए णं तस्स कूणिअस्स रण्णो भंभसारपुत्तस्स पुरओ महं आसा, आसधरा, उभओ पासिं गागा, णागधरा, पिट्ठओ रहसंगेलि, तए णं से कूणिए राया भभसारपुत्ते अन्भुगयभिंगारे, पग्गहिअतालिअंटे, ऊसवियसेयच्छत्ते, पवीजिअबालवीअणे, सविडीए, सव्वजुइए, सम्वबलेणं, सव्वसमुदएणं, सव्वायरेणं, सव्वविभूईए, सव्वविभूसाए, सव्वसंभमेणं, सव्वपुप्फ-गंध-मल्लालंकारेणं, सव्वतुडियसहसणिणायेणं, मया इड्डीए, महया जुत्तीए, महया बलेणं, महया समुदएणं, महया वरतुडियजमगसमगप्पवाइएणं, संख-पणव-पडह-भेरि-झल्लरि-खरमुही-हुडुक्क-मुरअ-मुइंग-दुंदुहिणिग्घोसणाइअरवेणं, चंपाए नयरीए मज्झं मज्झेणं णिग्गच्छइ. तए णं से कूणिअस्स रण्णो चंपाणयरिं मझ मज्झेणं निगच्छमाणस्स बहवे अत्यत्थिआ, कामत्थिआ, भोगस्थिआ, लाभत्थिआ, किब्विसिआ, कारोडीआ, करवाहिआ, संखिआ, चक्किआ, णंगलिआ, मुहमंगलिआ, वद्धमाणा, पूसमाणा, खंडिअगणा ताहिँ इट्ठाहिं, कंताहि, पियाहिं, मणुनाहि, मणामाहिं, मणाभिरामाहिं, हिययगमणिज्जाहिं, वग्गूहिं जयविजयमंगलसएहिं अणवरयं अभिनंदता य, अमिथुणता य एवं वयासी:-जय, जय, गंदा!; जय, जय, भद्दा; भई ते, अजिअं जिणाहि, जियं पालेहि, जियमज्झे वसाहि, इन्दो इव देवाणं, चमरो इव असुराणं, धरणो इव नागाणं, चंदो इव ताराण, भरहो इव मणुआणं, बहूई वासाई, बहूई वाससयाई, बहूई वाससहस्साई, बहूई वाससयसहस्साई अणहसमग्गो हट्ठ-तुट्टो परमाउं पालयाहि, इट्ठजणसंपरिघुडो चंपाए णयरीए, अण्णेसिं च वहूर्ण गामा-गर-णगर-खेड-कव्वड-मडंब-दोण., मुह-पट्टण-आसम-संवाह-संनिवेसाणं आहेवणं, पोरेवचं, सामित्तं, भहित्तं, महत्तरगत्तं, आणाईसरसेणावचं करेमाणे, पालेमाणे, महयाहयन-गीय• वाइस-तंती-तलताल-तुडिअ-घणमुइंग-पडप्पवाइअरवेणं विउलाई भोगभोगाई भुंजमाणे विहराहि त्ति कट्ट जयजयसदं पउंजंति. तए णं से कूणिए राया भंभसारपुत्ते नयणमालासहस्सेहिं पिच्छिन्नमाणे २, हिअयमालासहस्सेहिं अभिणंदिज्जमाणे २, मणोहरमालासहस्सेहिं विछिप्पमाणे २, वयणमालासहस्सेहिं अभिथुव्वमाणे २, कंति-दिव्यसोभग्गगुणेहिं पत्थिजमाणे २, बहूणं नर-नारिसहस्साणं दाहिणहत्थेणं अंजलिमालासहस्साई पडिच्छमाणे, मंजुमंजुणा घोसेणं पडिपुच्छमाणे २, भवणपंतिसहस्साई समइज्जमाणे २, चंपाए णयरीए मझ मज्झेणं णिगच्छद, णिगच्छित्ता जेणेव पुण्णभद्दे चेइए, तेणेव उपागच्छइ, उवागच्छित्ता समणस्स भगवओ महावीरस्स अदूरसामंते छत्ताइए तित्थयराइसेसे पासइ, पासित्ता आभिसेकं हत्थिरयणं ठवेइ, ठवित्ता आभिसेकाओ हत्थिरयणाओ पञ्चोरहइ, पञ्चोरुहित्ता, अवह पंच रायककुहाई, तं जहा-खग्गं, छत्त, उप्फेस, उवाहणाउ, वालवीयणं. जेणेव समणे भगवं महावीरे तेणेव उवागच्छइ, उवागच्छित्ता समणं भगवं महावीरं पंचविहेणं अभिगमेणं अभिगच्छइ, तं जहा-सचित्ताणं दवाणं विउसरणयाए, अचित्ताणं दवाणं अविउसरणयाए, एगसाडियउत्तरासंगकरणेणं, चक्खुप्फासे अंजलिप्परगहेणं, मणसो एगत्तभावकरणेणं; समणं भगवं महावीर तिक्खुत्तो आयाहिणं पयाहिणं करेइ, करित्ता वंदइ, णमंसइ, वंदित्ता, णमंसित्ता तिविहाए पञ्जुवासणाए पजुवासइ. तं जहा–काइयाए, वाइआए, माणसिआए. काइमाए-ताव संकुइअग्गहत्थपाए, सुस्सूसमाणे, नमसमाणे, अभिमुहे विणएणं पंजलिउडो पजुवासइ. वाइआए-जं जं भगवं वागरेइ एवमेअं भन्ते !, Page #50 -------------------------------------------------------------------------- ________________ ३० श्रीरायचन्द्र - जिनागमसंग्रहे अन्तःपुरनिर्गमध, तत्पर्युपासनाच औपपातिकमद् वाच्या. ११. [' परिसा णिग्गय'त्ति ] राजगृह नगरथी भगवंतने वंदन करवा माटे राजादिलोक बहार नीकळ्या, तेना नीकळवानुं वर्णन आ प्रमाणे छे:"स्पारे राजगृह नगरमा सिंगोडाना आकारवाळा मागगां, पिकोणाकार मागमां चतुष्काकार भागमां चत्वरोमां चतुर्मुखमागमां अने मोटा मागमा घणा माणसो परस्पर आ प्रमाणे कहे छे:- हे देवानुप्रिय ! ए प्रमाणे निश्चित छे के, अहीं गुणसिलकचैत्यमां श्रमण भगवंत महावीर पधार्या छे अने स्पां तेओ, यथाप्रतिरूप अवमहने ग्रहण करी संयम अने तपयले आत्माने बासित करता विहरे छे, तथारूप अरहंत भगवंतना नामगोचन सांभळयाथी पण छेद छे, जो नाम सांभळवाधी पण श्रेय छे तो बळी तेओने वंदन अने नमन करवायी तो धुं कहे अर्थात् तेथी तो बेयज शोकादिनिर्गम छे, एम करी घणा उम क्षत्रियो, घणा उपकुलपुत्रो" इत्यादि 'भगवंतने नमे छे, पाछे त्वां सुधी कोई एप्रमाणे राजनिर्गम, अंत पुरनिर्गमे अने तेनी पर्युपासना 'औपपातिक' सूत्रनी पेठे कहेवी. तमेवं भंते 1, अमितनेअं भन्ते!, असंदिद्धमे भन्ते इच्छिलमे भन्ते, परिडिमे यद् ति कडु अप्यविकुलमाणे पशुवास मानसिमासंग जद, अनिता तिम्रा १. , शतक १. - प्रश्नोत्थान. निर्गमस्तापर्युपासना - ता शुभमुहान देवीओ संतो अंतेवरस माहिं लामा वामविआहिं पढहिआहिं बच्चरिआहिं पसिहि, जोगिआहिं विहिं इसिगणियाहिं वासगणिवाहिं हासिहं, लओसिआहिं, सिंहलीहिं, दमिलीहिं, आरबीहिं, पुलंदीहिं, पक्कणीहिं, बहलीहिं, मुरुंडीहिं, सबरीहिं, पारसीहिं णाणादेस विदेसपरिपिंडिआहिं, इंगिअचितिअ-पत्थिअविजाणिआहिं, सदेसणेवत्थग हिअवेसाहिं, चेडियाचक्कवाल - वरिसधर - थेरकंचुइज - महत्तरगवंदपरिक्खित्ताओ अंतेउराओ णिगच्छन्ति, 2 ओवा जेणेव पाडिएकजानाई, रोपेच उपागच्छद उपागच्छता पाढिएकपाडिएकाई, जामिमुदाई, जुलाई, जानाई दुरुइति दुहिता णियगपरियालसद्धिं संपरिवुडाओ चंपाए नयरीए मझ्झं मझ्झेणं निगच्छन्ति, निगच्छित्ता जेणेव पुण्णभद्दे चेइए तेणेव उवागच्छन्ति, उवागच्छिता समस्स भगवत्र महावीरस्स अवरसामन्ये उत्ताइए वित्वयरातियेथे पासद, पातित्ता पाढिएकपाढिएकाई जागाई उति उचिता जाहिंतो पयोदन्ति पचोरहितानाहान परिचिताओ जेणेव समणे नगवं महावी, तेगेव उपागच्छति, उद्यागच्छित्ता समर्थ भगवे महावीर पंचविद्वेषं अभिगनेनं अभिगच्छति तं महासचित्तागं दव्वाणं रिसाए, अचित्तानं दव्यानं अभिसरणदाए, मिगयोगाए बावलट्ठीए फा अंजलि मणसो एमत्तभावकरणेर्ण समर्थ भवयं महावीरं विक्खतो आयाहि पयाहिणं करोति, वंदति णमंत मंसित कृषि यं पुरओ कार्ड लिओ व सपरिवाराओ अभिमुद्दाओ बिनएवं पंउिडा पशुबासति भोपपातिकसूत्र (रु० आ० २१८-२२२) - अनु० भन्ते इच्छिते, सेहे तुम्मे पवास श्रीपपातिसूत्र ००१००-२१८ ). हावाओ जान पावच्छित्ताओं, सम्हालंकारविमूि १. श्रीटीकाकारे राजनिर्गम, अंतःपुरनिर्गम वगेरेने ओपपातिक सूत्रभी जागवा छे, औपपातिक सूत्रमां वर्णो राजनिम अन्तःपुरनिर्गम वगेरे चंपानगरीने उद्देशी राजा कूणिक संबंधे उल्लेखायो छे, परंतु टीकाकारना लेखानुसार ते ज राजनिर्गम अहीं पण लागु पडी शकतो होवाची नीचे प्रमाणे औपपातिक सूची ई देने अहीं आयो छे हवे आ पाठमां चंपानगरीने स्थाने राजगृह नगर पूर्णमवेलनेस्थाने गुणचैत्य, भंभसारपुत्र कूणिक राजाने स्थाने श्रेणिकराजा अने सुभद्रा प्रमुख देवीओने स्थाने चिल्लणा प्रमुख देवीओ समजवी. जननिर्गम अने उपासना:भोग कुना ( राजाओ), भोगकुळना पुत्रो (ए प्रमाणे सर्वत्र द्विपचार -बेवार उचार वडे कहेतुं राजन्यो राजन्यपुत्रो क्षत्रियो, क्षत्रियपुत्रो ब्राह्मणो, भटो, योधाओ, धर्मशिक्षको, मलकीओ, लेच्छकीओ, लेच्छकिपुत्रो अने बीजा घणा राजाओ, ईश्वरो - युवराजो, तलवरी - राजस्थानीय पुरुषो, मालिको - मंडपाधिपो, कौटुंबिको, इभ्यो-जेने त्यां हाथी ढंकाय एटलं द्रव्य होय ते, श्रेष्ठिओ, सेनापतिओ, सार्थवाह वगेरे ( भगवंतनी पासे) जाय छे, ओमांना केटलाक वांदवा माटे, केटलाक पूजवा माटे, ए प्रमाणे केटलाक, सत्कार करवा माटे, सन्मान करवा माटे, दर्शन करवा माटे, कुतूहल जोया माडे जाम छेक अनाविनिधय माटे, 'अश्रुतने नहीं सांभळेलाने समय से माटे, सांभवे शंकारहित करी ए माटे जाय छे, केटलाक 'अर्थो वडे, हेतुओ वडे, कारणोने, व्याकरणोने प्रश्नोने-पूछीशुं' ए माटे, केटलाक 'सर्वनी समक्ष गृह त्यजी, मुंड थइ अनगार भइशुं' ए माटे, केटलाक 'पांच अणुव्रत अने सात शिक्षाव्रत, एम बार प्रकारनो श्रावकधर्म लइ शुं' ए माटे, केटलाक भगवद्भक्तिना रागथी, केटलाक 'आपणो आचार छे' ए माटे से बचा न करी, बलिकर्म करी, मंगल अने कौतुरूप प्रायचित्त करी, माथामा अने कंठमां मालाने धारी म अने सुवर्णने पढेरी लटकता इष्ट हार अर्पहार, त्रणसरो हार भने मणाने धारण करी, कटिसूत्र- कंदोरा पढे सारा आभरणनी शोभाबाळां प्रवर बधोने पहेरी, चंदनथी गात्र शरीर ने अमलित करी, केटलाक घोडा उपर चढी, हाथी उपर चडी, रथयां बेसी, शिविकाम बेसी, मुखपाठमां बेसी अने केटलाक पुरुषसमूहथी परिक्षिप्त थइ पादचार वडे चालीने मोटा उत्कृष्ट सिंहनाद वडे जाणे क्षुब्ध महासमुद्रना शब्दसमान शब्दोथी नगरने पूर्ण करता न होय तेम चंपानगरीनी वचोबच निकले छे, निकळी जे तरफ पूर्णभद्र चैत्य छे, ते तरफ जाय छे, ते तरफ जइ श्रमण भगवंत महावीरथी बहु छेटे नहीं पाते नहीं साधारण निकट रहेत छत्रादि तीर्थंकरातिशयने जुए छे, जोइ पोतानां वान, बाहनो स्थापे छे, स्थापी उमा राखी ते यान, वाहनोथी उतरी ज्यां श्रमण भगवंत महावीर छे, ते तरफ जइ श्रमण भगवंत महावीरने त्रण प्रदक्षिणा दइ वांदे छे, नमे छे, वांदी, नमी अलासत्र नहीं, अतिदूर नहीं साधारण रीतिए रही शुश्रूषा करता, नमता, विनयमडे अभिमुख व प्रांजलिपुट जोडी पर्युपाचे औपपातिक सूत्र (क० आ० - १६४-१७०) - अनु० A २. राजनिर्गम अने पर्युपासनाः - त्यार बाद प्रवृत्तिव्यापृत एटले प्रवृत्तिने जणाववाना व्यापारवाळो अर्थात् वधामणी देनार आ कथा ( महावीरस्वामी आव्या ए वात) वडे लब्धार्थ थइ- समाचार जाणी हृष्ट तुष्ट अने आनंदित हृदयवाळो थयो सतो स्नान करी ( यावत्) भार वडे हलका अने मोटां मूल्यवाळ आभरणोथी शरीरने अलंकृत करी पोताना घरथी नीकळी चंपानगरीनी वचोवच थइ ज्यां बाह्य उपस्थान शाला ( बेसवानी सभा ) छे, त्यांची (नीचेनी बात कहेवी) वहीं महावीर स्वामी पायी छे, एवधामणी आपी से छे से बारे ते प्रवृतिव्यापृत ने सादा बाराख (नाणानुं ) प्रीतिदान आपे छे; आपी, सत्कार करी, सन्मान आपी विसर्जित करे छे, त्यार बाद भंभसारपुत्र कूणिक राजा बलपति सेनापति ने आमंत्री एम बोल्या:-- देवानुप्रिय ! अभिषेक हस्तिरत्नने शीघ्र सुसज्जित करो, चतुरंगिणी सेनाने घोडा, हाथी, रथ अने प्रवर योधाओथी परिकलित करो, सुभद्रा प्रमुख देवीओ माटे बहारनी उपस्थान शालामां प्रत्येक प्रत्येक, यात्राभिमुख जोडेलां यानो तैयार करावो अने चंपानगरीने बहार, अंदर आसिक्त,. सिक्त, सुचित्र, अपंक - शुद्ध, शेरीओ, अने आपणवीथिकावाळी तथा मंत्रातिमंचकलित-मांचडा उपर मांचडा सहित, नानाविध रंगवाळा उंचा ध्वजवाळी, Page #51 -------------------------------------------------------------------------- ________________ भगवत्सुधर्मस्वामिप्रणीत भगवतीसूत्र. 2 , 3 " - पताका उपर पताका मंडित अने छाणथी लिप्त तथा सेटिकादिथी संसृष्ट, चंदरवाथी महित, गोशीर्ष अने सरस रक्त चंदनथी लिप्त (यावत्) गंधवर्तिका - भूत करो, करावो करी करावी आ मारी आहा पाछी आपो ( स्वार बाद) हुं श्रमण भगवंत महावीरने वदला जा यार बाद ए प्रकारे कृषिक राजा वडे आज्ञप्त थयो सतो ते बलव्यापृत दृष्ट, तुष्ट अने आनंदित चित्तवाळी थई मस्तकर्मा करतल परिगृहीत शिरसावर्त अंजलि करी एम बोल्योः - हे स्वामी, अने तेनी आज्ञानुं वचन विनयवडे प्रतिश्रव्युं प्रतिश्रवी तेणे हस्तिव्यापृतने आमंत्री एम कद्दुः- हे देवानुप्रिय ! भंभसारपुत्र कूणिक राजाना अभिषेक हस्तिने तैयार करो अने घोडा, हाथी, रथ तथा प्रवर योधाओथी कलित चतुरंगिणी सेनाने करो, ए प्रमाणे तैयार करी मारी आज्ञा प्रत्यप. त्यार बाद तनुं ए प्रमाने कथन समिती आज्ञा प्रतिष, प्रतिषयी छेकाचार्यन्ना गुनिपुण उपदेश अने मतिविकल्पनाना विकल्पो वडे सुसज्ज, धार्मिक, संनद्ध, बद्ध, कवचित - बख्तरवाळा, उत्पीडित दृढबद्ध, कच्छवाळा, वक्षनुं भूषण, प्रैवेयक अने गळामां बद्ध वर भूषणोथी विराजित, अधिक तेजयुक्त सुंदर कर्णपूरची विराजमान उसूल मणा आला मदतुव्य भ्रमरो वडे अंधकार करनार, विचित्र परिच्छेदवा प्रच्छद-उपरना वस्त्रवाळा, शस्त्रो अने आवरणो ( ढालादि ) थी भृत, युद्धसज्ज, सध्वज, सघंट, पताकासहित पांच शिखरवडे परिमंडित, अभिराम, बने बाजु उत्सारित ( लटकता ) घंटयुगलवाळा, विद्युत्पिनद्ध श्याममेघनी पेठे, उत्पात पर्वतनी पेठे चालता, मत्त, गुलगुलाट करता, मन अने पवनना वेगने जितनार भीम, संग्रामने योग्य अभिषेक हस्तिराजने प्रतिकल्पे छे, प्रतिकल्पी चतुरंगिणी सेनाने घोडा, हाथी, रथ भने प्रवर योधाओथी परिकलित करे छे, ए प्रमाणे तैयार करी ज्यां बलव्यापृत छे त्यां आवी तेणे आपली आज्ञा पाछी आमतेम तेम जगावे छे. स्वार बाद ते बलव्याहते यानशालिने बोलायी एम का हे देवानुप्रिय सुभद्रा प्रमुख देवीओ माटे बहारंनी उपस्थान शालासां- प्रत्येक प्रत्येक एक माटे एक -एम यात्राभिमुख जोडेलां यानो तैयार करी उपस्थापित करो भने म करी मारी आज्ञा प्रत्यर्पो. त्यार बाद ते यानशालिक बलव्यापृतना ए अर्थने आज्ञाए विनयपूर्वक प्रतिश्रवे छे, प्रतिश्रवी ज्यां यानशाला छे, त्यां आवी यानोने प्रत्युत्क्षेपे छे-नजरे जुए छे, नजरे जोइ साफ करे छे, साफ करी, संवर्ते छे एकठां करे छे, एकटां करी यानोने बहार लावी ते उपरना दुष्पोत्रो दूर करी मानो सम-सोमारी पर मांडकमंडित तदुचित मांडवी मंडित करी ज्यां वाहनाला खां आये यो आनी नवद वगेरेने नजरे जोद, साफ करी बहार खाची, उसेजित करी, उपरना दूर करी जोडे जोडी प्रशोधवष्टि (परोथो) भने प्रोि धरने एक साथ नियोजे छे पछी तेने वाट मार्ग उपर लावी ज्यां बलव्यापृत छे त्यां आवी तेनी आज्ञा पाछी आपी. त्यार बाद बलव्यापृत नगरगुप्तिककोटवाल ने बोला एम बोल्योः हे देवानुप्रिय चंपानगरीने बहार अने अंदर आणि बाबत् पूर्वोक कृषिकनी आहा प्रमाणे करायो, करावी मारी आज्ञा पाछी आपो. त्यार बाद ते कोटवाळ बलव्यापृतनो ए अर्थ आज्ञाए विनयपूर्वक प्रतिश्रवी चंपानगरीने बहार अने अंदर आसिक - ( यावत् ) करावी ज्यां बलव्यात छे त्यां आवी ते कोटवाळे तेनी आज्ञा पाछी आपी. त्यार बाद ते बलव्यापृत भंभसारपुत्र कूणिक राजाना सज्ज थयेल अभिषेक इतिने पोडा हस्ती, रथ अने प्रचर दोचावी परिचितुरंगिणीसेनाने, सुभद्रा प्रमुख देवीओ माटे उपस्थित एक एक मामने, अने अंदर अने बहार गंधवर्तिकाभूत करेली चंपानगरीने जुए छे, जोइ दृष्ट, तुष्ट, आनंदित चित्तयुक्त, प्रीतमन, अने उल्लसित चित्त थइ ज्यां भंभसारपुत्र कूणिक राजा छे, आनी जति करी एम बोल्यो देवानुप्रिय आपनुं अभिषेक हस्तिर तैयार के, घोडा, हाथी, रथ अने प्रवर योधाओधी फलित चतुरंगिणी सेना सन्नद्ध छे, सुभद्रा प्रमुख देवीओ माटे एक, एक, यात्राभिमुख जोडेल यानो उपस्थापित छे अने चंपानगरी अंदर अने बहार आि (याद) गंधर्तिभूत करेली के माटे हे देवाय हवे तसे श्रमण भगवंत महावीरने यादवा माठे नीको बार बाद से मेनसार पुत्र कृषिक राजा बलव्यापृतनो ए अर्थ सांभळी, निशमी; हृष्ट, तुष्ट, आनंदित चित्तवालो थई ज्यां अट्टनशाला ( व्यायाम गृह ) छे त्यां आवे छे, आवी अटनशालामां अनुप्रवेशी अनेक व्यायाम योग्य वामन ( कूद) व्यामर्दन मोना करना पडे घांत तो अने परिभ्रांत यो सतो प्रीयंक, दर्शक, मादक, दीयांसवर्धक सर्वेन्द्रम भने मात्र प्रल्हाद देवारा शतपाक अने सहयाक सुगंधादि अभ्यंगित भयो, अभ्यंगित बई, जेओना हाथना अपनी चर्मनां प्रतिपूर्ण सुकुमाल कोमल छे, एवा एक दक्ष प्राप्तार्थ, कुशल, नेपालि निपुण शिल्पगत अने अभ्यंगन, परिमर्दन उसनकरणमा पुरुष सुख माटे, मांस सुख माटे, चामडीना सुख माटे, रोमन सुखमारे चार प्रकारनी संवाहना-मदन-प संवाहित थयो सतो, परिश्रम अने खेद रहित थई, अट्टनशालाथी नीकळी, मज्जनघर तरफ आवी, मोतीना जाळीयावाळा, अभिराम, विचित्र मणिरत्नथी बद्ध कुट्टिम तळवाळा, रमणीय स्नान मंडपमां, विविध मणिरत्ननी कारीगरिथी विचित्र स्नानपीठमां सुखे बेठो बेसी वारंवार शुद्धोदक, गंधोदक, पुष्पोदक अने शुभोदक वडे कल्याणरूप प्रवर मज्जन विधि वडे स्नान कर्यु, त्यां बहु प्रकारनां सेंकडो कौतुको वडे कल्याणरूप प्रवर स्नाननी समाप्ति थया पछी पातळी सुकुमाळ गंधकाषायी शरीर लुंछवाना रुमाल - वडे अंगने साफ कर्यु. सरस सुरभि गोशीर्ष चंदन वडे गात्रने अनुलेप्य, अखंड, नव-हे पवित्र माता, वर्गक अने विलेपन कमी, मनि अने वर्गोंने पहेव, हार, अर्थहार, जसरी हार, हुमा अने मान कटिसूत्र वडे सारी शोभा करी, ग्रैवेयक- डोकनुं भूषण पहेर्यु, अंगुलीयक- वींटीओथी अने सुंदर अंगद वडे सारां आभरणो कर्या, उत्तम कटक अने भने 2 मह आनन-मुख उद्योतित बरांसच्ध वर्मा, अधिक रूप सने सभी थवा मुद्रिकाओोषी अंगुली भी पीजी करी, मस्तकी हारोयी आच्छादित सा वक्षःस्थल कर्तुं प्रयमानावा परंतु सारं उत्तरीय कर्तु माता सवि कनक, सन वडे निमल महाई मोटाने योग्य नियुग पुरुषे बनावे, दीपतुं करे सुष्टि, विष्टि अगे राह पर बल पहे. बधारे कृतविभूषित न होय, तेम ते नरपति, धराता कोरंटक फुलनी माळावाळा छत्रसहित चार चामर वडे वीजित अंगवाळो, तेना दर्शनथी मंगल अने जय शब्द थये सानीनी नीळी अनेकन दंडनायक, राजा, ईश्वर, कोटवा मावि, कीबिक, इभ्य सेठ, सेनापति सार्थवाह, दून अने संधिपालो साथै संपरिवृत थयो जाणे धोळो महामेध न नीकळ्यो होय तेम ग्रहगणथी शोभता अने अंतरिक्षस्थ तारागणनी मध्यमां स्थित चंद्रनी पेठे प्रियदर्शन ते नरपति ज्यां बहारनी उपस्थानशाला छे त्यां आवी अंजन गिरिना शिखर जेवा हस्ती उपर चढ्यो, त्यार बाद अभिषेक हस्तिरत्न उपर चडता संसारपुत्र कृषिकराजानी पहेला आगत कम पूर्वक आठ आठ मंगल संत्रस्थित चर्या, १. स्वस्तिक १. श्रीवास, मेदावर्तमानरामपु ५. भद्रासन, ६. कलश, ७. मत्स्य, ८. दर्पण, त्यार बाद पूर्ण कलश अने भृंगारथी दिव्य, छत्र पताकावाळी, चामर सहित, देखवामां आनंद देनारी, आलोक दर्शनीय, वातथी चालती, उंची, गगनतलने अनुलिखती विजय वैजयंती धजा क्रमपूर्वक संप्रस्थित थई त्यार बाद वैडुर्य रत्नथी शोभतुं, विमल दंडवा, कोरं पुष्पनी मादाओवी उपशोभित, चंद्र मंडल, विमल आप पर मणि रत्ना पादपीठ का युगलबी समायुक्त, बहु किंकर अने कर्मकर पुरुष, तथा पदाति-पाळा पुरुषो थी परिक्षिप्त एवं प्रवर सिंहासन आगळ यथानुपूर्वीए संप्रस्थित थयुं. त्यार याद डीने प्रण करनारा माहो, चापमाहो, चामरमाही पायभाहो, पुस्तकमाहो, फलकप्राडो पीठो माहो हड़प्फ-हडफा - पानदानी -ना ग्रहण करनारा, आगळ क्रमपूर्वक संप्रस्थित थया. त्यार बाद घणा दंडवाळा, मुंडि, शिखावाळा, जटावाळा, पिच्छ-पीछा ', शतक १- प्रश्नोत्थान. - , - ३१ *Ww/ Page #52 -------------------------------------------------------------------------- ________________ श्रीरायचन्द्र-जिनागमसंग्रह. शतक १.-प्रश्नोत्थान ल गतिवाळा, लंघन-उद्धंघ_-वल्गन, धावन, Amiळी आंखवाळा, चंचु समान बकपणे ती अने शिक्षित गतियाळा, दोलायमान, वाळा, हासकरो-हसावनारा, डमरकरो, चाटुकारो, कांदर्पिको, उपहास करनारा, कौकुच्यो-मांडो, क्रीडा करनारा, वगाडता, गाता, हसता, नाचता, बोलता, संभळावता, रक्षा करता, आलोक-दर्शन-करता, जय जय शब्दने प्रयोजता, आगळ क्रमपूर्वक संप्रस्थित थया. त्यार बाद जाल्य-उत्तम, वेगधारक वर्ष(उमर)वाळा-जुवान, हरिमेला-वनस्पति विशेष-ना डोडा अने मालति समान विकसित नेत्रवाळा-धोळी आंखवाळा, चंचु समान वक्रपणे पादने उंचो करनारा तथा ललित, पुलित, चल, चपल अने चंचल गतिवाळा, लंघन-उल्लंघवु-वलान, धावन, धोरण-गतिचातुर्य, त्रिपदीकरण-त्रणपगे उभा रहेg, जयवती अने शिक्षित गतिवाळा, दोलायमान, रम्य गलस्थित वर भूषणवाळा, मुखनां घरेणां, अवचूल-लटकता गुच्छा अने दर्पणाकार पदार्थोवाळा, पल्हाणथी अने चामर दंडथी परिमंडित कटीवाळा,तरुण अने उत्तम किंकरोए परिगृहीत एकसोने आठ घोडाओ यथानुपूर्व्या आगळ संप्रस्थित थया. त्यार वाद थोडा दांत-पळोटेला, ईषन्मत्त, थोडा उंचा, पाछळना भागमां थोडा विशाळ धोळा दांतवाळा, सुवर्णनी कोशी-खोळां-युक्त दांतवाळा, कांचन, मणि अने रत्नथी भूषित, चडेला उत्तम पुरुषोथी संप्रयुक्त एकसो ने आठ हाथीओ आगळ क्रमपूर्वक संप्रस्थित थया. त्यार वाद सछत्र, सध्वज, सघंट-टोकरासहित, पताकासहित, वर तोरण सहित, नंदिघोष-वाद्यघोष-सहित, घुघरीओना समूहथी परिक्षिप्त, हिमवंत पर्वतोत्पन्न विचित्र तृण अने कनक सहित निर्युक्त-जोडेलां-लाकडावाळा, श्याम लोहथी सुकृत नेमि यंत्रवाळा, मुश्लिष्ट, वृत्तमंडलने धरनारा, उत्तम वर अश्वोथी संप्रयुक्त,कुशल नर अने छेक सारथिओथी संप्रगृहीत, बत्रीश तूणथी परिमंडित, कंकट अने शेखर सहित, चाप, शर, प्रहरणावरण (ढालादि) थी भृत अने युद्ध सज एवा एकसोने आठ रथ आगळ यथानुपूर्वीए संप्रस्थित थया. त्यार वाद असि-तरवार, शक्ति, कुंत, तोमर, शूल, लकुट-लाकडी, भिंडिपाल-शस्त्रविशेष, अने धनुषने हाथमा धरनारं सज पदाति सैन्य आगळ क्रमपूर्वक संप्रस्थित थयु. त्यारे ते हारथी आच्छादित सुकृत वक्षःस्थळवाळो, कुंडलोथी मुखने शोभावनार, मुकुटथी मस्तकने दीपावनार कूणिक राजा, नरसिंह, नरपति, नरेंद्र, नरवृषभ, मनुजना राजाओमां वृषभकल्प-उत्तम, अधिक राजतेजलक्ष्मी वडे दीपतो, हस्तिना वर स्कंध उपर चडेलो, कोरंटक पुष्पनी माळावाळा धराता छत्र सहित, उद्धवन करतां श्वेत चामरो बढे वैश्रमण-कुवेर-नी पेठे हतो. ते राजाए, इन्द्र समान ऋद्धि बडे, विस्तीर्ण कीर्ति बडे, घोडा, हाथी, रथ अने प्रवर योधाओथी कलित चतुरंगिणी सेना वडे समनुगम्यमान मार्गित थइ जे तरफ पूर्णभद्र चैत्य छ, ते तरफ जवा संकल्प कर्यो. सारे ते भंभसारपुत्र कुणिक राजानी आगळ मोटा घोडाओ, अश्वधरो बन्ने बाजुए हाथीओ; हस्तिधरो अने पाछळ रथनो समूह हतो. त्यार बाद ते अभ्युद्गत,गार-जेने माटे पाणीनी झारी लीधेली छे, प्रगृहीततालवृन्तजे प्रत्ये पंखो धरेलो छे, उंचा करेल श्वत छत्रवाळो, बाल व्यजनथी वीजातो, ते भंभसारपुत्र कूणिक राजा सर्व ऋद्धीए, सर्व द्युति वडे, सर्व बल वडे, सर्व समुदाय वडे, सर्वादरपूर्वक, सर्व विभूति बडे, सर्व विभूषा वडे, सर्व संभ्रम-भक्तिभाव-वडे, सर्व पुष्प, गंध, माल्य अने अलंकार वडे, सर्व वाजीनशब्दना संनिनाद वडे, मोटी ऋद्धीए, मोटी द्युतिए, मोटा बल वडे, मोटा समुदाय वडे, मोटा उत्तम वादिनना यमकसमक-एकसाथ-प्रवादित वडे, शंख, पणव, पटह, भेरि, झालर, खरमुखी, हुडक, मुरज, मृदंग, दुंदुभिना निर्घोषणादिक शब्द वडे चंपानगरीनी वचोवच नीकळ्यो, त्यां निकळता तेने घणा अर्थाथि, कामाथि, भोगार्थि, लाभार्थि, किल्बिषको, कारोडीआओ, करथी पीडित थयेला लोको, शंखवाळा, चकवाळा, खेडुतो, मुखमंगलिया, वर्धमान-खंधे बेठेला पुरुषो, पूष्यमाण-भाटो, खंडिक गण-छात्रना समूहो; ते ते इष्ट, कांत, प्रिय, मनोज्ञ, मनोगम्य, मनोभिराम, हृदयगमनीय वाणी वडे, सैंकडो जय विजय मंगल वडे, अविरत अभिनंदता, अभिस्तुवता एम बोल्याः-नंद-आनंद-देनार ! जय पाम, जय पाम; हे भद्र ! जय पाम, जय पामः तने भद्र थाओ, तुं नहीं जीताएलाने जीत, जीताएलानुं पालन कर, जीताएलानी मध्यमां रहे, जेम देवोने इन्द्र, असुरोने चमर, नागोने घरण, ताराओने चंद्र, मनुष्योने भरत, तेम बहु वर्षों, बहु शत वर्षों, बहु हजार वर्षों, बहु लक्ष वर्षों सुधी निर्दोष खमार्गवाळो थइ परमायु भोगव, अने. इष्ट जनथी परिवृत थइ चंपानगरीनुं, तेम ज बीजा पण बहु गाम, आकर-खाण, नगर-कर विनानु, खेटक-धूळना गढवाळु, कर्बट-कुनगर, मडंबजेनी पासे गाम न होय ते, द्रोणमुख-जल अने स्थळ मार्ग युक्त, पट्टन, आश्रम, संवाह-पर्वतनी नीचे दुर्ग स्थानमा रहेलं स्थान, अने संनिवेशोगायना वाडा वगेरे-नुं आधिपत्य, पौरपतिल, खामिल, भर्तृख, महत्तरकल, आज्ञेश्वरसेनापतिल करतो, पालतो, मोटा आहत नाव्य, गीत, वादित्र, वीणा, ताल, तुडिअ, घन, मृदंग, अने पटु पटहना प्रवादित शब्द वडे विपुल भोग्य भोगोने भोगवतो विहर, एम करी तेओ जय जय शब्दने प्रयोजे छे, त्यार बाद भभसारपुत्र कूणिक राजा हजारो नयनमाला वडे जोवातो २, हजारो हृदयमाला वडे अभिनंदातो २, हजारो सुंदरमाला वडे स्पर्शातो २, हजारो वचनमाला वडे अभिस्तवातो २, कांति, अने दिव्य सौभाग्य वडे जोवातो २, बहु हजार नर नारीओनी हजारो अंजलिमालाओने जमणा हाथे प्रतीच्छतो २, सुंदर सुंदर घोष बडे प्रतिपूछतो २, हजारो भवन श्रेणीओने उल्लंघतो चंपानगरीनी वचोवच नीकळी, ज्या पूर्णभद्र चैत्य छ, त्यो आवी श्रमण भगवंत महावीरना अदूरनिकट स्थित छत्रादि तीर्थकरातिशय जोइ अभिषेक हस्तिरत्नथी उतरी, खड्ग, छत्र, मुकुट, उपानह, बालव्यजन; ए पांच राजचिहने दूर करी ज्यां श्रमण भगवंत महावीर खामी छे, त्या आवी श्रमण भगवंत महावीरने पांच प्रकारना अभिगमे अभिगमे छे, अर्थात्-१. सचित्त द्रव्योने त्यजी, २. अचित्त द्रव्योने राखी, ३. एक शाटिक उत्तरासंग करी, ४. भगवंतने जोइने ज हाथजोडी, अने ५. मनने एकाग्र करी;श्रमण मगवंत महावीरने त्रणवार प्रदक्षिणा करी कायिक, वाचिक अने मानसिक पर्युपासना बडे पर्युपासे छे. कायिक पर्युपासना वडे पर्युपासतो-संकुचित हस्तपादानकरी शुश्रूषा करतो, नमतो, सामो अंजलिपुट करी विनय वडे पर्युपासे छे. वाचिक पर्युपासना वडे पर्युपासतो-भगवंत जे जे कहे छे, ते हे भगवन् ! ए प्रमाणे छे, हे भगवन् ! ते प्रमाणे छे, हे भगवन् ! अवितथ-सत्य छे, हे भगवन् ! असंदिग्ध छे, हे भगवन् ! इच्छित छे, हे भगवन् ! प्रतीच्छित छे, हे भगवन्! इच्छित, प्रतीच्छित छे. ए प्रमाणे करी अप्रतिकूलपणे पर्युपासे छे. मानसिक पर्युपासना बडे पर्युपासतो-मोटा संवेगने उत्पन्न करी, तीव्र धर्मानुरागथी रक्त बनी पर्युपासे छे-औपपातिकसूत्र ( क. आ० पृ-१७०-२१८)-अनु. . ३. अंतःपुरनिर्गम अने पर्युपासनाः-त्यार बाद ते सुभद्रा प्रमुख देवीओ अंतःपुरमा स्नान करी यावत् मंगल अने कौतुकादि करी सर्व अलंकारथी विभूषित थई घणी कुब्ज-वांकी जांघवाळी-दासीओ वडे, चिलात देशमा उत्पन्न थएली दासीओ वडे, वामन ( ढीचकी ) दासीओ वडे, मोटा पेटवाळी दासीओ वडे, बर्बर देशनी, पओस देशनी, योनिक देशनी, प्रल्हविक देशनी, ऋषिगणिक देशनी, वर्षगणिक के वासगणिक देशनी, ल्हासिक देशनी, लओस देशनी, सिंहल देशनी, दमिल देशनी, आरव देशनी, पुलिंद देशनी, पक्वण देशनी, वहल देशनी, मुरुड देशनी, शवर देशनी अने पारस देशनी; ए प्रमाणे अनेक देश तथा विदेशनी भेगी थएली दासीओ वडे, वळी इंगित, चिंतित अने प्रार्थितने जाणनारी तथा पोत पोताना देशना वेषने पहेरनार अनेक दासिओना समूहथी तथा अंतःपुरमा रहेनार बर्षधर, कंचुकि अने महत्तरकना समूहथी व्याप्त थई अंतःपुरथी नीकळी ज्यां एक एक जोडेला यात्राभिमुख यानो छे, त्यां आवी, तेमा चडी पोताना परिवारथी संपरिवृत थइ चंपानगरीनी वचोवच नीकळी, ज्यां पूर्णभद्र चैत्य छे, त्यां आवी श्रमण भगवंत महावीरनी अदूरनिकट तीर्थकरातिशय छत्रादिने जोइ यानोने उभा रखावी, यानोथी उतरी तेओ धणी कुब्जादि दासीओ बडे परिक्षिप्त थइ ज्या, श्रमण भगवंत महावीर छे त्यां आवी, १. सचित्त द्रव्योने त्यजी, २. अचित्त द्रव्योने राखी, ३. गात्रयष्टि-शरीर-ने विनयथी अवनत-नम्र-करी, ४. भगवंतने जोइ हाथ जोडी ५. मनने एकाग्र करी श्रमण भगवंत महावीरने त्रणवार प्रदक्षिणा दइ वांदे छे, नमे छे; नमी कूणिक राजाने आगळ करी सपरिवार ते सुभद्रादि देवीओ विनय वडे अभिमुख थइ हाथजोडी उभी उभी ज श्रमण भगवंत महावीरने पर्युपासे छे.-औपपातिक सूत्र (क. आ०-२१८-२२२)-अनु. For Private Personal Use Only . Page #53 -------------------------------------------------------------------------- ________________ ३३ शतक १.-प्रश्नोत्थान. भगवत्सुधर्मस्वामिप्रणीत भगवतीसूत्र. १२. 'धम्मो कहिओ'त्ति धर्मकथेह भगवतो वाच्या, सा चैवम्:-"तए णं समणे भगवं महावीरे सेणियस्स रण्णो, चिल्लणापमहाण य देवीणं, तीसे य महइमहालियाए परिसाए सव्वभासाणुगामिणीए सरस्सईए धम्म परिकहेइ, तं जहा:-अस्थि लोए, आथि अलोए, एवं जीवा, अंजीवा, बंधे, मुक्खे" इत्यादि. तथा, "जेह नरगा गम्मती जे जेरया जा य वेयणा णरए, सारीर-माणसाइं दुक्खाई तिरिखजोणीए." इत्यादि. १२. [ धम्मो कहिओ'त्ति] अहीं भगवंतनी धर्मकथा कहेवी. ते आ प्रमाणे छे:-त्यारे श्रमण भगवंत महावीर श्रेणिक राजाने, चिल्लणा प्रमुख धर्मकथा. देवीओने अने ते मोटामांमोटी सभाने सर्वभाषानुगामिनी वाणीवडे धर्म कहे छे. ते आ प्रमाणेः-लोक छ, अलोक छे, ए प्रमाणे जीवो, अजीवो, बंध, मोक्ष वगेरे. तथा “जेम नरकथी जे नैरयिको जाय छे, अने जे वेदना निरयमां छे, तथा तिर्यंचयोनिमां शारीर अने मानस दुःखो छे" वगैरे. १३. 'पडिगया परिस'त्ति लोकः स्वस्थानं गतः. प्रतिगमश्च तस्या एवं वाच्यः-"तैए णं सा महइमहालिया महच्चपरिसा" महातिमहती, 'आल' प्रत्ययस्य स्वार्थिकत्वाद् अतिशयातिशयगुर्वी महत्पर्षत् प्रशस्तताप्रधानपर्षत् , महार्चानां वा सत्पूजानाम् , महार्चा वा पर्षद् महार्चपर्षदिति. "सॅमणस्स भगवओ महावीरस्स अंतिए धम्म सोचा, निसम्म हहतुहा समणं भगवं महावीरं तिक्खुत्तो आयाहिणपयाहिणं पकरेइ, पकरित्ता वंदइ, नमसइ, वंदित्ता, नमंसित्ता एवं वयासीः-सुयक्खाए णं भंते ! निग्गंथे पावयणे, णत्थि णं अण्णे केइ समणे वा, माहणे वा एरिसं धम्ममाइक्खित्तए; एवं वइत्ता जामेव दिसिं पाउम्भूआ, तामेव दिसिं पडिगय"त्ति. १३. [पडिगया परिस'त्ति] लोको पोताने ठेकाणे गया. ते लोकोना पाछा जवानुं वर्णन आ प्रमाणे कहे:-"ते मोटी अर्चा (पूजा) वाळी, सभाविसर्जन. प्रशस्तता प्रधान मोटामांमोटी सभा" श्रमण भगवंत महावीरनी पासे धर्मनुं श्रवण करी, निशमन करी हर्षवाळी, तोषवाळी थइ श्रमण भगवंत महावीरने त्रणवार प्रदक्षिणा करे छे, प्रदक्षिणा करी वंदे छे, नमे छे; वंदीने, नमीने एम बोली:-हे भगवन्! तमे निम्रन्थनुं प्रवचन सारं कह्यु. आवा प्रकारना धर्मने कहेवामाटे बीजो कोइ श्रमण वा ब्राह्मण (समर्थ) नथी एम कही जे दिशा तरफथी ते सभा प्रादुर्भवेली हती, ते दिशा तरफ पाछी चाली गइ. तेणं कालेणं, तेणं समएणं समणस्स भगवओ महावीरस्स जेटे ते काले, ते समये श्रमण भगवंत महावीरनी पासे (बहु दूर अंतेवासी इंदभई नामं अणगारे गोयमसगत्तेणं, सत्तस्सेहे. समचउरं- नहीं, बहु निकट नहीं) ऊर्ध्वजानु-उभडक रहेला, अधःशिर-नीचे ससंठाणसंठिए, वजरिसहनारायसंघयणे, कणयपुलयनिहसपम्हगोरे, नमेल मुखवाळा अने ध्यानरूप कोष्ठमां प्रविष्ट तेमना (श्रमण तो मानोगोरे होणेभगवंत महावीरना) ज्येष्ठ-मोटा-शिष्य इन्द्रभूति नामना अनगारघोरतवस्सी, घोरबंभचेरवासी, उच्छढसरीरे, संखित्तविउलतेयलेस्से, साधु-संयमवडे अने तपवडे आत्माने भावता विहरे छे-रहे छे. जेओ चोदसपब्बी, चउनाणोवगए, सव्वक्खरसंनिवाई समणस्स भगवओ गौतमगोत्रवाळा, सात हाथ उंचा, सम चोरस संस्थानवाळा, वज्रमहावीरस्स अदूरसामंते उडुजाण, अहोसिरे, झाणकोहोवगए ऋषभ नाराच संघयणी, सोनाना कटकानी रेखा समान अने पद्मसंजमेणं तवसा अप्पाणं भावमाणे विहरइ. केसरो समान धवल वर्णवाळा, उग्रतपस्वी दीप्ततपस्वी, तप्ततपस्वी, महातपस्वी, उदार, घोर, घोरगुणवाळा, घोरतपवाळा, घोरब्रह्मचर्यमा रहेवान। स्वभाववाळा, शरीरना संस्कारोने त्यजनार, शरीरमा रहेती होवाथी संक्षिप्त अने दूरगामि होवाथी विपुल एवी तेजोलेश्यावाळा, चौद पूर्वना ज्ञाता, चार ज्ञानने प्राप्त अने सर्वाक्षरसंनिपाती छे. १४. 'तेणं' इत्यादि. तेन कालेन, तेन समयेन श्रमणस्य भगवतो महावीरस्य 'जे?'त्ति प्रथमः, 'अंतेवासित्ति शिष्यः, अनेन पदद्वयेन तस्य सकलसंघनायकत्वमाह. 'इंदभूइ'त्ति इन्द्रभूतिरिति मातापितृकृतनामधेयः, 'नाम'ति विभक्तिविपरिणामाद् नाम्नेत्यर्थः. अन्तेवासी किल विवक्षया श्रावकोऽपि स्यादित्यत आह:-'अणगारे'त्ति नास्याऽगारं विद्यते इत्यनगारः. अयं चावगीतगोत्रोऽपि १. प्र.छायाः-तदा श्रमणो भगवान् महावीरः श्रेणिकस्य राज्ञः, चिल्लणाप्रमुखानां च देवीनाम् , तस्याश्च महातिमहत्याः पर्षदः सर्वभाषानुगामिन्या सरखत्या धर्म परिकथयति, तद्यथाः-अस्ति लोकः, अस्त्यलोकः, एवं जीवाः, अजीवाः, बन्धः, मोक्षः. २. अयं पाठः उपासकदशाङ्गसूत्रे द्वितीयाध्ययने, प्र.छायाः-यथा नारकैर्गम्यन्ते, यनिरयाद् या च वेदना नरके, शारीर-मानसानि दुःखानि तिर्यग्योन्याम्. ३. प्र.छायाः-तदा सा महातिमहती महार्चपर्षत्. ४. प्र.छायाः-श्रमणस्य भगवतो महावीरस्यान्तिके धर्म श्रुखा, निशम्य हृष्टतुष्टा भ्रमणं भगवन्तं. महावीर विकृत्वः आदक्षिणप्रदक्षिणं प्रकरोति, प्रकृत्य वन्दते, नमस्यति, बन्दिला, नमस्यिला एवमवादीत्:-खाख्यातं भगवन् ! नेग्रन्थं प्रवचनम्, नास्त्यन्यः कश्चित् श्रमणो वा, ब्राह्मणो वा एतादृशं धर्ममाख्यातुम्, एवमुदिखा यामेव दिशं प्रादुर्भूता, तामेव दिशं प्रतिगतेतिः-अनु. ५. मूलच्छायाः-तेन कालेन, तेन समयेन श्रमणस्य भगवतो महावीरस्य ज्येष्टोऽन्तेवासी इन्द्रभूति माऽनगारः, गौतमसगोत्रः, सप्तोत्सेधः, समचतुरस्रसंस्थानसंस्थितः, वज्रर्षभनाराचसंहननः, कनकपुलकनिकषपक्ष्म(पद्म)गौरः, उग्रतपाः, दीप्ततपाः, तप्ततपाः, महातपाः, उदारः, घोरः, घोरगुणः, घोरतपस्वी, घोरब्रह्मचर्यवासी, उत्क्षिप्तशरीरः, संक्षिप्तविपुलतेजोलेझ्यः, चतुर्दशपूर्वी, चतुर्ज्ञानोपगतः, सर्वाक्षरसन्निपाती ·( साक्षरसन्निवादी ) भ्रमणस्य भगवतो महावीरस्य अदूरसामन्ते ऊर्ध्वजानुः, अधःशिराः, ध्यानकोटोपगतः संयमेन तपसाऽऽत्मानं भावयन् विहरति. १. आ अर्थ उपासकदशा सूत्रमा बीजा अध्ययनमा छे:-अनु. Jain Education international ५भ. सू. Page #54 -------------------------------------------------------------------------- ________________ श्रीरायचन्द्र-जिनागमसंग्रहे - शतक १.-प्रश्नोत्थान. स्यादित्यत आह:-'गोयमसगत्ते णति गौतमसगोत्र इत्यर्थः. अयं च तत्कालोचितदेहमानापेक्षया न्यूनाधिकदेहोऽपि स्यादित्यत आहः-'सत्तुस्सेहे'त्ति सप्तहस्तोच्छ्यः . अयं च लक्षणहीनोऽपि स्यादित्यत आह:-'समचउरंससंठाणसंठिए'त्ति समम्-नाभेरुपरि अधश्च सकलपुरुषलक्षणोपेतावयवतया तुल्यम्, तच्च तत् चतुरस्रं च प्रधानं समचतुरस्रम् ; अथवा समाः शरीरलक्षणोक्तप्रमाणाऽविसंवादिन्यश्चतस्रोऽस्रयो यस्य तत् समचतुरस्रम् , अस्रयस्त्विह चतुर्दिग्विभागोपलक्षिताः शरीरावयवा इति. अन्ये त्वाः"समा अन्यूनाधिकाश्चतस्रोऽपि अस्रयो यत्र तत् समचतुरस्रम्, अस्रयश्च पर्यङ्कासनोपविष्टस्य जानुनोरन्तरम् , आसनस्य ललाटोपरिभागस्य चान्तरम् , दक्षिणस्कन्धस्य वामजानुनश्चान्तरम् , बामस्कन्धस्य दक्षिणजानुनश्चान्तरम्" इति. अन्ये त्वाइ:-"विस्तारोत्सेधयोः समत्वात् समचतुरस्रम् ," तच्च तत् संस्थानं चाऽऽकारः समचतुरस्रसंस्थानम् ; तेन संस्थितो व्यवस्थितो यः स तथा. अयं च हीनसंहननोऽपि स्यादित्यत आहः-'वजरिसहनारायसंघयणे'त्ति इह संहननम्-अस्थिसंचयविशेषः, वज्रादीनां लक्षणमिदम्-"रिसहो य होइ पट्टो वजं पण कीलिअं वियाणाहि, उभओ मक्कडबंधो नारायं तं वियाणाहि"त्ति. तत्र वजं च तत् कीलिकाकीलितकाष्ठसंपुटोपमसामर्थ्ययुक्तत्वात्, ऋषभश्च लोहादिमयपट्टबद्धकाष्टसंपुटोपमसामर्थ्यान्वितत्वाद् वज्रर्षभः, स चासौ नाराचं च उभयतो मर्कटबन्धनिबद्धकाष्ठसंपुटोपमसामोपेतत्वाद वज्रर्षभनाराचम् , तत् संहननम्-अस्थिसंचयविशेषोऽनुत्तमसामर्थ्ययोगाद् यस्यासौ वर्षभनाराचसंहननः. अन्ये तुः-"कीलिकादिमत्त्वमस्थ्नामेव वर्णयन्ति. अयं च निन्द्यवर्णोऽपि स्यादित्यत आह:-'कणयपुलयनिहसपम्हगोरे'त्ति कनकस्य सुवर्णस्य, 'पुलय'त्ति यः पुलको लवः, तस्य यो निकषः कषपट्टके रेखालक्षणः, तथा 'पम्ह'त्ति पद्मपक्ष्माणि केसराणि तद्वद् गौरो यः स तथा. वृद्धव्याख्या तु:-"कनकस्य न लोहादेः, यः पुलकः सारो वर्णातिशयः, तत्प्रधानो यो निकषो रेखा, तस्य यत् पक्ष्म बहलत्वम् , तद्वद् गौरो यः स तथा. अथवा कनकस्य यः पुलको द्रुतत्वे सति बिन्दुस्तस्य निकषो वर्णतः सदृशो यः स तथा, 'पम्ह'त्ति पद्मम् , तस्य चेह प्रस्तावात् केसराणि गृह्यन्ते, ततः पद्मवद् गौरो यः स तथा, ततः पदद्वयस्य कर्मधारयः. अयं च विशिष्टचरणरहितोऽपि स्यादित्यत आहः १४. [ 'तेणं' इत्यादि ] ते काले अने ते समये श्रमण भगवंत महावीरना [ 'जेटे'त्ति ] प्रथम ['अंतेवासित्ति] शिष्य-(प्रथम अने शिष्य) एबे पदवडे गौतमस्वामिनी समस्त संघनी नायकता सूचवी छे-['इंदभूइ'ति] के जेनुं माताए अने पिताए इंद्रभूति नाम पाडयुं हतुं अर्थात् जे ['नाम'ति] मामवडे इन्द्रभूति हता. विवक्षाथी श्रावक पण शिष्य होइ शके माटे कहे छे के, ['अणगारे'त्ति ] अनगार एटले जेने घर न होय ते. कोइ अनगार निंदितगोत्रवाळा पण होय माटे कहे छे, ['गोयमसगुत्ते णं' ति] गौतमगोत्रसहित. आ प्रकारना होवा छतां ते काळने विषे उचित देहपरिमाणनी अपेक्षाए न्यूनाधिक देहपरिमाणवाळा पण होय, माटे कहे छे, [ 'सत्तुस्सेहे'त्ति ] सात हाथनी उंचाइवाळा. आवा होवा छतां, हीन लक्षणवाळा पण होय ए शंकाना निवारणार्थ कहेछे के, [ 'समचउरंससंठाणसंठिएत्ति ] सम एटले नाभिनी उपर तथा नीचे पुरुषना सकल लक्षणसहित अवयववाळु होवाथी तुल्य, एवं जे चतुरस्र एटले प्रधान संस्थान, तेवडे व्यवस्थित, अथवा सम (शरीरलक्षणोक्तप्रमाणाविसंवादि ) अर्थात् शरीरना स्वरूप्रज्ञापक शास्त्रमा कहेल प्रमाण ( माप ) सहित चार अनि युक्त जे होय ते समचतुरस्र कहेवाय. अहीं अनि एटले चारे दिशाओना विभागोवडे उपलक्षित शरीरना अवयवो समजवा. बीजाओ तो कहे छे के:-"सम एटले अन्यूनाधिक चार अनि युक्त होय ते समचतुरस्र कहेवाय, अनि एटले पर्यकासने बेठेला पुरुषना बन्ने जानुनु अंतर, आसननुं अने ललाटना उपरना भागनुं अंतर, जमणो खभो अने डाबा जानुनुं अंतर, तथा डाबा सभा अने जमणा जानु- अंतर" (आ प्रमाणे बराबर चार अनियुक्त संस्थानवडे जे व्यवस्थित ते समचतुरस्रसंस्थान संस्थित कहेवाय.) अन्य तो कहे छे के:-"विस्तार अने उंचाइवडे सरखं होय ते समचतुरस्र," समचतुरस्र संस्थान (आकार ) वडे संस्थित एटले व्यवस्थित. आवा संस्थान युक्त होवा छतां हीनसंहननवाळा (हलका हाडकाना बांधावाळा ) पण होय, ए आशंकाना परिहार माटे शास्त्रकार कहे छे केः-[ 'बजरिसहनारायसंघयणे'त्ति ] अहीं संहनन एटले एक प्रकारनो हाडकानो समूह, वज्र, ऋषभ अने नाराच- लक्षण आ प्रमाणे समजवु:-"पाटाने 'ऋषभ' कहे छे, खीलिने 'वज्र' समजवू, आ बेना मर्कटबंधने 'नाराच' समजवू." आ संहनन, खीलावडे बद्ध काष्टसंपुटसदृश सामर्थ्ययुक्त होवाथी वज्र, लोहादिमय पट्ट(पाटा) वडे बद्ध काष्टसंपुटसदृश सामर्थ्ययुक्त होवाथी ऋषभ, वज्ररूप जे ऋषभ ते वज्रर्षभ अने ते बन्ने तरफ मर्कटबन्धवडे बद्ध काष्टसंपुटनी तुल्य सामर्थ्ययुक्त होवाथी नाराच, ते वज्रर्षभनाराच कहेवाय. इंद्रभूति अनगार अत्युत्कृष्ट सामर्थ्य युक्त होवाने लीधे आप्रकारना अस्थिसमूहविशेषरूप संहननवाळा छे, 'माटे वर्षभनाराचसंहनन' ए विशेषण ज्येष्ठ-अन्तेवासी. इंद्रभूति. अणगार. गौतमसगोत्र, सप्तोत्सेध. समचतुरनसंसान. वर्षभनाराचतहनन. १. प्र.छा:-ऋषभश्च भवति पट्टो वज्रं पुनः कीलिकां विजानीहि, उभयतो मर्कटबन्धो नाराचं तद् विजानीहि. इति. एतत्समानपाठोऽयम्-"रिसहो पट्टो य कीलिआ वजं, उभओ मक्कडबंधो नारायं" +++ "इह प्रवचने ++ ऋषभशब्देन परिवेष्टनपट उच्यते, वज्रशब्देन कीलिका अभिधीयते, ++ नाराचशब्देन उभयतो मर्कटबन्धो भण्यते". ( कर्म० १, गा० टी० ३८ पृ-४० (भा.):-अनु. १. आ ( संस्थान ) शब्द साधारण रीते संस्कृत भाषामा संस्थितिनो सूचक छे, पण जैनपरिभाषामां तो ते 'शरीरना आकाररूप अर्थमां' वपराय छे. "संस्थानानि अवयवरचनात्मकशरीराकृतिस्वरूपाणि" (प्र. क. गा०टी० ३९.) “अवयव रचनारूप जे शरीरनी आकृतिओ तेने संस्थान कहे छे" (प्र. क. गा० टी०३९). अने आ शब्द 'साधारण आकार' अर्थमां पण जैनशास्त्रमा वपराय छे:-अनु. २. आ ( संहनन ) शब्द संस्कृतभाषानो छे. तेनुं प्राकृत रूप 'संघयण' छे. साधारण रीते ते शब्दनो प्रयोग शरीरना पर्याय तरीके प्रसिद्ध छे. तेनो व्युत्पत्त्यर्थ 'ज्यां समूहरूपे अंगो रहे' ए प्रमाणे छे. जैनपरिभाषामां ते 'संहनन' शब्द शरीरनी अंदर रहेल हाडकांओनी रचनानो द्योतक छे:-कर्मग्रंथ "संघयणमट्ठिनिचओ" (कर्म. प्र. गा० ३७) “संहन्यन्ते दृढीक्रियन्ते (प्रथम ) मां श्रीदेवेन्द्रसूरिए कहां छे के, “जेनाथी शरीरना पुद्गलो मजबूत शरीरपुद्गला येन तत् संहननम्, तच्च अस्थिनिचयः कीलिकादिरूपाणामस्थ्नां कराय ते संहनन अर्थात् कीलिकादिरूप हाडकाओनी एक प्रकारनी रचना" निचयो रचनाविशेषोऽस्थिनिचयः” (श्रीदेवेन्द्रसूरि, कर्म०प्र० गा० टी-३७). (श्रीदेवेन्द्र० क० प्र० गा० ३७):-अनु० ३. या पाठने मळतो पाठ प्रथम कर्मग्रंथमा आडत्रीशमी गाथामां अने तेनी टोकामां आ प्रमाणे छ:-ऋषभ, पट्ट-वींटवानो पाटो-वज्र-कीलिका-खीलीबन्ने बाजुधी मर्कटबंध ते नाराच, ए प्रमाणे ए त्रणे शब्दोनो जिनप्रवचनमां अर्थ छे. (भा.):--अनु० . Page #55 -------------------------------------------------------------------------- ________________ शतक १.-प्रश्नोत्थान. भगवत्सुधर्मस्वामिप्रणीत भगवतीसूत्र. आप्यु. केटलाक तो ( उपर कया प्रमाणे-जेम वज्र, ऋषभ अने नाराच एवणे विशेषणो संहननना कर्या-छे तेम नहीं परंतु ) "वज्र वगेरे विशेषणो हाडकानाज कर छे. नाराच एटले बे हाडकानो मर्कटबंध, तेना उपर ऋषभ एटले पाटो, तेना उपर वज्र एटले खीलि, आवा प्रकारना अस्थिसमूहुने वज्रर्षभनाराच संहनन कहे छे." उपर्युक्त उत्कृष्ट संहननवाळा होवा छतां निंद्य-खराब-वर्णवाळा पण होय ए प्रकारनी शंकाना निराकरणार्थ शास्त्रकार कहे छः-['कणयपुलयनिहसपम्हगोरे' त्ति] कनक (सोना) नो पुलक एटले लेश, तेनी निकष एटले कसोटी उपर कपेली रेखा, तथा कमलना केशरसम गौरवर्ण युक्त. वृद्धो गौरवर्ण, आ प्रमाणे व्याख्या करे छ:-"कनकपुलकनिकषपक्ष्मगौर-कनक-सुवर्ण-नो, परंतु लोढानो नहीं; पुलक एटले सार (अतिशयवर्ण), तत्प्रधान जे निकष एटले रेखा तेनुं जे पक्ष्म एटले बहुपणुं (सांद्रपणुं) तेना जेवा गौर, अथवा कनकपुलकनिकषपक्ष्मगौर-दुत (पीगळीगयेल ) सुवर्णन जे पुलक एटले बिंद, जे तेनी समान निकष (वर्ण) थी छे ते, तथा अहीं प्रस्तावथी [ 'पम्ह'त्ति] पद्म एटले केशरा, तेनी सदृश गौर. आ प्रमाणे सुंदर वर्णवाळा होवा छतां विशिष्ट चारित्ररहित पण होय, ए प्रमाणे उद्भूत थती शंकाना निरास माटे शास्त्रकार कहे छे के: १५. 'उग्गतवे'त्ति उपम्-अप्रधृष्यम् , तपोऽनशनादि यस्य स उग्रतपाः, यदन्येन प्राकृतपुंसा न शक्यते चिन्तयितुमपि तद्विधेन तपसा युक्त इत्यर्थः. 'दित्ततवे'त्ति दीप्तं जाज्वल्यमानदहन इव कर्मवनगहनदहनसमर्थतया ज्वलितम् , तपो धर्मध्यानादि यस्य स तथा. 'तत्ततवे'त्ति तप्तं तपो येनासौ तप्ततपाः, एवं हि तेन तत् तपस्तप्तं येन कर्माणि संताप्य तेन तपसा स्वात्माऽपि तपोरूपः संतापितः, यतोऽन्यस्याऽस्पृश्यमिव जातमिति. 'महातवे'त्ति आशंसादोषरहितत्वात् प्रशस्ततपाः. 'ओराले'त्ति भीमः,-उग्रादिविशेषणविशिष्टतपस्करणात् पार्श्वस्थानामल्पसत्त्वानां भयानक इत्यर्थः, अन्ये त्वाहुः-“ओराले ति उदारः प्रधानः". 'घोरे'त्ति निघृणः,-परीषहेन्द्रियादिरिपुगणविनाशमाश्रित्य निर्दय इत्यर्थः. अन्ये तु "आत्मनिरपेक्षं घोरम्" आहुः. 'घोरगुणे'त्ति घोरा अन्यैर्दुरनुचरा गुणा मूलगुणादयो यस्य स तथा. 'घोरतवस्सि'त्ति घोरस्तपोभिस्तपस्वीत्यर्थः, 'घोरबंभचेरवासित्ति घोरं दारुणम्-अल्पसत्त्वैर्दुरनुचरत्वाद् यद् ब्रह्मचर्य तत्र वस्तुं शीलं यस्य स तथा. 'उच्छूढसरीरे'त्ति उच्छूढम्-उज्झितमिवोज्झितं शरीरं येन तत्संस्कारत्यागात् स तथा. 'सखित्तविउलतेयलेस्से'त्ति संक्षिप्ता शरीरान्तीनत्वेन हखतां गता, विपुला विस्तीर्णा अनेकयोजनप्रमाणक्षेत्राश्रितवस्तुदहनसमर्थत्वात् , तेजोलेश्या विशिष्टतपोजन्यलब्धिविशेषप्रभवा तेजोज्वाला यस्य स तथा. मूलटीकाकृता तु 'उच्छूढसरीरसंखित्तविउलतेयलेस्से'त्ति कर्मधारयं कृत्वा व्याख्यातमिति. 'चोईसपुचि'त्ति चतुर्दश पूर्वाणि विद्यन्ते यस्य, तेनैव तेषां रचितत्वाद् असौ चतुर्दशपूर्वी, अनेन तस्य श्रुतकेवलितामाह. स चावधिज्ञानादिविकलोऽपि स्यादत आहः-'चउनाणोवगए'त्ति केवलज्ञानवर्जज्ञानचतुष्कसमवित इत्यर्थः. उक्तविशेषणद्वययुक्तोऽपि कश्चिद् न समग्रश्रतविषयव्यापिज्ञानो भवति, चतुर्दशपूर्वविदां षट्रस्थानकपतितत्वेन श्रवणादित्यत आहः-'सव्वक्खरसंनिवाइ'त्ति सर्वे च तेऽक्षरसंनिपाताश्च तत्संयोगाः, सर्वेषां वा अक्षराणां संनिपाताः सर्वाक्षरसंनिपाताः, ते यस्य ज्ञेयतया सन्ति स सर्वाक्षरसंनिपाती; श्रव्याणि वा श्रवणसुखकारीणि अक्षराणि, सांगत्येन नितरां वदितुं शीलमस्येति श्रव्याक्षरसंनिवादी, स चैवंगुणविशिष्टो भगवान् विनयराशिरिव साक्षादिति कृत्वा शिष्याचारत्वाच्च 'समणस्स भगवओ महावीरस्स अदूरसामंते' विहरतीति योगः, तत्र दूरं च विप्रकृष्टम् , सामन्तं च संनिकृष्टम् , तनिषेधाद् अदूरसामन्तम् , तत्र नातिदूरे, नातिनिकटे इत्यर्थ:. किंविधः संस्तत्र विहरति! इत्याहः-'उड़जाणु'त्ति ऊचे जानुनी यस्यासौ ऊर्ध्वजानुः-शुद्धपृथिव्यासनवर्जनाद् औपग्राहिकनिषद्याया अभावाच उत्कुटुकासन इत्यर्थः. 'अहोसिरे'त्ति अधोमुखः-नोचं तिर्यग् वा विक्षिप्तदृष्टिः, किंतु नियतभूभागनियमितदृष्टिरिति भावः. 'झाणकोहोवगए'त्ति ध्यानं धर्मम, शुक्लं वा; तदेव कोष्ठः कुशूलो ध्यानकोष्ठस्तमुपगतस्तत्र प्रविष्टो ध्यानकोष्ठोपगतः, यथाहि कोष्ठके धान्यं प्रक्षिप्तमविप्रसृतं भवति, एवं स भगवान् ध्यानतोऽविप्रकीर्णेन्द्रियान्तःकरणवृत्तिरिति. 'संजमेणं'ति संवरेण, 'तवस'त्ति अनशनादिना, 'च'शब्दः समुच्चयार्थो लुप्तोऽत्र द्रष्टव्यः. संयम-तपोग्रहणं चानयोः प्रधानमोक्षाङ्गत्वख्यापनार्थम् , प्रधानत्वं च संयमस्य नवकर्मानुपादानहेतुत्वेन, तपसश्च पुराणकर्मनिर्जरणहेतुत्वेन; भवति चाभिनवकर्मानुपादानात् पुराणकर्मक्षपणाच सकलकर्मक्षयलक्षणो मोक्ष इति. 'अप्पाणं भावेमाणे विहरई' त्ति आत्मानं वासयंस्तिष्ठतीत्यर्थः. १५. [उग्गतवे'त्ति] उग्रतप-अनशन आदि उग्रतपयुक्त, अर्थात् अन्य जन जेनुं चिंतवन करवाने पण अशक्त होय तेवा तपने आचरनारा, ['दित्ततवे'त्ति उग्रतपः दीहतप. दीप्ततपा-कर्मरूपि गहन वनने भस्मसात् करवाने समर्थ होवाथी जाज्वल्यमान अग्निसम दीप्त एटले ज्वलित, धर्मध्यानादि तपयुक्त, [ 'तत्ततवे'त्ति] तप्ततप. तप्ततपा-जेणे तप तप्युं छे ते तप्ततप, तेओ (गौतमस्वामी) एवं तप तप्या के जेथी कर्मोने संतपावी तपस्वरूप आत्माने पण संतपाब्यो, तेथी अन्य १. 'पूर्व' शब्दपरिचयस्त्वेवम्:-पूर्वाणि चतुर्दशापि पूर्वगते. १६०. उत्पादपूर्वमग्रायणीयमथ वीर्यतः प्रवादं स्यात् , अस्तानात् सत्यात् तदात्मनः कर्मणश्च परम्. १६१. प्रत्याख्यानं विद्याप्रवाद-कल्याणनामधेये च. प्राणावायं च क्रियाविशालमथ लोकबिन्दुसारमिति. १६२. सर्वाङ्गेभ्यः पूर्व तीर्थकरैरभिहितलात् पूर्वाणि, तानि यथा-सर्वद्रव्याणां पर्यायाणां चोत्पादप्रज्ञप्तिहेतुरुत्पादम्. १. सर्वद्रव्याणां पर्यायाणां सर्वजीवविशेषाणां च अग्रं परिमाणं वर्ण्यते यत्र तद् अग्रायणीयम्. २. जीवानामजीवानां च सकर्मेतराणां वीर्य प्रवदति वीर्यप्रवादम्. ३. अस्तीति नास्तेरुपलक्षणम्, ततो यलोके यथाऽस्ति, यथा वा नास्ति; अथवा स्याद्वादामिप्रायेण तदेवाऽस्ति नास्तीति प्रवदति अस्तिनास्तिप्रवादम्. ४. मतिज्ञानादिपञ्चकं सभेदं प्रवदतीति ज्ञानप्रवादम्. ५. सत्यं संयमः, सत्यवचनं वा; तत् सभेदं सप्रतिपक्षं च यत् प्रवदति तत् सत्यप्रवादम्. ६. नयदर्शनैरात्मानं प्रवदति आत्मप्रवादम्. ७. ज्ञानावरणाद्यष्टविधं कर्म प्रकृतिस्थित्यनुभागप्रदेशादिभेदरन्यैश्चोत्तरभेदभिन्न प्रवदति कर्मप्रवादम्. ८.१६१. सर्वप्रत्याख्यानखरूपं प्रवदति प्रत्याख्यानप्रवादम् , तदेकदेशः प्रत्याख्यानम्, भीमवत्. ९. विद्यातिशयान् प्रवदति विद्याप्रवादम्. १०. कल्याणफलहेतुलात् कल्याणम्, अवन्ध्यमिति चोच्यते. ११. आयुः प्राणविधानं सर्वे सभेदम्, अन्ये च प्राणा वर्णिता यत्र तत् प्राणावायम्. १२. कायिक्यादयः संयमाद्याश्च क्रिया विशाला सभेदा यत्र तत् क्रियाविशालम्. १३. इह लोके श्रुतलोके वा बिन्दुरिवाऽक्षरस्य सर्वोत्तमं सर्वाक्षरसंनिपातपरिनिष्ठितत्वेन लोकबिन्दुसारम्. १४. १६२.-अभिधान. (य. ग्रं-पृ-१०५-६):-अनु. २. वुड्डी वा हाणी वा अर्णत-असंख-संखभागेहिं, वत्थूण संख-असंख-अणंतगुणणेण य विहेया.-प्रवचनसारोद्धारे, २६. द्वारे ४३२ गाथा. षट् स्थानकानि चेमानिः-१. अनंतभाग, २. असंख्यभाग, ३. संख्यातभाग १. संख्यातगुण, २. असंख्यातगुण, ३. अनन्तगुणः-अनु. Page #56 -------------------------------------------------------------------------- ________________ श्रीरायचन्द्र-जिनागमसंग्रह. शतक १.-प्रश्नोत्थान. महातपः उदार. साधारण पुरुषबडे न करी शकाय तेवु कर्यु, [ 'महातवे'त्ति ] महातपा-इच्छारूप दोषरहित होवाथी प्रशस्त तप करवावाळा, [ 'ओराले'त्ति ] ओराल-भीम, घोर. उग्रादि विशेषणयुक्त तप करवाथी, अल्प सत्त्ववाळा पार्श्वस्थो (पासत्थाओ) ने भयानक, अन्य कहे छे के:-"ओराल एटले उदार प्रधान" ['घोरे'त्ति घोर एटले निघृण अर्थात् परिषह तथा इंद्रियादि शत्रुसमूहना विनाशने आश्रीने निर्दय, अन्य तो कहे छे के:-"घोर एटले आत्मनिरपेक्ष" घोरगुणःघोरतपस्वी, ['घोरगुणे त्ति ] घोरगुण-अन्य पुरुषोवडे आचरी शकाय नहीं. एवा मूलगुण वगेरे गुणयुक्त, ['घोरतवस्सि'त्ति ] घोरतपखी-घोर तपस्याओ करवावाळा घोरब्रह्मचर्यवासी. होवाथी घोरतपस्वी, [ 'घोरबंभचेरवासि'त्ति ] घोरब्रह्मचर्यवासी-घोर एटले अल्प सत्त्ववाळा प्राणिगणवडे दुरनुचर होवाथी दारुण एवं जे ब्रह्मचर्य तेने उत्क्षिप्तशरीर. विषे वसवाना स्वभाववाळा अर्थात् घोर ब्रह्मचर्यना पालक, [ 'उच्छूढसरीरे'त्ति ] उज्झितशरीर-जेओए शरीरना संस्कारोनो त्याग करवाथी शरीरने तेजोलेश्या. त्यक्तवत् कर्यु छे ते, [ 'संखित्तविउलतेयलेस्से'त्ति ] संक्षिप्तविपुलतेजोलेश्य-शरीरनी अंदर लीन होवाथी संक्षिप्त-लघुताने प्राप्त थएली, अनेक योजन' प्रमाण क्षेत्रमा रहेला पदार्थोनुं दहन करवामां समर्थ होवाथी विपुल, तेजोलेश्या एटले तप विशेषथी थयेल लब्धिविशेषद्वारा उत्पन्न तेजोज्वाला, ते वडे चतुर्दशपूर्वी. युक्त, ['चोद्दसपुग्वि'त्ति ] चतुर्दशपूर्वी-तेओए ज चौदपूर्वोनी रचना करेली होवाथी जेओने चौदपूर्वो विद्यमान छे तेवा, आ विशेषणद्वारा शास्त्रकारे गौतमस्वामिनु श्रुतकेवलिपणुं बताव्यु. चौदपूर्वी होवा छतां पण अवधिज्ञानादिरहित होय, आ शंकाना निवारण माटे कहे छे के, ['चउनाणोवगए'त्ति] चतुर्शानघर. चतुर्ज्ञानोपगत--केवलज्ञान शिवायना चार ज्ञानवाळा. उक्त बन्ने विशेषणोयुक्त होवा छतां पण कोइ संपूर्ण श्रुतविषय ज्ञानवाळो न होय, कारण के चौदसर्वाक्षरसन्निपाती. पूर्वीओ छ स्थानक पतित अर्थात् छ स्थानकवाळा सांभळ्या छे; आवी शंका निवारवा कहे छे के, [ 'सव्वक्खरसन्निवाइ'त्ति ] सर्वाक्षरसंन्निपाती-सम्पूर्ण १. 'पूर्व' शब्दनो परिचय आ रीत्या छः-तीर्थकरोए नीचे प्रमाणे चौद पूर्वो कहेला छे. सर्वे अंगो करतां पहेला ते कहेल छे माटे ते 'पूर्व' कहेवाय छे. जेनां नाम अने अर्थ आ प्रमाणे छे:-१. उत्पाद, २. अग्रायणीय, ३. वीर्यप्रवाद, ४. अस्तिनास्तिप्रवाद, ५. ज्ञानप्रवाद, ६. सत्यप्रवाद, ७. आत्मप्रवाद, ८. कर्मप्रवाद, ९. प्रत्याख्यानप्रवाद, १०. विद्याप्रवाद, ११. कल्याण, १२. प्राणावाय,१३. क्रियाविशाल, १४. लोकबिंदुसार. उत्पाद-सर्वद्रव्योना अने पर्यायोना उत्पादनुं प्रतिपादक ते 'उत्पादपूर्व.' अग्रायणीय-सर्वद्रव्योना, पर्यायोना अने सर्व जीवविशेषोना अग्र परिमाण- प्रतिपादक ते 'अग्रायणीयपूर्व.' सकर्मक अने अकर्मक जीवोनी अने अजीवो (जड़पदार्थों)नी शक्तिर्नु प्रतिपादक ते 'वीर्यप्रवादपूर्व.' अस्तिनास्तिप्रवाद-अस्तिनास्ति एटले जेम लोकमां छे अथवा नथी, अथवा स्याद्वादना अभिप्रायथी जे छे ते ज नथी ते अस्तिनास्ति, तेनुं प्रतिपादक ते 'अस्तिनास्तिप्रवादपूर्व.' ज्ञानप्रवाद-भेद सहित मतिज्ञानादि पांच ज्ञान- प्रतिपादक ते 'ज्ञानप्रवादपूर्व.' सत्यप्रवाद-सत्य-संयम अथवा साचुं, भेद सहित संयमर्नु अथवा प्रतिपक्ष सहित ( असत्यसहित ) सत्यनुं प्रतिपादक ते 'सत्यप्रवादपूर्व.' आत्मप्रवाद-नयदर्शनपूर्वक आत्मानुं प्रतिपादक ते 'आत्मप्रवादपूर्व.' कर्मप्रवाद-प्रकृति, स्थिति, अनुभाग अने प्रदेशादि भेदपूर्वक तथा उत्तर भेदपूर्वक ज्ञानावरणादि आठ प्रकारना कर्मनुं प्रतिपादक ते 'कर्मप्रवादपूर्व.' प्रत्याख्यानप्रवाद-सर्वप्रत्याख्यानना खरूपर्नु प्रतिपादक ते 'प्रत्याख्यानप्रवादपूर्व.' विद्याप्रवाद-विद्याना अतिशयोनुं प्रतिपादक ते 'विद्याप्रवादपूर्व.' कल्याण-कल्याणरूप फलमां कारण होवाथी 'कल्याणपूर्व.' प्राणावाय-जेमा भेद सहित प्राणविधान अने बीजा प्राणो वर्णवेला छे ते 'प्राणावायपूर्व.' क्रियाविशाल-जेमां भेदसहित कायिकी वगेरे अने सयंमादि क्रियाओ कहेली छे ते 'क्रियाविशालपूर्व.' लोकबिंदुसार-जेम अक्षरने माथे बिंदु होय छे तेम लोकमां अथवा श्रुतलोकमां सर्वाक्षर संनिपातपरिनिष्ठित होवाथी जे सर्वोत्तम शिरोभूत छे ते लोकबिंदुसार.-अभिधानचिंतामणि (य. पं० पृ-१०४ थी १०६):-अनु. २. निर्ग्रन्थ (जैन) परिभाषामा 'ज्ञान' शब्द नीचे प्रमाणे सूचक छेः-जेम आ गगनमंडलमा विचरता सूर्यने आपणे साक्षात् देखीए छीए अने ज्यारे तेना आडो वादळांनो थर आवे छे त्यारे तेनो प्रकाश मंद थाय छे, ते पण आपणे अनुभवीए छीए. आपणे त्यांसुधी पण चोकस जाणी शकीए छीए के ज्यांसुधी सूर्य अस्त न थयो होय त्यां सुधी तेनी आडां गमे तेवा वादळांना थर आवे तो पण तेना प्रकाशनी झांखी तद्दन नष्ट थती नथी; ते ज प्रकारे आ जीवसंबंधे पण समजवानुं छ; अर्थात् जीव ज्ञानरूप प्रकाशवाळी होवाथी एक जळहळता सूर्य समान छे. ते जीवनी उपर ज्यारे ज्ञानावरणीय-ज्ञानरूप प्रकाशने ढांकवावाळा-कर्मना थरो जामेला होय छे त्यारे ते जीवनो ज्ञानरूप प्रकाश ते थरोथी आच्छादित थवाने लीधे ते ज्ञानावरणीय कर्मना थरोनी न्यूनाधिकता प्रमाणे जुदा जुदा प्रकारनो-कोइनो अल्प भने कोइनो अधिक-देखाय छे. जैनशास्त्रमा तेवा जुदा जुदा प्रकारवाळा ज्ञानरूप प्रकाशना मुख्य रीते पांच भेद कह्या छे. ते आ छे:-मतिज्ञान, श्रुतज्ञान, अवधिज्ञान, मनःपर्यवज्ञान अने केवलज्ञान. जे जीवे पोता उपर लागेल अने मतिज्ञानने आच्छादित करनार कर्मना थरो खसेड्या छे अने उपशमाव्या छे ते जीव पोताना मतिज्ञानथी मन अने इंद्रियद्वारा मात्र वर्तमान पदार्थाने जाणी शके छे, पण वर्तमान पदार्थनी थएली के थवानी अनंत हालतोने (पर्यायोने ) ते जाणी शकतो नथी. जे जीवे पोता उपर लागेल अने श्रुत ज्ञानने आच्छादित करनार कर्मना थरो खसेव्या.छे अने उपशमाव्या छे ते जीव पोताना श्रुतज्ञानथी अने पूर्वोक्त मतिज्ञान तथा आप्तपुरुषना उपदेशनी सहायताथी त्रणे कालना पदार्थने जाणी शके छे, पण ते पदार्थोनी थएली के थवानी अनंत अवस्थाओने जाणी शकतो नथी. जे. जीवे पोता उपर चोटेल अने अवधिज्ञानने आच्छादित करनार कर्मना थरो खसेड्या छे अने उपशमाव्या छे ते जीव पोताना अवधिज्ञानथी इंद्रिय के मननी सहायता लीधा विना गमे ते कालना तथा गमे त्यां रहेलं मात्र रूपवाळा ज पदार्थाने जोइ शके छे, पण ते पदार्थोनी थएली के थवानी अनंत हालतोने जोइ शकतो नथी. जे जीवे पोता उपर बाझी गएल अने मनःपर्यवज्ञानने ढांकनारा कर्मोना थरो खसेज्या छे अने उपशमाव्या छे ते जीव पोताना मनःपर्यवज्ञानधी फक्त मनवाळा प्राणीओए विचार करवा माटे ग्रहण करेल मनना अणुओने ज जाणी शके छे अने जे जीवे पोता उपर लागेल अने केवलज्ञानने ढांकनार कर्मोना थरो तद्दन खसेज्या छे-समूळगा नष्ट कर्या छे-ते जीव मात्र पोताना केवलज्ञानथी ज दूरना के नजीकना, परोक्ष के प्रत्यक्ष, सूक्ष्म के मोटा, वर्तमानना, भूतना के भविष्यत्कालना तथा रूपवाळा के रूपरहित पदार्थोने अने ते पदार्थोनी थएली, थती अने थवानी अनंत अवस्थाओने पण जाणे छे तथा ते सर्वज्ञ कहेवाय छे. "मतिश्रुतयोर्निबन्धः सर्वद्रव्येष्वसर्वपर्यायेषु" "सर्व पर्याय विनाना सर्व द्रव्यो मति अने श्रुतज्ञानथी जणाय छे." "रूपिष्ववधे" "मात्र रूपबाळा ज पदार्थो अवधिज्ञानथी जणाय छे." "तदनन्तभागे मनःपर्यायस्य" "अवधिज्ञानना अनंत भागनुं मनःपर्यवज्ञानथी जणाय छे." “सर्वव्य-पर्यायेषु केवलस्य" "वधा द्रव्य अने पर्यायो केवलज्ञानथी जणाय छे." (उमा० तत्त्वा० अ० १, सू० २७, २८, २९, ३०). (उमा तत्त्वा० अ० १, सू. २५, २८, २९, ३०):-अनु. ३. आ छ स्थानोने जणायनारी गाथा प्रवचनसारोद्धारना २६.द्वारमा ४३२ मी छे. ते छ स्थानकोना नाम आ प्रमाणे छे:-१. अनन्तभाग, २. असंख्यातभाग, ३. संख्यातभाग, १. संख्यातगुण, २. असंख्यातगुण, ३. अनन्तगुण.:-अनु. . Page #57 -------------------------------------------------------------------------- ________________ शतक १.-प्रश्नोत्थानः भगवत्सुधर्मस्वामिप्रणीत भगवतीसूत्र, ३७ र अने[तवस'त्ति] अHAओनी अंतःकरणनी बात हेतु होवाथी संयमर्नु अन तप ए बन्ने मोक्षनां प्रधान अक्षरसंयोगो अथवा सकल अक्षरोनां संयोगो जेने ज्ञेय पणे होय ते, अथवा श्रव्याक्षरसन्निवादी-श्रव्य ( सांभळवा योग्य शब्दो)ने संगतिपणे अहर्निश बोलबाना स्वभाववाळा. आवा अनेकगुणगण युक्त, विनयनी राशि सम तथा शिष्याचारने पालता भगवान् इंद्रभूति श्रमण भगवंत महावीरनी अदरसामन्ते विहरे छे, ए प्रमाणे संबंध मेळववो. अदूरसामन्त-दूर एटले छेटे अने सामन्त एटले पासे, ते बन्नेनो निषेध होवाथी, बह केटे पण नही अने बहपासे पण नहीं. केवी रीते विहार करे छे ते कहे छः [ 'उर्दुजाणु' त्ति ] ऊर्ध्वजानु-जेओना जानु (घुटण) ऊर्ध्व (ऊंचा) छे, शुद्ध पृथ्वीना फर्घजानु. आसन वर्जन होवाथी तथा औपग्राहिकनिषद्याना अभावथी उत्कुटुक आसनवाळा (उभडक बेठेला) ['अहोसिरे'त्ति अधःशिर-नीचे मुख राखवावाळा, अधःशिर. ऊर्च तथा तिरछो द्रष्टिपात न करता नियमित मापवाळा भूभागमा दृष्टि राखवावाळा, [ 'झाणकोट्ठोवगए'त्ति ध्यानकोष्ठोपगत-धर्मध्यान, अथवा शुक्ल- ध्यानकोष्ठोपगत. घ्यानरूप कोठाने प्राप्त थयेला, जेम कोठामा नाखेल अनाज प्रसरतुं (वेरातु) नथी, तेम शुक्लध्यान तथा धर्मध्यानथी जेओनी अंतःकरणनी वृत्ति तथा इंद्रियो चलायमान थती नथी तेवा भगवान् इंद्रभूति, ['संजमेणं'ति] संवररूपं संयमवडे अने ['तवस'त्ति] अनशनादि तपवडे ['अप्पाणं भावेमाणे संयमः तप. विहरइ'त्ति आत्माने भावता विहरे छे. 'संयम अने तप ए बन्ने मोक्षना प्रधान अंग छे' एम स्यापन करवाने संयम अने तपमुं ग्रहण कर्यु छे. नवा कर्मोना अग्रहणमां हेतु होवाथी संयमर्नु अने प्राचीन कर्मोनो निर्जरवार्नु कारण होवाथी तपर्नु मोक्षांगमा प्रधानपणुं छे, कारण के नवा कर्मोनू ग्रहण न करवाथी तथा प्राचीन कर्मोना क्षय करवाथी सकल कर्मक्षयरूप मोक्ष थाय छे. तए णं से भगवं गोयमे जायसड्डे, जायसंसए, जायकोडहल्ले; त्यार पछी जातश्रद्ध-प्रवर्तेली श्रद्धावाळा, जातसंशय, जातकुउप्पण्णसड़े, उप्पण्णसंसए, उप्पण्णकोऊहल्ले; संजायसड़े, संजाय- तूहल, उत्पन्नश्रद्ध, उत्पन्नसंशय, उत्पन्नकुतूहल, संजातश्रद्ध, संजासंसए, संजायकोऊहल्ले, समुप्पण्णसड़े, समुप्पण्णसंसए, संमुष्पण्ण- तसंशय, संजातकुतूहल, समुत्पन्नश्रद्ध, समुत्पन्नसंशय अने समुत्पन्न कोहल्ले उठाए उठेइ, उट्ठाए उद्वित्ता जेणेव समणे भगवं महा- कुतूहल ते भगवान् गौतम उत्थानवडे उभा थाय छे; उत्थानवडे वीरे तेणेव उवागच्छइ, उवागच्छित्ता समणं भगवं महावीरं उभा थईने जे तरफ श्रमण भगवंत महावीर छे त्यां आवे छे; आवी तिक्खुत्तो आयाहिणपयाहिणं करेइ, वंदइ, नमसइ, नमंसित्ता श्रमण भगवंत महावीरने त्रणवार प्रदक्षिणा करे छे, प्रदक्षिणा करी णचासण्णे, णाइरे, सुस्सूसमाणे, नमसमाणे अभिमुहे विणएणं वांदे छे, नमे छे, नमी बहु निकट नहीं तेम बहु दूर नहीं एवी रीते पंजलिउडे पज्जुवासमाणे एवं वयासी: भगवंतनी सामे विनयवडे ललाटे हाथजोडी भगवंतना वचनने श्रवण करवानी इच्छावाळा भगवंतने नमता अने पर्युपासता चारआतमां आ प्रमाणे बोल्याः १. मूलच्छायाः-तदा स भगवान् गौतमो जातश्रद्धः, जातसंशयः, जातकुतूहलः; उत्पन्नश्रद्धः, उत्पन्नसंशयः, उत्पन्नकुतूहलः; संजातश्रद्धः, संजातसंशयः, संजातकुतूहलः; समुत्पन्नश्रद्धः, समुत्पन्नसंशयः, समुत्पन्नकुतूहल उत्थया उत्तिष्ठति, उत्थया उत्थाय येनैव श्रमणो भगवान् महावीरस्तेनैव उपागच्छति, उपागम्य भ्रमणं भगवन्तं महावीरं त्रिकृत्वः आदक्षिणप्रदक्षिणं करोति, कृत्वा वन्दते, नमस्यति, नमस्थित्वा नात्यासत्रः, नातिदूरः, शुश्रूषमाणः, नमस्यन् अभिमुखो विनयेन कृतप्राञ्जलिः पर्युपासीन एवमवादीत्, १. आ (औपग्राहिक) शब्द मूळ उपग्रह शब्दयी बने छ: उपपासे+प्रह-ग्रहण करवू अर्थात् 'पासे राखq'. ए उपग्रह शब्दनो व्युत्पत्त्यर्थ छे. जैनपरिभाषामा ते (औपग्राहिक) शब्द श्रमणोना-साधुओना जे उपकरणोनुं मात्र संयम माटे ज प्रयोजन ते उपकरणोनो सूचक छे:-प्रवचनसारोद्धार द्वार ६०, गा० ४९८:-अनु. २. आ (धर्मध्यान) शब्दनो स्थूल अर्थ 'धर्मविषयक चिंतन' छे, पण ते शब्द अमुक प्रकारना चिंतनमा ज जैनपरिभाषाए स्वीकार्यों छे. "आज्ञा-अपाय-विपाक-संस्थानविचयाय धर्ममप्रमत्तसंयतस्य" “आज्ञाना, अपायना, विपाकना अने संस्थानना निर्णय माटे एकाप्रपणे (उमाखाति, तत्त्वार्थ० अ० ९, सू० ३७) चिंतन ते धर्मध्यान." जिनप्रवचन ते आज्ञा कहेवाय. अपाय ते रागद्वेषादिकथी उत्पन्न थता अनर्थो कहेवाय, विपाक ते कर्म-पुण्य अने पाप-नुं फल कहेवाय अने संस्थान ते द्वीप अने समुद्रादिकना आकारो कहेवाय. ( उमाखाति, तत्त्वार्थ. अ० ९, सू०३७). आ ज प्रमाणे ( क. आ. भ. श० २५, पृ०-१८०३-४ ) मां पण 'धर्मध्यान' शब्द- विवेचन स्फुटपणे करेलुं छे:-अनु. ३.आ (शुक्लध्यान)शब्दनो लौकिक अर्थ-शुक्ल-धोढुं. ध्यान-चिंतन अर्थात् 'पवित्र चिंतन' थाय छे, पण जैनपरिभाषाए ते शब्द अमुक अर्थमा ज वापर्यो छे:"पृथक्त्व-एकत्ववितर्क-सूक्ष्म क्रियाऽप्रतिपाति-व्युपरतक्रियाऽनिवृत्तीनि" 'शुक्लध्यान' शब्दथी नीचे लखेला चार अर्थों जैनदृष्टिए प्रसिद्ध छे:-१. "पृथ(उमा० तत्त्वार्थ० अ० ९, सू०४१) . क्त्ववितर्क, २. एकत्ववितर्क, ३. सूक्ष्मक्रिय अप्रतिपाति-अनिवृत्त, ४. व्युपरतक्रिय अनिवृत्ति-समुच्छिन्नक्रिय अप्रतिपाति. पृथक्त्ववितर्क-पृथक्त्व संबंधी वितर्क, एकत्ववितर्क-एकत्व संबंधी वितर्क, सूक्ष्मक्रिय अप्रतिपाति-प्रतिपात (पातन) रहित सूक्ष्म क्रियावाळो व्यापार. व्युपरतक्रिय अनिवृत्ति-क्रिया विनानो निवर्तन रहित व्यापार." ए चारे शब्दनो स्फुट अर्थ आ प्रमाणे छेः-एक पदार्थ संबंधी उत्पत्ति, स्थिति, नाशादिक धर्मनो भेदपूर्वक जे वितर्क ते 'पृथक्त्ववितर्क', ते विचारसहित होय छे. वळी अर्थथी व्यंजनमां तथा व्यंजनथी अर्थमा मन, वचन अने शरीर संबंधी व्यापारोनुं विचरण ते विचार कहेवाय छे. उत्पत्ति वगेरे अनंत धर्मोमांना कोइ पण एक धर्मने (पर्यायने) अवलंयी अभेदपूर्वक जे वितर्क. ते 'एकत्ववितर्क. ते विचाररहित होय छे. मनना अने वचनना संपूर्ण निरोध अने शरीरना अर्ध निरोधने 'सूक्ष्मक्रिय' कहे छे अने ते आगळ आगळ वधवाना परिणाम सहित होवाथी निवर्तनरहित छे. शरीरनी, वचननी अने मननी क्रियाओना समूळगा नाशने 'समुच्छिन्नकिय' कहे छे अने ते प्रतिपारहित छे. (उमा तत्त्वार्थ० अ० १, सू०४१). आज प्रमाणे (क. आ. भ. श. २५ पृ० १८०३-४) मा 'शुक्लध्यान' शब्द परत्वे स्फुट विवेचन छ:-अनु. ____४. आ (संवर) शब्द 'स' पूर्वक '' धातुथी बने छे. तेनो अर्थ 'संवरवु' अर्थात् 'रोकवु' थाय छे. बहुलताए जैनपरिभाषामां ते शब्द अमुक प्रकारना 'रोकवा'मां वपराय छे. ___ "आस्रवनिरोधः संवरः" (उमा. तत्त्वार्थ० अ०५,सू०१) “आस्रवनो निरोध ते संवर" अने आस्रव एटले शरीरनो, वचननो अने मननो शुभ के अशुभ व्यापार अर्थात् पुण्य के पापना रोकवाने संबर कहे छे.) उमा० तत्त्वार्थ० अ०९, सू०१):-अनु. Jain Education international Page #58 -------------------------------------------------------------------------- ________________ श्रीरायचन्द्र-जिनागमसंग्रहे शतक १.-प्रश्नोत्थान. १६.'तए णं से'त्ति ततो ध्यानकोष्ठोपगतविहरणानन्तरम् , 'ण'इति वाक्यालंकारार्थः, 'से'इति प्रस्तुतपरामर्शार्थः, तस्य तु सामान्येन उक्तस्य विशेषावधारणार्थमाहः-'भगवं गोयमे'त्ति. किम् ? इत्याहः-'जायसड़े' इत्यादि-जातश्रद्धादिविशेषणः सन् उत्तिष्ठतीति योगः. तत्र जाता प्रवृत्ता श्रद्धा इच्छा वक्ष्यमाणार्थतत्त्वज्ञानं प्रति यस्यासौ जातश्रद्धः, तथा जातः संशयो यस्य स जातसंशयः, संशयश्चानवधारितार्थ ज्ञानम् , स चैवं तस्य भगवतो जातः-भगवता हि महावीरेण 'चलमाणे चलिए' इत्यादौ सूत्रे चलन् अर्थश्चलितो निर्दिष्टः, तत्र च य एव. चलन् स एव चलित इत्युक्तः, ततश्चैकार्थविषयावेतौ निर्देशौ-'चलन्' इति च वर्तमानकालविषयः, 'चलितः' इति 'चातीतकालविषयः, अतोऽत्र संशयः कथं नाम य एवार्थो वर्तमानः स एव अतीतो भवति ? इति, विरुद्धत्वादनयोः कालयोरिति. तथा 'जायकोउहल्ले'त्ति जातं कुतूहलं यस्य स जातकुतूहलो जातौत्सुक्य इत्यर्थः-कथमेतान् पदार्थान् भगवान् प्रज्ञापयिष्यति इति. तथा 'उप्पण्णसड़े'त्ति उत्पन्ना प्राग अभूता सती भूता श्रद्धा यस्य स उत्पन्नश्रद्धः. अथ जातश्रद्ध इत्येतावदेव अस्तु, किमर्थमुत्पन्नश्रद्ध इत्यभिधीयते?, प्रवृत्तश्रद्धत्वेनैव उत्पन्नश्रद्वत्वस्य लब्धत्वाद् , न ह्यनुत्पन्ना श्रद्धा प्रवर्तत इति. अत्रोच्यतेः-हेतुत्वप्रदर्शनार्थम् , तथाहिः-कथं प्रवृत्तश्रद्ध उच्यते?, यत उत्पन्नश्रद्धः, इति हेतुत्वप्रदर्शनं चोचितमेव वाक्यालंकारत्वात् तस्य. यदाहुः-"प्रवृत्तदीप्रामप्रवृत्तभास्करां प्रकाशचन्द्रां बुबुधे विभावरीम्" इह यद्यपि प्रवृत्तदीपत्वादेव अप्रवृत्तभास्करत्वमवगतम् , तथापि अप्रवृत्तभास्करत्वं प्रवृत्तदीपत्वादेर्हेतुतयोपन्यस्तमिति. 'उप्पण्णंससए, उप्पण्णकोऊहल्ले त्ति प्राग्वत्. तथा 'संजायसड़े' इत्यादिपदषट्कं प्राग्वत्. नवरमिह सम्-शब्दः प्रकर्षादिवचनः, यथाः-"संजातकामो बलभिद्विभूत्या मानात प्रजाभिः प्रतिमाननाच्च" "ऐन्द्रैश्वर्यप्रकर्षेण जातेच्छः कार्तवीर्यः" इति. जातमत. जातसंशय. जातकुतूहल. उत्पन्नश्रद्ध. उत्पन्नाश्रमशा माटे. १६.[तए णं से ति] त्यार पछी एटले के, [भगवं गोयमे 'त्ति] ते श्रमण भगवान् गौतमे ध्यानरूपी कोष्ठने प्राप्त थइ विहरण कर्या पछी-भगवान् गौतम केवा ? ते कहे छे के-['जायसड्डे' इत्यादि] उत्पन्न श्रद्धावाळा वगेरे विशेषणयुक्त-उठे छे. ए प्रमाणे संबंध जोडवो. तेने विषे जात एटले प्रवृत्त, श्रद्धा एटले वक्ष्यमाण (हवे पछी कहेवामां आवनार) अर्थतत्त्वना ज्ञाननी इच्छा, जेने छे ते जातश्रद्ध. जातसंशय-जात एटले प्रवृत्त अने संशय एटले अनवधारित अर्थज्ञान, ते जेने छे ते जातसंशयः ते (संशय) भगवान् गौतमने आ प्रमाणे थयो के, भगवंत महावीरे 'चलमाणे चलिए' इत्यादि सूत्रमा 'चालता पदार्थने चाल्यो' एप्रमाणे कयुं छे अने एकथनमा जे चालतो पदार्थ छे तेने ज 'चाल्यो' कहेलो होवाथी, चालतो अने चाल्यो ए बन्ने क्रियासूचक शब्दोनुं निर्देशन एक ज पदार्थ संबंधे छे, तो 'चालतो' ए वर्तमान कालने दर्शावनाएं होवाथी अने 'चाल्यो' भूत काळ- सूचक होवाथी, ए बे निर्देशो एक ज पदार्थ संबंधे केम होइ शके ?. आ रीत्या आस्थले भगवान् गौतमने संशय थयो के, जे पदार्थ वर्तमानकाल विषयक छे, ते ज पदार्थ भूतकाळ विषयक केम होय? कारण के वर्तमान अने भूत बन्ने काळ (परस्पर) विरुद्ध छे. आ प्रमाणे संशय थयो. तेथी जातसंशय कह्या. तथा ['जायकोऊहल्ले'त्ति जातकुतूहल-उत्पन्न थयेली उत्सुकतावाला, 'आ पदार्थोंने भगवंत केवी रीते जणावशे?' एप्रमाणे कुतूहलवाळा, तथा ['उप्पण्णसड्डे'त्ति उत्पन्नश्रद्ध अभूतपूर्व-कोइवार पूर्वे न थयेली श्रद्धावाळा. (हवे कोइ शंका करे के), 'जातश्रद्ध' ए पूर्वोक्त विशेषण ज राखो, शा माटे 'उत्पन्नश्रद्ध' ए प्रमाणे बीजु विशेषण आपो छो? कारण के ज्यांसुधी श्रद्धा उत्पन्न थती नथी त्यांसुधी प्रवर्तती नथी तेथी, 'प्रवर्तेली श्रद्धावाळा' ए विशेषण आपवाथी ज 'उत्पन्न थएली श्रद्धावाळा' ए विशेषणार्थ स्वयं आवी जशे. अहीं (तेना समाधानमां) कहे छे के, श्रद्धानी उत्पत्तिनो अने श्रद्धानी प्रवृत्तिनो अन्योऽन्य कार्यकारणभाव (हेतुहेतुमद्भाव) संबंध. दर्शाववाने आ प्रमाणे प्रयोग कर्यो छे:-उत्पन्न श्रद्धावाळा छे माटे ज प्रवृत्त श्रद्धावाळा छ; अर्थात् श्रद्धानी उत्पत्तिनो अने श्रद्धानी प्रवृत्तिनो अन्योऽन्य कार्यकारणभाव संबंध छे. अने विशेषणोमां अन्योऽन्य कार्यकारणभाव ( हेतुहेतुमद्भाव ) जणाववो ए वाक्यनो अलंकार होवाथी तेने बताववो उचित ज छे. कर्तुं छे के:-"सूर्य जेमा प्रवृत्त नथी, दीपो जेमा प्रवर्तेला छे. तेवी चंद्रना प्रकाशवाळी रात्रीने जाणी" अहीं 'प्रवर्तेला दीपवाळी' ए कहेवाथी ज सूर्य जेमां अप्रवृत्त (अस्त) थयो छे एवी रात्री जणाय छे, छतां सूर्यनुं अस्त थq ए दीपोनी प्रवृत्तिमां हेतु छे, एम जणाववा 'प्रवृत्तदीप' अने 'अप्रवृत्तभास्कर' एवां बे विशेषणो विभावरी (रात्री) ने आप्यां छे. [ 'उप्पण्णसंसए, उप्पण्णकोऊहल्ले'त्ति] उत्पन्नसंशय-उत्पन्न संशयवाळा, उत्पन्नकुतूहल-उत्पन्न कुतूहलवाळा, आ बे पदोनी, पण प्रथमनी जेम व्याख्या करवी, अर्थात् पूर्व कथनानुसारे अन्योन्य हेतुहेतुमद्भाव (कार्यकारणपणुं) जाणी लेवो, तथा [ 'संजायसड्डे' इत्यादि ] संजातश्रद्ध इत्यादि छ पदनी व्याख्या पूर्ववत् करवी. विशेष ए के, अहीं (संजातश्चद्ध आदि छ पदमा) 'सम्' शब्द प्रकर्षादि अर्थवाळो छे. जेमः "संजातकामो बलमिद्विभूत्यां मानात् प्रजाभिः प्रतिमाननाच्च" "अहंकार तथा प्रजाना प्रतिमानथी इंद्रना ऐश्वर्यने विषे सम् प्रकर्षथी प्रवर्तेली इच्छावाळो कार्तवीर्य." जेम आ स्थले 'सम्' नो 'प्रकर्ष' अर्थ थाय छे, तेम संजातश्रद्धादि छ पदमा 'सम्' नो 'प्रकर्ष' अर्थ करवो. विशेषणोनो कार्यकारणभाव. उत्पन्नसंशय. उत्पन्नकुतूहल. संजातश्रद्ध० १७. अन्ये तु 'जायसः' इत्यादिविशेषणद्वादशकमेवं व्याख्यान्ति:-जाता श्रद्धा यस्य प्रष्टुं स जातश्रद्धः, किमिति जातश्रद्धः ? इत्यत आहः-यस्माद् जातसंशयः-'इदं वस्तु एवं स्याद् एवं वा' इति. अथ जातसंशयोऽपि कथम् ? इत्यत आहः यस्माद् जातकुतूहल:-'कथं नामाऽस्यार्थमवभोत्स्ये?' इत्यभिप्रायवान् इति. एतच्च विशेषणत्रयमवग्रहाऽपेक्षया द्रष्टव्यम्, एवम्-उत्पन्न-संजात-समुत्पन्नश्रद्धादय इहाऽपाय-धारणाभेदेन वाच्याः अन्ये त्वाहुः-जातश्रद्धत्वाद्यपेक्षया उत्पन्नश्रद्धत्वादयः समानार्थाः विवक्षितार्थस्य प्रकर्षप्रवृत्तिप्रतिपादनाय स्तुतिमुखेन ग्रन्थकृतोक्ताः, न चैवं पुनरुक्तिदोषाय. यदाहः-"वक्ता हर्षभयादिभिराक्षिप्तमनाः स्तुवंस्तथा निन्दन् , यत् पदमसकृद् ब्रूते तत् पुनरुक्तं न दोषाय." इति. 'उठाए उठेइ'त्ति उत्थानम्-उत्था-ऊर्ध्वं वर्तनम् , तया उत्थया उत्तिष्ठति-ऊर्थो भवति. 'उठेइ' इत्युक्ते क्रियारम्भ १. 'ण' वाक्यालंकार माटे योज्यो छे. २. 'से' शब्द अधिकृत (चाल) विषयनो परामर्शक छे. ३. 'से' शब्दद्वारा वोधित सामान्य अर्थने विशेपित करवा 'भगवं गोयमे ए वाक्य कयुं छे. अर्थात् 'से'नो सामान्यप्रकारे 'ते' एवो अर्थ थाय छे. ते अर्थने 'भगवं गोयमे आ वाक्य विशिष्ट करे छे, तेथी 'ते भगवान् गौतम' एवो अर्थ थयोः-श्री. अभयदेव. Page #59 -------------------------------------------------------------------------- ________________ शतक ?.-प्रश्नोत्थान. भगवत्सुधर्मस्वामिप्रणीत भगवतीसूत्र, मात्रमपि प्रतीयते, पथा:-वक्तुमुत्तिष्ठत इति. ततस्तद्व्यवच्छेदायोक्तमुत्थाय इति. 'उठाए उहित्त'ति उपागच्छतीत्युत्तरक्रियापेक्षया उत्यानक्रियायाः पूर्वकालताऽभिधानाय 'उत्थयोत्थाय' इति क्त्वाप्रत्ययेन निर्दिशति इति. 'जेणेव' इत्यादि. इह प्राकृतप्रयोगाद, अव्ययत्वाद् वा येन इति यस्मिन्नेव दिग्भागे, श्रमणो भगवान् महावीरो वर्तते तस्मिन्नेव दिग्भागे उपागच्छति; तत्कालाऽपेक्षया वर्तमानत्वाद् आगमनक्रियाया वर्तमानविभक्त्या निर्देशः कृतः-उपागतवान् इत्यर्थः. उपागम्य च श्रमणं भगवन्तं महावीरं कर्मताऽऽपन्नम् , 'तिखुत्तो'त्ति त्रीन वारान् त्रिकृत्वः, 'आयाहिणपयाहिणं करेइ'त्ति आदक्षिणाद् आदक्षिणहस्ताद् आरभ्य प्रदक्षिणः परितो भ्राम्यतो दक्षिण एवं आदक्षिणप्रदक्षिणोऽतस्तं करोति इति. 'वंदइ'त्ति वन्दते वाचा स्तौति, 'नमसइ'त्ति नमस्यति कायेन प्रणमति, 'णञ्चासणे'त्ति न नैव, अत्यासन्नोऽतिनिकटः-अवमेहपरिहाराद, नात्यासन्ने वा स्थाने वर्तमान इति गम्यम् , 'णाइदरे'त्ति म नैव अतिदरोऽतिविप्रकृष्टोऽनौचित्यपा नातिदूरे वा स्थाने, 'सुस्सूसमाणे ति भगवद्वचनानि श्रोतुमिच्छन् 'अभिमुहे'त्ति अभि भगवन्तं लक्ष्यीकृत्य मुखमस्य इत्यभिमुखः, तथा 'विणएणं'त्ति विनयेन हेतुना 'पंजलिउडे'त्ति प्रकृष्टः प्रधानो ललाटतटघटितत्वेन, अञ्जलिर्हस्तन्यासविशेषः, कृतो विहितो येन सः, "अग्न्याहितादि"दर्शनात् प्राञ्जलिकृतः; 'पज्जुवासमाणे'त्ति पर्युपासीनः सेवमानः, अनेन च विशेषणकदम्बकेन श्रवणविधिरुपदर्शितः, आह च:-"णिहा-विगहापरिवजिएहिं गुत्तेहिं पंजलिउडेहि, मत्तिबहुमाणपुव्वं उवउत्तेहिं सुणेअव्व"ति. 'एवं वयासित्ति एवं वक्ष्यमाणप्रकारं वस्तु, अवादीद् उक्तवान्. १७. अन्य तो जातश्रद्ध' इत्यादि बार विशेषणोनी व्याख्या आ प्रमाण करे छः-जेओ पूछवाने श्रद्धाबाळा थाय ते जातश्रद्ध, जातश्रद्ध शा माटे थया? तो अन्यव्याख्या. कहे छे केः-उत्पन्न संशय छे माटे, 'आ पदार्थ आवो होय के आवो?' एप्रमाणे संशय छे माटे. जातसंशय पण केम थया? तो कहे छः जातकुतूहल छे तेथी. "आ अर्थने हुँ केवी रीते जाणीश?" आवा प्रकारना अभिप्रायवाला छे तेथी, आ त्रण विशेषणो अवग्रहनी अपेक्षाए जाणवा. ए प्रमाणे उत्पन्नसंशय, उत्पन्नकुतूहल आदि त्रण विशेषणो ईहानी अपेक्षाए जाणवा. संजातश्रद्ध, संजातसंशय आदि त्रण विशेषणो अपायनी अपेक्षाए समजवा. तेम समुत्पन्नश्रद्ध, समुत्पन्नसंशय अने समुत्पन्नकुतूहल ए त्रण विशेषणो धारणानी अपेक्षाए पण समजवा. बीजाओ कहे छे के:-जातश्रद्धनी अपेक्षाए १. आयप्पमाणमित्ते चोदिसि होइ उग्गहो गुरुणो, अणणुण्णायस्स सया न कप्पए तत्थ पविसेउ.-प्रवचनसारोद्धारेद्वार. २. गा-१२६. अनु. १. ए अवग्रहादिक शब्दनुं जैनपरिभाषाए आ प्रमाणे विवेचन छ:-ज्यारे कोइ पण मनुष्य कोइ पण इंद्रिय के मनद्वारा कोई एक चीजने जाणे छे त्यारे ते तो एम समजे छे के 'में आंख उघाडी के पहाड जोयो' अर्थात् तेनी एवी कल्पना छे के, इंद्रियोनी के मननी क्रिया थता वार ज वस्तुओनुं ज्ञान थाय छे, पण खरी रीते तेम धतुं नथी; वस्तुमात्रनुं ज्ञान थवामां जनदृष्टिए बहुकाल लागे छे पण ते काल धणो सूक्ष्म होवाथी जाणनार एम ज कल्पे छे के, वस्तुना जाणवामा वार लागती ज नथी. कोइ एक युवान अने बलवान पुरुप एक जीर्ण वस्त्रने ज्यारे फाडे छे त्यारे ते तो एम ज समजे छे के, ते वस्त्रने फाडता वार ज लागी नथी, पण ते वस्त्र फाडता संख्यातीत समयो लागे छे, ते ज प्रमाणे वस्तुमात्रना ज्ञानमा घणो काळ लागे छे. जैनदृष्टिए वस्तुमात्रनुं ज्ञान थवामा नीचे प्रमाणे क्रम गोठवायो छे. जे कोइ वस्तुने भापणे आपणा मन के इंद्रियद्वारा प्रत्यक्ष करी शकता होइए ते वस्तु संबंधी चोकस निर्णय थवा पहेलां सौथी प्रथम ते वस्तुविषयक अवग्रह थाय छ, पछी ते ज वस्तु विषयक ईहा थाय छे भने पछी ते वस्तुनो निर्णय थाय छे, पछी छेवटे ते वस्तुना ज्ञाननो संस्कार जामे छे. ते अवग्रहादिकना अर्थर्नु विवेचन कर्या पहेला मात्र एक विशेष वात जणाववानी छे अने ते आ छे केः-जैनदृष्टिए पूर्वोक्त अवप्रहना बे भेद छः एक व्यंजनावग्रह अने बीजो अर्थावग्रह. नेद्रिय अने मन शिवायनी चारे इंद्रियोने ते बने अवग्रहो होय छे अने नेत्रंद्रिय तथा मनने मात्र अर्थावग्रह होय छे. इंद्रियः व्यंजनावप्रहः अर्थावग्रहः ईहाः अवायः धारणाः स्पर्शेद्रिय-चामडी. रसेंद्रिय-जीभ. घ्राणेंद्रिय-नाक. नेद्रिय-आंख. नथी. श्रोत्रेन्द्रिय-कान. मन. नथी. "बंजिज्जइ जेणऽत्यो घडो ब्व दीवेण वजणं तं च, उवगरणिदियसद्दाइपरिणय- "जेम दीपकद्वारा घट व्यक्त थाय छे तेम जे वडे अर्थ व्यक्त थाय ते हव्वसंबंधो" विशेषाः गा० १९४ (य. ग्रं-पृ-११७). व्यंजन, तेनो जे अवग्रह ते व्यंजनावग्रह. अर्थात् स्थूल व्याख्या प्रमाणे शब्दपणे, रसपणे, गंधपणे अने स्पर्शपणे परिणाम पामेल पुद्गलोनो (जड परमाणुओनो) इंद्रियो साथे जे संबंध ते व्यंजन अने तेनो अवग्रह ते 'व्यंजना . Page #60 -------------------------------------------------------------------------- ________________ श्रीरायचन्द्र-जिनागमसंग्रहे शतक १.-प्रश्नोत्थान. उत्पन्नश्रद्धादि विशेषणो अन्यार्थ ( भिन्न अर्थवाळां) नथी, (अर्थात् सर्वे समान अर्थवाळां छे) तो पण विवक्षित अर्थनो प्रकर्ष प्रतिपादित करवाने ते पुनरुक्ति नथी. समान अर्थवाळां विशेषणोनो स्तुतिमुख ( स्तुतिपरायण) ग्रंथकार प्रयोग कयों छे. आ स्थले सर्व विशेषणो एक अर्थवाळा , तो पण पानि दोष आवी शकतो नथी. कह्यं छे के:-"हर्ष, भय वगैरेथी आक्षिप्त (अखस्थ) मनवाळो वक्ता, स्तुति करतो अथवा निंदा करतो जे ( समान अर्थ वाळा) पदोने अनेकवार बोले, तो पण ते पुनरुक्ति दोषने पात्र नथी." आवा विशेषणोयुक्त भगवान् गौतम, [ 'उहाए उट्टेड'त्ति ] उत्थया उत्तिष्ठति-उंचा वर्तता (उमा थवाने अभिमुख थता) उठे छे. अहीं 'उत्थया' ए शब्द न मूकतां 'उत्तिष्ठति' एकलुज पद राखे, तो क्रियामात्रनो प्रारंभ पण प्रतीत थइ शके छे, अर्थात् 'बेसतां अथवा उठतां कोइ पण किया शरु करवी' एवो अर्थ पण केवल 'उत्तिष्ठति' क्रियाशब्दनो थाय छे. जेम.के, (वक्तुमुत्तिष्ठते) बोलवाने आरंभ करे छे, तेथी अहीं तेनो व्यवच्छेद थाय-तेम न समजाय-अने स्पष्टरूपे उत्थान ( उभा थयं) ए.क्रिया जणाय माटे 'उत्थया' ए 'उत्तिष्ठति' क्रियापद साथे जोडयु छे. [ 'उट्ठाए उछित्त'त्ति] उत्थानवडे उठीने [जेणे' इत्यादि] जे दिशाना विभागमा श्रमण भगवंत महावीर छे, तेणेब'ति] ते दिगभागमां आवे छे (ते समयनी अपेक्षाए वर्तमानकाल होबाथी शास्त्रकारे पण 'आवे छे' ए प्रमाणे वर्तमानकाळ वापर्यो छे.) जे दिग्भागमा श्रमण भगवंत महावीर हता ते स्थले आव्या. आवीने श्रमण भगवंत महावीरने ['तिखुत्तो आयाहिणपयाहिणं करेह' त्ति आदक्षिण (भगवानना) जमणा हस्तथी आरंभी, 'प्रदक्षिण' प्र-परितः (भगवंतनी चारे तरफ), भमता दक्षिण (जमणा) ज आवे ए प्रमाणे जे भ्रमण ते आदक्षिणप्रदक्षिण. तेम त्रण वार प्रदक्षिणा करे छे, प्रदक्षिणा करी ['चंदइ'त्ति] वचनवडे स्तुति करे छे, तथा ['नमसइ'त्ति] कायद्वारा बवाहपरिवार, नमस्कार करे छे. नमस्कार करीने, अवगृहना परिहारथी [ 'णच्चासण्णे'त्ति] अति समीप नहीं, अथवा अति समीप स्थाने नहीं रहेला, अनुचितताना त्यागी-उचितपणाना स्वीकारक होवाथी, ['णाइदूरे'त्ति] अत्यन्त दूर नहीं, अथवा अत्यन्त दूर स्थले नहीं रहेला. (भगवंतना वचनोने) [ 'सुस्सुसमाणे शुश्रूषमाणः पिनय. ति] शुश्रूषमाण - सांभळवानी इच्छावाळा, भगवंतनी ['अभिमुहे'त्ति] सम्मुख मुखवाळा, अने [विणएणं'त्ति] विनयवडे [पंजलिउडे' ति] प्राञ्जलिकतपर्युपासना. ललाटतटने विषे रचित होवाथी प्रकृष्ट, (प्रधान) अंजली एटले हस्तद्वयनुं स्थापन विशेष जेओए कयु छे एवा, तथा ['पजुवासमाणे'त्ति] पर्युपासीन भवणविधि. सेवता, [ 'एवं वयासि'त्ति] आ प्रमाणे कहेवा लाग्याः-(आ प्रमाणे विशेषणसमूहथी श्रवण करवानी विधि शास्त्रकारे बतावेली छे) कहुं छे के. "निद्रा तथा विकथाने त्यजिने, मन, वचन अने कायने गोपवीने, ललाटतटने विषे हस्तपुट स्थापीने, मनुष्योए भक्ति, बहुमानपूर्वक उपयुक्त (दत्तचित्त) थइ श्रवण कर". वग्रह' एटले तद्दन अव्यक्त ज्ञान-जेनो शब्दथी निर्देश न थइ शके तेवू ज्ञान" वि० गा० १९४ (य. ग्रं० पृ-११५). पूर्वे कह्याप्रमाणे आंख अने मन शिवायनी इंद्रियोद्वारा कोइ पण पदार्थनो निर्णय करतां पहेला सौथी पूर्व आ व्यंजनावग्रह थाय छे.. त्यारबाद अर्थावग्रह थाय छः अर्थ-पदार्थनो जे अवग्रह ते 'अर्थावग्रह'. जे वस्तुपरत्वे व्यंजनावग्रह थएलो हतो ते ज वस्तु परत्वे "सामण्णत्थावग्गहणमुग्गहो" वि. गा.१८० (य. पं.पृ-१०९). "आ कांइ छे एवा प्रकारचें जे ज्ञान ते अर्थावग्रह अर्थात् कोइ पण प्रकारनी विशेषता विना जे मात्र सामान्यरूपे ज्ञान ते अर्थावग्रह." वि. गा.१८० (य.. पृ-१०९). आ अर्थावग्रह सर्व इंद्रियोने अने मनने होय छे. आ 'अर्थावग्रह' थया पछी 'ईहा' थाय छे. जे वस्तसंबंधे "नेयमग्गणमहेहा" वि. गा० १८० (य.पं. पृ०-१०९). 'आ कांइ छे' एवं ज्ञान अर्थावग्रहथी थएवं हतुं, ते ज वस्तुसंबंधे उत्पन्न थता भेदोना विचारने 'ईहा' कहे छे, अर्थात् 'ते वस्तु अमुक गुणोवाळी छे माटे अमुक होवी जोइए अने अमुक गुणवाळी नथी माटे ते अमुक वस्तु नथी' एवा प्रकारना ज्ञानने ईहा कहे छे. वि० गा० १८० (य.पं. पृ-१०९). आ ईहा सर्व इंद्रियो अने मनने होय छे. ते ईहा पछी निर्णयात्मक 'भपाय' थाय छे अर्थात् जे वस्तु संबंधे ईहा थएली हती ते ज वस्तुसंबंधे अपाय थाय छे. 'ईहा' मां आवेल वस्तुनो अवगम-निर्णय-ते अवाय "तस्सावगमोऽवाओ" वि० गा० १८० (य.प्र. -१०९). अपाय-छे, अर्थात् 'ते अमुक ज छे' एवा ज्ञानने 'अवाय-अपाय' कहे छे. वि. गा० १८० (य. पं०-१०९). आ अपाय सर्व इंद्रियोने अने मनने होय छे. त्यारबाद जे पदार्थसंबंधे अपाय थएलो हतो ते ज पदार्थ संबंधे धारणा थाय छे. ते धारणा वासनारूप-स्मरणरूप-ज्ञानना जामीजवारूप छे. अपायद्वारा निश्चित वस्तुनी जे अविच्युति-स्मृति, तेने धारणा कहे छे. _ "अविचुई धारणा तस्स" वि. गा• १८० (य० प्र० पृ-१०९). अर्थात् ज्ञानना दृढ संस्कारने धारणा कहे छे-विशे० गा० १८० (य० प्र. पृ-१०९). तात्पर्य ए छे के:-दरेक पदार्थोनुं सौथी प्रथम अणु संयोग जन्य अव्यक्त ज्ञान, पछी ' तद्दन सामान्य ज्ञान, पछी काचो पाको निर्णय, पछी तइन निर्णय अने पछी संस्कार थाय छे. ए कम आंख अने मन शिवायनी इंद्रियोनो छे, पण आंख अने मननो तो बीजो क्रम छे. ते आ छे:-सौथी प्रथम अणु संयोग निरपेक्ष तद्दन सामान्य ज्ञान, पछी काचो पाको निर्णय, पछी तद्दन निश्चय अने पछी संस्कार थाय छे. पूर्वे कह्या प्रमाणे आंख भने मनने 'व्यंजनावग्रह' होतो नथी. तेमां कारणरूपे नीचेनी वात छे:-कोइ पण पदार्थना स्पर्शनुं ज्ञान कर होय त्यारे चामडी (स्पशेंद्रिय)साथे स्पर्शपणे परिणाम पामेल पुद्गलोनो संयोग जरुर अपेक्षित छे. कोइ पण पदार्थना रसनुं ज्ञान करवू होय त्यारे जीभ (रसेंद्रिय ) साथे रसपणे परिणामपामेल पुद्गलोनों संयोग जरुर अपेक्षित छे. कोइ पण पदार्थना गंधर्नु ज्ञान कर, होय त्यारे नाक (घ्राणेंद्रिय ) साथे गंधपणे परिणाम पामेल अणुओनो संयोग जरुर अपेक्षित छे, अने कोइ पण चेतनजन्य के अचेतनजन्य शब्दनुं ज्ञान करवं होय त्यारे कान (कणेंद्रिय) साथे शब्दपणे परिणाम पामेल अणुओनो संयोग जरुर अपेक्षित छ तथापि कोइ पण पदार्थना रूपनुं ज्ञान करवू होय त्यारे आंख (नेत्रंद्रिय) साथे रूपपणे परिणाम पामेल पुद्गलोना संयोगनी कशी पण जरुर नथी. तेम ज कोइ पण पदार्थविषयक मनन करवू होय त्यारे मन साथे कोइ पण प्रकारना अणुओना संयोगनी कशी पण जरुर नथी. या प्रमाणे जैनदर्शन स्वीकारे छे. माटे पूर्वोक्त खरूपवाळो 'व्यंजनावग्रह' आंख अने मनने होतो नथी. 'आंख अने मनने पोताना विषय- ज्ञान करवामा पदार्थना संयोग (स्पर्श )नी जरुर शा माटे नथी ?' ए प्रश्नना निराकरण माटे जिज्ञासुओए "रनाकरावतारिका"ना तथा "स्याद्वादरत्नाकर"ना द्वितीय प० सू०५. मांनी टीका, "विशेषावश्यक” भाग बीजामांनु व्यंजनावग्रहर्नु गा० २०४ थी २४९ (य. प्र. पृ०-१२२ थी १४७ ) सुधीनुं प्रकरण मननपूर्वक धारयुः-अनु.. १. अहीं भागळ लावनारी 'उपागच्छति-आवे छे.' ए क्रियानी अपेक्षाए पूर्वकाल बताववाने 'उत्थाय-उठीने' ए ठेकाणे 'क्त्वा' प्रत्ययवरे निर्देश कयों छे. २. अहीं प्राकृत प्रयोगथी अथवा अव्यय होवाथी 'जेण' शब्दनो 'यस्मिन्' ए प्रमाणे सप्तमीनो अर्थ कयों छे:-श्रीअभयदेव. . ३. चारे दिशामां आत्मप्रमाणमात्र-शरीरप्रमाण साडात्रण हाथ गुरुनो अवग्रह होय छे. ते अवग्रहां गुरुनी आज्ञा विना हमेशा प्रवेश करवो कल्पतो नथी; अर्थात् विनेयजन गुरुथी साडात्रण हाथ दूर बेसे तेने अवग्रह कहे छे:-प्रवचनसारोद्धार, द्वार २ गाथा १२६:-अनु० ४. 'कृतप्राणलि ने बदले 'प्राजलिकृत' शब्द मूक्यो छे ते 'अम्याहितादि' गणने आधारे छे:-श्रीअभय. Page #61 -------------------------------------------------------------------------- ________________ शतक १.-उद्देशक १. अनारंम । मादिविचार असंयत जीवसरत मुनि श चलमान चलित.-निर्जीयमाण निजीर्ण.-एकार्थ छ ?.-नानार्थ छे..-उत्पन्नपक्ष.-विगतपक्ष.-सर्वजीवस्थित्यादिविचार, नैरयिकस्थिति. नैरयिकश्वासोच्छास.-नैरयि कमाहार.-माहारपरिणाम, चितोपचितादि.-नैरयिकपुद्गलभेद.-चयोपचयादि.-अपवर्तनादि.-नैरयिकपुद्गलमहणादि.-नैरयिककर्मबंधादि.-असुरकुमारस्थिति.-असुरकुमारश्वांसोच्छास.-असुरकुमाराहार-आहारपरिणाम.--चितोपचितादि.-असुरकुमारकर्मबंधादि...--नागकुमारस्थित्यादि.-सुवर्णकुमारादि.पृथिवीकायिकजीवस्थिति.—पृथिवीकायिकजीवभाहारादि.-जलजीव, अग्निजीव, वायुजीव अने वनस्पतिजीवस्थितिमाहारादि.-कीटपतंगविचार.-दींद्रियजीवस्थिति-आहारादि.-लोमाहार.-प्रक्षेपाहार.-त्रींद्रिय-चतुरिंद्रियजीवस्थित्यादि.-पंचेंद्रियतियचजीवस्थित्यादि.-मनुष्यस्थित्यादि.-वानव्यंतरस्थित्यादि.ज्योतिष्क-सूर्यचंद्रादि-स्थित्यादि.-वैमानिकस्थित्यादि-शुं जीव आत्मारंभ, परारंभ, तदुभयारंम के अनारंम छे.-जीवभेद, आत्मारंभत्वादिनु कारण नैरयिकादिवैमानिकपर्यंतजीवनो आरमारंभादिविचार.-लेश्यावाळाजीवनो आत्मारंभादिविचार-शान, दर्शन, चारित्र, तप अने संयम शुं ऐहमविक, पारभविक के उभयमविक छे!.-असंवृत अनगार सिद्ध थाय .-असंवृत मुनि शामाटे सिद्ध न थाय?.-संवृत अनगार सिद्ध थाय!-संवृत अनगार शामाटे सिद्ध थाय?.-असंयत जीव देव थाय -असंयत जीव शामाटे देव थाय ! अने शामाटे देव न थाय!. वानव्यंतर देवोना रहेठाणो-देवलोकोकेवा होय?-उद्देशकसमाप्ति अने गौतम विहार. १. प्रश्नः-से णणं भते ! चलमाणे चलिए ?, उदीरिजमाणे १. प्र०-हे भगवन् ! जे चौलतुं होय ते 'चाल्यु ( ए प्रमाणे उदीरिए ?, वेइज्जमाणे वेइए ?, पहिज्जमाणे पहीणे?, छिज्जमाणे कहेवाय) ? तेम ज जे उदीरातुं होय ते 'उदीरायु', वेदातुं होय ते लिने ? भिजमाणे भिन्ने ?, डज्झमाणे दडे ?, मिजमाणे मडे ?, 'वेदायुं', पडतुं होय ते 'पडयुं,' छेदातुं होय ते 'छेदायु,' भेदातुं निजरिजमाणे निजिण्णे ?. होय ते 'भेदायु,' बळतुं होय ते 'बळ्यु,' मरतुं होय ते 'मर्यु', अने निर्जरातुं होय ते 'निर्जरायु' (ए प्रमाणे कहेवाय) ?. १. उत्तरः-हंता, गोयमा ! चलमाणे चलिए, जाव निजरि- १. उ०-हा, गौतम! चालतुं होय ते 'चाल्यं', यावत निर्जजमाणे निजिण्णे. रातुं 'निर्जरायुं', एप्रमाणे कहेवाय. १. मूलच्छायाः-तद् नूनं भगवन् !, चलत् चलितम् ?, उदीर्यमाणम्-उदीरितम् !, वेद्यमानं वेदितम् ?, प्रहीयमाणं प्रहीणम् ?, छिद्यमानं छिन्नम् ?, भिद्यमान भित्रम् ?, दह्यमानं दग्धम् , नियमाणं मृतम् ?, निजीर्यमाणं निजीणम् . हन्त, गौतम ! चलत् चलितम्, यावद् निजीर्यमाणं निर्णम्. १. भगवंत महावीरना समयमा जे अनेक दार्शनिको हता; तेमां जमालि नामना भगवंत महावीरना भाणेज पण एक दार्शनिक तरीके हता. तेमनुं समस्त मंतव्य तो अमारी जाणमा नथी तेम ते क्याय उपलब्ध होय तेम जणातुं पण नथी, पण भगवंत महावीरना अने तेमना सिद्धांतमा खास भेद शो हतो ते जणाववाने श्रीजिनप्रवचन साक्षिभूत छे. भगवंत महावीरनो आगम अनेकांतवादपूर्ण छे, एटले ते आगम एक ज पदार्थने पण अनेकप्रकारनी दृष्टिओथी भिन्न भिन्न रूपे जोइ शके छे. श्रीयुत जमालिना मतनुं प्रदर्शक उदाहरण नीचे प्रमाणे छ:--एक शाळवीने आपणे सूतर आपी एक कपडं वणवानुं कपु. ते शाळवीए आपेल सूतरथी कपडं वणवानुं काम पण शरु कयु. बीजा बे चार दिवस पछी ज्यारे आपणे ते शाळवीने पूछीशु के, 'सूतरनुं शं थयु ?' त्यारे ते कहेशे के, 'सूतरनुं कपडं वणायुं छे.' खरी रीते तो पूरुं कपडं वणायुं नथी, तो पण शाळवीनुं कहेg लोको साचुं माने छे अने तेम मानी तेने पैसा धीरवा वगेरेनो व्यवहार करे छे. जो ते शाळवीर्नु कहेण साचुं न होय तो लोक एवो मूर्ख नथी के तेने साचुं मानी पोतानो व्यवहार चलावे. आ प्रसंगमा जमालिनु एवं मंतव्य छे के, ते शाळवीनुं कहेण अने तेने साचुं मानी व्यवहार करनार समस्त लोक खोटो ज छे; कारण के कपडं पूरुं वणायुं नथी छतां शाळवी अने लोक 'कपडं वणायुं छे' एम माने छे. श्रमण भगवंत महावीरनो एवो सिद्धांत छे के, शाळवीनुं वक्तव्य अने लोकमत बन्ने साचा पण छे. तेओ कहे छे के, निश्चयनयने अवलंबी कपडानो सूक्ष्मभाग वणायों होय तो पण 'कपडं वणायु' एम बोलवामा असत्यता नथी अने व्यवहारनयने अवलंबी पूरुं कपडु वणाय त्यारे ज कपटुं वणायुं कहेवाय. ए ज प्रमाणे ('वणातुं होय ते वणायु' ए प्रमाणे ) 'चालतुं होय ते चाल्यु' वगेरे उपर्युक्त पदो जाणी लेवां. तात्पर्य एज के, जे वात एक नजरथी अवलोकतां खोटी लागे ते वात पण बीजी नजरे साची देखाय छे माटे वात खोटी छे एम न कहेतां पोतानी दृष्टि एक पक्षीय छे एम कहें ए श्रेय छे. आ जमालिना मतनुं विवेचन करवा माटे भ० स० Jain Education international Page #62 -------------------------------------------------------------------------- ________________ श्रीरायचन्द्र-जिनागमसंग्रहे शतक १.-उद्देशक १. भगवान् गौतम आ प्रश्न करे छे. आ जमालिना मतर्नु नाम 'बहुरतदृष्टि' पण छे. अमारा ख्याल प्रमाणे 'बहुरत' शब्दनो अर्थ आ छे:-यहु-घj, रत=र. मेल-लीन, जमालि पोते जे कार्य बहु-तद्दन पूर्व-थयुं देखे तेने ज 'कृत' कार्य कहे छे, माटे जे मंतव्य बहु भागमां-स्थूलभागमां-रत होय ते 'बहुरत' कहेवाय अने ते मंतव्यने स्वीकारनारा लोको पण 'बहुरत' कहेवाय. तेओनी जे दृष्टि ते 'बहुरत'दृष्टि. ए शन्दनो व्यवहार जैनप्रवचनमा धणे स्थळे छे. ते मतनो अने तेना स्थापक जमालिआचार्यनो तथा ते प्रकारना मतनी उत्पत्तिनो हेवाल नीचे प्रमाणे छे: "चोदस वासाणि तया जिणेण उप्पाडिअस्स नाणस्स, तो बहुरयाण श्रमण भगवंत महावीर केवलज्ञानी थया पछी चौद वरसे 'श्रावस्ती' दिट्ठी सावत्थीए समुप्पन्ना." २३०६. "चतुर्दश वर्षाणि तदा जिनेन श्रीम- नगरीमा 'बहुरत'नामना निहवोनुं दर्शन (मत) पेदा थयु. गा- २३०६. न्महावीरेण, उत्पादितस्य केवलज्ञानस्य, ततोऽत्रान्तरे, बहुरतनिहवानां तेनुं संक्षिप्त इतिवृत्त आ छेः-आ ज भरतखंडमां 'कुंडपुर' नामनुं शहेर दर्शनं दृष्टिः, श्रावस्त्यां नगयों समुत्पन्नेति." xx xx x “जिट्ठा, हतुं. त्या भगवंत महावीरनो भाणेज जमालि नामे राजपुत्र रहेतो हतो. सुदंसण जमालि णोज सावत्थी तिंदुगुज्जाणे, पंच सया य सहस्सं ढंकेण भगवंत महावीरनी पुत्री ते जमालिनी बहू हती. तेना नाम त्रण छ:जमालिं मोत्तणं." २३०७. x x x “इहैव भरतक्षेत्रे फुण्डपुरै नाम ज्येष्ठा, सुदर्शना अने अनवद्यांगी. कालकमे करी ते कुंडपुर शहेरमां नगरम्. तत्र भगवतः श्रीमन्महावीरस्य भागिनेयो जमालिन म राजपुत्र पांचसो पुरुषनी साथे जमालि नामना राजपुत्रे भगवंत महावीरनी आसीत्. तस्य च भार्या श्रीमन्महावीरस्य दुहिता तस्याश्च ज्येष्ठेति वा, सुद- पासे दीक्षा लीधी. त्यार पछी तेनी पाछळ एक हजार स्त्रीओ साथे ते जमार्शनेति वा, अनवद्याशीति वा नामेति. तत्र पञ्चशतपुरुषपरिवारो जमालिर्भ लिनी पनीए (सुदर्शनाए) पण दीक्षा लीधी. त्यार बाद जमालिना गवतो महावीरस्य अन्तिके प्रव्रज्यां जपाह. सुदर्शनाऽपि सहस्रस्त्रीपरिवारा. साधु ज्यारे अग्यार अंगोने भण्यो त्यारे तेणे भगवंतथी मोकळा थवाने तदनु प्रव्रजिता. ततश्च एकादशसु अङ्गेष्वधीतेषु जमालिना भगवान् विहा- भगवंतनी आज्ञा मागी पण भगवंते चूप रहीने कांइ पण प्रत्युत्तर न आप्यो. रार्थ मुत्कलापितः ततो भगवता तूष्णीमास्थाय न किञ्चित् प्रत्युत्तरम- भगवंते तेने (जमालिसाधुने ) छुटा थवानी आज्ञा न आपी तो पण ते दायि. तत एवममुत्कलितोऽपि पञ्चशतसाधुपरिवृतो निर्गतः श्रीमन्महावी- पांचसे साधुंओने साथे लइने भगवंत महावीरनी पासेथी बहार जवाने रान्तिकात. प्रामानुग्रामं च पर्यटन् गतः श्रावस्तीनगर्याम्. तत्र च तैन्दुका- निकळ्यो. अने गामे गाम फरतो श्रावस्ती-'सावत्थी' नामनी नगरीमा भिधानोद्याने कोष्टकनाम्नि चेत्ये स्थितः. ततश्च तत्र तस्य अन्त-प्रान्ताहारै- आव्यो. त्यां ते 'तेंदुक' नामना उद्यान (बगीचा ) मां 'कोष्टक' नामना स्वीबो रोगातः समुत्पन्नः, तेन च न शक्नोत्युपविष्टः स्थातुम्. ततो वभाण चैत्यमा रह्यो. सार बाद ते लुखा सूका आहारने लेतो होवाथी तेना श्रमणान्-'मन्निमित्तं शीघ्रमेव संस्तारकमास्तृणीत, येन तत्र तिष्ठामि ततस्तैः शरीरमा रोगातंक उत्पन्न थयो तेथी ते बेसी रहेवाने पण असमर्थ निवड्यो, कर्तुमारब्धोऽसौ. बाढं च दाहज्वराभिभूतेन जमालिना पृष्टम्-'संस्तृतः अर्थात् ते रोगथी ते बेसी शकतो पण नहीं. तेथी तेणे साथे आवेला संस्तारको नवा ? साधुभिश्च संस्तृतप्रायत्वाद् अर्धसंस्तृतेऽपि प्रोक्तम्-'सं- साधुओने कह्यु के:-'मारे माटे शीघ्र संथारो (पथारी) पाथरो के जेथी स्तृतः' इति. ततोऽसौ वेदनाविह्वलितचेता उत्थाय तत्र तिष्ठासुरर्धसंस्तृतं हुं सां स्थिति करूं-शयन करूं.' त्यार वाद ते साधुओए पथारी पाथरवानी तद् दृष्ट्वा क्रुद्धः ‘क्रियमाणं कृतम्' इत्यादि सिद्धान्तवचनं स्मृत्वा मिथ्या- शरुआत करी. दाहज्वरथी अत्यंत पीडा पामेल ते जमालिए पूछ्यु केः-पत्वमोहनीयोदयतो वक्ष्यमाणयुक्तिभिर्वितथमिति चिन्तयामास. ततः स्थविरै- थारी पथराइ रही के नहीं ?' ज्यारे जमालिए पूर्वप्रमाणे प्रश्न कर्यो त्यारे वक्ष्यमाणाभिरेव युक्तिभिः प्रतिबोधितो यदा कथमपि न प्रतिबुध्यते तदा जो के पथारी पूरी पथराइ न हती, अडधी पथराइ हती तो पण गतास्तं परित्यज्य भगवत्समीपे, अन्ये तु तत्समीप एव स्थिताः, सुदर्शनाऽपि (कोइ अपेक्षाने अवलंबी) ते साधुओए एम का के:-'पथारी पथराइ तदा तत्रैव श्रावकढयकुम्भकारगृह आसीत् ; जमाल्यनुरागेण च तन्मतमेव छे.' त्यार बाद पीडाथी भांभळा चित्तवाळो बनेलो ते जमालि उठीने ज्यां प्रपन्ना ढङ्कमपि तद् ग्राहयितुं प्रवृत्ता. ततो ढड्रेन 'मिथ्यात्वमुपगतेयम्' पथारी तैयार थती हती त्यां आव्यो अने आवीने अडधी ( तैयार इति ज्ञात्वा प्रोक्तम्-'नेदृशं किमपि वयं जानीमः'.अन्यदाच आपाकाग्निमध्ये थएली) पथारीने जोइने क्रुद्ध थयो. पछी 'करातुं होय ते करायु मृद्भाजनोद्वर्तन-परावर्तने कुर्वता अङ्गारकमेकं प्रक्षिप्य तत्रैव प्रदेशे खा- कहेवाय' इत्यादि आगम (शास्त्र) ना वचनने संभारी मिथ्यालमोहध्यायं कुर्वत्याः सुदर्शनायाः' संघाट्यञ्चलो दग्धः, ततस्तया प्रोक्तम्-'श्रा- नीयना उदयथी ते खोटुं छे अर्थात् 'करातुं होय ते करायुं कहेवाय' इत्यादि वक! कि त्वया मदीयसंघाटी दग्धा ? तेनोक्तम्-'ननु दह्यमानमदग्धम् शास्त्रना वचनो खोटा छे एम हवे पछी कहेवाशे एवी युक्तिओथी चिंतववा इति भवतां सिद्धान्तः, ततः क्व केन त्वदीया संघाटी दग्धा ?' इत्यादि लाग्यो. त्यारे तेने समजाववा माटे स्थविरोए वे पछी कहेवाशे एवी तदुक्तं परिभाव्य संबुद्धाऽसौ 'सम्यक् प्रेरिताऽस्मि' इत्यभिधाय मिथ्या युक्तिओनो ज उपयोग कर्यो. पण ते कोइ प्रकारे समज्यो नहीं त्यारे दुष्कृतं ददाति, जमालिं च गत्वा प्रज्ञापयति. यदा चासौ कथमपि न ते स्थविर मुनिओ तेनो परित्याग करीने भगवंतनी पासे गया. वीजा प्रज्ञाप्यते तदाऽसौ सपरिवारा, शेषसाधवश्च एकाकिनं जमालिं मुक्त्वा (स्थविर सिवायना मुनिओ) तो ते जमालिनी पासे ज रह्या. सुदर्शना भगवत्समीपं जग्मुः. जमालिस्तु बहुजनं व्युग्राह्य अनालोचितप्रतिक्रान्तः पण 'ढंक' नामना कुंभार श्रावकने घरे (ज्यां जमालि हतो) त्यांज रही कालं कृत्वा किल्विषिकदेवेषु उत्पन्नः. व्याख्याप्रज्ञप्त्यागमाच एतच्चरितं विस्त- अने तेणे जमालि उपरना अनुरागथी तेनो ज मत खीकार्यो. ते ढंक नामना रतोऽवसेयमिति. एष संग्रहगाथाभावार्थः, अक्षरार्थस्त्वयम्-xx x कुंभारने (भगवंत महावीरनो जे श्रावक हतो) पण तेना मतनों ज्येष्टा, सुदर्शना, अनवद्याशीति जमालिगृहिणीनामानि. अन्ये तु व्याचक्षते- स्वीकार कराववा प्रवृत्त थइ. सारे ते ढंक श्रावके 'सुदर्शना पण 'ज्येष्ठा-महती, सुदर्शना नाम भगवतः श्रीमन्महावीरस्य भगिनी, तस्याः मोह-असत्यमार्ग-ने पामी छे' एम जाणीने कयुं के, “एवं कांइ पण पुत्रो जमालिः, अनवद्याशीनाम भगवतो दुहिता जमालिगृहिणी' इति. अमे जाणता नथी.' बीजे कोइ वखते ज्यारे ते ढंक कुंभार श्रावस्त्यां नगर्यो तैन्दुकोद्याने 'जमालिनिहवदृष्टिरुत्पन्ना, इति वाक्यशेषः. निभाडामां मुकेल माटीना वासणोनो हेर फेर करतो हतो त्यारे तेणे एक तत्र पश्च शतानि साधूनाम्, सहस्रं च आर्यिकाणाम्, एतेषां मध्ये यः खयं अंगारो खाध्यायने करती ते सुदर्शनाना कपडामा मुक्यो जेथी तेनी संघान प्रतिवुद्धस्तं जमालिं मुक्त्वा ढकेन प्रतिबोधित इति. xxxटीनो छेडो बळ्यो, त्यारे ते सुदर्शनाए कह्यं के, हे श्रावक! मारी संघाटी तें x x २३०७-विशेषावश्यकसूत्रे ( य. ग्रं० पृ-९३५-३६) बाळी ?' पछी ते ढंके कह्यु के, 'वळतुं होय ते वळ्युं न कहेवाय' एम तमारो सिद्धांत छे अने आ संघाटी तो हजु सुधी दग्ध नथी पण दह्यमान-वळती-छे माटे 'क्यारे अने कोणे तारी संघाटी वाळेली छे ?' इत्यादि ते ढंकन कहेण सांभळीने ते सुदर्शना समजी गइ के जमालिनु मंतव्य युक्ति अने शास्त्र विरुद्ध छे. पछी ते सुदर्शनाए ढंकने 'तमे टीक प्रेरणा करी-ठीक समजावी' एम कहीने पोते मानेल खोटी वातनी माफी आपी. पछी तेणे ( सुदर्शनाए ) जइने जमालिने समजाव्यो, पण ज्यारे ते कोइ प्रकारे न समज्यो त्यारे तेने मूकीने ते सुदर्शना साध्वी पोतानो परिवार लइने भगवंतनी पासे गइ अने बाकी रहेल साधुओ पण भगवंतनी पासे गया. जमालि तो घणा माणसोने Jain Education international Page #63 -------------------------------------------------------------------------- ________________ शतक १. - उद्देशक १. भगवत्सुधर्मस्वामिप्रणीत भगवतीसूत्र. ४३ 1 १. "से' इति राद् यदुक्तं पूज्यैः 'चलत् चलितम्' इत्यादि 'पूर्ण'ति एवमर्थे तत्र तत्राऽस्यैन्याख्यातत्वात् अथवा '' इतिशब्दो मागधदेशीप्रसिद्धोऽथशब्दाऽर्थे वर्तते, अथशब्दस्तु वाक्योपन्यासार्थः, परिप्रश्नार्थे वा; यदाहः - "अथ प्रक्रिया - प्रश्ना- Sऽनन्तर्य - मङ्गलो-पन्यास-प्रतिवचन-समुच्चपेषु” नूनम् इति निश्चित्तम्, 'भंत' चि गुरोरामन्त्रणम्, ततश्च हे भदन्त ] कल्याणरूप! सुखरूप ! इति वा, 'भदि कल्याणे सुखे च' इति वचनात्, प्राकृतशैल्या वा भवस्य संसारस्य, भयस्य वा भीतेरन्तहेतुत्वाद् भवान्तो भयान्तो वा; तस्याऽऽमन्त्रणम् - हे भवान्त ! हे भान्त ] या, भानू वा ज्ञानादिमिर्दीप्यमान 'भा दीप्ती' इति वचनात् भ्राजमान! या दीप्यमान! 'भाजू दीप्ती' इति वचनात् अयं च आदित आरम्प "भंते' चिपर्यन्तो अन्धो भगवता सुधर्मस्यामिना पश्चमाङ्गस्य प्रथमशतस्य प्रथमोदेशकस्य संबन्धार्थमभिहितः अथ अनेन सम्बन्धेनाऽऽयातस्य पञ्चमाङ्गप्रथमशतप्रथमोदेशकत्येदमादिसूत्रम्: 'चलमाणे चलिए' इत्यादि अथ केनाऽभिप्रायेण भगवता सुधर्मस्वामिना पञ्चमाङ्गप्रथमशतप्रथमोद्देशकस्याऽर्थाऽनुकथनं कुर्वता एवमर्थवाचकं सूत्रमुपन्यस्तम्, नान्यानि इति ? अत्रोच्यते, इह चतुर्षु पुरुषार्थेषु मोक्षाख्यः पुरुषार्थो मुख्यः सर्वाऽतिशायित्वात् तस्य च मोक्षस्य साम्यस्य, साधनानां च सम्यग्दर्शनादीनां साधनत्वेनाऽन्यभिचारिणामुभयनियमत्य शासनाच्छास्त्रं सद्भिरिष्यते, उभयनियमस्त्वेवम्ः सम्यग्दर्शनादीनि मोक्षत्वेव साप्यस्य साधनानि नान्यस्यार्थस्य, मोक्षख तेषामेव साधनानां साध्यो नान्येषामिति, स च मोक्षो विपक्षक्षयात्, तद्विपक्षश्च बन्धः - स च मुख्यः कर्मभिरात्मनः संबन्धः, तेषां तु कर्मणां प्रक्षयेऽयमनुक्रम उक्तः चतमाणे 'ति चछत् स्थितिशयादुदयमागच्छद् - विपाकाऽभिमुखीभवद् यत् 'कर्म' इति प्रकरणगम्यम्, तचलितम्उदितमिति व्यपदिश्यते; चलनकालो हि उदयावलिका, तस्य च कालस्याऽसंख्येयसमयत्वादादि - मध्या - ऽन्तयोगित्वम्, कर्मपुद्गलानामप्यनन्ताः स्कन्धा अनन्तप्रदेशास्ततथ ते क्रमेण प्रतिसम्यमेव चछन्ति, तत्र योऽसावायः चलनसमयस्तस्मिंश्चलदेव तच्चलितमुच्यते कथं पुनस्तवर्तमानं सदऽतीतं भवति ? इति. अत्रोच्यते, यथा पट उत्पद्यमानकाले प्रथमतन्तुप्रवेशे उत्पद्यमान एवोत्पन्नो भवतीति, उत्पद्यमानत्वं च तस्य प्रथमतन्तुप्रवेशकालादारभ्य पट उत्पयते' इत्येवं म्यपदेशदर्शनात् प्रसिद्धमेव उत्पन्न तूपपस्या प्रसाध्यतेः १. [से' इति] से एटले ते, के जे पूज्योए 'चालतो हे ते चाल्यो' इत्यादि धुंडे, (९) ['पूर्ण' ति] नूनम्र प्रमाणे हे? अथवा ए निश्चित छे (कारण के ते से स्वले आनी 'नूनम्' शब्दनी 'ए प्रमाणे' अर्थमां व्याख्या करेली छे) अथवा 'से' शब्द 'अर्थ' शब्दना अर्थमां मागधदेशी प्रसिद्ध छे, अने 'अथ' शब्द तो वाक्यना आरंभने माटे, अथवा प्रश्नने माटे समजवो. कयुं छे के, “अथ शब्द प्रकरण, प्रश्न, अनन्तरपणुं, मंगल, प्रारंभ, उत्तर तथा समुच्चय बतावनार छे” [‘भंते’त्ति ] ‘भन्ते’ ए शब्द गुरुना आमन्त्रणनो सूचक छे, तेथी भंते - हे मदन्ते । एटले हे कल्याणवरूप अथवा सुखस्वरूप !, अथवा 'मंते " 2 भावीने - पोताना मतमां घणा माणसोने मेळवीने-मरण पामी किल्बिषिक देवोमां उत्पन्न थयो. आ जमालिनुं चरित्र जो विस्तारपूर्वक जाणवुं होय तो भगवती नामना पांचमा अंगमां नवमशतकना तेत्रीशमा उद्देशकमा ( क० आ० पृ० - ७९९-८४९ ) जमालिनुं जे चरित्र कयुं छे ते जाणवुं. ए प्रमाणे उपसंपद गाथानो भावार्थ छे, ते गायानो अक्षरायें तो आछेपेक्षा सुदर्शना अने अनवद्ययी एये नाम जमालिनी घरवादीनां छे बीजाओ तो कहे भगवंत महावीरनी ज्येष्ठा से मोटी नामे बहेन के तेनो पुत्र जमालि हे अने अनवधांगी नामनी भगवंतनी पुत्री जान 'गृहिणी 'धायस्ती सावत्थी' नमरीमां तेंदुचनामना उद्यानमा जमालिनामना नियोमा उत्पन्न भयो. ते पांच साधुओं भने एक हजार सायीओ हवी. तेमांची केटाको पोतानी मे जमविनां मतने खोटो जी भगवंत महावीर पाये गया हवा. जेओ पोतांनी मेळे जमिनी असत्यता न समजी शक्या हता तेने ढंकनामना श्रावके समजाव्या. मात्र एक जमालि कोइ प्रकारे समज्यो नहीं. गा- २३०७ - विशेषा० (य० अं० पृ९३५-३६) आजमाविना सिद्धांतनुं समर्थन भने सल्लासता श्रविशेषावयवसूत्रमां सविदर जगावी . वे साठे जुओ-विशेषा (गा० २३०६ थी २३३२. य० प्र० पृ० - ९३५थी ९४५. ) : - अनु० · १. भदि कलाण - सुहत्थो धाऊ तस्स य भदंत सद्दोऽयं, स भदंतो कल्लाणो सुहो य + + ३४३९. व्याख्या- 'भदि कल्याणे सुखे च' इति भदि, धातुः कल्याणार्थ सुखाय तस्य भरि धातोर्नदन्त इत्यादिकप्रत्यये भदन्यशब्दोऽयं निष्पयते, ततः स्थितमिदं भदन्तः कत्याणः सुखब ३४३९. अथवा 'भन्ते' इति नेदं 'भदन्त' इत्यामन्त्रणम्, किन्तु 'भजन्त' इति कया व्युत्पत्त्या ! इत्याह :- अह्नवा 'भय सेवाए' तस्स भयन्तोत्ति सेबए जम्हा, सिवगइणो सिवमग्गं सेन्वो य जओ तदत्थीणं. ३४४६. अथवा 'भज त्रिन् सेवायाम्' इति भजधातुः, तस्य भजते सेवते इति भजन्तः तस्य संबोधनं हे भजन्त गुरो ! स चेह कस्मात् ? उच्यते यस्मात् सेवते, कान् ? शिवगतीन् सिद्धिगतिप्राप्तान् अथवा दर्शन-ज्ञान- चारित्रलक्षणं शिवमार्ग मोक्षमार्गम् अथवा सेव्यम यसादसी तदर्थिनां मोक्षमार्गार्थिनाम् तसाद् भज्यते यते इति भजन्त इत्युच्यते २४४६. अथवा मातो आवन्तो या गुरुरुच्यते कथम् इलावा भा भाजो वा दितीए होइ वस्त्र मंतो लि, भाजतो चावरिओ सो वागत ve , भाषादित्तीए'वि दोसी पयते तस्य भान्तो भाजन्त इति वा भवति स चैवंभूतः कः , इवाद: आचार्य:, स च कथं भावि, भ्राजते वा ? इत्याहः - ज्ञान - तपोगुणदीत्येति ३४४७ अथवा भ्रान्तो भगवान् वाऽसाविति दर्शयन्नाह :- अहवा मंतोऽवेओ जं मिच्छत्ताइबंधहेउओ, सरियाभगो विवाद से भगवतो. ३४४८. अथवा 'भ्रम अनवस्थाने' इस्थ वातोन्तमुच्यते यस्मादपेतोऽसी मिथ्यात्वादिवन्धहेतुभ्य इति अथवा ऐर्यादिकः पद्विधो भगो नियते'' तख तेन भगवान् ति २४४० अथवा भवान्तो भवान्तो ऽदर्शवाद अंटो के तेच सो भवान्तो लि. अहवा भयस्य अंतो होइ भवंतो भवं तापो. ३४४५ अथवा वसमा नारकादिमवस्यान्तहेतुत्वादन्तोऽसी रोन भवान्त इति, अथवा भयस्यान्तो भयान्तो भवति, भयं च त्रास उच्यते. ३४४९. - विशेषावश्यकः - अनु० O १. 'विशेषावश्यक' सूत्रमां 'भन्ते' शब्दनी व्याख्या आ प्रमाणे छे:- 'भदन्त' 'भजन्त' 'भान्त' 'भ्राजन्त' 'भ्रान्त' 'भगवत्' 'भयान्त' अने 'भवान्त' शब्द परथी 'भन्ते' शब्द बने छे. तेनी व्याख्या नीचे प्रमाणे छे:-कल्याण अने सुख अर्थवाळा 'भदि' धातु परथी 'भदन्त' शब्द बने छे.. तेनो अर्थं कल्याणरूप अने सुखरूप थाय छे. अथवा सेवा अर्थवाळा 'भज' धातु परथी 'भजन्त' शब्द वने छे. 'भजन्त' एटले सिद्धिगतिने प्राप्त जीवोने जे सेवे ते, अथवा ज्ञान, दर्शन अने चारित्ररूप मोक्षमार्गने जे सेवे ते, अथवा मोक्षार्थी पुरुषोवडे जे सेवाय ते. अथवा दीप्ति अर्थवाळा 'भा' धातु परथी 'भान्त' शब्द बने छे. 'भान्त' एटले ज्ञान तथा तपादि गुणोनी दीप्तिथी जे युक्त होय ते. अथवा दीप्ति अर्थवाळा 'भ्राज' धातु परथी 'भ्राजन्त' Page #64 -------------------------------------------------------------------------- ________________ ४४ श्रीरायचन्द्र-जिनागमसंग्रहें शतक १.-उद्दशक १. प्राकृतशैली होवाथी, भव एटले संसारना नाशकारी होवाथी भवान्त, वा भीतिना नाशकारक होवाथी मयान्त, तेना संबोधनमा हे भवान्त ! अथवा हे भयान्त !. अथवा भौन्–ज्ञानादिवडे दीप्यमान, वा भ्राजमान दीप्यमान हे गुरो! अर्थात् हे गुरो! आपे कहेलं 'चालतुं ते चाल्यु' इत्यादि ए प्रमाणे छे?. आदिथी आरंभीने 'भंते!' सुधीनो आ ग्रन्थ, भगवान् सुधर्मास्वामिए पांचमा अंगना प्रथम शतकना प्रथम उद्देशकना संबंधमाटे करो. हवे आ 'चलमान चलित' संबंधे आवेला पांचमा अंगना, प्रथम शतकना, पहेला उद्देशकर्नु आ [ 'चलमाणे चलिए'इत्यादि ] प्रथम सूत्र छे. शंकाः-पांचमां ए सूत्र प्रथम केम? अंगना प्रथम शतकना पहेला उद्देशकना अर्थानुकथनने करता भगवान् सुधर्माखामिए बीजा अर्थवाळां सूत्रो न मूकतां शरुआतमां ज 'चालतुं ते चाल्यु ए अर्थने कथन करतुं सूत्र केम राख्युं?. समाधानः-चार पुरुषार्थमां मोक्षनामनो पुरुषार्थ सर्वातिशायी होवाथी मुख्य छे, अने साध्य एवा मोक्षना सम्यगदर्शनादि अव्यभिचारी साधनो छे. आ प्रमाणे उभयना निश्चयनुं शिक्षण आपनार शास्त्रने सजनो इच्छे छे. उभय नियम आ प्रमाणे छः-साध्यस्वरूप मोक्षनां ज सम्यग्दर्शनादि साधनो छे परंतु अन्यना नथी, तथा मोक्ष पण सम्यग्दर्शनादि साधनो वडे ज साध्य छे, किंतु अन्यवडे नथी. उक्त रीति वडे उभय (बन्ने) ना निश्चयने करावनार शास्त्रने सज्जन पुरुषो इच्छे छे. ते मोक्ष विपक्ष (मोक्षविरुद्ध पक्ष) ना क्षयथी थाय छे, ते विपक्ष बंध छे–कर्मोनो आत्मानी साथे संबंध ते ज मुख्य बंध कहेवाय छे. ते कर्मोना प्रक्षय निमित्ते (मोक्षप्राप्ति अर्थे) आ ['चलमाणे'इत्यादि] ए सूत्र कर्मक्षयना अनुक्रम कह्यो छे, अर्थात् आ प्रारंभ सूत्र कर्मक्षय सूचक छे, माटे प्रथम कयुं छे. ['चलमाणे त्ति] तेमां (वक्ष्यमाण प्रश्नमां) चलत्-स्थितिना क्षयथी अनुक्रमनु सूचक छे. उदयमा आवतुं, विपाक-फलदान-रूपपरिणाममाटे अभिमुख थतुं, जे कर्म ('कर्म' ए अर्थ प्रकरणगम्य छे) ते कर्म 'चलितम्' एटले 'उदयमां आव्यु ए प्रमाणे व्यपदेशाय छे. कर्मोनो जे चलनकाळ ते ज उदयावलिका छे, अने ते चलनकाळ असंख्य समयवाळो होवाथी आदि, मध्य अने अंतथी समय. । होय त्यारे तेना साधन तरीकेशममा वपराता कालतुं माप समयणी ने थइ शके पूर्वागर्नु एक पाय छे. दश शतवर्षतुं वर्षसहल आयनथाय छे. वे अयन एको एक पक्ष' थाय छे. मानो एक 'लव' थाय छे. सत्य शब्द बने छे. 'भ्राजन्त' एटले ज्ञान तथा तपादि गुणोनी दीप्तिथी जे युक्त होय ते. अथवा भ्रमण अर्थवाळा 'भ्रम' धातु परथी 'भ्रान्त' शब्द बने छे. भ्रान्त' एटले मिथ्यात्वादि बंधनोथी जे रहित होय ते. अथवा 'भग' शब्दने 'मतु' प्रत्यय लागवाधी 'भगवत्' बने छे. 'भगवत्' एटले ऐश्वर्यादि छ प्रकारनी ऋद्धिवडे जे युक्त होय ते. अथवा 'भवान्त' शब्द परथी 'भन्ते' शब्द बने छे. भवांत-भव-नारकादिभव, तेनो अन्त-नाश, तेने करनार अथवा 'भयान्त' शब्द परथी 'भन्ते' शब्द बने छे. भयांत-भय-संसारजन्य त्रास, तेनो अन्त-नाश, तेने करनार.-विशेषावश्यक, गाथा ३४३९, ३४४६, ३४४७, ३४४८, ३४४९:-अनु. २. कल्याण अथवा सुख थq, ए अर्थवाळा 'भदि' धातु परथी 'भदन्त' शब्द बने छे:-श्रीअभयदेव. ३. 'भा दीपqए धातुनुं 'शतृ' प्रत्ययमा रूप समजवु:-श्रीअभयदेव. ४. 'भ्राज दीपवु'ए धातुनुं 'आनश्' प्रत्ययमा रूप समजवुः-श्रीअभयदेव. ... ५. कोइ पण पदार्थनी स्थिति (उमर) सूचववी होय त्यारे तेना साधन तरीके मात्र काल ज उपयोगमा आवे छे अने ते माटे. व्यवहारदक्ष पुरुषोए ते स्थितिना सूचक कालना घणा विभाग कर्या छे. जैनदर्शनमा वपराता कालनु माप समयथी शरु थाय छे अर्थात् जेम परमाणु-परम अणु-नानामां नानो पणाय तेम कालनो नानामां नानो भाग, जेनाथी बीजो भाग नानो न थइ शके एवो भाग ते जैनपरिभाषामा 'समय' शब्दथी प्रसिद्ध छे. जैनशास्त्रमा कालनु कोष्टक आ प्रमाणे छ:-'समय' ए तद्दन सूक्ष्मकाल छे. असंख्य समयोनी एक 'आवलिका' थाय छे. संख्येय आवलिकानो एक 'आन-उच्छ्वास' थाय छे. संख्येय उच्छ्वासोनो एक "निःश्वास' थाय छे. आन अने निःश्वास ए बनेनो भेगो मळेलो काळ एक 'प्राण' थाय छे. सात प्राणनो एक 'स्तोक' थाय छे. सात स्तोकनो एक 'लव' थाय छे. सत्योतेर लवनो एक 'मुहूर्त' थाय छे. त्रीश मुहूर्तनो एक 'अहोरात्र' थाय छे. पंदर अहोरात्रनो एक 'पक्ष' थाय छे. बे पक्षनो एक 'मास-महिनो' थाय छे. बे मासनो एक 'ऋतु' थाय छे. त्रण ऋतुओर्नु एक 'अयन' थाय छे. बे अयन- एक 'संवत्सर' थाय छे. पांच संवत्सरनुं एक 'युग' थाय छे. वीश युगर्नु ‘शतवर्ष थाय छे. दश शतवर्षतुं 'वर्षसहस्र' थाय छे. सो वर्षसहस्रनुं 'वर्षलक्ष' थाय छे. चोराशी वर्षलक्षनुं एक 'पूर्वांग' थाय छे. चोराशी लाख पूर्वागर्नु एक 'पूर्व' थाय छे अने एक पूर्वमा ७,०,५,६०००००००००० आटलां वर्ष थाय छे अर्थात् सात शंकु, शून्य महापद्म, पांच निखर्व अने छ खर्व जेटलां ते वर्ष छे. चोराशी लाख पूर्व- एक 'त्रुटितांग' छे. चोराशी लाख त्रुटितांगनुं एक 'त्रुटित' थाय छे. चोराशी लाख त्रुटितर्नु एक 'अटटांग' थाय छे. चोराशी लाख अटटांगर्नु एक 'अटट' थाय छे. चोराशी लाख अटटर्नु एक 'अवांग' थाय छे. चोराशी लाख अवांगर्नु एक 'अवव' थाय छे. चोराशी लाख अववर्नु एक 'हूहूकांग' थाय छे. चोराशी लाख हूहूकांगजें एक 'हहुक' थाय छे. चोराशी लाख हूहूकनुं एक 'उत्पलांग' थाय छे. चोराशी लाख उत्पलांगर्नु एक 'उत्पल' थाय छे. चोराशी लाख उत्पलनु एक 'पद्मांग' थाय छे. चोराशी लाख पद्मांगनुं एक 'पद्म' थाय छे. चोराशी लाख पद्मनुं एक 'नलिनांग' थाय छे. चोराशी लाख नलिनांगर्नु एक 'नलिन' थाय छे. चोराशी लाख नलिननुं एक 'अर्थनिपूरांग' थाय छे. चोराशी लाख अर्थनिपूरांग एक 'अर्थनिपूर' थाय छे. चोराशी लाख अर्थनिपूरनुं एक 'अयुतांग' थाय छे. चोराशी लाख अयुतांगर्नु एक 'अयुत' थाय छे. चोराशी लाख अयुतर्नु एक 'नयुतांग' थाय छे. चोराशी लाख नयुतांगर्नु एक 'नयुत' थाय छे. चोराशी लाख नयतनुं एक 'प्रयुताग' थाय छे. चोराशी लाख प्रयुतांगनुं एक 'प्रयुत' थाय छे. चोराशी लाख प्रयुतनुं एक 'चूलिकांग' थाय छे. चोराशी लाख चूलिकांगनी एक 'चूलिका' थाय छे. चोराशी लाख चूलिकानुं एक 'शीर्षप्रहेलिकांग' थाय छे अने चोराशी लाख शीर्षप्रहेलिकांगनी एक 'शीर्षप्रहेलिका' थाय छे. एक शीर्षप्रहेलिकामां '७५८२६३२५३०४३०१०२४११५७९७३५६९९७५६९६४०६२१८९६६८४८०८०१८३२९६००००००००००००००००००००००००००००००००० ०००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००० ०००००००००००००००००००' आटला आंकडा थाय छे आ 'शीर्षप्रहेलिका' सुधीनो काल गणितथी जाणी शकाय छे अने संख्येय छे तथा ते पछीनो पण संख्येय काल छे परंतु ते गणितथी जाणी शकातो नधी माटे ते उपमावडे ज्ञेय छे. जेम के, पल्योपम, सागरोपम अने पुद्गलपरावर्तादि रूप काळ छे ते मात्र उपमाथी ज जाणी शकाय छे. तेनुं विवेचन ते ते शब्दो उपर टिप्पणतरीके आगळ सूचवाशे. 'समय' जे सूक्ष्मतम काळ छे तेनुं खरूप श्रीअनुयोगद्वारसूत्रमा आ प्रमाणे छे: “से किं तं समये!, समयस्स णं परूवणं करिस्सामि, से जहा नामए हवे 'समय' ए शुं छे? ते प्रश्नना उपशमन माटे समयना खरूपनी तुन्नागदारए सिया तरुणे, बलवं, जुगवं, जुवाणे, अप्पायंके, थिरग्गहत्थे, विवेचना करीश. जेम कोइ एक दरजीनो छोकरो, जे तरुण, दढपाणिपायपासपिटुंतरोरुपरिणए, तलजमलजुगलपरिघनिभवाहू, चम्मिट्ठ- बलवान् , युगवान् , युवान् , अल्पातंक-रोगरहित, स्थिर हस्ताप्रवाळो, गदुहणमुट्ठिअसमायनिचिअगायकाए, लंघण-पवण-जवण-वायामसम- जेना हाथ, पग, पडखा, वांसो, आंतरडा अने उरु दृढपणे परिणत छे. स्थे, उरस्सवलसमभागए, छेए, दक्खे, पढे, कुसले, मेहावी, निउणे, तालना युग्मनी पेठे, धुसरानी पेठे अने भोगळनी पेठे जेना याहु मजबूत निउणसिप्पोवगए एग महई पडसाडि वा, पट्टसाडि वा गहाय सयराहं छे. जेनां गात्रो अने काय चर्मेष्टक, द्रुघण अने मुष्टिकथी समाहत अने Jain Education international Page #65 -------------------------------------------------------------------------- ________________ १५ शतक १.-उद्देशक १. मगवत्सुधर्मस्वामिप्रणीत भगवतीसूत्र. यक्त छे. कर्मपुदगलोना पण अनंत स्कंधो, अनन्त प्रदेशो छे, तेथी तेओ अनुक्रमे प्रतिसमये (समये समये ) ज उदयमा आव्या करे छे, (चाल्या करे कर्मपुतल, छ). तेने विषे जे प्रारंभनो चलन समय छे, ते समयने विषे चालतां कर्मने 'चाल्यु' ए प्रमाणे कहेवाय छे. शंकाः-आ प्रमाणे 'चालतुं' ए वर्तमान होवा वर्तमान भूत केमा छतो, तेने माटे 'चाल्यु' एवो भूतकाळ विषयक व्यवहार केम थाय ? समाधानः-पटनी उत्पत्तिना समयमा प्रथम तन्तुना प्रवेश समये पर, उत्पद्यमान (पेदा यतो) ज पट उत्पन्न थाय छे एम व्यपदेशाय छे. हवे, युक्तिपुरस्सर उत्पद्यमान पटनी उत्पन्नता सिद्ध करवा जणावे छे केः-प्रथम तन्तुनो प्रवेश काळ शरु थयो तेटलामा अर्थात् कपडाने वणवानी क्रिया करतां ज्यारे मात्र एक जत्राग वणाणो होय त्यारे पण 'पट (कपडं) पेदा थाय छे' ए प्रमाणे व्यवहारमा देखवाथी पटनु उत्पद्यमानपणुं प्रसिद्ध ज छे. हवे तेनुं ज उत्पन्नपणुं युक्तिपुरस्सर सिद्ध करीए छीएः २. तथाहिः-उत्पत्तिक्रियाकाल एव प्रथमतन्तुप्रवेशेऽसावुत्पन्नः, यदि पुनर्नोत्पन्नोऽभविष्यत् तदा तस्याः क्रियायाः वैयर्थ्यमभविष्य निष्फलत्वाद् , उत्पाद्योत्पादनार्था हि क्रिया भवन्ति, यथा च प्रथमे क्रियाक्षणे नासावुत्पन्नस्तथा उत्तरेष्वपि क्षणेष्वनुत्पन्न एवासौ प्राप्नोति, को हि उत्तरक्षणक्रियाणामात्मनि रूपविशेषः? येन, प्रथमया नोत्पन्नस्तदुत्तराभिस्तूत्पाद्यते, अतः सर्वदैवानुत्पत्तिप्रसङ्गः, दृष्टा चोत्पत्तिरन्त्यतन्तुप्रवेशे पटस्य दर्शनाद्, अतः प्रथमतन्तुप्रवेशकाले एव किंचिदुत्पन्नपटस्य यावच्चोत्पन्नं न तदुत्तरक्रियया उत्पाद्यते, यदि पुनरुत्पाद्यत तदा तदेकदेशोत्पादन एव क्रियाणाम् , कालानां च क्षयः स्यात् . यदि हि तदंशोत्पादननिरपेक्षा अन्या क्रिया भवति तदोत्तरांशानुक्रमणं युज्येत, नान्यथाः तदेवं यथा, पट उत्पद्यमान एव उत्पन्नस्तथैवाऽसंख्यातसमयपरिमाणत्वाद् उदयावलिकाया आदिसमयात् प्रभृति चलदेव कर्म चलितम् , कथम्? यतो यदि हि तत् कर्म चलनाभिमुखीभूतमुदयावलिकाया आदिसमय एव न चलितं स्यात् , तदा तस्याद्यस्य चलनसमयस्य वैयर्थं स्यात् ,तत्राचलितत्वात् , यथा च तस्मिन् समये न चलितं तथा द्वितीयादिसमयेष्वपि न चलेत् , को हि तेषामात्मनि रूपविशेषः? येन, प्रथमसमये न चलितमुत्तरेषु चलतीति, अतः सर्वदैवाऽचलनप्रसङ्गः, अस्ति चान्यसमये चलनम्-स्थितेः परिमितत्वेन कर्माऽभावाम्युपगमात् ; अत आवलिकाकालादिसमय एव किंचिच्चलितम् , यच्च तस्मिंश्चलितं तच्चोत्तरेषु समयेषु न चलति, यदि तु तेष्वपि तदेवाचं चलनं हत्थमित्तं ओसारिजा, तत्थ चोयए पण्णवर्ग एवं वयासीः-जेणं काले णं निचित छे. जे उल्लंघवामा, कूदवामा, वेगथी जवामां अने कसरत करवार्मा तेणं तुम्नागदारएणं तीसे पडसाडिआए वा, पट्टसाडिआए वा सयराहं समर्थ छे. जे बलुकी छातीवाळो छे. जे छेक, दक्ष, प्रष्ठ, कुशल, मेधावी, हत्थमित्ते ओसारिए से समए भवइ ?, नो इणढे समढे. कम्हा ?, जम्हा सं- निपुण अने निपुणशिल्पप्राप्त छे; (दरजीनो एवो कोइ एक छोकरो) पट खिज्जाण तंतूर्ण समुदयसमिइसमागमेणं पडसाडिआ निप्फज्जइ, उवरिल्लयम्मि शाटिका-कपडानी साडी के पट्टशाटिका जीणा कपडानी साडीने जेटला तंतुम्मि अच्छिन्ने हिटिले तंतू न छिन्नइ, अन्नम्मि काले उवरिल्ले तंतू काळे शीघ्र एक हाथ सुधी फाडे ते काल समय कहेवाय!, तेना उत्तरमा छिजह, अन्नम्मि काले हिट्ठिाले तंतू छिज्जइ, तम्हा से समए न भवद, एवं कहे छ के, ए वात ठीक नथी अर्थात् तेटलो काळ एक समय न कहेवाय. चयंत पन्नवर्ग चोयए एवं वयासी:-जे णं काले णं तुन्नागदारएणं तीसे तेटलो काळ एक समय न कहेवाय तेनो हेतु शुं ?. तो कहे छे के, भाइ। पडसाडिआए वा, पट्टसाडिआए वा उवरिले तंतू छिन्ने से समए न भवइ ?, संख्याता तांतणा भेगा थाय त्यारे एक पटशाटिका उत्पन्न थाय छे अने कम्हा , जम्हा संखिज्जाणं पम्हाणं समुदयसमिइसमागमेणं एगे तंतू निष्फजइ, ज्यां सुधी उपरनो तांतणो छेदातो ( फडातो) नथी त्यां सुधी एनी पछीनोउवरिछे पम्हम्मि अच्छिन्ने हिडिल्ले पम्हे न छिज्जइ, अन्नम्मि काले उवरिल्ले नीचेनो-तांतणो पण छेदातो नथी, अर्थात् उपरना तांतणानो फाटवानो पम्हे छिजइ, अन्नम्मि काले हिटिल्ले पम्हे छिज्जइ, तम्हा से समए न भवइ समय जुदो छे अने नीचेना तांतणानो फाटवानो समय जुदो छ माटे, एक एवं वयंत पन्नवर्ग चोयए एवं वयासीः-जे णं काले णं तेणं तुत्रागदारएणं हाथ सुधी फाडवाना कालने समय न कहेवाय. ए प्रमाणे जणावनार तस्स तंतुस्स उवरिले पम्हे छिने से समए न भवइ ? कम्हा?, जम्हा अणं- पुरुष प्रति प्रेरक पुरुषे कार्वा के, जो एक हाथ सुधी फाडवाना कालने समय ताणं संघायाणं समुदयसमिइसमागमेणं एगे पम्हे निष्फज्जइ, उवरिल्ले संघाए न कहेवाय तो भले, पण दरजीना छोकराद्वारा ते पटशाटिकाना सौथी अविसंघाइए हिडिले संघाए न विसंघाइजइ, अन्नम्मि काले उवरिल्ले संघाए उपरना ज एक तांतणाने कापवामां जेटलो काल लागे छे ते शुं समय विसंघाइज्जइ, अन्नम्मि काले हिडिल्ले संघाए विसंघाइज्जइ, तम्हा से समए न कहेवाय ?, तेना उत्तरमा कहे छे के, ए पण समय न कहेवाय. तेमा न भवइ, इत्तो वि णं सुहुमतराए समए पण्णत्ते. समणाउसो ! असंखिज्जाणं हेतु शु?,तो कहे छे के, भाइ ! ज्यारे संख्याता पक्ष्म-पुंभडां-भेगां थाय छे समयाणं समुदयसमिइसमागमेणं सा एगा 'आवलिअत्ति पवुधइ. अनुयोग- त्यारे सूतरनो एक तांतणो बने छे अने ते वा पुंभडाओमां पण ज्यां सुधी. द्वारसूत्र (क. आ• पृ-४२३):-अनु. छेक उपरतुं पुंभटुं कपातुं नथी त्यां सुधी तेनी नीचेर्नु-एनी पछी--पुंभहूं पण कपातुं नथी, अर्थात् जे काले उपरतुं पुंभडं कपाय छे ते काले नीचेनुं पुंभडं कपातुं नथी-ते दरेक पुंभडानो कपावानो काळ जुदो छे माटे एक तांतणो कापतां जेटलो वखत जाय छे तेटलो वखत पण समय न कहेवाय. ए प्रमाणे जणावनार पुरुष प्रति प्रेरक पुरुषे कधू के, जो एक तांतणाना कापवाना कालने समय न कहेवाय तो भले, पण दरजीना छोकराद्वारा उपरना तांतणाना संख्याता पुंभडाओमान एक ज पुंभडं जेटला वखतमा कपाय तेटलो काळ शुं समय न कहेवाय ?. तेना उत्तरमा कहे छे के, तेटलो काळ पण समय न कहेवाय. तेमां हेतु शुं ?, तो कहे छे के, भाइ! ज्यारे परमाणुओना अनंत संघातो मळे त्यारे एक पुंभटुं बने छे अने ज्यांसुधी उपरनो संघात न कपाय त्यांसुधी नीचेनो-एनी पछीनोसंघात पण न कपाय, अर्थात् ते दरेक संघातोने कपावानो काळ भिन्न भिन्न छ माटे एक पुंभडाने कपावानो काल पण समय न कहेवाय. परंतु ए करतां पण जे सूक्ष्मतर काळ छे ते काल ज्ञानिपुरुषोए समय तरीके उपदेश्यो छे. वळी हे आयुष्मन् श्रमण ! एवा असंख्याता समयो मळे त्यारे एक 'आवलिका' थाय छे. ( इत्यादि समग्रकाळनुं माप आगळ कह्या प्रमाणे जाणवू.) अनुयोगद्वार (क० आ० पृ-४२३):-अनु० १. आ ( कर्मपुद्गल) शब्दनो अर्थ आ प्रमाणे छे:-कर्म-पुण्य के पाप, पुद्गल रूपादिगुणवाळो जड पदार्थ. जैनदर्शन पाप अने पुण्यने एक जड वस्तु तरीके परमाणुरूप खीकारे छे. जीवने उपयोगमा आवता आकाशमां (लोकाकाशमां) सर्वत्र तेना (पाप अने पुण्यना) अणुओना थरने थर भरेला छे. पाप अने पुण्यना अणुओ जैनदर्शनमा (पाप अने पुण्यनी) वर्गणा तरीके प्रसिद्ध छे. जैनशास्त्रमा 'पुद्गल' शब्द रूपादिगुणयुक्त जड पदार्थने कहे छे माटे कर्मपुद्गल शब्द पाप अने पुण्यना अणुओना थरने जणावे छे. कर्मने अणुरूप अने मूर्त मानवानां कारणोना जिज्ञासुए जैनकर्मशास्त्रने मनन पूर्वक गवेषः-अनु. Page #66 -------------------------------------------------------------------------- ________________ ४६ श्रीरायचन्द्र-जिनागमसंग्रहे शतक १.-उद्देशक १. भवेत् , तदा तस्मिन्नेव चलने सर्वेषामुदयावलिकाचलनसमयानां क्षयः स्यात् ; यदि हि तत्समयचलननिरपेक्षाणि अन्यसमयचलनानि भवन्ति, तदा उत्तरचलनानुक्रमणं युज्येत, नान्यथा; तदेवं चलदपि तत् कर्म चलितं भवतीति. वर्तमानने भूतना. २. तथाहि प्रथम तन्तुनो प्रवेश थये छते उत्पत्तिक्रियाकालमा ज पट उत्पन्न थयो छे एम स्वीकार जोइए. जो प्रथम तन्तुना प्रवेश समये पण पट ध्ययहारनी सिदि. उत्पन्न थतो नथी एम मानवामां आवे तो, प्रथम समयनी पटोत्पादिका क्रिया निष्फळ जाय छे. कारण के उत्पन्न थता पदार्थाने उत्पन्न करवाने माटे ग क्रियाओ होय छे अने क्रिया विद्यमान होवा छतां कार्य न थाय तोते क्रिया नकामी गणाय छे. तथा (पूर्वपक्षना मतानुसारे) जेमै पट प्रथम क्रियासमये उत्पन्न थतो नथी तेम, उत्तर समयोने विषे पण उत्पन्न न ज थवो जोइए. कारण के उत्तर समयनी क्रियाओमां शुं विशेषता छे के, जेथी प्रथम समयनी क्रियाथी पट उत्पन्न न थाय, अने उत्तर समयनी क्रियाओथी उत्पन्न थाय ?. एथी ज (एटले के प्रथम समये प्रथम तन्तुनो प्रवेश थये छते पण पटनुं उत्पन्न पणुं नहीं मानीए तो) हम्मेशने माटे (कोइ पण काले) पटनी उत्पत्तिनो संभव नथी, अर्थात् तेनी अनुत्पत्तिनो प्रसंग आवशे. अने अन्त्य तन्तुना प्रवेशे संपूर्ण पटने देखवाथी उत्पत्ति तो देखीए छीए. तेथी मानवू जोइए के, प्रथम तन्तुना प्रवेश समये ज पटनो काइक अंश उत्पन्न थाय छे. प्रथम तंतुना प्रवेश समये ज जेटलो पटांश उत्पन्न थयो, तेने (उत्पन्न थयेला अंशने) उत्तर क्रिया उत्पन्न करती होय, तो, ते एक ज पटांशने उपजाववामा पट उत्पन्न करनार समग्र क्रियाओनो अने सकल कालनो क्षय थाय. वळी जो उत्पन्न थएला पटना प्रथमांशना उत्पादननी अपेक्षारहित पाश्चात्य क्रियाओ होय तो ज पटना पाछला अंशोनो अनुक्रम थाय, अन्यथा अनुक्रम थाय नहीं, अर्थात् प्रारंभना एक ज अंशनी उत्पत्तिमा उपर कह्या प्रमाणे संपूर्ण क्रियानो अने कालनो क्षय थवाथी, पाछळना अंशोनी उत्पत्ति थाय नहीं. आ प्रमाणे जेम उत्पन्न थतो पट उत्पन्न थयो कहेवाय छे तेम कर्मोनी असंख्यात समयना परिमाणवाळी उदयावलिका होवाथी, आदि समयथी प्रारंभी 'चालतुं' जे कर्म ते 'चाल्यु' ए प्रमाणे कहेवाय छे. कारण के चालवाने अभिमुख थएवं कर्म उदयावलिकाना आदि समयमां ज चाल्युं न होय तो, ते कर्मनो आदिचलनसमय, कर्मचलनरहित होवाथी व्यर्थ थाय छे. अने जेम ते कर्म प्रथम समयमा चाल्युं नथी तेम, बीजे समये, त्रीने समये, वगेरे असंख्यात समयोमां पण ते कर्म चालवु न जोइए, कारण के चलनरहित पहेलां समय करतां द्वितीयादिसमयोमां शुं विशेषता छे के, पहेला समयमां ते कर्म न चाल्यु अने उत्तर समयोमा चाल्युं ?. (अर्थात् प्रथम समय करतां उत्तर समयोमा कांइ पण विशेषता न होवाथी, जेम उत्तर समयोमा चलन क्रिया मनाय छे, तेम प्रथम समयमां पण जरूर चलन क्रिया मानवी जोइए.) आथी, सर्व समयो समान होवा छतां पण प्रथम समयमा कर्मन चलन न मानवू, अने द्वितीयादि समयोमा चलननुं मानवं, ए वात युक्तिरहित होवाथी अने समयोनी समानता होवाथी, जेम प्रथम समयमां चलन नथी थतुं, तेम द्वितीयादि समयोमां पण चलन थर्बु असंभवित छे. अने तेथी सर्वदा (सर्व समये) कर्मना अचलननो प्रसंग आवशे, अर्थात् कदि पण कर्म चालशेज नहीं (उदयमा आवशे ज नहीं). वळी कर्मोनी स्थिति परिमित होवाथी, कर्माऽभावना अभ्युपगमने लइने अन्त्य समये कर्मोनुं चलन थतुं अनुभवाय छे माटे, प्रथमना ज चलन समयमा तेम ज, प्रथमोत्तर सर्व चलन समयोमा कर्मना अंशो काइ चलित (चालेला) छे एम मानवू ज जोइए. अने जे जे कर्म उदयावलिकाना आदि समयमा चाल्युं छे, ते ते उत्तर समयमां चालतुं नथी. कारण के जो उत्तर समयमां पण ते प्रथम समयमां थएवं चलन थाय तो ते आदिचलनमा ज उदयावलिकाना सकल चलन समयनो क्षय थाय, अर्थात् आदि चलनमां सर्वकाळ चाल्यो जाय अने कदी पण कर्मनो अंत आवी ज न शके. वळी आ समये अमुक कोश चलित थयो, आ समये अमुक कौश चलित थयो, ए प्रमाणे उत्तर चलनना कर्मनो चलनक्रम त्यारे ज थइ शके ज्यारे प्रथम समयना कर्माशना चलननी अपेक्षा वगरनां (स्वतन्त्र) अन्य समयना चलनो होय. अन्यथा एटले प्रथम समयना चलनमाटे ज जो सर्व उत्तर समयोने लगाडीए तो ते पूर्वोक्त क्रम पण बनी शकतो नथी. तात्पर्य ए ज के कोइ पण काले कर्मर्नु अन्त्य चलन थतुं होवाथी ते अन्त्य चलननी पहेलांना सर्व समयोम चालता कर्मने चलित मानवू ज जोइए. तो ए प्रमाणे पूर्वोक्त तर्कोथी चालतुं कर्म पण चाल्युं कही शकाय छे एम स्थपाइ चूक्युं छे. १. कदाच आपणे एम खीकारीए के, प्रथम क्रियासमये पट उत्पन्न थतो नथी पण, प्रथम पछीना समयोमा उत्पन्न थाय छे, तो ते मंतव्य पण साचुं नथी, कारण के जेम प्रथम क्रियासमयमा पट उत्पन्न थतो नथी तेम प्रथम पछीना सर्व क्रियासमयोमां पण ते उत्पन्न थइ शकशे नहीं, कारण के प्रथम क्रियासमयमा अने उत्तर क्रियासमयमां कांइ पण विशेषता नथी:-अनु. २. वळी उत्पन्न थवाने शरुथएल पटने आपणे कोइ पण काले-अन्यतन्तु प्रवेश थये छते समाप्ति काले-उत्पन्न थएलो जोइए छीए माटे, आपणे एम खीकार जोइए के, पट, प्रथम समयथी मांडीने दरेक समये उत्पन्न थया ज करे छे, अर्थात् उत्पद्यमान पट पण अंशे अंशे उत्पन्न थया ज करे छे, तथा पटनो जेटलो जे अंश प्रथम तन्तुप्रवेश समये प्रथम क्रियाकाले उत्पन्न थयो छे, ते अंशथी भिन्न भिन्न पटना अंशो द्वितीय क्रियाकाले तैयार थाय छे, अर्थात् प्रथम समये उत्पन्न पटना अंशने द्वितीय समयनी क्रियाओ फरीथी उत्पन्न करती नथी. कदाच कोइ एम स्वीकारे के, प्रथम समये उत्पन्न थएल पटना अंशनी फरी उत्पत्ति करवा उत्तर समय-द्वितीयसमयादि-नी क्रियाओ लागे छे तो, ते मंतव्य पण सत्येतर (जूलु) छे. जो एम मानवामां आवे तो पण कोइ काले पटनी उत्पत्ति थइ शके ज नहीं. कारण के उत्तर समयनी सर्व क्रियाओ प्रथम समये उत्पन्न थएल पटना अंशने उत्पन्न कर्या ज करशे, जेथी कदापि तेनो (पटनो) अंत आवशे नहीं अने ते प्रथम समये उत्पन्न थयेल पटना अंशनी उत्पत्ति करवामां ज उत्तरनी सर्व कियाओनो अने समयनो क्षय थशे, वळी पटनो प्रथम अंश उत्पन्न थयो, द्वितीय अंश उत्पन्न थयो, इत्यादि क्रम त्यारे ज संभवे के ज्यारे प्रथम समयना पटांशना उत्पादननी अपेक्षावगरनी-खतन्त्र-बीजि उत्तर समयनी क्रियाओ होय. अन्यथा एटले एक ज प्रथम समये उत्पन्न थएल पटांशने ज उत्पन्न करवामां ज जो सर्व क्रियाओने लगाडीए तो, ते पूर्वोक्त क्रम पण बनी शके नहीं. तात्पर्य एज छे के, ज्यारे अन्त्यसमये आपणे पटने उत्पन्न थएलो जोइए छीए त्यारे, ते पटने अन्त्यरामयनी पहेला आदिना दरेक समयमा अंशे अंशे उत्पन्न थतो मानवो ज़ जोइए, अर्थात् उत्पद्यमान पट उत्पन्न थाय छे ए मन्तव्य निर्विवाद छे. हवे जेम उत्पद्यमान पट उत्पन्न थतो सिद्ध कर्यो तेम ज, 'चालतुं कर्म चाल्यु ए व्यवहारनी पण निर्दोषता सिद्ध करवी:-अनु० ३. कर्मोनी स्थिति मर्यादित होवाथी एक एवो पण चलननो अन्त्यसमय आवे छे जेमा, योग्य भव्यात्मा कर्मरहित थइ जाय छे. जो, कदि कर्मचलन थतुं ज न होय तो जीवोनी मुक्ति थइ शके ज नहीं माटे, चलनना अन्त्यसमयनी पूर्वना दरेक, उदयावलिकाना प्रथमादि समयोमां पण कर्म अंशे अंशे चलित थया करे छे, एम मानवू जोइए:-अनु. Page #67 -------------------------------------------------------------------------- ________________ १.देशक १. भगवत्सुधर्मस्वामिप्रणीत भगवतीसूत्र. ४७ , ३. तथा 'उदीरियमाणे उदीरिए ति उदीरणा नाम अनुदयप्राप्तम्, चिरेणाऽऽगामिना कालेन यद् वेदयितव्यं कर्मदालिकं तस्य विशिष्टाऽध्यवसायलक्षणेन करणेनाऽऽकृष्योदये प्रक्षेपणम् ; सा च असंख्येयसमयवर्तिनी, तयां च पुनरुदीरणया उदीरणाप्रथमसमय व उदीर्यमाणं कर्म पूर्वोक्तपटान्तेन उदीरितं भवतीति तथा 'बेइज्जमाणे बेइए' चि वेदनं कर्मणो भोगोऽनुभव इत्यर्थः तच वेदनं स्थितिचधादुदयप्राप्तस्य कर्मणः, उदीरणाकरणेन च उदयमुपनीतस्य भवति तस्य च वेदनाकालस्या संख्येयसमपत्याद् आद्यसम वेद्यमानमेत्र वेदितं भवतीति तथा 'पहियमाणे पहाणे' वि प्रहाणं तु जीवप्रदेशैः सह संलिष्टस्य कर्मणस्तेभ्यः पतनम् एतदप्यसंख्येयसमयपरिमाणमेव तस्य तु प्रहाणस्यादिसमये प्रहीयमाणं कर्म ग्रहीणं स्वाद् इति तथा 'छिन्यमाणे छिने'ति छेदनं कर्मणो दीर्घकालानां स्थितीनां हस्ताकरणम्, तच्चाऽपवर्तनाऽभिधानेन करणविशेषेण करोति, तदपि च छेदनमसंख्येयसमयमेव तस्य तु खादिसमये स्थितितस्तच्छिद्यमानं कर्म छिनमिति तथा 'मिवमाणे भित्रे'ति मेदस्तु कर्मणः शुभस्याऽशुभस्य या सीजरसस्याऽपवर्तनाकरणेन मन्दताकरणम्, मन्दस्य चोद्वर्तनाकरणेन सीव्रताकरणम् सोऽपि चाऽसंख्येवसमय एव ततख तदायसमये रसतो भिद्यमानं कर्म भिन्नमिति तथा 'डजामाणे दसि दाहस्तु कर्मदलिकदारूणां ध्यानाग्निना राहूपाऽपनपनम् अकर्मयजननमित्यर्थः यथाहिकाष्ठस्याऽग्निना दग्धस्य कालरूपाऽपनयनम् भस्मात्मना च भवनं दाहस्तथा कर्मणोऽपीति तस्याऽप्यन्तर्मुहूर्तवर्तित्वेनाऽसंख्येयसमयस्याऽऽदिसमये दह्यमानं कर्म दग्धमिति तथा 'मिलमाणे मडे'ति म्रियमाणमायुष्कर्म मृतमिति व्यपदिश्यते, मरणं ह्यापुद्रछानां क्षयः, तथाऽसंवेपसमपचर्ति भवति, तस्य च जन्मनः प्रथमसमयादाऽऽरम्याऽऽयीचिकमरणेनाऽनुक्षणं मरणस्य भावाद् म्रियमाणं मृतमिति तथा 'निज्जरिज्जमाणे निज्जिण्णे' त्ति निर्जीर्यमाणं नितरामपुनर्भावेन क्षीयमाणं कर्म निर्जीर्णं क्षीणमिति व्यपदिश्यते. निर्जरणस्याऽसंख्येयसमयभावित्वेन तत्प्रथमसमय एव पटनिष्पत्तिदृष्टान्तेन निर्जीर्णत्वस्योपपद्यमानत्यादिति पटदृष्टान्तश्च सर्वपदेषु सभावनिको वाच्यः. i " ३. [‘उदीरिज्जमाणे उदीरिए’त्ति ] उदीरातुं ते उदीरायुं. उदयने प्राप्त नहीं थएल एवा अने आगामी लांबा काले वेदवाना कर्मदलिकने विशिष्ट उदीर्यमाण उदीरित. अध्यवसायरूप करणवडे खेंचीने उदयमां लाववुं तेने 'उदीरणा' कहे छे. ते उदीरणा असंख्येय समयवर्ती छे. ते उदीरणावडे प्रथमसमयमां ज उदीरातां कर्मने पूर्वोक्त पटना द्रष्टान्तवडे 'उदीरायुं' कहेवाय छे. [ 'वेइज्जमाणे वेइए' त्ति ] वेदातुं ते वेदायुं. कर्मने भोगवतुं कर्मनो अनुभव करवो तेने वेदैन वेद्यमान दि. कहे थे. स्थितिनो क्षय पवामी उदयने प्राप्त यएल कर्म अथवा उदीरणा करी उदयने प्राप्त करेला कर्मनुं वेदन थाय छे. ते वेदननो असंख्य समय काल होवाथी, आय समवने विषे वेदातां कर्मने 'वेदायुं' ए प्रमाणेनो व्यवहार उपर प्रमाणे पटे छे. [ 'पहिलमाणे पहीने त्ति ] पडतुं ते पाणी जीवप्रदेशोनी साधे संबद्ध कर्म प्रदेशीप ते 'प्रहाण' कहेवाः, जीवप्रदेशोयी कर्मना पाहाण ( महागनो काल ) पण असंख्य समय परिमाणचा छे. ते प्राणना आदि समयने विषे जीवदेशोची पद कर्म 'प' ए प्रमाणेनो व्यवहार पटना शान्त समजयो अर्थात् प्राणना आदि समयमां जे पडवा मांड्यं ते पड्यं एम कहेवाय छे. ['छिजमाणे छिन्ने' त्ति ] छेदातुं ते छेदायुं. कर्मनी दीर्घकालनी स्थितिनी लघुता करवी अर्थात् छियमान छिन. कर्मनी दीर्घकालिक स्थितिने इसकालिक करवी तेने छेदन कहे छे. जीव ते छेदनने अपवर्तन नामना करणविशेषयी करे छे. तेनी (अपवर्तननी) स्थिति असंख्यात समयनी है. प्रथम समयम स्थितिथी छेदाता कर्मने 'छेदावु' ए प्रमाणेनो व्यवहार पूर्वोक्तरीत्यनुसार समजयो. ['मिजगाने भित्ति विद्यमान मित्र. भेदातुं (पूर्वस्थितिथी बदलातुं) ते भेदायुं. शुभ वा अशुभ कर्मना तीव्र रसनुं अपवर्तनाकरणवडे मंद कर, अने मंदरसनुं उद्वर्तनाकरणवडे तीव्र क तेने भेद कहे छे. आ भेद पण असंख्येय समय स्थितिवाळो छे. तेथी प्रथम समयमां तीव्र अथवा मंद रसधी भेदाता कर्मने 'भेदायुं' ए प्रमाणेनो व्यवहार पूर्वोक्तं समजवो. ['डज्झमाणे दड्ढे 'त्ति ] बळतुं ते बळ्युं. कर्मदलिकरूप काष्ठोना स्वरूपनो ध्यानरूप अभिवडे नाश करवो अर्थात् कर्मनो दलमान दग्ध अमाव करबो कर्मरहितप कर देने अहीं दाह समजयो. जेम अभिनडे दग्ध भएता कामना रूपनो नाश पर ते का भस्मवरूप भाव छे रोग कर्मनो पण ध्यानस्य अनि दाह वाय . ते (दाह) पण अन्तर्मुहूर्तवर्ती होवाथी असंस्थेव समय स्थितिवाल है. सेना आयसमयविषे दद्यमान (त) कर्मने 'दग्ध' (ब) ए प्रमाणेनो व्यवहार पूर्वोक्त प्रमाणे समजवो. ['मागे गडे'त्ति ] मरतुं ते मदु 'मरता' एवा आयुः कर्मनो 'भ' विमा ए प्रमाणे व्यवहार थाय छे. आयुः कर्मना पुद्गलोनो क्षय ए ज मरण छे. ते असंख्येय समयवर्ती छे. जन्मना प्रथम समयथी आरंभीने आवीचिक वीचिक, १. चा (वेदन) शब्द जैनपरिभाषायां कर्मजन्य फलना अनुभव अर्थमा पण प्रसिद्ध है. "वेदिताः श्वेन रविपाकेन प्रतिसमवमनुभूयमानाः" (भगवतीटीका ) "पोताना रसविपाकी प्रतिसमये अनुभवाता फर्मपुद्रलोने वेदित (वेदाएला) कर्मद्रो बाय छे" ( भगवतीटीका ):-- अनु० २. ( आवीचिक ) शब्द एक प्रकारना मरणनो सूचक छे. जैन महर्षिओए पांच प्रकारनुं मरण जणाव्युं छे. तेना नाम आ छे:-आवीचिकमरण, अनधिमरण, आसंतिकरण, वामरण भने पंडितमरण आनीकरण-आ-समस्त प्रकारे पीचितरंगी, पेठे मरण ते आवीचिकमरण अर्थात् जेम एक पछी एक तरंग विना बिलंबे आव्या ज करे छे तेम एक पछी एक क्षणे आयुष्यनो नाश थया ज करे छे अने ते नाश 'आवीचिकमरण* कवाय छे. जेम कोइ मनुष्यनी (जे जनमवानो छे) आवरदा ५० वरसनी छे, अने ते एक स्थळ छोडी बीजे स्थळे ज्यारथी गर्भमां आव्यो त्यारथी तेनी से पचास वरसनी आवरदामांथी घटाडो थवो शरु थइ जाय छे. अर्थात् जेम जेम काल थतो जाय छे, मनुष्य मोटो थतो जाय छे तेम तेम जेटलो काल गयो तेटलो काल ( वरस, मास, दिन, घडी, पळ, सेना आयुष्य नाथ क्या करे छे अने आयुष्यनो नाश एज मरण छे. अवधिमरण-अवधिया मरण वे अवधिमरण, आवंतिकमरण जे मरण आलंतिक के वे आविकमरण. बालमरण-बाल-विरतिनिनाना विपळ ) तेना आयुष्यनो नाश थाय छे. तात्पर्य ए के, प्रतिक्षण के माटे, ते प्रतिक्षण बता आयुष्या मायने 'आचचिकमरण' उदाय जीव-जे मरण ते बामरण अने पंडितमरण-पंडित विरतिया भोव-श्रम बरच वे पंडितमरण अह 'आवीचिकमर' : Page #68 -------------------------------------------------------------------------- ________________ १८ श्रीरायचन्द्र-जिनागमसंग्रह शतक १.-उद्देशक १. जमाण निर्जीणे, मरणवडे प्रतिक्षण मरणनो सद्भाव होवाथी ‘मरता' ने 'मर्यु' ए प्रमाणे कहेवाय छे. ['निजरिजमाणे निजिणे'त्ति ] निर्जरातुं ते निर्जरायुं. निरन्तर अपुनर्भाव (फरीथी न थवा) वडे क्षय यतुं कर्म निजीर्ण-क्षीण-थयु, ए प्रमाणे व्यवहार थाय छे. निर्जरा असंख्येय समयभावी होवाथी तेना प्रथम समयमा ज निर्जरता-क्षीण थता-कर्मने पटनी उत्पत्तिना दृष्टान्तवडे 'निर्जयें' (क्षीण थयु) ए प्रमाणे युक्तियुक्त व्यवहार समजवो. आ प्रमाणे वर्तमान काळमां भूतकाळना व्यवहारवाळा दरके स्थले पटनुं द्रष्टान्त मावनासहित कहे. १. तदेवमेतान्नव प्रश्नान् गौतमेन भगवता भगवान् महावीरः पृष्टः सनुवाच:-'हंता' इत्यादि. अथ कस्माद् भगवन्तं गौतमः पृच्छति ?, विरचितद्वादशाङ्गतया विदितसकलश्रुतविषयत्वेन, निखिलसंशयाऽतीतत्वेन च सर्वज्ञकल्पत्वात् तस्य. आह च:-"संखोइए उ भवे साहइ जं वा परो उ पुच्छेज्जा, ण य णं अणाइसेसी वियाणइ एस छउमत्थो"त्ति. नैवम्, उक्तगुणत्वेऽपि छद्मस्थतयाऽनाभोगसंभवाद्. यदाहः-"नहिं नामाऽनाभोगः छद्मस्थस्येह कस्यचिन्नास्ति, यस्माद् ज्ञानावरणं ज्ञानावरणप्रकृति कर्म" इति. अथवा जानत एव तस्य प्रश्नः संभवति, स्वकीयबोधसंवादनार्थम् , अज्ञलोकबोधनार्थम् , शिष्याणां वा स्ववचसि प्रत्ययोत्पादनार्थम् , सूत्ररचनाकल्पसंपादनार्थ च इति. तत्र 'हंता गोयमेत्ति 'हंत' इति कोमलाऽऽमन्त्रणार्थः, दीर्घत्वं च मागधदेशीप्रभवमुभयत्रापि. 'चलमाणे' इत्यादिप्रत्युच्चारणं तु'चलदेव चलितम्' इत्यादीनां स्वाऽनुमतत्वप्रदर्शनार्थम्. वृद्धाः पुनराहु:-"हंता गोयमा' इत्यत्र 'हन्त' इति 'एवमेतद्' इति अभ्युपगमवचनम्, यदनुमतं तत्प्रदर्शनार्थ 'चलमाणे' इत्यादि प्रत्युच्चारितम्" इति. इह च यावत्-करणलभ्यानि पदानि सुप्रतीतान्येव. एवमेतानि नव पदानि कर्माधिकृत्य वर्तमाना-ऽतीतकालसामानाधिकरण्यजिज्ञासया पृष्टानि, निर्णीतानि च. ४. आवी रीते नव प्रश्नो भगवान् गौतमस्वामिए भगवान् महावीरस्वामिने पूछ्या. ते प्रश्नोनो उत्तर आपतां भगवान् महावीरे कधू के, हे वर्तमान पण भूत. गौतम ! तेम ज छे, एटले के, 'चालतुं-चालवा मांड्यु-ते चाल्युं त्यांथी आरंभी 'निर्जरातुं-निर्जरवा मांड्यु-ते निर्जयु' एम ज छे. शंकाः-भगवंतने गौतम शामाटे पूछे ? गौतमस्वामी शामाटे पूछे छे, कारण के तेओ द्वादशाङ्गीना रचनार होवाथी सकल श्रुतना विषयने जाणवावाळा छे, तथा निखिल संशयातीत होवाथी तेओना सकल संशयो नष्ट थवाथी सर्वज्ञ सदृश छे. कडुं छे केः-"पर पूछे तो छद्मस्थ संख्यातीत भवोने कहे छे, कारण के ते अनतिशेषी नथी अर्थात् अतिशय ज्ञानवान् होय छे" माटे जाणे छे. समाधानः-एम नहीं. कारण के उक्त गुणोवाळा होवा छतां तेओने, छद्मस्थताने लइने , छास छ माटे. अनाभोगनो--अपरिपूर्णतानो-संभव छे. कयुं छे के-"कोइ पण छमस्थने अनाभोग नथी एम नथी. अर्थात् अनाभोग ज छे, कारण के ज्ञानने संवाद-अक्षयोध-शि- आवरण करवाना ज खभाववाढुं ज्ञानावरणीय कर्म छे" अथवा जाणतां छतां पोताना ज्ञानना संवादने माटे, अज्ञलोकना बोधने माटे, शिष्योनी प्यप्रतीति-सूत्रकल्प. पोताना वचनमा प्रतीति उत्पन्न करवाने मांटे, सूत्ररचनाना केल्प संपादनने माटे प्रश्न करवा संभवे छे. [ 'हंता गोयमे'त्ति ] तेने विषे "हंतो गोयमा !', भगवदनुमति. (हा गौतम !), "चालतुं ते चाल्यु" इत्यादि प्रश्नना प्रत्युत्तर माटे "चालतुं ते चाल्युं” इत्यादि प्रत्युच्चारण-पुनरुच्चारण-पोतानी अनुमति दर्शाववा कर्तुं छे. वृद्धव्याख्या. वृद्धो तो कहे छे के:-[ 'हंता गोयमा' ] ए स्थले [हंता] ए शब्द 'एए प्रमाणे-हा' आवीरीते स्वीकारवचन छे अने जे अनुमत छे ते, प्रदर्शित करवाने 'चालतं ते चाल्यं' इत्यादि प्रत्युच्चारित छे.” 'यावत्' शब्दथी अध्याहृत पदो तो सुस्पष्ट ज छे. ए प्रमाणे कर्मने आश्रीने आ नव पदो वर्तमान अने निर्णय. भूत काळना समानाधिकरणपणाने जाणवानी इच्छा बडे पूळ्या अने तेनो निर्णय कर्यो. 'शब्दनो प्रसंग होबाथी तेना माटे ज सविस्तर विवेचन कर्यु छे अने बीजा चार जातना मरणमाटे मात्र अहीं शब्दार्थ ज कयों छे पण, तेनो खास अर्थ अप्रसंगथी लख्यो नथी. "कइविहे गं भंते ! मरणे पण्णत्ते ?. गोयमा ! पंचविहे मरणे पण्णते, "हे भगवन् ! मरणना केटला प्रकार कडा छे ?. हे गौतम ! मरणना तं जहाः-आवीचिअमरणे, ओहिमरणे, आइअंतिअमरणे, बालमरणे, पांच प्रकार कह्या छे, ते आ प्रमाणेः-आवीचिकमरण, अवधिमरण, पंडिअमरणे." "आ समन्ताद्, वीचयः प्रतिसमयमनुभूयमानायुषोऽपरायु- आत्यंतिकमरण, यालमरण अने पंडितमरण." "आ-चारे बाजुथी, वीचिदलिकोदयात् पूर्वपूर्वायुर्दलिकविच्युतिलक्षणा अवस्था यस्मिन् तद् आवीचि प्रतिसमये अनुभवाता आयुष्यथी पहेला पहेलांना आयुष्यदलिकनी वीजा कम् , अथवा अविद्यमाना वीचिविच्छेदो यत्र तद् अवीचिकम् , अवीचि आयुर्दलिकना उदयथी उत्पन्न थती नाशरूप हालत, जे तेवी हालत कमेव आवीचिकम् , तच तद् मरणं चेत्यावीचिकमरणम्" (भ. श. १३, वालु छे ते आवीचिक-प्रतिक्षण थतो आयुष्यनो क्षय ते आवीचिकमरण, उ०७, क. आ०-११३८-३९)-अनु. अथवा, जे मरणमा वीचि-(जीवननो तद्दन) विच्छेद-नथी ते आवीचिकमरण-प्रतिसमये थतो आयुष्यनो क्षय." (भगवती श० १३ उ० ७. क.. आ० पृ-११३८-३९):-अनु० १.प्र० छायाः-संख्यातीतांस्तु भवान् कथयति यद् वा परस्तु पृच्छेत्, न चानतिशेषी विजानात्येष छद्मस्थः. २. इयं चावश्यकनियुक्ती गणधरप्रकरणे. श्रीजीवाभिगमसूत्रटीकायामपि श्रीमन्मलयगिरिणा एषा प्रमाणत्वेन गृहीता, (जी० के० आ० पृ-१६):-अनु० १. आ गाथा आवश्यकनियुक्तिमां गणधरप्रकरणमा छे. अने श्रीमन्मलयगिरिसूरिए आ गाथाने श्रीजीवाभिगमनी टीकामा प्रमाणरूपे ग्रहण करेली छे. (जी. क. आ०-१६):-अनु. ___२. शिष्ये पूछबुं अने गुरुए कहे, एवो आचार छे. ३. 'हंता'भने 'गोयमा' ए बन्ने स्थले प्राकृत होवाथी दीर्घ थाय छे. 'हंता' ए कोमलामंत्रणार्यक छ:-श्रीअभयदेव. Page #69 -------------------------------------------------------------------------- ________________ शतक .-उद्देशक . भगवत्सुधर्मस्वामिप्रणीत भगवतीसूत्र. ४९ प्र०-२. एए णं भंते ! नव पया किं एगट्टा ? णाणाघोसा ? प्र०-२. हे भगवन् ! आ नव पदो शुं एक अर्थवाळां, नाना णाणावंजणा ?. उदाहु णाणट्ठा ? णाणाघोसा ? णाणावंजणा ?. घोषवाळां अने नाना व्यंजनवाळां छे ! के नाना अर्थवाला, नाना घोषवाळां अने नाना व्यंजनवाळां छे !. उ०-२. गोयमा / चलमाणे चलिए, उदीरिजमाणे उदीरिए, उ०-२. हे गौतम ! चालतुं चाल्यु, उदीरातुं उदीरायं, वेदात पदीय चत्तारि पया एगटा. वेदायु, प्रक्षीण थतुं प्रक्षीण थयु, आ चार पदो उत्पन्नपक्षनी अपेक्षाए जाणाघोसा, णाणावंजणा उप्पण्णपक्सस्स. छिज्जमाणे छिण्णे, भिज न. एक अर्थवाळां, नाना घोषवाळां अने नाना व्यंजनवाळां छे. तथा छेदातुं छेदायु, भेदातुं भेदायुं, दहातुं दहायुं, मरतुं मर्यु, निर्जरातुं माणे भिण्णे, दडमाणे दड़े, मिज्जमाणे मडे, निजरिजमाणे निजिण्णे, निर्जरायु, आ पांच पदो विगतपक्षनी अपेक्षाए नाना अर्थवाळी, एए णं पंच पया णाणट्ठा, णाणाघोसा णाणावंजणा, विगयपक्खस्स. • नाना घोषवाळां अने नाना व्यंजनवाळां छे. ५.अर्थतान्येव चलनादीनि परस्परतः किं तुल्यार्थानि, भिन्नार्थानि ! चेति पृच्छां निर्णयं च दर्शयितुमाहः-'एए णं भंते' इत्यादि व्यक्तम्, नवरम-'एगटतिं एकाऽर्थानि अनन्यविषयाणि एकप्रयोजनानि वा, 'णाणाघोस'त्ति इह घोषा उदात्तादयः, 'णाणावंजण'त्ति इह व्यञ्जनानि अक्षराणि, 'उदाहु'त्ति 'उताहो' निपातो विकल्पार्थः, 'णाणाह'त्ति भिन्नाऽभिधेयानि. इह चतुर्भङ्गी पदेषु दृष्टाः-१. तत्र च कानिचिदेकार्थानि एकव्यञ्जनानि यथा; क्षीरं क्षीरमित्यादीनि. २. तथाऽन्यानि एकार्थानि नानाव्यञ्जनानि यथा; क्षीरं पय इत्यादीनि. ३. तथाऽन्यान्यनेकार्थानि एकव्यञ्जनानि यथा; अर्क-गव्य-माहिषाणि क्षीराणि. ४. तथाऽन्यानि नानार्थानि नानाव्यञ्जनानि यथा; घट-पट-लकुटादीनि. तदेवं चतुर्भङ्गीसंभवेऽपि द्वितीयचतुर्थभङ्गको प्रश्नसूत्रे गृहीतौ, परिदृश्यमाननानाव्यञ्जनतया तदन्ययोरसंभवाद् . निर्वचनसूत्रे तु चलनादीनि चत्वारि पदान्याश्रित्य द्वितीयः, छिद्यमानादीनि तु पञ्च पदान्याश्रित्य चतुर्थ इति. ननु चलनादीनामर्थानां व्यक्तभेदत्वात् कथमाद्यानि चत्वारि पदानि एकार्थानि ? इत्याशङ्क्याहः-'उप्पण्णपक्खस्स'त्ति उत्पन्नमुत्पादो भावे क्लीबे 'क्त'प्रत्ययविधानात्, तस्य पक्षः परिग्रहोऽङ्गीकारः 'पक्ष परिग्रहे' इति धातुपाठादिति उत्पन्नपक्षः, इह च पष्ठयास्तृतीयार्थत्वाद् उत्पन्नपक्षण उत्पादाङ्गीकारणउत्पादाख्यं पर्यायं परिगृह्य एकार्थानि एतानि उच्यन्तें. अथवा उत्पन्नपक्षस्य उत्पादाख्यवस्तुविकल्पस्याऽभिधायकानीति शेषः, सर्वेषामेषामुत्पादमाश्रित्य एकार्थकारित्वादेकान्तर्मुहूर्तमध्यभावित्वेन तुल्यकालत्वाच्चैकार्थिकत्वमिति भावः. स पुनरुत्पादाक्ष्यः पर्यायो विशिष्टः केवलोत्पाद एंव. यतः कर्मचिन्तायां कर्मणः प्रहाणे फलद्वयम्-केवलज्ञान-मोक्षप्राप्ती, तत्रैतानि पदानि केवलोत्पादविषयत्वादेकार्थानि उक्तानि, यस्मात् केवलज्ञानपर्यायो जीवेन न कदाचिदपि प्राप्तपूर्वः, यस्माच्च प्रधानस्ततस्तदर्थ एव पुरुषप्रयासः, तस्मात् स एव केवलज्ञानोपत्तिपर्यायोऽभ्युपगतः. एषां च पदानामेकार्थानामपि सतामयमर्थः सामर्थ्यप्रापितक्रमः यदुत पूर्व तच्चलति-उदेतीत्यर्थः, उदितं च वेद्यते-अनुभूयते इत्यर्थः, तच्च द्विधा-स्थितिक्षयादुदयप्राप्तम् , उदीरणया चोदयमुपनीतम्. ततश्चाऽनुभवानन्तरं तत् प्रहीयते दत्तफलत्वाज्जीवादपयातीत्यर्थः. एतच्च टीकाकारमतेन व्याख्यातम् . ५. हवे ते ज चलनादि पदो परस्पर तुल्यार्थ छे के भिन्नार्थ छ ? एवो प्रश्न अने निर्णय दर्शाववा सारु कहे छः- 'एए णं भंते' ] इत्यादि स्पष्ट छे. विशेषता ए के, ['एगंह'त्ति] एकार्थानि-अनन्य-अभिन्न-विषयवाळां, अथवा एक प्रयोजनवाळां, ['णाणाघोस'त्ति विविध प्रकारना उदात्तादि घोष- एकार्थ ! वाळा तथा [ 'णाणावंजण'त्ति] विविध व्यंजनवाळां छे ? के , [ 'णाणहत्ति] भिन्न भिन्न अर्थवाळां, (विविध घोषवाळां तथा विविध व्यंजनवाळां) छे । भिन्नार्थी अहीं चतुर्भगी समजवी, ते आ प्रमाणे: चतर्भगी. १. समानार्थ समानव्यंजन. २. समानार्थ विविधव्यंजन. ३. भिन्नार्थ समानव्यंजन. ४. भिन्नार्थ भिन्नव्यंजन. केटलांक पदो एक ज अर्थवाळी अने समान व्यंजनवाळां होय छे. (जेमः क्षीरेंम् , क्षीरम् , इत्यादि. १.) केटलांक (पदो) समान अर्थवाळां अने विविध व्यंजनवाळां होय छे. (जेमः क्षीरम् , पयः, इत्यादि. २.) केटलांक (पदो) अनेक अर्थवाळां अने एक ज व्यंजनवाळां होय छे. १. मूलच्छायाः-एतानि भगवन् ! नव पदानि किमेकार्थानि, नानाघोषाणि, नानाव्यअनानि; उताहो नानार्थानि, नानाघोषाणि, नानाव्यजनानि !. गौतम | चलतू चलितम्, उदीयमाणमुदीरितम्, वेद्यमानं वेदितम्, प्रहीयमाणं प्रहीणम्, एतानि चत्वारि पदानि एकार्थानि, नानाघोषाणि, नानाव्यजनानि, उत्पनपक्षस्य. छिद्यमानं छिन्नम् , भिद्यमानं भिन्नम् , दह्यमानं दग्धम्, म्रियमाणं मृतम्, निर्जीयमाणं निर्जीर्णम्, एतानि पञ्च पदानि नानाथोनि, नानाघोषाणि, नानाव्यञ्जनानि, विगतपक्षस्य. १. अहीं उदात्त वगेरे उच्चारण विशेष तेने घोष समजवोः-श्रीअभयदेव. २. व्यंजन एटले अक्षरः-धीअभयदेव. ३. 'उताहो' विकल्पार्थने जणावनारं अव्यय छे अने तेनो अर्थ 'के' थाय छे:-श्रीअभयदेव. ४. अहीं बने शब्दोनो 'दूध' अर्थ छे तेम ज बने पदोमां अक्षरोनी पण समानता छ तेथी, एकार्थक अने समान व्यंजन- दृष्टान्त आप्यु. ५. भहीं 'क्षीर' भने 'पयः' बन्ने शब्दोनो दूध अर्थ छे, परंतु अक्षरो भिन्न भिन्न होवाथी एकार्थक अने विविध व्यंजनचं उदाहरण आप्यु:-अनु०. ७ भ. सू. Jain Education international Page #70 -------------------------------------------------------------------------- ________________ एकार्थ फेम १ उत्पाद पक्ष. कमपूर्वेशम. ५० श्रीरामचन्द्र-जिनागमसंग्रहे--- १.१. (जेमः आर्केडानुं दूध, गायनुं दूध, र्भेसनुं दूध. ३.) केटलांक पदो विविध अर्थवाळां अने विविध व्यंजनवाळां होय छे. (जेमः घट, पट, कुट बगेरे. 8. ) आ प्रमाणे पदोमां चार मंगीनो संभव होवा छतां मां मीनी अने दोषी मंगीतुं ग्रहण कर्तुं छे, कारण के देखीती रीते नवे पदो विविध व्यंजना होपानी पहेली अने भीजी मंगीनो संभय ज नथी. उत्तर सूत्रमां तो चलनादि चार पदोने आधीने पीजी मंगी, मने 'छिद्यमान' वगेरे पांच पदोने आश्रीने चोथी भंगी समजवी. शं० - चलनादि ( पदो ) मां अर्थोनो स्पष्ट रीते भेद होवाथी आदिना चार पदो एकार्थक (समान अर्थवाळां) केम कह्यां?, स० - कहे छे केः - [' उप्पण्णपक्खस्स' त्ति ] उत्पन्न - उत्पाद - नो जे पर्क्ष-परिग्रह - ते वडे - उत्पत्ति पक्षना अंगीकार बैंडे एकार्थ छे, अर्थात् उत्पादपर्यायने परिग्रहीने ए चारे पदो एकार्थक कहेवाय छे; अथवा 'उत्पन्नपक्षस्य ' एटले उत्पाद नामना वस्तुविकल्पने कहेवावाळा एं चार पदो के तात्पर्य एके, आ चार पदो उत्पादने आधीने एक ज अर्थवाळां होवाथी तथा एक ज अन्तर्मुहूर्तमध्यभावी होवाची तेओनो काल पण तुल्य. आधी एकार्थक तुल्य अर्थपालां छे. ते उत्पाद नामनो पर्याय विशिष्ट केवलज्ञानोत्पादस्य ज समजयो, कारण के फर्मनी विचारणामां कर्मना नाशवी में फल धाय छे: केवलज्ञान अने मोहनी प्राप्ति तेने निषे आ चार पदो केवलज्ञानमा उत्पादविषयक होबाची एकार्यक कक्ष छे, कारण के जीये पूर्व कोई त केवलज्ञानपर्याय प्राप्त कर्यो नभी तेथी ए प्रधान छे. बळी तेने माटे ज पुरुषनो प्रयास होवाथी से न केवलज्ञाननो उत्पादस्य पर्याय अहीं स्वीकार्यो छे. आ चार पदो एकार्थक होवा छतां पण तेओनो आ अर्थ - निम्नोल्लिखित अर्थ -सामर्थ्य प्रापित क्रम युक्त छे, अर्थात् प्रकरण क्रमपूर्वक थाय छे, एटले के प्रथम धर्म चाले छे, अर्थात् स्थितिना जयवी अथवा उदीरणाना वलभी आ ने प्रकारे कर्म उदयमां आवे छे अने उदयमां आवेलुं कर्म वेदाय - अनुभवाय - छे. उदय प्राप्त कर्म द्विविध छेः स्थितिनां क्षयथी उदयमां आवेलं, तथा उदीरणावडे उदयमां आवे ते कर्म अनुव्यापी जीवधी जुई पढे हे एटले के ते करें फल आपलं होगावी ते कर्मनो विपाक अनुभवी तीलो होवाची जीवधी (से) चाल्युं जाय छे. आ व्याख्या टीकाकारना मत प्रमाणे करी. , " ." ६. अन्ये तु व्याख्यान्तिः स्थितिबन्धाद्यविशेषितसामान्यकर्माश्रयत्वाद एकार्थकान्येतानि केवलोत्पादपक्षस्य च साधकानि इति चत्वारि 'चलनादीनि पदानि एकार्थकानि' इत्युक्ते 'शेषाणि अनेकार्थकानि' इति सामर्थ्यादवगतमपि सुखावबोधाय साक्षात् प्रतिपादयितुमाहः - 'छिनमाणे ' इत्यादि व्यक्तम् . नवरम्- 'जागा' चि नानार्थानि नानार्थत्वं लेवम्- 'छिद्यमानं छिन्नम्' इत्येतत् पदं स्थितिबन्धाश्रयम् यतः सयोगिकेवली अन्तकाले योगनिरोधं कर्तुकामो वेदनीय- नाम - गोत्राख्यानां तिसृणां प्रकृतीनां दीर्घकालस्थितिकानां सर्वापवर्तनया आन्तमहूर्तिकं स्थितिपरिमाणं करोति. तथा 'भिद्यमानं भिन्नम्' इत्येतत् पदमनुभागबन्धाश्रयम्, तत्र च यस्मिन् काले स्थितिघातं करोति, तस्मिन्नेव काले रसघातमपि करोति. केवलं रसधातः स्थितिखण्डकेभ्यः क्रमप्रवृत्तेभ्यो ऽनन्तगुणाभ्यधिकः, बतोऽनेन रसघातकरणेन पूर्वस्माद्भार्य पदं भवति तथा 'दहामानं दग्धम्' इत्येतत् पदं प्रदेशवन्धाश्रयम् प्रदेशवन्धस्तु अनन्तानामनन्तप्रदेशानां स्कन्धानां कर्मत्वाऽऽपादनम् . तस्य च प्रदेशवन्धकर्मणः सत्कानां पचहस्वाक्षरोचारण कालपरिमाणयाऽसंख्यातसमयया गुणश्रेणीरचनया पूर्वं रचितानां शैलेश्ययस्थाभा `विसमुच्छिन्नक्रियध्यानाग्निना प्रथमसमयादारभ्य यावदन्त्यसमयस्तावत् प्रतिसमयं क्रमेणासंख्येयगुणवृद्धानां कर्मपुद्गलानां दहनं दाहः, अनेन च दहनार्थेन इदं पूर्वस्मात् पदाद् भिलार्थं पदं भवति, दाहश्वान्यत्रान्यथा रूढोऽपि इह मोक्षचिन्ताऽभिकाराद् मोक्षसाधन उक्तलक्षणकर्मविषय एवा इति तथा म्रियमाणं मृतम्' इत्येतत् पदमायुष्कर्मविषयम्, यत आयुष्कपुद्रतानां प्रतिसमयं क्षयो मरणम् अनेन च मरणार्थेन पूर्वपदेभ्यो भिन्नार्थत्वाद् भिन्नार्थं पदं भवति तथा त्रियमाणं मृतम्' इत्यनेनायुष्मैव उक्तम्, यतः- “कर्मैव तिष्ठजीवतीत्युच्यते, क च जीबादपगच्छद् म्रियत इत्युच्यते" तब मरणं सामान्येनोक्तमपि विशिष्टमेवाभ्युपगन्तव्यम् यतः संसारवतीनि मरणान्यनेकशो ऽनुभूतानि दुःखरूपाणि चेति किं तैः ? इह पुनः पदेऽपुनर्भवमरणमन्त्यं सर्वकर्मक्षयसहचरितमपवर्गहेतुभूतं विवक्षितमिति तथा 'निर्जीर्यमाणं निर्जीर्णम्' इत्येतत् पदं सर्वकर्माऽभावविषयम् यतः सर्वकर्मनिर्जरणं न कदाचिदप्पनुभूतपूर्वं जीवेनेति, अतोऽनेन सर्वकर्माऽभागरूपनिर्जरणार्थेन पूर्वपदेभ्यो मिश्रार्थत्वाद् भिचार्थ पदं भवति अथैतानि पदानि विशेषतो नानार्थाम्यपि सन्ति सामान्यतः कल्य पक्षस्याऽभिधायकतया प्रवृत्तानि ! इत्यस्यामाशङ्कायामाह :- 'विनयपक्स' चि विगतं विगमो वस्तुनोऽयस्थान्तरापेक्षया विनाशः, स एव पक्षो वस्तुधर्मः, तस्य वा पक्षः परिग्रहो विगतपक्षः, तस्य विगतपक्षस्य वाचकानीति शेषः. . 3 १. अहीं 'दूध' शब्दना अनेक अर्थो थया, परंतु दरेक स्थले 'दूध' ए समान अक्षरवाळु पद छे तेथी, एक व्यंजन अने २. अहीं 'घट' 'पट' अने 'लकुट' जूदा जूदा अर्थवाळां अने जूदा जूदा अक्षरवाळां छे तेथी विविधार्थक अने विविध ३. समान अर्थवाळां अने विविध व्यंजनवाळां, ए बीजी भंगी छे. ४. विविध अर्थवाळा अने विविध व्यंजनवाळां, ए चोश्री भंगी छे:- अनु० ५. उत्पद्+त अनेकार्थंनुं दृष्टान्त आप्युंः. व्यंजननुं दृष्टान्त आप्युं. - उत्पन्नम्. ए प्रमाणे भावने विषे नपुंसकमा 'क्त' प्रत्यय थयो छेः - श्री अभयदेव. ६. 'पक्ष' धातु 'परिग्रह' अर्थमां छे:- श्रीअभय० ७. तृतीयार्थक षष्ठी होवाथी तुतीवानो अर्थ रूप. ८. उत्पन्नमस्तु मुवयस्तुविकल्प भने विनाशयस्तु विकल्प एनी अंदरथी अहाँ उपरिकल्पने आधीने चारे पदो एकार्यक , १. विशेषावश्यकसूत्रे 'शैलेशी' शब्दस्य विवरणमेवम्:- सेलेसो किल मेरू सेलेसी जा तदचलया, होउं व असेलेसो सेलेसीहोइ थिरयाए. ३०६५. हवा से इसी सेसी होइ सोऽतिथिरवाए, सेव असेसी होइ सेसीडोलोया ३०६६. सी व समाहानं निच्छद सम्सो य तस्सेसो सीलेसो सेलेसी होइ तदवत्था. ३०६७. व्याख्या - शैलेशो मेरुस्तस्यैवाऽचलता स्थिरताऽस्यामवस्थायां सा शैलेशी. अथवा, अशैलेशः शैलेश इव स्थिरतया भवति शैलेशी, 'भवति' इत्यध्याहारः. अथवा, प्राकृतसंज्ञामाश्रित्य स्थिरतया 'सेलु व्व इसी महरिसी तस्य संबन्धिनी स्थिरतावस्थाऽप्युपचारतः शैलेशी. अथवा प्राकृतत्वादेव " से भिक्खू वा भिक्खुणी वा" इत्यादिन्यायतः 'सेत्ति सो महरिसी' अलेश्यो लेश्यारहितो भवति यस्यामवस्थायां साशी अकारादिति अथवा शीलं समाधानम्, तच निश्वयतः प्रप्राप्तसमाधानरूपत्वाद सर्ववर सतत सवरूप शीतपेश तस्येयमवस्था शैलेशीति. गा० ३०६५. ३०६६. ३०६७: - अनु० Page #71 -------------------------------------------------------------------------- ________________ शतक १.-उद्देशक १. भगवत्सुधर्मस्वामिप्रणीत भगवतीसूत्र. १.बीजामोतो आ प्रमाणे व्याख्या करे छ:-"आ चार पदो स्थितिबंधादि विशेषरहित-सामान्य-कर्मना आश्रित होवाथी एकार्थक छे, अने केवलज्ञानना अन्य. उत्पादपक्ष (उत्पत्तिपक्ष) ना साधक छे.” 'चलनादि चार पदो एकार्थक छे' ए प्रमाणे कहेबाथीज 'शेष पांच पदो अनेकार्थक छे' एम सामर्थ्यथी जणाद गर्य लतां सखपर्वक बोध थवाने साक्षात् प्रतिपादनने माटे कहे छे के:-[ 'छिज्जमाणे'] 'छिद्यमान' इत्यादि स्पष्ट छे. विशेष नानार्थक आ प्रमाणे:-'छेदातं ते नानार्थ, देदार आवाक्य स्थितिबंधसापेक्ष छे. कारण के अंतकाळमां योगना निरोधने करवानी इच्छाबाळा सयोगी केवली दीर्घकाळ सुधी रहेनारी वेदनीय, स्थितिबंध. नाम अने गोत्र नामनी त्रण प्रकृतिना स्थिति परिमाणने सर्वाऽपवर्तनाकरण वडे अन्तर्मुहूर्त समयपरिमाण स्थितिवाळं करे छे. 'भेदातं ते भेदाय आ पट अनभोगबंधने आश्री कापं छे. (ते सयोगी केवली) जे काळे स्थितिघातने करे छे ते ज काळे रसघातने पण करे छे. केवळ अनुक्रमे प्रवृत्त थएला अनुभागबंध, स्थितिखंडको करतां रसघात अनन्तगुण अधिक छे. आथी आ पद रसघात करवारूप अर्थवाळु होवाथी स्थितिघातार्थक पूर्व पद करतां भिन्न अर्थवाळ छे. तथा 'बळतं ते बळ्यु' ए पद प्रदेशबंधने आश्रीने छे. अनन्त प्रदेशात्मक अनन्त स्कंधोने कर्मत्वापादन कबुं तेने प्रदेशबंध कहे छे. पांच प्रदेशबंध. हखाक्षरना उच्चारकाळ जेटला परिमाणवाळी अने असंख्यातसमययुक्त गुणश्रेणीनी रचनावडे पूर्वे रचित अने प्रथम समयथी आरंभी यावत् अंत समय सुधी प्रतिसमये क्रमथी असंख्यातगुणवृद्ध कर्म पुद्गलोना दहनने दाह कहे छे. ते शैलेशी अवस्थामा थनार शुक्लध्यानना चतुर्थ पाद (चोथा शैलेशी. पाया रूपमन्छिन्नक्रिय नामना ध्यानानि वडे थाय छे. आ प्रकारे आ पद दहनार्थक होवाथी पूर्व पदोथी भिन्नार्थक छे. अन्य स्थले अन्यार्थवाळो दाह प्रसिद्ध होवा छता अर्थात् दाह शब्द अन्य प्रकारे रूढ छे, छतां अहीं मोक्षविचारणाना अधिकारमा मोक्षनो साधक उक्तलक्षण कर्मविषयक द्वार ग्रहण करवो. तथा मरतुं ते मयु ए पद आयुःकर्मविषयक छे, कारण के आयुष्य संबंधी पुद्गलोनो प्रतिसमय क्षय थवो ए ज मरण छे मरण. अने आ प्रमाणे मरवारूप अर्थवडे पूर्व पदोथी आ पद भिन्न अर्थवाळु होवाधी भिन्नार्थक छे. तेथी 'मरतुं ते मर्य' ए पदवडे आयुःकर्म ज कहेवायु, कारण के (आयुः ) कर्म ज रहे छे त्यां सुधी 'जीवे छे' ए प्रमाणे कहेवाय छे, अने जीवथी (आयुः) कर्म दूर थतां ज 'मरे छे' ए प्रमाणे कहेवाय छ." अहीं सामान्यथी भरण' कहेवा छतां ते मरण विशिष्ट ज स्वीकारवू, कारण के संसारमा वर्तता दुःखरूपी मरणो अनेक बखत अनुभव्या तेथी शं? अर्थात् ते अही न लेवां, पण अहीं मरणपदवडे अपुनर्भवरूप छेलु, सर्वकर्मना क्षयर्नु सहचारी, तथा मोक्षनु कारणभूत मरण विवक्षित छे. तथा 'निर्जरातुं ते निर्जरायु' ए पद सकल कर्मोना अभाव विषयक छे. जीवे पूर्वे कोइ वखत संपूर्ण कर्मना निर्जरणने अनुभव्यु नथी. आ सर्व निर्जरण, १.आ (स्थितिबंध) शब्द कर्मनी (अमुककाल सुधीनी) स्थितिना नियमनो सूचक छे. जेम कोई एक भींत उपर रंग लगावेलो होय अने ते अमुक काल सुधी स्थायी होय छे तेम, आत्मा पोतानी विचारसंकलनाथी के वचन अने देहना व्यापारथी, कर्मना (पुण्य, पापना) अणुओनो जे घर पोता. उपर जमावे छे ते थर पण अमुक काल सुधी रहेनारो होय छे अने जेटला काल सुधी ते कर्मनो थर आत्मा उपर रहे ते कालने 'स्थितिबंध' कहे छे, "अध्यवसायविशेषगृहीतस्य कर्मदलिकस्य यत् स्थितिकालनियमनं स “एक प्रकारना अध्यवसायद्वारा प्रहण करेल कर्मदलिकना स्थिति कालना स्थितियन्धः" (क० प्र० गा टी० २,५-३. भा०) नियमने 'स्थितिबंध' कहे छे". (क० प्र० गा० टी०२,पृ-३. भा०):-अनु. २.४४ मां पृष्टमा 'समय' शब्द उपरतुं पांचमु टिप्पण गवेषो, जेमा 'मुहूर्त'र्नु खरूप कहेवाइ गयं छे:-अनु. ३. आ (अनुभागबंध) शब्द कर्ममा रहेल रसने जणावनारो छे. जेम कोइ केरीमा एकगुण मीठाश छे, कोइ केरीमा द्विगुण (बमणी) मीठाश छे, कोद केरीमां त्रिगुण मीठाश छे अने ए प्रमाणे दरेक केरीमा न्यून अधिक मीठाश होय छे; तेथी ते मीठाश प्रमाणे खानाराने सुखादिकनी प्राप्ति थाय छे. तेम आत्माए संगृहीत करेल कर्मना थरमां पण रस होय छे अने ते रस कोइ थरमा एकगुण, कोइमां द्विगुण, कोइमां त्रिगुण अने ए प्रमाणे दरेक थरमां रसनी न्यूनाधिकता होय छे. तेथी ज ते थरना धणी-कर्म फलना भोगकरनार-ने विचित्ररसवाळा कर्मोना थरो भोगववा पडे छे. उदाहरण तरीके जेम, एक मनुष्ये एक लाख रूपियानुं दान कर्यु अने बीजा मनुष्ये एक पावलु पाणी पायुं, तो पण ते बने मनुष्यो केटलीक वार एवो कर्मनो थर पोता उपर जमावे छ जेनुं सुखरूप फल घेउने एक सरखं ज मळे छे. तेमज कोइ मनुष्ये मोटी हिंसा करी अने कोइ मनुष्ये मात्र मनद्वारा ज हनननो विचार कर्यो, तो पण ते बन्ने मनुष्यो केटलीक वार एवो कर्मनो थर पोता उपर ले छ जेनु दुःखरूप फल ते बेउने एक सरखं ज होय छ अर्थात् कर्मना थरमा रस रेडवानुं सामर्थ्य स्थूल क्रियाओ उपर नथी पण आत्माना विचारोनी दृढता उपर छे. ते कर्मना थरमा रहेल सारा या नठारा रसने 'अनुभागबंध' कहे छे. "कर्मपुद्गलानामेय शुभोऽशुभो वा, घात्यघाती वा यो रसः सोऽनुभाग- "कर्मपुद्गलोना ज सारा वा नठारा, घातक वा अघातक रसने 'अनुभागबन्धो रसबन्ध इत्यर्थः" (कर्म०प्र० गा० टी० २, पृ-३. भा०) बंध' के, 'रसबंध' कहे छे." (क. प्र. गा. टी. २, पृ-३. भा.):-अनु. ४. आ(प्रदेशबंध) शब्द कर्मना ग्रहणनो सूचक छे.आत्मा जे कर्मनो थर पोता उपर ले छे पण जो ते थरनी स्थितिनो एटले के, ते पर अमुक काल सुधी आत्मा उपर रहेशे तेनो निर्णय न होय अने ते थरमा कोइ प्रकारनो रस न रेडायो होय तो, ते घर 'प्रदेशबंध' कहेवाय छे. "कर्मपुद्गलानामेव यद् ग्रहणं स्थिति-रसनिरपेक्षदलिकसंख्याप्राधान्येनैव "स्थिति अने रसनी अपेक्षा सिवाय मात्र संख्यानी प्रधानताए ज कर्म करोति स प्रदेशबन्धः” (क० प्र० गा० टी०२, पृ-३. भा०) पुदलोना ग्रहणने 'प्रदेशबंध' कहेवाय छे." (क. प्र.-गा. टी. २, पृ-३. भा.)-अनु० ५. विशेषावश्यक सूत्रमा 'शैलेशी' शब्दनुं विवेचन आ प्रमाणे छे:-शैलेशी=मेरु नामना शैलेश (पर्वतखामी) जेवी अचलता जे स्थिरतामा होय ते शैलेशी. अथवा, स्थिरतावडे अशैलेश शैलेशनी पेठे थाय ते शैलेशी. अथवा, सेऽलेसी-प्राकृत होवाथी ज 'से भिक्खू वा भिक्खुणी वा' इत्यादि न्यायथी 'से' एटले ते-महर्षि-अर्थात् जे अवस्थामां महर्षि लेश्यारहित होय ते शैलेशी अवस्था (अकारना लोपथी आ शब्द बने छे.) अथवा, प्राकृत संज्ञाने भाश्रीने स्थिरतावडे शैल-पर्वत-जेवो जे महर्षि तेनी जे स्थिरता ते पण उपचारथी शैलेशी कहेवाय. अथवा शील-समाधान-समाधि, ते निश्चयनयथी उत्कृष्ट समाधानरूप होवाथी सर्व संवर, तेनो जे ईश-खामी-ते शीलेश अने तेनी जे स्थिति-अवस्था-ते शैलेशी. (विशेषा• गा०३०६५,६६,६७):-अनु. ६. मा (समुच्छिन्नक्रिय ) शब्द माटे 'शुक्लध्यान' शब्द उपरतुं विवेचन जुओ (आगळर्नु पृ-३७.):-अनु. ७. आ (निर्जरण) शब्द 'निर्' पूर्वक 'जु' धातुथी उपजे छे. 'ज' धातुनो अर्थ 'जीर्ण थर्बु-नाश पामयो' थाय छे. जैनपरिभाषामा 'कर्मोना नाशमां' आ निर्जरण के निर्जरा शब्द प्रसिद्ध छे. "निमर्यमाणम्-नितराम्-अपुनर्भावेन क्षीयमाणं कर्म" “फरीथी उत्पन्न न थाय तेवी रीते क्षय पामता कर्मने 'निर्जरण' प्राप्त (भ० टी० श्रीअंभयदेव.) कर्म कहे छे." (भ० टी० श्रीअभयदेव.):-अनु. Page #72 -------------------------------------------------------------------------- ________________ विगत पक्ष. विगम. समाधान. सिद्धसेननी अनुमति सामान्यव्याख्या. ५२ श्रीरायचन्द्र - जिनागमसंग्रहे शतक १. - उद्देशक १. कर्मना अभावरूप निर्जरण अर्थने लीधे आ पद पूर्व पदोथी भिन्न अर्थवालुं होवाथी भिन्नार्थक छे. आ पदो विशेषे करी नानार्थक - विविधार्थक छे, परंतु सामान्य रीते क्या पहना अभिधायकपणे या आ प्रमाणनी आशंकाना परिहार माटे कहे छेः [ 'गिवपक्सस्स' सि] विगत-निगमअवस्थान्तरनी अपेक्षाए वस्तुनो विनाश, अर्थात् वस्तुनुं अवस्थान्तर थवुं ते, ते ज पक्ष एटले वस्तुधर्म, अथवा तेनो पक्ष एटले परिग्रह, ते विगतपक्ष कहेवाय ते विगत पड़ना बाबा आ पांच पदों हे ए प्रमाणे संबंध करी लेवो. ७. विगतत्वं तु इह अशेषकर्माऽभावोऽभिमतः, जीवेन तस्याप्राप्तपूर्वतयाऽत्यन्तमुपादेयत्वात् तदर्थत्वाच्च पुरुषप्रयासस्येति एतानि चैवं विगमार्थानि भवन्ति-छिद्यमानपदे हि स्थितिखण्डनं विगम् उक्तः, भियमानपदे तु अनुभावमेदो विगमः, दामानपदे तु अकर्मणाभवनं विगमः, त्रियमाणपदे पुनरायुष्कर्माऽभावो विगमः, निर्जीर्यमाणपदे तु अशेषकर्माभावो विगम उक्तः, तदेवमेतानि विगतपचस्व प्रतिपादकानीत्युच्यन्ते एवं च यत् पञ्चमाङ्गादिसूत्रोपन्यासे प्रेरितं 'यदुत केनाऽभिप्रायेण इदं सूत्रमुपन्यस्तमिति तत् केवलज्ञानोत्पादसर्वकर्मविगमाऽभिधानरूपसूत्राऽभिप्रायव्याख्यानेन निर्णीतमिति एतत् सूत्रसंवादिसिद्धसेनाचार्योऽप्याहः - 'उप्पज्जमाणकालं उप्पण्णं विवयं निगच्छन्तं वियं पण्णवतो तिकालविसर्व विसेसे." इति 'उत्पद्यमानकालम्' इत्यनेन आचसमयादारभ्य उत्पस्यन्तसमयं यावदुपय. मानलस्य इष्टत्याद् वर्तमान भविष्यत्कालविषपद्रव्यमुक्तम्, 'उत्पन्नम्' इत्यनेन तु अतीतकालविषयम् एवं 'विगतं निगच्छत्' इत्यनेनापीति, ततश्च उत्पद्यमानादि प्रज्ञापयन् स भगवान् द्रव्यं विशेषयति, कथं?, त्रिकालविषयं यथा भवतीति संवादगाथार्थः. " ---- ७. नहीं विगत एटले अशेष कर्मनो अभाव इष्ट के कारण के जीवे पूर्वे कोइ समय तेने ( अशेष कर्मना अभावने ) प्राप्त कर्मों नवी. जेथी ते, सकल कर्मनो अभाव ) अत्यन्त उपादेय - ग्राह्य-छे; वळी तेने माटे ज पुरुषनो प्रयास छे. आ पांच पदो आवी रीते विगमार्थक ( विनाशार्थक ) छेः (१) छिद्यमानपदमां स्थितिखंडरूप विगम को. (२) भिद्यमान पदमां अनुभावभेद - रसभेद - विगम को. ( ३ ) दह्यमान पदमां कर्मरहित थवा ( कर्मनो दाह थवा ) स्वरूप विगम को. ( ४ ) म्रियमाण पदमां फरी आयुः कर्मना अभावरूप विगम कश्यो. (५) अने निर्जीर्यमाण पदम अशेष कर्मनो अभाव ए निगम को छे. आ कारणची आ पांच पदो विगतपचना कावळा छे. आ पांचमां अंगना आदि सूपना उपन्या समां ने प्रेर्बु हतुं के, शा अभिप्रायभी आ सूत्र सौधी प्रथम रचो छो, तेनो केवलज्ञाननी उत्पत्ति अने सर्व कर्मनो नाश देवारूप सूचना अभिप्रायनी स्याख्याय निर्णय कयों आ सूचना संवादी सिद्धसेनाचार्य पण कहे छेः उत्पद्यमानकालिक ( वर्तमानकालना) द्रव्यने उत्पन्नकालिक (भूतकालिक) प्ररूपनार, तथा विगच्छत्कालिक (वर्तमान कालना) द्रव्यने विगतकालिक (भूतकालिक) प्ररूपनार भगवान् द्रव्य विकाल विषयक छे' एम इन्यने विशेषित करे छे अर्थात् आप समयभी आरंभी उत्पत्तिना तय समय सुधी उत्पद्यमानत्य इष्ट होवाथी 'उत्पयमान का पद प वर्तमान अने भविष्यत् कालविषयक वात कही. 'उत्पन्न' ए पदधी अतीत कालविषयक द्रव्य कघुं. 'विगच्छत्' पदथी पण ए ज प्रमाणे कधुं छे एटले के उत्पद्यमानादिनुं प्ररूपणकर्ता भगवान् द्रव्यने विशेषित करे छे के, द्रव्य त्रिकाळविषयक छे." आ प्रमाणे संवाद गाथानो अर्थ छे. ८. अन्ये तु 'कर्म' इति पदस्य सूत्रेऽनभिधानाच्चलनादिपदानि सामान्येन व्याख्यान्ति न कर्मापेक्षयैव, तथाहि :-'चलमाणे चलिए 'त्ति इह चलनमस्थिरत्वपर्यायेण वस्तुन उत्पादः. ‘वेइज्जमाणे वेइए' त्ति व्येजमानं कम्पमानम्, व्येजितं कम्पितम् –'एजृ कम्पने' इति वचनात्, ब्येजनमपि तद्रूपापेक्षयोत्पाद एव. 'उदीरिज्जमाणे उदीरिए' त्ति इहोदीरणं स्थिरस्य सतः प्रेरणं तदपि चलनमेव. 'पहिज्जमाणे पहीणे' त्ति प्रहीयमाणं प्रभ्रश्यत् परिपतदित्यर्थः प्रहीणं प्रनष्टं परिपतितमित्यर्थः इहापि प्रहाणं चनमेव चलनादीनां चैकार्थत्वं सर्वेषां गत्यर्थलाद्. 'उप्पण्णपक्सस्स चि पटत्यादिना पर्यायेणोत्पन्नवक्षणपक्षस्याऽभिधायकान्येतानीति तथा छेद-मेद दाह-मरण- निर्जरणानि अकर्मार्थान्यपि व्याख्येयानि तद्व्याख्यानं च प्रतीतमेव. भिन्नार्थता पुनरेषामेवम्:- कुठारादिना उत्तादिविषयश्छेदः सोमरादिना शरीरादिविषयो मेदः अग्निना दार्वाद्यर्थादिविषयो दाहः. मरणं तु प्राणत्यागः. निर्जरा तु अतिपुराणीभवनमिति. 'विगयपक्खस्स' त्ति भिन्नार्थान्यपि सामान्यतो विनाशाऽभिधायकाम्येतानीत्यर्थः न च वक्तव्यं किमेतेनादिभिः इह निरूपितैः ! अतत्त्वरूपत्वादेषाम् अतत्त्वरूपाचस्यासिद्धत्वात् तदसिद्धिय निश्चयनयमतेन वस्तुखरूपस्य प्रज्ञापयितुमारब्धत्वात् तथाहि व्यवहारनयश्चलितमेव चलितमिति मन्यते निश्चयस्तु चलदपि चलितमिति अत्र च व वक्तव्यम्, तय विशेषावश्यकाद् इहैवाभिधास्यमानजमातिचरिताच्चाऽवसेयमिति. ラ ८. केक तो सूत्रमां 'फर्म' पद कहेलं नथी माटे पलन वगेरे पदोनी सामान्यपणे व्याख्या करे छे, अर्थात् चलन वगेरे पदो सामान्य रीते व्यास्वान करे छे. किन्तु कर्मनी ज अपेक्षाए व्याख्या करता नथी, जेम के : - ५ ( १ ) [ 'चलमाणे चलिए' ] 'चालतुं ते चाल्युं' एमां चलन एटले अस्थिरत्व पर्यायी वस्तुनो उत्पाद (उत्पत्ति ) ( २ ) [ 'वेजमागे वेइए'] 'कंपतुं ते कंप्यु' एमां व्यजमानं एटले कंपतुं ते व्येजितं एटले कंप्युकं ए पण स्वस्वनी अपेक्षा उत्पाद ज छे. (३) [ उदीरिजमा उदीरिए'] 'उदीरातुं उदीरादु' ए पदमा उदीतुं एटले स्थिर होय तेने प्रेर्खु, अने ते प्रेरण पण चलन छे. (४) [ 'पहिज्जमागे पट्टीगे'] 'प्रष्ट धतुं पयाम अहीं महीयमाणं प्रनए धतुं एटले परिपतन पातुं ( पडतुं ) प्रहीणं-प्रनष्ट-भ्रष्ट वयुं अर्थात् परिपतित - प. (एम अर्थ संबंध छे.) आ स्खले प्रहाग नष्ट धनुं पण पतन ज छे. ए " (भा) गा-३७. १. प्र छायाः पयमान कासमुत्पत्रं निगतं विगच्छत् द्रव्यं प्रापयंविकासविषयं विशेषयति इति सम्मतितर्फे तृतीया २. एतद् जमालिचरितमस्मिन्नेव भगवतीसूत्रे नवमे शते, त्रयस्त्रिंश ( ३३ ) उद्देश के ( पृ० ७९९-८४९ क० आ०) दृश्यम् तथा श्रीविशेषावश्यकसूत्रे गा० २३०७ - २३३२, पृ- ९३५ - ९४४ ( य० प्र० ) दृश्यम् :- अनु० १. 'एज' कंपवु ए धातुनुं 'वि' उपसर्गपूर्वक रूप छे:- श्रीमभयदेव. / Page #73 -------------------------------------------------------------------------- ________________ शतंक १.-उद्देशक १. भगवत्सुधर्मस्वामिप्रणीत भगवतीसूत्र. चलन वगेरे चार पदो गत्यर्थक होवाथी एकार्थक-समानार्थक–छे. [ 'उप्पण्णपक्खस्स'त्ति] चलनादि पर्यायथी आ चार पदो उत्पादलक्षण पक्षना कनारा. तथा छेद, भेद, दाह, मरण अने निर्जरा ए पांचेने पूर्वोक्त कर्म विषयथी अन्य विषयमा पण व्याख्यात करवा, तेओनी व्याख्या प्रतीत ब. ए पांचवें भिन्नार्थपणुं आ प्रमाणे छे:-(१). कुठार (कुहाडा) वगेरेथी लतादिकर्नु-वेलडी वगेरेनु-कापवं ते छेद, (२) भाला वगेरेची शरीरादिनं कापवं ते भेद, (३) अमि वगेरेथी काष्ठादिनुं वाळवू ते दाह, (४) प्राणत्याग ते मरण अने (५) अत्यन्त पुराणुं (जून) थवं ते निर्जगविगयपक्खस्सत्ति आ दरेक पदो भिन्नार्थक छे तो पण सामान्य रीते विनाशने कहेनारां छे. आ सामान्य प्रकारे 'चालतुं ते चाल्यु' वगेरे अतत्पनी व्याख्या अतत्त्वरूप होवाथी तेना निरूपण वडे शुं अर्थात् आ शास्त्रमा ए वात- निरूपण शामाटे कर्यु ? कारण के ते अतत्त्वरूप छे, एवी शंका न करवी. शामाटे . समा०-अहीं निश्चयनयना मत प्रमाणे वस्तुस्वरूपने जणाववानो आरंभ करेलो होवाथी सामान्य रीतिए पण चलनादि पदनुं निरूपण तात्त्विक छे तत्व छे. • माटे, तेमां अतत्त्वरूपनी ज असिद्धि छे. ( अर्थात् निश्चय नयना मत अनुसार 'चालतुं ते चाल्यु' ए अतत्त्व नथी पण तत्त्वरूप-सत्य-छे) जेमके, व्यवहारनय 'चाल्यु' तेने ज 'चाल्यु' माने छे, परंतु निश्चयनय तो 'चालता'ने पण 'चाल्यु' माने छे. आ स्थले घणुं वक्तव्य-कहेवार्नु छे, परंतु ते निश्चयनय. विशेषावश्यकथी, तथा आ सूत्रमा ज जमालिनु चरित्र कहेवाशे त्यांची जाणी लेवु. नैरयिक. ३. प्र०-णेरैइयाणं भते । केवइयंकालं ठिई पनत्ता ?. ३. प्र०-हे भगवन् ! नैरयिकोनी स्थिति केटला काळनी कही छे अर्थात् तेओनुं आयुष्य केटलु होय छे !. ३.उ०-गोयमा । जहण्णणं दस वाससहस्साइं. उक्कोसेण ३. उ०-हे गौतम! जघन्यथी (थोडामा थोडी) दश हजार तेत्तीसं सागरोवमाई ठिई पन्नत्ता. वर्षनी स्थिति कही छे, अने उत्कृष्टताथी (वधारमा वधारे) तेत्रीश सागरोपमनी स्थिति कही छे. ४.प्र०–नेरइया णं भते। केवइकालस्स आणमंति वा? ४.प्र०-हे भगवन् ! नैरयिको केटला काळे श्वास ले छे ! पाणमंति वा ? उससंति वा ? णीससंति वा ?. अने केटले काळे श्वास मूके छ ? अर्थात् केटला काळे उच्छ्रास ले छे अने निःश्वास मूके छे .. १. उ०-जहा ऊसासपए. ४. उ०—हे गौतम ! उच्छासपदमां कयुं छे तेम जाणवू. ५.प्र०-नेरइया णं भंते ! आहारही ?. ५. प्र०—हे भगवन् ! नैरयिको आहारार्थी (आहारना अभि लाषी) छे !. ५. उ०-जहा पण्णवणाए पढमए आहारुद्देसए, तहा भाण- ५. उ०-हे गौतम ! जेम पन्नवणा (प्रज्ञापना)ना आहारयव्वं. गाथा: पैदना पहेला उद्देशकमां कयुं छे, तेम जाणी लेवु. गाथा: नैरयिकोनी स्थिति, उच्छ्वास तथा आहार विषयक कहे, ठिई उस्सासाऽऽहारे किं वाऽऽहारोति, सव्वओ वा वि, शुं तेओ आहार करे ? सर्व आत्मप्रदेशे वारंवार आहार करे ! कतिभागं सव्वाणि व कीस व भुज्जो परिणमांत ?. केटलामो भाग आहार करे? सर्व आहारक द्रव्योनो आहार करे? अने आहारक द्रव्योने केवा रूपमा वारंवार परिणमावे !. .६ प्र०-नेरइयाणं मंते ! पुव्वाहारिया पोग्गला परिणया? ६. प्र०—हे भगवन् ! नैरयिकोए पूर्वे आहरेला पुद्गलो परिणामने पाम्यां ? आहरेला तथा आहराता पुद्गलो परिणामने पाम्या ! आहारिया आहारिजमाणा पोग्गला परिणया ? अणाहारिया आ- जे पदलो अनाहारित नहीं आहरेला-छे ते तथा आहराशे ते हारिजस्समांणा पोग्गला परिणया ? अणाहारिया अणाहारिजस्स- परिणामने पाम्यां ! के जे पुद्गलो नहीं आहरेला छे ते तथा नहीं माणा पोग्गला परिणया? आहराशे ते परिणामने पाम्यां .. १. जमालिनु सविस्तर चरित्र आ भगवतीसूत्रमा ज नवम शतकमा तेत्रीशमा उद्देशकमा छे त्यांथी जाणवू (क. आ. पृ०७९९-८४९) तथा विशेषावश्यकसूत्रां पण तेनो अधिकार छे, जे आगळ (पृ-४१-४२)ना टिप्पणमा जणान्यो छे,ते पण जाणवो.(गाथा. २३०५-२३३२, पृ-९३५-९४४ य.प्र.) १.मूलच्छायाः रयिकाणां भगवन् ! कियत्काल स्थितिः प्रज्ञप्ता ?. गौतम! जघन्येन दश वर्षसहस्राणि, उत्कृष्टेन प्रयस्त्रिंशत् सागरोपमानि स्थितिः प्रज्ञप्ता. नैरयिका भगवन्। कियतकालाद आनन्ति बा. प्राणन्ति वा. उच्छसन्ति वा. निःश्वसन्ति वा . यथोच्छासपदे. नैरयिका भगवन् । माहारार्थिनः . यथा प्रज्ञापनायां प्रथम आहारोदेशकः, तथा भणितव्यम्. गाथाः-स्थितिः, उच्छासा-ऽऽहारः किं वाऽऽहरन्ति सर्वतो वाऽपि, कातमाग सवोणि वा किंखतया वा भूयः परिणमन्ति ? नैरयिकाणां भगवन् । पूर्वाहताः पुद्गलाः परिणताः. आहृताः, आहियमाणाः पुद्गलाः परिणताः अनाहता, भाहरिष्यमाणाः पुगलाः परिणताः. अनाहृताः, अनाहरिष्यमाणाः पुद्गलाः परिणताः?:-अनु.। २. एतच प्रज्ञापनायां सप्तमम्. (क. आ.पृ-३२०-३२४).३. आहारपदमपि तत्रैव अष्टाविंशतितमम् . तत्र द्वाबुद्देशकी, तयोः प्रथमः साक्षित्वन अत्रोपन्यस्तः, स च तत्र (क० आ०-७२९-७३६) अस्ति:-अनु. १.भा 'उच्छ्वासपद' प्रज्ञापनासूत्रमा सातम छे अने ते (क. आ.पृ-३२०थी३२४ सुधी) छे. २. 'आहारपद' प्रज्ञापनासूत्रमा अट्ठावाशमुछ, तेना के उद्देशक छे, तेमा प्रथम उद्देशक (क. आ.पृ-७२९ थी७३६सुधी ) छ:-अनु. Page #74 -------------------------------------------------------------------------- ________________ श्रीरायचन्द्र - जिनागमसंग्रहे ५४ ६. उ०- गोयेमा ! नेरयाणं पुव्याहारिया पोग्गला परिणया बहारिया आहारिजमाणा पोग्गला परिणया, परिणमति य. अणा हारिया आहारिज्जस्समाणा पोग्गला णो परिणया, परिणमिस्संति, अगाहारिया अणाहारिवसमाणा पोग्गला भो परिणया, णो परिणमिस्संति. ७. २० - नेरयाणं भंते! पुण्याहारिया योग्गला पिया है पुच्छा. ७. उ० – जहा परिणया, तहा चिया वि, एवं उवचिया वि, उदीरिया, वेइया, निज्जिना. गाहा: परिणय, चिया, य उवचिया, उदीरिया, वेइया, य निज्जिना; एक्केकम्म पदम्मि चव्विहा पोग्गला होंति. ८. १० - नेरईयाणं भंते । कतिषिहा योग्गला भिवंति ८. उ० – गोयमा ! कम्मदव्ववग्गणमहिकिच दुविहा पोग्गला मिति तं जहा अणू चेव, वायरा चेप. ९. प्र० नेरईयाणं भंते । फतिविहा योग्गला चिव्नति १. ९. उ० – गोवमा ! आहारदव्यवगणमहिफिल दुबिहा पोग्गला पिति तं जहा अणू चेच, पायरा चेव एवं उपचिति . • १०. प्र० - रईया णं भंते ! कतिविहा पोग्गले उदीरेति ? -- • १०. उ० गोमा ! कम्मदव्यपग्गणमहिकित्व दुविहे पोगले उदीरेति तं जहा :- अणू पेय, बागरा चैव सेसा वि एवं पेष भाणियव्वा–वेर्देति, णिज्जरेंति. उयहिंसु, उयर्हेति, उयट्टेस्संति. संकामिंसु, संकामेति, संकामेस्सांति. मिहासिंधु, मिहनेति मिलेस्संति. णिकार्यिसु, णिकायिंति, णिकायेस्संति. सव्वेसु वि कम्मद - व्ववग्गणमहिकिच. गाहा: भेदिय, चिया, उवचिआ, उदीरिआ, वेदिआ, यणिज्जिण्णा; उव्वण-संकामण- मित्राण शिकावणे तिविहकालो. शतक १. - उद्देशक १० ६. उ० - हे गौतम! नैरयिकोए पूर्वे आहरेला पुद्गलो परिणामने पाम्यां. आहरेला पुढो परिणामने पाम्यां अने आहराती पुद्गलो परिणामने पामे छे. नहीं आहरेला पुद्गलो परिणामने पाय नयी बने जे पुछो बाहराशे ते परिणामने पामशे तथा नहीं आहरेला पुद्गलो परिणामने पाम्यां नथी अने जे पुद्गलो नहीं आहराशे ते परिणामने पामशे नहीं. . ७. प्र० - हे भगवन् ! नैरयिकोए पूर्वे आहरेला पुद्गलो चयने पाम्यां ? (एम प्रश्न करवो.) ७. उ०—हे गौतम ! जेवी रीते परिणामने पाम्यां, तेवी रीते चपने पण पाम्यां. ए प्रमाणे उपचपने पाम्यां उदीरणाने पाम्यां वेदनने पाम्यां तथा निर्जराने पाम्यां. गाथा: परिणत, चित, उपचित, उदीरित वेदित, अने निर्जीर्ण; ए एक एक पदमां चार प्रकारना पुद्रलो ( प्रश्न अने उत्तर विषयक) थाय छे. ८. प्र०-हे भगवन् ! नैरधिकोवडे केटला प्रकारना पुलो मेदाय ! ८. उ० - हे गौतम! कर्मद्रव्यवर्गणाने आश्रीने बे प्रकारना पुद्गलो भेदाय छे. ते आ प्रमाणे छे:- सूक्ष्म अने बादर. ९. प्र० - हे भगवन् ! नैरयिको केटला प्रकारना पुद्गलोनो चय करे छे.. ९. उ० -- हे गौतम! आहारद्रव्यवर्गणानी अपेक्षाए बे प्रकारना पुछलोनो जप करे छे. ते आ प्रमाणे छे: सूक्ष्म अने बादर. ए प्रमाणे उपचयमां पण जाणवुं. १०. प्र० - हे भगवन् ! नैरयिको केटला प्रकारना पुद्गलोनी उदीरणा करे छे ! , १०. उ० - हे गौतम! कर्मद्रव्यवर्गणानी अपेक्षाए ते बे प्रकारना पुद्रकोनी उदीरणा करे छे. ते आ प्रमाणे छेः सूक्ष्म अने बादर. शेष ( बाकीना ) पदो पण आ प्रमाणे कहेवा. वेदे छे, निर्जरे छे. अपवर्तन पाम्या, अपवर्तन पाने के, अपवर्तन पामशे. संक्रमाच्या, संक्रमावे छे, संकमावशे निधत्त थया निधत थाय छे, निधत थशे. निकाचित थया, निकाचित थाय छे, निकाचित थशे. सबै पदमा कर्मद्रव्यवर्गणानो अधिकार करीने ( अणु तथा बादर पुनलो कहेवा.) गाथा:भेदाया, चय वेदाया अने निर्जराया. अपवर्तन, संक्रमण, निधत्तन अने पाम्या, उदीराया, निकाचल (पाछना चार) पदोगां प्रण प्रकारनो काल कहेवो. आ उपचय पाम्पा, , " भवन्ति नैरयिकाणां भगवन् कतिविधायिन्ये १. मूछा-गीत नैरयिकाणां पूर्णाहुताः पुखाः परिणताः. आता माहियमाणाः पुत्राः परिणताः परिणमन्ति च अनावृताः आहरिष्यमाणाः पुलानो परिणा परिस्थन्ति अनाहताः अनाहरिष्यमाणाः पुखा जो परिणताः, नो परिस्थति नैरमिका भगवन् । पूर्णाहुताः पुत्रमथिताः १ पृच्छा. यथा परिणताः तथा विता अपि एवमुपचिता अपि बोरिताः, बेदिताः, निर्माण गाथाः परिणताबितायोपचिता उदीरिता कविताब निजीर्णाः एकैकस्मिन् पदे चतुर्विधाः मीतंम कर्मद्रव्यवर्मणामधिकृत्य द्विविधाः नियन्ते तथा अनवधेव वादरान नैरयिकाणां भगवन् कतिविधाः पुलाचीयन्ते मीतम आहारद्रव्यवणाकृद्विविधाः पुद्राश्रीयन्ते तथा अभयमेव वादराचैव एवमुपचीयन्ते नैरयिका भगवन् कतिविधान् पुलादरयन्ति गीतम कर्मद्रव्यवणामधिकृ द्विधारयन्ति तद्यथाःअणूंचे मादर्शचैव शेषा अप्येनं चैनमयन्ति निजन्ति अपावर्तन अपवर्तयन्ति अपवर्त यिष्यन्ति समक्रमयन् संक्रमयन्ति, संक्रमयिष्यन्ति निघत्तानकार्षुः, निधत्तान् कुर्वन्ति, निघत्तान् करिष्यन्ति निकाचितवन्तः, निकाचयन्ति, निकायविष्यन्ति सर्वेपि कर्मद्रव्यवर्गणामधिकृत्य गाथा:- मेदिताः, पिता, उपचिता, उदारिता, मेदिताथ नि अपवर्तन-कमनिधत्तन-निकाचने त्रिविधः कालः- अनु० " Page #75 -------------------------------------------------------------------------- ________________ वातक .-उद्देशक . भगवत्सुधर्मस्वामिप्रणीत भगवतीसूत्र. १२.प्र०-णेरडया णं भंते । जे पोग्गले तेया-कम्मत्ताए ११. प्र०-हे भगवन् । नैरयिको जे पुद्गलोने तैजस कार्मणगेहांति, ते कि तीतकालसमए गेहंति ? पंडुप्पण्णकालसमये गे- पणे ग्रहण करे छे, तेने (पुद्गलोने ) [ अतीत ( गयेला । काळसमयमां ग्रहण करे छे ! प्रत्युत्पन्न (वर्तमान) काळसमयमा ण्हति ? अणागतकालसमये गेण्हति ?. ग्रहण करे छे ! के भविष्य काळसमयमा ग्रहण करे छे ! ११.उ०-गोअमा । णो तीयकालसमये गेण्हति, पडुप्पण्ण- ११. उ०-हे गौतम! अतीत काळसमयमा ग्रहण करता नथी, (पण ) प्रत्युत्पन्न काळसमयमा ग्रहण करे छे. (अने) कालसमए गेण्हति, णो अणागयकालसमए गिण्हंति. भविष्य काळसमयमा ग्रहण करता नथी. १२.प्र०-णेरइया णं भंते । जे पोग्गले तेया-कम्मत्ताए ग- १२. प्र०-हे भगवन् । नैरयिको तैजस-कार्मणपणावडे हिए उंदीरेंति. ते कि तीयकालसमयगहिए पोग्गले उदीरति ?. ग्रहण करेला जे पुद्गलोनी उदीरणा करे ते शं अतीतकाळसमयमा ग्रहण करायेला पुद्गलोनी उदीरणा करे छे ? के वर्तमानकाळसमयमां पडुप्पण्णकालसमयघेप्पमाणे पोग्गले उदीरति ? गहणसमयपुरक्खडे ग्रहण करातां पुद्गलोनी उदीरणा करे छे ! अथवा जेओनो पोग्गले उदीरांति ?. उदय काळ आगळ आववानो छे एवा (भविष्यकालविषयक ) पुद्गलोनी उदीरणा करे छे ! १२. उ०-गोयमा । अतीतकालसमयगहिए पोग्गले उदी- १२. उ०—हे गौतम ! अतीत काळसमयमा ग्रहण करायेला रेति, णो पड़प्पण्णकालसमयधेप्पमाणे पोग्गले उदीरेंति, णो गह- पुद्गलोनी उदीरणा करे छे. ( परंतु ) वर्तमानकाळसमयमा ग्रहण णसमयपुरक्खडे पोग्गले उदीरेंति. एवं वेदेति, णिजरेंति. करातां पुद्गलोनी उदीरणा करता नथी, तथा जेओनो ग्रहण समय आगामी छे एवा पुद्गलोनी पण उदीरणा करता नथी. ए प्रमाणे वेदे छे, निर्जरे छे. १३. प्र०-णेरइया णं भते! जीवाओ किं चलिअं कम्म १३. प्र०—हे भगवन् ! शुं नैरयिको जीवप्रदेशथी चलित चंति ? अचलियं कम्मं बंधति ?. कर्मने बांधे छे ? अथवा अचलित कर्मने बांधे छे !. १३.30-गोयमा ! णो चलियं कम्मं बंधति, अचलिअं १३. उ०—हे गौतम ! (तेओ) चलित कर्मने बांधता नथी, कम्म बंधंति. पण अचलित कर्मने बांधे छे. १४.प्र०—णेरइया णं भंते । जीवाओ किं चालतं कम्म _भवन को जीवाडी - उदीरेंति ? अचलितं कम्म उदीरेंति ?.. कर्मने उदीरे छे ! अथवा अचलित कर्मने उदीरे छे !. १४. उ०-गोयमा! णो चलितं कर्म उदीरोति, अचलितं १४. उ०-हे गौतम ! चलित कर्मने उदीरता नथी पण, कम्म उदीरेंति. एवं वेदेति, उयडेति. संकामेति.निहत्तेति. निका- अचलित कर्मने उदीरे छे. ए प्रमाणे वेदन करे छे, अपवर्तन करे छे. यति. सव्वेसु अचलियं, नो चलियं. संक्रमण करे छे, निधत्त करे छे अने निकाचित करे छे. ए सर्व पदोमां अचलितं (कर्म) ने योजवू, पण चलित (कर्म) ने योजq नहीं. १५.५०--णेरइया णं भंते । जीवाओ किं चलियं कम्म १५. प्र०—हे भगवन् ! शुं नैरयिको जीवप्रदेशथी चलित. णिज्जरेंति ? अचलियं कम्मं णिज्जरेंति ?. कर्मने निर्जरे छे ? के अचलित कर्मने निर्जरे छे!. १५.उ०-गोयमा! चलियं कम्मं णिजरेंति, णो अचलियं १५. उ०—हे गौतम ! चलित कर्मनी निर्जरा करे छे, पण कम्म णिज्जरेंति. गाहाः अचलित कर्मनी निर्जरा करता नथी. गाथा: बन्ध, उदय, वेदन, अपवर्तन, संक्रमण, निधत्तन अने बंधो-दय-वेदो-यह-संकमे तह णिहत्तण-णिकाये, निकाचनने विषे अचलित कर्म होय अने निर्जराने विषे अचलिय कम्मं तु ए भवे. चलियं जीवाओ निज्जरए. तो जीवथी चालेलं (कर्म) होय. १. मूछाः-नैरयिका भगवन् ! यान् पुद्गलान् तैजस-कार्मणतया गृहन्ति, तान् किमतीतकालसमये गृह्णन्ति ? प्रत्युत्पत्रकालसमये गृहन्ति ! अनागत कालसमये गृहन्ति ?. गौतम | नाऽतीतकालसमये गृहन्ति, प्रत्युत्पन्नकालसमये गृह्णन्ति, नाऽनागतकालसमये गृढ़न्ति. नैरयिका भगवन् । यान् पुद्गलान् तैजस-कार्मणतया गृहीतान् उदीरयन्ति, तान् किमतीतकालसमयगृहीतान् पुद्गलान् उदीरयन्ति ? प्रत्युत्पन्नकालसमयगृह्यमाणान् पुगलान् उदीरयन्ति ? प्रहणसमयपुरस्कृतान् पुद्गलान् उदीरयन्ति ?. गौतम ! अतीतकालसमयगृहीतान् पुद्गलान् उदीरयन्ति, नो प्रत्युत्पत्रकालसमयगृह्यमाणान् पुद्गलान् उदीरयन्ति, नो प्रहणसमयपुरस्कृतान् पुद्गलान् उदीरयन्ति. एवं वेदयन्ति, निर्जरयन्ति. नैरयिका भगवन् ! जीवात् किं चलितं कर्म वनन्ति ! अचलितं कर्म बनन्ति ?. गौतम | नो चलितं कर्म बनन्ति, अचलितं कर्म वनन्ति. नैरयिका भगवन् ! जीवात् किं चलितं कर्म उदीरयन्ति ! अचलितं कर्म उदीरयन्ति 1. गौतम ! नो चलितं कर्म उदीरयन्ति, अचलितं कर्म उदीरयन्ति. एवं वेदयन्ति. अपवर्तयन्ति. सैक्रमयन्ति. निधत्तं कुर्वन्ति. निकाचयन्ति. सर्वेष्वचलितम्, नो चलितम्. नैरयिका भगवन् ! जीवात् किं चलितं कर्म निर्जरयन्ति ? अचलितं कर्म निजेरयन्ति 1. गौतम | चलितं कर्म निर्जरयन्ति, नो अचलितं कर्म निर्जरयन्ति. गाथा:-बन्धो-दय-वेदाऽपवर्तन-संक्रमे तथा निधत्तन-निकाचे, अचलितं कर्म तु भवेत्. चलितं जीवाद निर्जरयेतू:-अनु. Page #76 -------------------------------------------------------------------------- ________________ चोबी प्रकारे. जीव. नैरविकखिति, नैरयिकवा अन्य, प्रश्चापना. ५६ श्रीरायचन्द्र - जिनागमसंग्रहें शतक १. - उद्देशक १. " ', 3 ९. हा प्रश्नोत्तरसूत्र मोक्षतत्त्वं चिन्तितम् मोक्षः पुनर्जीवस्य जीवाश्च नारकादयश्चतुर्विंशतिविधाः पदाहः-१ नेरेइया. १० असुराई. ५ पुढवाई. ३ बेइंदियादओ चेव, २ पंचिंदिय - तिरिय - नरा. १ विंतर. १ जोइसिअ . १ वेमाणि." तत्र नारकांस्तावत् स्थित्यादिभिश्चितयनाः- 'मेरयाणं' इत्यादि निर्गतम्-अयम्- इफ कर्म येम्यस्ते निरयाः तेषु भवा नैरयिका नारकाः तेषां नैरविकाणाम्, 'भते' त्ति हे मदन्ना 1, 'केका' ति कियांश्वासी काउच इति कियत्कालः तं कियत्कालं यावत् 'ढिइ' त्ति आयुष्कर्मवशाद् नरकेऽवस्थानम्, 'पत्र' चि प्राप्ता प्ररूपिता भगवद्भिः अन्यतीर्थकथेति प्रश्नः 'गोयमा' इत्यादि निर्वचनं व्यक्तमेव नवरम्- 'दस पाससहस्सा' ति प्रथमपृथिवीप्रथमप्रस्तटाऽपेक्षया, 'तेत्तीसं सागरोवमाई' ति सप्तमपृथिव्यपेक्षयेति, मध्यमा तु जघन्याऽपेक्षया समयाद्यधिका सामर्थ्यगम्येति अनन्तरं नारकाणां स्थितिरुस्ता, तेच 'उप्सादिमंतः' इत्युन्ासादिनिरूपणापाहः 'नेरहया गं' इत्यादि व्यक्तम्, नपरम्'केवाला' ति प्राकृतशैल्या कियत्कालात् कियता कालेनेत्यर्थः 'आगमंति' ति आनन्ति, 'अन प्राणने' इति धातुपाठाद् मकारस्याऽऽगमिकत्वात् 'पाणमति' तिप्राणन्ति वाशब्दी समुचयार्थी. एतदेव पदद्वयं क्रमेणार्थतः स्पष्टपन्नाः- 'उससेति या गीसरांति या' इति यदेवोक्तमानन्ति तदेयोक्तमुपसन्तीति तथा यदेवोक्तं प्राणन्ति तदेवोक्तं निः सन्तीति अथवा आनमन्ति प्राणमन्तीति 'णम प्रहले' इत्येतस्यानेकार्थत्वेन धनार्थयात्. , ९. अहीं प्रथम बन्ने प्रश्नोत्तरसूत्रमां मोक्षतत्त्व विचार्यै ते मोक्ष जीवोने होय छे अने जीवोना नैरयिक वगेरे चोवीश भेद छे. कधुं छे केः - एक नैरयिक, दस सुकुमारादि, पांच पृथिवीकावादि द्वीन्द्रियादि, एक पंचेन्द्रियतिर्येच एक मनुष्य, एक व्यंतर एक ज्योतिषिक अने एक वैमानिक पधा मळीने जीवना चोवीस भेद थाय छे. आ प्रमाणे चोवीस प्रकारना जीयोगांची प्रथम नारकोनी स्थिति (उमर) वगेरेनो विचार करतो शास्त्रकार कहे के केः– [‘नेरइयाणं' इत्यादि] निर्= निर्गत, अय- इष्टफलरूप कर्म, अर्थात् जेओनी पासेथी इष्टफलरूप कर्म चाल्युं गयुं छे - जेओ इष्टफलरूप कर्म विनाना छे तेओ निरय, निरयने विषे थएला तेओ नैरयिक - नारक - कहेवाय. ['भंते 'ति ] हे भगवन् ! आपे अने बीजा तीर्थकरोए नैरयिकोनी [' केवइयंकालं 'ति ] कियत्काल केटाका धी [ 'ठ'ति] स्थिति [ 'पत्त'ति' ] रस्सी के एटले के आयु:कर्मना यशे जीवोकेटला काळ सुधी नरकवास रहे छे आ प्रमाणेनो गौतमस्वामिनो पन छे. 'गोयमा' इत्यादि) हे गौतम! वगेरे उत्तर सूत्र स्पष्ट छे, अर्थात् उत्तरमां भगवंत महावीर कड़े के के, ·[ हे गौतम! जघन्यथी [ 'दस बाससस्साई ] दस हजार वर्षनी छे अने उत्कर्षची [शेतीसं सागरोपमाई ति] तेथीश सागरोपमनी छे. विशेषता ए छे के प्रथम पृथ्वीना- पहेली नारकिना-प्रथम प्रटपाथवानी अपेक्षा आ दस हजार वर्षानी स्थिति जागती अने सातमी पृथ्वी (सातमी नारकी) नी अपेक्षाए आ तेत्रीश सागरोपमनी स्थिति जाणवी तथा मध्यम स्थिति जघन्य स्थिति करतां समयादि वडे अधिक होय छे. आ प्रमाणे अनंतर (पूर्वा) सूत्रमां नारकोनी स्थिति कही, अने तेओ (नारकिओ) उच्छवासादिवाका होय छे माड़े ये उपन्यासादितुं निरूपण करतां कहे छेः-[ ‘नेरइयाणं’इत्यादि ] एनो अर्थ स्पष्ट छे. विशेषता ए के [ 'केवइकालैस्स'त्ति ] केटला काळा [ 'आमंति'त्ति ] आनन्ति = श्वास, ['पाणमंति' चि] प्राणन्ति श्वास मूके छे. आ बन्ने पदोने अवधी स्पष्ट करतां कहे छे, ['असति वा, पीवसंत या' इति ] उच्छवसन्ति वा निःश्वसन्ति वा, अर्थात् आनन्ति शब्दना अर्थनो स्पष्टपणे प्रतिपादक 'उच्छ्वसन्ति' शब्द कह्यो, तेम ज 'प्राणन्ति'नो जे अर्थ कर्यो ते ज 'निःश्वसन्ति' नो अर्थ करवो. १०. अन्ये त्वाहु: - 'आनन्ति वा प्राणन्ति वा' इत्यनेनाध्यात्मक्रिया परिगृह्यते. 'उच्छूसन्ति वा निःश्वसन्ति वा' इत्यनेन च बाह्येति. 'जहा उसासपए 'ति एतस्य प्रश्नस्य निर्वचनं यथा उच्छ्रासपदे- प्रज्ञापनायाः सप्तमपदे, तथा वाप्यम्, तचेदम:गोमा सवयं संतयामेव आणमंति वा, पाणमंति वा, उससंांति वा, नीससंति वा" इति तत्र सततम् - अनवरतम्, अतिदुःखिता हि ते, अतिदुः खव्याप्तस्य च निरन्तरमेबोन्सनिवासी येते, सतत च प्रायोपाऽपि स्यादित्यत आह- "संतयामेव" ति सततमेव नैकसमयेऽपि सद्विरोऽस्तीति भाषः दीर्घत्वं चेह प्राकृतत्वाद्. ‘आनमन्ति' इत्यादेः पुनरुच्चारणं शिष्यवचने आदरोपदर्शनार्थम्, गुरुभिराद्रियमाणवचना हि शिष्याः संतोषवतो भवन्ति, तथा च पौनःपुन्येन प्रश्नश्रवणार्थनिर्णयादिपु घटन्ते, लोके चादेयवचना भवन्ति, तथा च भव्योपकारस्तीर्थाभिवृद्धिश्चेति. १०. केटलाक तो कड़े के 'अनन्त' अने 'प्राणन्ति' ए वे पदवडे अध्यात्मकिया (आभ्यंतर श्वास ) जो परियह भाग हे अने 'उच्चावसन्ति तथा 'निःसन्ति' पद बाकिया (मास श्वास )नो परिग्रह भाव " ( आ प्रमाणेना प्रशनो उत्तर आपत भगवंत कहे छे:-) [ 'जहा ऊसासपए'त्ति ] जेम उच्छ्वासपदमां कधुं छे तेम अर्थात् आ प्रश्ननो उत्तर 'प्रज्ञापना' (पन्नवणा ) ना सातमा उच्छ्वास नामना पदमां कह्यो छे ते प्रमाणे ए १. प्र छायाः नैरविका अनुरादयः विध्यादयो द्वीन्द्रियादयचैव पथेन्द्रियतिसँग् नराः व्यन्तराः ज्योतिषिका वैमानिका . -- १. अरकुमार नामकुमार कुमार कुमार, अभिकुमार, वायुकुमार सानितकुमार, उदधिकुमार, द्वीपकुमार अने दिकुमार २. पृथिवीकाय, जलका, अनिकाय, वायुकाय अने वनस्पतिकाय. ३. बे इंद्रिय-चामडी अने जीभ-वाळा करमिया, जळो, छीप अने शंख वगेरे. त्रण इंद्रियचामडी अशा बाळा फोडी, कुंआ बगेरे तथा चार इंदिय चामडी, जीभ, नासिका अने नेत्रवाळा भ्रमते माची, बीछी बगेरे. ४. पांच इंद्रिय- चामडी, जीभ, नाक, आंख अने कान-वाळा तथा अस्पष्ट बोलनारा माछली, सर्प, पोपट वगेरे:- अनु० , 2 - ५. प्राकृत शैलीथी आ प्रमाणे प्रयोग थयो छे. संस्कृतमां 'कियत्कालात्' अथवा 'कियत्कालेन' आ प्रमाणे प्रयोग थाय. ६. 'अन श्वास लेवो' ए धातुनुं वर्तमान काळमां रूप छे. 'आणमंति वा' तथा 'पाणमंति वा' ए बने स्थले मकार आगमिक छे अने 'वा' शब्द समुचयार्थक छे. अथवा 'णम् नमवुं भ धातु परथी धातुओ अनेकार्थ होवाथी ए धातुनो श्वसन अर्थ करी रूपो सिद्ध करवां:-श्री अभय देव. १. प्र० छायाः - गौतम | सततं संततमेव आनमन्ति वा प्राणमन्ति वा उच्छ्वसन्ति वा, निःश्वसन्ति वाः- अनु० / Page #77 -------------------------------------------------------------------------- ________________ शतक १.-उद्देशक १. भगवत्सुधर्मस्वामिप्रणीत भगवतीसूत्र. कोबो अने ते 'पन्नवणा'मां आ प्रमाणे छ:-"हे गौतम ! सतत सततमेव श्वास ले छे अने श्वास मूके छे एटले के उच्छ्वसे छे अने निःश्वसे सतत-निरन्तर तेओने (नारकीओने) उच्छ्वास अने निःश्वास होय. कारण के तेओ अत्यंत दुःखित छे अने अत्यंत दुःखितने निरन्तर उच्छ्वास, निःश्वास देखायं छे. सततपणुं-निरन्तरपणुं-प्रायोवृत्तिथी (कदाचित् पणे) पण होय माटे कहे छः-सन्ततमेव-एक समय पण तेओने मोवासनो विरह नथी एवो भावार्थ छे. शिष्यना वचनमा आदर बताववाने अहीं 'आणमन्ति' वगेरेनुं पुनः उच्चारण कर्यु छे. कारण के जे शिष्यादर. शिष्योना वचनोनो गुरुओ आदर करे छे ते शिष्यो संतुष्ट थाय छे अने तेथी ज तेओ पुनः पुनः प्रश्नश्रवण अने अर्थनिर्णय वगेरे कार्यमा जोडाय के एथी ज तेओ लोकोने विषे ग्राह्यवचन थाय छे. तेम ज पुनः पुनः उच्चारणथी भव्योनो उपकार अने तीर्थनी वृद्धि थाय छे. ११. अथ तेषामेव आहारं प्रश्नयन्नाहः-'नेरइयाणं' इत्यादि व्यक्तम् . नवरम्-'आहारढि'त्ति आहारम् अर्थयन्ते प्रार्थयन्ते इत्येवंशीलाः. अर्थो वा प्रयोजनमेषामस्तीत्यर्थिनः, आहारेण भोजनेनार्थिनः, आहारस्य भोजनस्य वाऽर्थिनः आहारार्थिनः, 'जहा पण्णवणाए' ति आहार इत्येतत् पदप्रभृति यथा प्रज्ञापनायाश्चतुर्थोपाङ्गस्य, 'पढमए' त्ति आये, 'आहारुद्देसए'त्ति आहारपदस्याष्टाविंशतितमस्योद्देशकः, पदशब्दलो. टाटादेशकस्तत्र भणितम् 'तहा भाणियव्य' ति तेन प्रकारेण वाच्यमिति. तत्र च नारकाऽऽहारवक्तव्यतायां बहूनि द्वाराणि भवन्ति, तत्संग्रहार्थ पूर्वोक्तस्थित्यु-च्छासलक्षणद्वारद्वयदर्शनपूर्विकां गाथामाहः-'ठिई,गाहा'.व्याख्या:-स्थिति रकाणां वाच्या, उच्छासच. ती च उक्तौ एव: नवी आहारे त्ति आहारविषयो विधिर्वाच्यः, स चैवम्:-"णेरंईया णं भते । आहारही? हंता, आहारही. णेरइयाणं भते ! केवइकालस्स आहारट्टे समुप्पज्जई"?. आहारार्थः-आहारप्रयोजनम्-आहारार्थित्वमित्यर्थः. “गोर्यमा / णेरइयाणं दविहे आहारे पजत्ते" अभ्यवहारक्रियेत्यर्थः. मोगामिबत्तिए य. अणाभोगनिव्वत्तिए य." तत्र आभोगोऽभिसन्धिः, तेन निर्वर्तितः कृतः, आभोगनिवर्तितः-'आहारयामि इतीच्छापूर्वक इत्यर्थः. अनाभोगनिर्वर्तितस्तु 'आहारयामि' इति विशिष्टेच्छामन्तरेणापि प्रादृट्काले प्रचुरतरप्रस्रवणाघभिव्यङ्ग्यशीतपुद्गलाद्याहारवत्. "तत् णं जे से अणाभोगनिव्वत्तिए से णे अणुसमयमविरहिए आहारहे समुप्पज्जइ" 'अणुसमयं ति प्रतिक्षणं संतताऽतितीव्रक्षुद्वदनीयकर्मोदयत ओजआहारादिना प्रकारेणेति. 'अविरहिए' ति चुक्कस्खलितन्यायाद् अपि न विरहितः, अथवा प्रदीर्घकालोपभोग्याऽऽहारस्य सकृद् ग्रहणेऽपि भोगोऽनुसमयं स्याद् , अतो ग्रहणस्यापि सातत्यप्रतिपादनाथम् , 'अविरहितम्' इत्याह. ११. हवे ते नैरयिकोना ज आहार संबंधी प्रश्न करता कहे छे:-['नेरइयाणं' इत्यादि] नैरयिको आहारना अर्थी छे? ए सूत्र स्पष्ट छे. विशेषता छेते बतावे नैरयिकमाहार. छेः- आहारहि' ति] आहारनी प्रार्थना करवाना स्वभाववाळा, अथवा 'अर्थ' वाळा एटले 'प्रयोजन'वाळा होय ते अर्थी कहेवाय, आहार एटले भोजन, ते वडे वा तेना जेओ अर्थी होय तेओ आहारार्थी कहेवाय. (भगवंत उत्तर आपे छे के-) [ 'जहा पण्णवणाए'त्ति ] 'प्रज्ञापना' नामना चोथा उपांगना ['पढमए आहारुद्देसए' ति] अट्ठाविशमा आहारपदना पहेला उद्देशकमा जे प्रकारे ['आहारट्ठी'] ए पदथी आरंभी कयुं छे ['तहा माणियब्वं'] ते प्रकारे अहीं कहे. त्यां 'प्रज्ञापना' सूत्रमा नारकोना आहारनी वक्तव्यतामा घणां द्वारो कयां छे. तेओना संग्रहने माटे पूर्वे कहेवाइ गयेल स्थिति तथा उच्छ्वासरूप बन्ने द्वारने बताववा पूर्वक आ गाथा कहे छः [ठिई' गाहा] नारकोनी स्थिति अने उच्छ्वास कहेवा जोइए अने तेओ (स्थिति तथा उच्छ्वास) बन्ने उपर कहेवाइ गया.['आहारे'त्ति] आहारविषयक विधि कहेवो जोइए ते आ प्रमाणे छे:- "हे भगवन् ! नैरयिको आहारार्थी छे ? हे गौतम! हा, आहारार्थी छे. हे भगवन् ! नैरयिकोने केटले काळे आहारार्थ-आहारप्रयोजन अर्थात् आहारनी अभिलाषा उत्पन्न थाय? गौतम ! नैरयिकोने बे प्रकारनो आहार प्ररूप्यो छे-आभोगनिवर्तित अने अनाभोगनिवर्तित." आभोग अभिप्राय, निर्बर्तित करायेल, अभिप्रायपूर्वक करायेल आहार विविध आहारअर्थात् 'आहार करुं छु' ए प्रमाणे इच्छापूर्वक जे आहार ते आभोगनिवर्तित आहार. अने 'आहार करूं छु' ए प्रमाणेनी इच्छाविशेषरहित जे आहार ते आभोगजन्य. अनाभोगनिवर्तित आहार समजवो. वर्षाकाळमा अत्यन्त प्रस्रवण-मूत्र-वगेरे थाय छे तेथी एम अभिव्यक्त थाय छे के, शरीरमा शीत पुद्गलो अधिक भनाभोगजन्य. गयां होवा जोइए, अर्थात् जेम ते शीत पुद्गलोनो आहार अभिप्राय विना-अनाभोगनिवर्तित छे तेम ज नैरयिकोने पण अनाभोगनिवर्तित आहार होय छे. “आ बन्ने आहारमा जे अनाभोगनिवर्तित आहारार्थ-आहरनी इच्छा-छे ते अनुसमये अविरहित उत्पन्न थाय छे." ['अणुसमयं' ति] अनामोगजन्यअनुसमय एटले निरन्तर अर्थात् अत्यन्त तीव्र क्षुधारूप वेदनीयकर्मना उदयथी ओजाहारादि प्रकारवडे प्रतिसमय ['अविरहिए' त्ति] अविरहित आहा- आहारतुं नैरतयं. रार्थ उत्पन्न थाय छे. अविरहित एटले "चूकेलो स्खलायमान थाय" ए न्यायधी पण विरहरहित, अथवा घणा दीर्घकाले उपभोज्य आहारने एक जवखत ग्रहण करवाथी पण अनुसमय भोग थाय छे, माटे अहीं ग्रहण- पण सातत्य-वारंवार ग्रहण करवु-ए अर्थ प्रतिपादित करवाने 'अविरहित' कपुं छे. १. मूळमा 'संतया' छ, 'संतय' शब्द मूकवाने बदले 'संतया' प्राकृत शैलीना धोरणे दीर्घात शब्द मूक्यो छे:-श्रीअभयदेव. १.प्र.छायाः-नैरयिका भगवन् ! आहारार्थिनः? हन्त आहारार्थिनः, नैरयिकाणां भगवन् । कियत्कालेन आहारार्थः समुत्पद्यते!. २. गौतम । नैरयिकाणां द्विविध आहारः प्रज्ञप्तः. ३. तद्यथा:-आभोगनिर्वतितश्च, अनाभोगनिवर्तितश्च. ४. तत्र योऽसावनाभोगनिर्वर्तितः, सोऽनुसमयमविरहित आहारावः समुत्पद्यतेः-अनु. 1. 'भाहारपदउद्देशक' एम न मूकता 'पद' शब्दनो लोप करी 'आहारउद्देशक' एम कर्दा छे:-श्रीअभयदेव.. २. जेवी रीते चूकेलो-स्खलायमान थतो-प्राणी पोतानी कोद पण चालती क्रियामा व्याघात करे छे तो पण, लोकमां तेनी क्रिया 'अनुसमय चालती' कहेवाय छे. तेम अहीं पण आहारनी अभिलाषानो यत् किंचित् विरह होय तो पण ते विरह अतीव अल्प होवाथी तेनी अवगणना करता लोको 'अनुसमय आहारनी अभिलाषा चालती छे' आ प्रमाणे कडे, माटे अही एकलो 'अनसमय' शब्द नहीं राखता वचमा थोडो पण समय आहारविरहना अभावनो सूचक 'अविरहित शन्द मुक्यो छे:-श्रीअभयदेव. ८ भ० सू० . Page #78 -------------------------------------------------------------------------- ________________ श्रीरायचन्द्र-जिनागमसंग्रहे शतक १.-उद्देशक'. १२. "तत्थे णं जे से आभोगनिव्वत्तिए, से णं असंखेज-समइए अंतोमुहुत्तिए आहारहे समुप्पज्जइ." असंख्यातसामयिकः पल्योपमादिपरिमाणोऽपि स्यादत आहः-'अंतोमुहुत्तिए' त्ति इदमुक्तं भवति-'आहारयामि' इत्यभिलाष एतेषां गृहीताहारद्रव्यपरिणामतीव्रतरदुःखजननपुरस्सरमन्तर्मुहूर्ताद् निर्वर्तते इति. 'किं वा आहारेति' त्ति किंस्वरूपं वा वस्तु नारका आहारयन्ति ! इति वाच्यम् . वा-शब्दस्समुच्चये, तत्रेदं प्रश्ननिर्वचनसूत्रम्:-"णेरइया णं भंते ! किमाहारमाहारेति ? गोयमा ! दव्वओ अणंतपएसियाई" अनन्तप्रदेशवन्ति पुद्गलद्रव्याणि इत्यर्थः, तदन्येषामयोग्यत्वात्. "खेतओ असंखेज्जपएसावगाढाई" न्यूनतरप्रदेशावगाढानि हि न ग्रहणप्रायोग्यानि, अनन्तप्रदेशावगाढानि तु न भवन्त्येव, सकललोकस्याप्यसंख्येयप्रदेशपरिमाणत्वात्. कॉलओ अण्णतरहिइयाई" जघन्य-मध्यमो-स्कृष्टस्थितिकानीत्यर्थः. स्थितिश्च आहारयोग्यस्कन्धपरिणामेनावस्थानमिति. "भावओ वण्णमंताई, गंधमंताई, रसमंताई, फासमंताई आहारैति, जाइं भावओ वनमंताई आहारोति, ताई कि एगवन्नाइं आहारोंति ? जाव किं पंचवन्नाई आहारिति ?. गोयमा ! ठाणमग्गणं पडुच एगवन्नाई पि आहारिंति, जाव पंचवन्नाई पि आहारिति. विहाणमग्गणं पडुच कालवनाई पि आहारोंत, जाव सुकिलाई पि आहारैति." तत्र 'ठाणमग्गणं पडुच' त्ति तिष्ठन्यस्मिन्निति स्थानं सामान्यम् , यथा-एकवर्णम् , द्विवर्णमित्यादि. 'विहाणमग्गणं पडुच्च' त्ति विधानं विशेष:-कालादिरिति. "जाई वन्नओ कालवन्नाई आहारेंति , ताई कि एगगुणकालाई आहारैति? जाव दसगुणकालाई आहारैति ? संखेजगुणकालाई ? असंखेज्जगुणकालाई ? अनंतगुणकालाई आहारोंति ?. गोयमा ! एकगुणकालाई पि आहारेति, जाव अनंतगुणकालाई पि आहारेंति. एवं जाव. सुकिलाई. एवं गंधओ वि. रसओ वि." १२. "तेमां (आभोगनिवर्तित अने अनाभोगनिर्वर्तित ए बे प्रकारमा) जे आभोगनिर्वर्तित आहार छे तेनो अभिलाष असंख्येयसमयवाळा काळमां आमोगजन्यनो उत्पन्न थाय छे." असंख्यातसमयवाळो काळ तो पल्योपमादि परिमाणवाळो पण होय, माटे कहे छे के; ['अंतोमुहुत्तिए' त्ति] असंख्यातसमयवाळा काळ. अन्तर्मुहूर्तवाळो. अहीं आ प्रमाणे तात्पर्य छे केः नारकोने पूर्व ग्रहण करेला आहारद्रव्यना परिणामवडे अत्यन्त तीव्र दुःख उत्पन्न नरयिको शुं खायी थवापूर्वक अन्तर्मुहूर्तमा 'आहार करूं' ए प्रमाणे अभिलाषा थाय छे. तथा [कि वो आहारेति' ति] नैरयिको. केवा स्वरूपवाळी वस्तुनो आहार करे। ए प्रमाणे कहे. तेने विषे आ प्रमाणे प्रश्नोत्तरसूत्र छ:-"हे भगवन्! नैरयिको आहारने योग्य क्या पदार्थनो आहार करे छ। हे गौतम! नैरयिको द्रव्यथी अनन्तप्रदेशवाळा पुद्गलोनो आहार करे छे. कारण के अनन्तप्रदेशथी न्यूनप्रदेशवाळा पुद्गलो आहारने अयोग्य छे. क्षेत्रथी असंख्येयप्रदेशो साथे अवगाढ थयेला पुद्गलोनो आहार करे छे." कारण के (असंख्येय प्रदेशो करतां) न्यून प्रदेशोनी साथे अवगाढ थयेला पुद्गलो ग्रहणने योग्य नथी. (अहीं कदाच कोइ एम आशंके के, जेम अनन्तप्रदेशवाळां पुद्गलो कहां तेम अनन्तप्रदेशावगाढ केम न कयां ? तो कहे छे के:-) समस्तलोक पण असंख्येयप्रदेश परिमाणवाळो होवाथी कोइ पण पुद्गलो अनन्तप्रदेशावगाढ होता ज नथी. "काळथी जघन्य, मध्यम तथा उत्कृष्ट स्थितिमाथी कोइ पण स्थितिवाळा पुद्गलोनो आहार करे छे.” स्थिति एटले पुद्गलो- आहार योग्य स्कंधना परिणामरूपे अवस्थान-अमुक काल सुधी रहे. "भावथी वर्णवाळा, गंधवाळा, रसवाळा तथा स्पर्शवाळा पुद्गलोनो आहार करे छे. हे भगवन्! वर्णवाळा जे पुद्गलोनो आहार करे छे तेशुं एक ज वर्णवाळा पुद्गलो (नो आहार करे) छे, के यावत् पंचवर्णवाळा पुद्गलो (नो आहार करे) छे? हे गौतम! स्थान (सामान्य) मार्गणाने अवलंबीने एकवर्णवाळा पुद्गलोनो पण आहार करे छे, यावत् पांचवर्णवाळा पुद्गलोनो पण आहार करे छे. विधान स्थानमार्गणा. (विशेष) मार्गणाने अवलंबीने कृष्णवर्णवाळा, यावत् शुक्लवर्णवाळा पुद्गलोनो पण आहार करे छे." ['ठाणमग्गणं पडुच्च' ति जेने विषे (विशेषो) स्थित विधानमार्गणा. रहे ते स्थान-सामान्य-कहेवाय, जेवी रीते-एक वर्णवाळा पुद्गलो, बे वर्णवाळा पुद्गलो वगेरे. ['विहाणमग्गणं पडुच्च' ति] विधान एटले विशेष, जेवी रीते-काळो वगेरे. "वर्णथी काळावर्णवाळा जे पुद्गलोनो आहार करे छे तेशुं एकगुण काळा, यावत् दशगुण काळा, संख्येयगुण काळा, असंख्यगुण काळा के अनन्तगुण काळा पुद्गलो (नो आहार करे) छे ?. गौतम! एकगुण काळानो पण आहार करे छे, यावत् अनन्तगुण काळा पुद्गलोनो पण आहार करे छे. एज प्रमाणे आहारार्थ ग्रहण करेला यावत् शुक्ल पुद्गलो पण समजी लेवा. आ प्रमाणे गंधथी तथा रसथी पण" (अर्थात् जेम एकगुण गंधवाळा, यावत् अनन्तगुण गंधवाळा पुद्गलोनो आहार करे छे. तेम एकगुण रसवाळा यावत् अनन्तगुण रसवाळा पुद्गलोनो आहार करे छे.) १३. “जाई भावओ फासमंताई ताई ठाणमग्गणं पडुच्च णो एगफासाइं आहारेंति, णो दुफासाई आहारोंति, नो तिफासाई आहारोंति.” एकस्पर्शानामसंभवाद् , अन्येषां चाल्पप्रदेशिकता-सूक्ष्मपरिणामाभ्यां ग्रहणाऽयोग्यत्वात् “चउफासाई पि आहारेंति जाव अट्ठफासाई पि आहारैति." बहुप्रदेशिकता-बादरपरिणामाभ्यां ग्रहणयोग्यत्वादिति. "विहाणमग्गणं पुडुच्च कक्खडाई पि १. प्र.छायाः-तत्र योऽसावाभोगनिवर्तितः, सोऽसंख्येयसामयिक. आन्तौहर्तिक आहारार्थः समुत्पद्यते. २. नैरयिका भगवन् ! किमाहारमाहारयन्ति ! गौतम ! द्रव्यतोऽनन्तप्रदेशिकानि. ३. क्षेत्रतोऽसंख्येयप्रदेशावगाढानि. ४. प्र.छायाः-कालतोऽन्यतरस्थितिकानि. ५. भावतो वर्णवन्ति, गन्धवन्ति, रसवन्ति, स्पर्शवन्त्याहरन्ति. यानि भावतो वर्णवन्त्याहरन्ति, तानि किमेकवर्णानि आहरन्ति ! यावत् किं पञ्चवर्णानि आहरन्ति ? गौतम ! स्थानमार्गणां प्रतीत्य एकवर्णान्यपि आहरन्ति, यावत् पश्चवर्णान्यपि आहरन्ति. विधानमार्गणां प्रतीत्य कालवर्णान्यपि आहरन्ति यावत् शुक्लान्यपि आहरन्ति. ६. यानि वर्णतः कालवर्णान्याहरन्ति, तानि किमेकगुणकालान्याहरन्ति, यावद् दशगुणकालान्याहरन्ति, संख्येयगुणकालानि, असंख्येयगुणकालानि, अनन्तगुणका. लान्याहरन्ति ? गौतम! एकगुणकालान्यपि आहरन्ति, यावद् अनन्तगुणकालान्यपि आहरन्ति, एवं यावत् शुक्लानि, एवं गन्धतोऽपि. रसतोऽपिः-अनु. १. 'वा' शब्द समुच्चय अर्थनो बोधक छः-धीअभयदेव. १प्र.छायाः-यानि भावतः स्पर्शवन्ति तानि स्थानमार्गणां प्रतीत्य नो एकस्पानि आहरन्ति, नो द्विस्पर्शानि आहरन्ति, नो त्रिस्पर्शानि आहरन्ति. २. चतुःस्पर्शान्यपि आहरन्ति, यावदष्टस्पर्शान्यपि आहरन्ति. ३. विधानमार्गणां प्रतीत्य कर्कशान्यपि आहरन्ति, यावद् रूक्षाण्यपि आहरन्ति. यानि स्पर्शतः कर्कशान्यपि बाहरन्ति तानि किमेकगुणकर्कशान्यपि आहरन्ति, यावदनन्तगुणकर्फशाम्यपि आहरन्ति ! गौतम | एकगुणकर्कशान्यपि भाहरन्ति, यावदनन्तगुणकर्कशान्यपि आहरन्ति. एवमष्टावपि स्पर्शा भणितव्याः, यावदनन्तगुणरूक्षाण्यपि आहरन्ति. यानि भगवन् ! अनन्तगुणरुक्षाणि भाहरन्ति तानि किं स्पृष्टानि भाहरन्ति ! अस्पृष्टानि आहरन्ति ? गौतम | स्पृष्टानि आहरन्ति, नोऽस्पृष्टानि आहरन्तिः-अनु. . Page #79 -------------------------------------------------------------------------- ________________ ५९ शतक १.-उद्देशक १. भगवत्सुधर्मस्वामिप्रणीत भगवतीसूत्र. आहारैति, जाव लुक्खाई पि आहारेति. जाई फासओ कक्खडाइं पि आहारोति, ताई कि एगगुणकक्खडाई पि आहरोति ? जाव अनंतगणकक्खडाई पि आहारोंति ?. गोयमा! एगगुणकक्खडाई पि आहारैति, जाव अणंतगुणकक्खडाई पि आहारति. एवं अन वि फासा भणियब्वा, जाव अणंतगुणलुक्खाई पि आहारैति." जाई भंते । अनंतगुणलुक्खाइं आहारोत, ताई कि पढाई आहारैति। अपदाई आहारेंति ?. गोयमा ! पढाई आहारैति, नो अपुढाई आहारेति.' 'पुढाइंति आत्मप्रदेशस्पर्शवन्ति, तत् पुनरात्मप्रदेशस्पर्शनमवगाढक्षेत्राद बहिरपि भवति, अत उच्यते:-"जाई भते! पुट्ठाइं आहारति ताई कि ओगाढाई आहारोंति ? अणोगांढाइं आहारैति ? गोयमा ! ओगाढाई, नो अणोगाढाई." अवगाढानीति आत्मप्रदेशैः सह एकक्षेत्रावगाढानीत्यर्थः "जाई भते । ओगाढाई आहारेति ताई कि अणंतरोगाढाई आहारैति ? परंपरोगाढाई आहारैति ? गोयमा । अणंतरोगाढाई आहारैति. नो परंपरोगाढाई आहारेंति." अनन्तरावगाढानीति येषु प्रदेशेषु आत्मा अवगाढस्तेषु एव यान्यवगाढानि तान्यनन्तरावगाढानि, अन्तराऽभावेनावगाढत्वाद्. यानि च तदन्तरवर्तीनि तान्यवगाढसंबन्धात् परंपराऽवगाढानीति. "जाई भते । अणंतरोगाढाई आहारैति ताई कि अणई आहारेंति ? बायराई आहारैति ? गोयमा ! अणुइं पि आहारैति, बायराइं पि आहारेति." तत्राणुत्वं बादरत्वं चापेक्षिकं तेषामेवाहारयोग्यानां स्कन्धानां प्रदेशवृद्ध्यावृद्धानामवसेयम्. "जाई भते ! अणई पि आहारैति, बायराई पि आहारैति ताई कि उडुपि आहारैति ? एवं अहे वि? तिरियं पि.गोयमा । उड़े पि आहारेंति, एवं अहे वि, तिरियं पि." १३. "भावधी-जेओ स्पर्शवाळा पुद्गलो छे तेओमा सामान्यमार्गणाने आश्रीने एक स्पर्शवाळा, बे स्पर्शवाळा तथा त्रण स्पर्शवाळा पुद्गलोनो आहार करता पुनलस्पर्शविचार नथी. कारण के एक स्पर्शवाळा पुद्गलोनो असंभव छे अने बे स्पर्शवाळा तथा ऋण स्पर्शवाळा पुद्गलो अल्पप्रदेशवाळा तथा सूक्ष्मपरिमाणवाळा होवाथी एकस्पीभाष. ग्रहणने अयोग्य छे. माटे चार स्पर्शवाळा यावत् आठ स्पर्शवाळा पुद्गलोनो आहार करे छे." कारण के तेओ बहुप्रदेशवाळा अने बादरपरिमाणवाळा होवाथी ग्रहणने योग्य छे. (तथा भावथी जेओ स्पर्शवाळा, पुद्गलो छे तेओमां) "विशेषमार्गणाने आश्रीने कठोर स्पर्शवाळा पुद्गलोनो पण आहार करे छे, यावत् लुखा स्पर्शवाळा पुद्गलोनो पण आहार करे छे. स्पर्शथी जे कर्कश स्पर्शवाळा पुद्गलोनो आहार करे छे, ते एकगुण कर्कश स्पर्शवाळा पुद्गलो (नो आहार करे) छे, के यावत् अनन्तगुण कर्कश स्पर्शवाळा पुद्गलो(नो आहार करे) छे ?. गौतम! एकगुण कर्कश स्पर्शवाळा पुद्गलो (नो पण आहार करे) छे, यावत् अनन्तगुण कर्कश स्पर्शवाळा पुद्गलो(नो आहार करे) छे. आ प्रमाणे आठे स्पर्शवाळा पुद्गलो कहेवा, यावत् अनन्तगुण लुखा स्पर्शवाळा पुद्गलोनो पण आहार करे छे. हे भगवन् ! जे अनन्तगुण लुखा स्पर्शवाळा पुद्गलोनो आहार करे छे, ते पुद्गलो स्पृष्ट समजवा के अस्पृष्ट! गौतम! स्पृष्ट पुद्गलोनो स्पृष्ट. आहार करे छे, परंतु अस्पृष्ट पुद्गलोनो नहीं." ['पुट्ठाई' ति स्पृष्ट आत्मप्रदेशनी साथे स्पर्शवाळा. ते आत्मप्रदेशचें स्पर्शन अवगाहक्षेत्रथी बहार पण थाय छे, माटे प्रश्न पूछे छे के, "हे भगवन् ! जे स्पृष्ट-आत्मप्रदेशनी साथे स्पर्शनवाळा-पुद्गलोनो आहार करे छे ते पुद्गलोने अवगाढ समजवा, के अवगाढ रहित है. गौतम! ते पुद्गलो अवगाढ छे. पण अवगाढ विनाना नथी." अवगाढ एटले आत्मप्रदेशनी साथे एक क्षेत्रमा मळेला. "हे भगवन्! अवगाह जे अवगाढ पुद्गलोनो आहार करे छे ते शुं अनन्तरावगाढ-आंतरा रहित अवगाढ पुद्गलो छे-के, परंपराए अवगाढ पुद्गलो छे?. गौतम! अनन्तर अवगाढ पुद्गलोनो आहार करे छे, परंतु परंपराए अवगाढ पुद्गलोनो आहार करता नथी." जे प्रदेशोमां आत्मा अवगाढ होय ते ज अनंतरावगाढ, प्रदेशोमा जे पुद्गलो अवगाढ होय तेओ आंतरा रहित अवगाढ होवाथी अनन्तर अवगाढ समजवा. अने जे पुद्गलो तेथी (आत्मावगाढ प्रदेशोथी) आंतरावाळा होय तेओ अवगाढ पुद्गलोना संबंधथी परंपराए अवगाढ कहेवाय. "हे भगवन् ! जे अनन्तर अवगाढ पुद्गलोनो आहार करे छे ते परपंरावगाढ. (पुद्गलो) शुं अणु-सूक्ष्म-छे, के बादर छे ?. गौतम! अणु (पुद्गलो) नो पण आहार करे छे, तेम ज बादर (पुद्गलो) नो पण आहार करे छे." तेने विषे सूक्ष्म. बादर. अहीं अणुपणुं अने बादरपणुं आपेक्षिक अर्थात् अमुकनी अपेक्षाए अणु अने अमुकनी अपेक्षाए बादर एम समजवू. ते अणुपणुं अने बादरपणुं प्रदेशनी वृद्धिवडे वघेला आहार योग्य स्कंधोनुं ज समजवु: "भगवन्! जे अणु अथवा बादर पुद्गलोनो आहार करे ते शुं ऊर्ध्व, अधः के तिरछा उंचा. नीचा. पुद्गलो समजवा?. गौतम! ऊर्ध्व पुद्गलोनो पण आहार करे छे, एवी ज रीते अधः पुद्गलोनो, तेम ज तिरछा पुद्गलोनो पण आहार करे छे. तिरछा. १४. "जाई भते ! उडु पि आहारेंति, अहे वि, तिरियं पि आहारेंति, ताई किं आई आहारैति ? मज्झे आहारोति ? पज्जवसाणे आहारैति ?. गोयमा ! तिविहा वि." अयमर्थः-आभोगनिर्वर्तितस्याहारस्यान्तर्मोहूर्तिकस्याऽऽदि-मध्या-वसानेषु सर्वत्राहारयन्तीति. "जाई भते । आई, मझे, अवसाणे वि आहारेति ताई किं सविसए आहारेंति ? अविसए आहारैति ?. गोयमा ! सविसए आहारेति, नो असिए आहारैति." तत्र स्वः खकीयो विषयः स्पृष्टाऽवगाढा-ऽनन्तरावगाढाख्यः खविषयस्तस्मिन्नाहारयन्ति. "जॉई भते ! १. प्र.छायाः-यानि भगवन् । स्पृष्टानि आहरन्ति तानि किमवगाढानि आहरन्ति, अनवगाढानि आहरन्ति ! गौतम ! अवगाढानि, न अनवगाढानि. २. यानि भगवन् । अवगाढानि आहरन्ति तानि किमनन्तरावगाढानि भाहरन्ति, परंपरावगाढानि आहरन्ति ! गौतम | अनन्तरावगाढानि आहरन्ति, नो परंपरावगाढानि आहरन्ति. ३. यानि भगवन् । अनन्तरावगाढानि आहरन्ति तानि किमणूनि आहरन्ति, बादराणि आहरन्ति ! गौतम | अणून्यपि आहरन्ति, बांदराण्यपि आहरन्ति. ४. यानि भगवन् ! अणून्यपि आहरन्ति, बादराण्यपि आहरन्ति तानि किमूर्वमपि आहरन्ति, एवमधोऽपि, तियेगपि ! गौतम । ऊर्यमपि आहरन्ति, एवमधोऽपि, तिर्यगपिः-अनु० १. ऊर्य (उंचा) रहेला, अधः (नीचा) रहेला के तिरछा रहेला पुद्गलो समजवाः-अनु. १. प्र.छायाः-यानि भगवन् ! ऊर्ध्वमपि आहरन्ति, अधोऽपि, तियंगपि आहरन्ति, तानि किमादावाहरन्ति, मध्ये आहरन्ति, पर्यवसाने आहरन्ति ? गौतम! त्रिविधान्यपि. २. यानिभगवन् ! आदी, मध्ये, अवसानेऽपि आहरन्ति, तानि कि ख विषये आहरन्ति, अविषये आहरन्ति ! गौतम | खविषये आहरन्ति, नो अविषये आहरन्ति. ३. यानि भगवन् । स्वविषये आहरन्ति, तानि किमाऽऽनुपूर्ध्याऽऽहरन्ति, अनानुपूर्योऽऽहरन्ति ! गौतम | आनुपूाऽऽहरन्ति, नो अनानुपूर्व्याऽऽहरन्तिः-अनु. Page #80 -------------------------------------------------------------------------- ________________ श्रीरायचन्द्र-जिनागमसंग्रहे शतक १.-उद्देशक, सविसए आहारैति, ताई कि आणुपुर्दिवं आहारैति ? अणाणुपुलिं आहारैति ?. गोयमा ! आणपब्दि आहारति, नो अणाणपब्दि आहारैति." तत्राऽऽनुपूा यथासन्नं नातिक्रम्य, "जोई भंते ! आणुपुलिं आहारेति ताई कि तिदिसिं आहारति ? जाव छरिसि आहारति गोयमा । नियमा छादिसि आहारेति." इह नारकाणां लोकमध्यवर्तित्वेन षण्णामप्यू;दिदिशामलोकेनाऽनावृतत्वात् षट्स दिक्षु आहारग्रहणमस्ति, तत उक्तम्-नियमात् षड्दिशि. दिक्त्रयादिविकल्पास्तु लोकान्तवर्तिषु पृथिवीकायिकादिषु दिशां प्रयस्य, द्वयस्य, एकस्याश्चाऽलोकेनावरणे भवन्तीति. यद्यपि वर्णतः 'पञ्चवर्णानि' इत्याद्युक्तम् , तथापि प्राचुर्येण यद्वर्ण-गन्धादियुतानि द्रव्याण्याहारयन्ति तानि दर्शयति-"ओसैनं कारणं पडुच"त्ति बाहुल्यलक्षणं कारणमाश्रित्य, तत्र च प्रकृत्यऽशुभानुभाव एव कारणमिति. "वनओ कालनीलाई, गंधओ भिगंधाइं, रसओ. तित्त-कडयरसाइं, फासओ कक्खड-गुरुय-सीय-लुक्खाई" एतानि च प्रायो मिथ्यादृष्टय एवाऽऽहारयन्ति, नतु भविष्यत्तीर्थकरादय इति. अथ तानि यथास्वरूपाण्येव नारका आहारयन्ति, अन्यथा वा ! इत्यस्यामाशङ्कायामभिधीयतेः"तेसिं पोराणे वनगुणे, गंधगुणे, रसगुणे, फासगुणे विपरिणामइत्ता, परिपीलइत्ता, परिसाडइत्ता, परिविद्धंसइत्ता." विपरिणामादयो विनाशार्थत्वेनैकार्था एव घनयः. “अन्ने य अपुब्वे वनगुणे, रसगुणे, गंधगुणे, फासगुणे, उप्पाएत्ता आयसरीरोगाढे पोग्गले सव्वप्पणयाए आहारं आहारेंति". 'सव्वप्पणयाए'त्ति सर्वात्मना सर्वैरात्मप्रदेशैरित्यर्थः. ३६. व्याख्यातं सूत्रे संग्रहगाथायाः किं वाऽऽहारेति'त्ति इति पदम्. गादि. मध्य. मंत. स्वविषय. आनुपूर्वी. छ ए दिशामांधी आहार मेळवे. १४. "भगवन् ! जे ऊर्ध्व, अधः अथवा तिरछा पुद्गलोनो आहार करे छे, ते पुद्गलोनो शुं आदिमां (आदिसमयमां), मध्यमां (मध्यसमयमा) के अन्तमा (अन्तसमयमां) आहार करे छे ?. गौतम! त्रणे रीते करे छे." अर्थात् अन्तर्मुहूर्त समय प्रमाणवाळा आभोगनिवर्तित आहारने आदिसमयमां, मध्यसमयमा अथवा अन्तसमयमांथी कोइ पण समये आहरे (खाय) छे. "हे भगवन्! जे पुद्गलोनो आदिमां, मध्यमां अथवा अन्तमा आहार करे छे, तेओनो स्वविषयमा आहार करे छे, के अखविषयमा आहार करे छे ?. गौतम! खविषयमा आहार करे छे, परंतु अखविषयमा आहार करता नथी." स्वविषय एटले स्व-खकीय-पोतानो स्पृष्टअवगाढ अने अनन्तरावगाढरूप विषय अर्थात् स्पृष्टअवगाढ अने अनन्तरअवगाढ पुद्गलोनो आहार करवो ते स्वविषय कहेवाय, तेमां-खविषयमां-आहार करे छे. "भगवन् ! खंविषयमा जे पुद्गलोनो आहार करे छे, तेओनो आनुपूर्वीपूर्वक आहार करे छे के आनुपूर्वी विना आहार करे छे?. गौतम! आनुपूर्वीपूर्वक आहार करे छे, परंतु आनुपूर्वीरहित करता नथी." आनुपूर्वी एटले आसन्न (पासेना पुद्गलो) - उलंघन न क अर्थात् पासेनां पुद्गलोनो प्रथम आहार करवो. "भगवन्! आनुपूर्वीपूर्वक जे पुद्गलोनो आहार करे. छे, ते त्रण दिशामा रहेला पुद्गलोनो आहार करे छे, के यावत् छ दिशामां व्यवस्थित पुद्गलोनो आहार करे छे ?. गौतम ! नियमथी छ दिशामा व्यवस्थित पुद्गलोनो आहार करे छे." नैरयिको लोकना मध्यवर्ती होवाने लीधे ( तेओनी ) ऊर्ध्वादि छए दिशाओ अलोकवडे ढंकायेली नहीं होवाथी छ दिशामा आहार करे छे. माटे कयुं के नियमथी छ दिशामां आहार करे छे. 'त्रण दिशामां आहार करे छे' 'चार दिशामां आहार करे छे' वगेरे विकल्पो तो लोकना अन्ते वर्तवावाळा पृथ्वीकायादिकमां, ज्या अलोकवडे त्रण दिशानु, बे दिशानुं अने एक दिशानुं आवरण होय त्यां समजवा. ज़ो के वर्णथी पांच वर्णोवाळा पुद्गलोनो आहार करे छे एम कर्तुं, तो पण बहुलताथी-घणेभागे-जे वर्ण, गंध वगेरे वडे युक्त द्रव्यनो आहार करे छे ते बतावे छः-(बहुलताथी एटले के-) तेओने विषे विशेषपणे अशुभानुभावरूप कारणने आश्रीने "वर्णथी काळी, लीला गंधथी दुर्गधवाळा, रसथी कडवां, तीखां अने सर्शथी कर्कश, भारे, ठंडा तथा लुखा द्रव्यो समजवां." आवा प्रकारना द्रव्योनो प्रायः मिथ्यादृष्टि नैरयिको ज आहार करे छे, परंतु भावितीर्थकरादि आहार करता नथी. हवे नैरयिको जेवां खरूपवाळा द्रव्यो होय तेवा ज स्वरूपवाळाओनो आहार करे छे, के बीजा (स्वरूपवाळाओ) नो आहार करे छे?. आ प्रमाणेनी आशंकाना निवारणने माटे कहे छे:-(जे पुद्गलो आहारने माटे ग्रहण करेला छे) तेओना प्राचीन-जूना-वर्णगुणोनो, गंधगुणोनो, रसगुणोनो अने स्पर्शगुणोनो विपरिणाम करी, परिपीडन करी, परिशाटन करी अने परिविध्वंस करी-नाशैकरी-ने; "अन्य अपूर्व वर्णगुणो, गंधगुणो, रसगुणो अने स्पर्शगुणोने उत्पन्न करीने आत्मशरीरावगाढ पुद्गलोनो सर्वात्मपणे (आत्माना सर्व प्रदेशोवडे) आहार करे छे." ३६. आ प्रमाणे सूत्रने विषे कहेली संग्रहगाथाना [कि वाऽऽहारेन्ति'] "शुं आहार करे छे ?” ए पदनी व्याख्या करी. १५. अथ 'सव्वओ वा वि' इति व्याख्यायते, तत्र सर्वतः सर्वप्रदेशै रयिका आहारयन्ति इति, 'वाऽपि' इति वचनादभीक्ष्णमाहारयन्ति इत्यपि वाच्यम् , तच्चैवम्:-"नेरइया णं भंते ! सवओ आहारेंति, सव्वओ परिणामेति, सबओ उससंति, सव्वओ नीससंति, अभिक्खणं आहारैति, अभिक्खणं परिणामेति, अभिक्खणं उससंति, अभिक्खणं नीससंति, आहच आहरति ? हंता गोयमा ! नेरइया सव्वओ आहारोति." 'सव्वओ'त्ति सर्वात्मप्रदेशैः, 'अभिक्खणं ति अनवरतं पर्याप्तत्वे सति. 'आहञ्च' इति कदाचिद् न सर्वदा-अपर्याप्तकावस्था काळा. दुर्गधी. फडवा. कठोर. भावितीर्थकर. पुदलपरिवर्तन. १. प्र. छायाः-यानि भगवन् ! आनुपूर्व्याऽऽहरन्ति, तानि कि त्रिदिशि आहरन्ति यावत् षड्दिशि आहरन्ति ?. गौतम ! नियमात् षड्दिशि आहरन्ति. २. अवसन्नं कारणं प्रतीत्य. ३. वर्णतः काल-नीलानि, गन्धतो दुरभिगन्धानि, रसतस्तिक्त-कटुकरसानि, स्पर्शतः कर्कश-गुरुक-शीत-रूक्षाणि. ४. तेषां पुराणान् वर्णगुणान् , गन्धगुणान् , रसगुणान्, स्पर्शगुणान् विपरिणमय्य, परिपीड्य, परिशाव्य, परिविध्वंस्य. ५. अन्यांधापूर्वान् वर्णगुणान् , रसगुणान् , गन्धगुणान् , स्पर्शगुणानुत्पाद्यात्मशरीरावगाढान् पुद्गलान् सर्वात्मतयाऽऽहारमाहरन्तिः-अनु. १. चार दिशाओमा व्यवस्थित, पांच दिशाओमा व्यवस्थितः-अनु. २. 'विप्परिणामइत्ता, परिपीलइत्ता, परिसाडइत्ता, अने परिविद्धंसइत्ता' आ चारे पदो 'नाश करीने आ एक ज अर्थवाळा होवाथी समान-तुल्यअर्थवाळां छ:-श्रीअभयदेव. १.प्र. छायाः-नैरयिका भगवन् ! सर्वत आहरन्ति, सर्वतः परिणमयन्ति, सर्वत उच्चसन्ति, सर्वतो निःश्वसन्ति; अभिक्षणमाहरन्ति, अभिक्षण परिणमयन्ति, अभिक्षणमुच्छ्रसन्ति, अभिक्षणं निःश्वसन्ति आहत्याहरन्ति !. हन्त गौतम | नैरयिकाः सर्वत आहरन्तिः-अनु. Jain Education international Page #81 -------------------------------------------------------------------------- ________________ " हे भगवन् ! नैरथिको प्रदेशे निःश्वास का? पुनः पुनः निःश्वास के शतक १.-उद्देशक १० भगवत्सुधर्मस्वामिप्रणीत भगवतीसूत्र. यामिति. तथा 'कइभाग ति आहारतयोपात्तपुद्गलानां कतिथं भागमाहारयन्तीति वाच्यम् , तश्चैवम्:-"नेरइया णं मंते । जे पोग्गले गण्डोति. ते ण तेसिं पोग्गलाणं सेयालंसि कइभागं आहारेंति, कइभागं आसायंति ?. गोयमा! असंखेज्जइभागं आहारैति. आमातिसेयालंसित्ति एष्यत्काले ग्रहणकालोत्तरकालमित्यर्थः. 'असंखेज्जइभागं आहारैति' इत्यत्र केचिद व्याचक्षते:"गवादिप्रथमबृहदप्रासग्रहण इव काँश्चिद् गृहीताऽसंख्येयभागमात्रान् पुद्गलानाहारयन्ति, तदन्ये तु पतन्तीति." अन्ये वाचक्षते.. जसत्रयदर्शनात स्वशरीरतया परिणतानामसंख्येयभागमाहारयन्ति. अजुसूत्रो हि गवादिप्रथमबृहद्ग्रासग्रहण इव गृहीतानां शरीरत्वेतापरिणतानामाहारतां नेच्छति, शरीरतया परिणतानामपि केषांचिदेव विशिष्टाहारकार्यकारिणां ताम् -अभ्युपगच्छति, शुद्धनयत्वात् तस्य" इति. अन्त परित्यमभिदधति “ 'असंखेजइभार्ग आहारतित्ति शरीरतया परिणमन्ति, शेषास्तु किट्टीभूय मनुष्याभ्यवहृताऽऽहारवद् मलीभवन्तिन शरीरत्वेन परिणमन्तीत्यर्थः" 'अणंतभागं आसाइंति'त्ति आहारतया गृहीतानामनन्तभागमास्वादयन्ति-तद्रसादीन् रसनादीन्द्रियद्वारेणोपलभन्ते इत्यर्थः. १५. हवे सिव्वओ वा वि" ए पदनी व्याख्या करीए छीए, तेने विषे नैरयिको सर्वतः-सर्व आत्म प्रदेशथी आहार करे छ। 'वाऽपि' आ प्रमाणे कहेवाथी अभीक्ष्ण-पुनः पुनः-आहार करे छे?. आ प्रमाणे कहेवू जोइए, ते आ प्रमाणे:-" हे भगवन् ! नैरयिको सर्व प्रदेशे आहार करे, सर्व प्रदेशे परिणमावे, सर्व प्रदेशे उच्छ्वास ले, सर्व प्रदेशे निःश्वास काढे?; पुनः पुनः आहार करे, पुनः पुनः परिणमावे, पनः पनः उच्छ्वास ले, पुनः पुनः निःश्वास मूके ?; एवी ज रीते कदाचित् आहार करे, ( कदाचित् परिणमावे, कदाचित् उच्छ्वास ले, कदाचित् निःश्वास मूके ?.) हा, गौतम! नैरयिको सर्व आत्मप्रदेशोए आहार करे, सर्व आत्मप्रदेशे परिणमावे, सर्व आत्मप्रदेशे उच्छवास ले, सर्वप्ररेशेभाधारादि. सर्व आत्मप्रदेशे निःश्वास मूके. वळी पुनः पुनः-पर्याप्तपणामां--आहार करे, पुनः पुनः आहार परिणमावे, पुनः पुनः उच्छ्वास ले, पुनः पुनः पुनः पुनः निःश्वास मूके तथा कदाचित्-कोइ दिवस-पण हम्मेशा नहीं, अर्थात् अपर्याप्तअवस्थामां-आहार ले, कदाचित् आहार परिणमावे, आहारादि. कदाचित् उच्छ्वास ले तथा कदाचित् निःश्वास मूके. तथा ['कइभागं' ति] आहारने माटे ग्रहण करेला पुद्गलोना केटलामा भागनो आहार फतिभाग । करे छे? ए प्रमाणे कहे. ते आ प्रमाणेः- "हे भगवन् ! नैरयिको जे पुद्गलोने आहारपणे ग्रहण करे छे ते पुद्गलोना केटलामा भागनो भविष्यत्काळमां-ग्रहण पछीना काळमां-आहार करे छे तथा केटलामा भागनो आस्वाद करे छे ?. गौतम! असंख्येय भागनो आहार करे छे असंख्येयभाग. अने अनन्त भागनो आखाद ले छे.” 'असंख्येय भागनो आहार करे' ए पदनी व्याख्या करतां केटलाक कहे छे के:-"गाय वगेरे पशुना अनंतभाग. अन्य. प्रथमना मोटा ग्रासना ग्रहणनी जेम (आहारमाटे) ग्रहण करेला पुद्गलोमांथी असंख्येय भागमात्र ज पुद्गलोनो आहार करे छे, बाकीना बधा पुद्गलो पडी जाय छे.” अन्य तो कहे छे के:-"ऋजुसूत्र नयानुसारे पोताना शरीरपणे परिणत पुद्गलोना असंख्येय भागनो आहार करे छ. ऋजुसूत्र. मन्य. कारण के गाय वगेरे पशुना प्रथमना मोटा ग्रासना ग्रहणनी जेम ग्रहण करेला पुद्गलो के जेओ शरीरपणे परिणम्या न होय, तेओने ऋजुसूत्रनय शुद्ध होवाथी आहारपणे इच्छतो नथी. अने शरीरपणे परिणत पुद्गलोमांथी पण केटलाक, के जेओ विशिष्ट आहार कार्यने करवावाळा होय तेओर्नु ज आहारपणुं स्वीकारे छे.” केटलाक तो आ प्रमाणे कहे छे के:-"['असंखेज्जइभागं आहारेति'] 'असंख्येय भागनो आहार करे' एटले के अन्य. असंख्यात्मो भाग शरीरपणे परिणमे. अने बाकीना पुद्गलोनो तो किटोडो थइने मनुष्ये खाघेला आहारनी जेम मळ थइ जाय छे अर्थात् शरीरपणे परिणमता नथी." तथा ['अणंतभागं आसाइंति' त्ति] अनन्तभागर्नु आखादन करे, अर्थात् आहारपणे ग्रहण करेला पुद्गलोना अनन्तभागर्नु आस्वादन करे-पुद्गलना रसादिने रसनादि इन्द्रिय द्वारा मेळवे-ए प्रमाणे अर्थ करवो.. १६. 'सव्वाणि वत्ति द्वारम् , तत्र सर्वाण्येवाहारद्रव्याण्याहारयन्ति इति वाच्यम् , वा-शब्दः समुच्चये. तच्चैवम्:-"नेरैइया णं भंते ! जे पोग्गले आहारत्ताए परिणामेंति, ते किं सव्वे आहारैति ? णो सव्वे आहारोंति ?. गोयमा ! सव्वे अपरिसेसिए आहारेंति." इह विशिष्टग्रहणगृहीता आहारपरिणामयोग्या एव ग्राह्याः-उज्झितशेषा इत्यर्थः, अन्यथा पूर्वापरसूत्रयोर्विरोधः स्याद् , इष्टा वं व्याख्या. यदाह:-"ज जह सुत्ते भणिअं तहेव जइ तं वियालणा नत्थि, किं कालियाऽणुओगो दिवो दिटिप्पहाणेहिं ?" 'कीस व मुजो परिणमंतित्ति. द्वारगाथापदम् , तत्र 'कीस'त्ति पदावयवे पदसमुदायोपचारात् 'कीसत्ताए'त्ति दृश्यम्-किंस्वतया किंस्वभावतया ? कीदृशतया वा केन प्रकारेण किंस्वरूपतया ! इत्यर्थः. वा-शब्दः समुच्चये. 'भुज्जो'त्ति भूयो भूयः पुनः पुनः परिणमन्ति आहारद्रव्याणि, इति प्रकृतमिति. एतदत्र वाच्यम् , तच्चैवम्:-"नेरैइया णं भंते ! जे पोग्गले आहारत्ताए गेण्हंति, ते णं तेसिं पोग्गला कीसत्ताए भुज्जो भुजो परिणमंति ? १प्र.छायाः-नैरयिका भगवन् ! यान्, पुद्गलानाहारतया गृहन्ति, ते तेषां पुद्गलानां भविष्यति काले कतिभागमाहरन्ति, कतिभागमाखादयन्ति ! गौतम | असंख्येयभागमाहरन्ति, अनन्तभागमाखादयन्तिः-अनु. २. आहारतामित्यर्थः. ३.प्र. छायाः-नैरयिका भगवन् ! यान् पुद्गलानाहारतया परिणमयन्ति तान् किं सर्वान् आहरन्ति, नो सर्वान् आहरन्ति !. गौतम ! सर्वान् अपरिशेषान् आहरन्ति. ४. प्र० छायाः यद् यथा सूत्रे भणितं तथैव यदि तद् विचारणा नास्ति, किं कालिकाऽनुयोगो दृष्टो दृष्टिप्रधानः !. ५. इयं च विशेषावश्यकसूत्रे ३४८ गाथाटीकायाम् , तथा पञ्चाशकेऽपि एकादशपञ्चाशके ३४ गाथा, तत्र तट्टीका चैवम्-यद् एका किविहारादि वस्तु, यथा येन प्रकारेण-गुणाधिकसहायलाभादिना सूत्रे 'न या लभेजा' इत्यादि (दशवकालिकसूत्रोक)रूपे, भणितम्-उक्तम्, तथैव तेन प्रकारेण, यदि चेत्, किमुकं भवंति-विचारणा विषयविभागकल्पना, नास्ति न विधेया भवति, तदा कि केन हेतुना, कालिकानुयोगः उत्तराध्ययनादिकालिकश्रुतव्याख्यानम्, दृष्टोऽनुगतः, दृष्टिप्रधानः सम्यग्दर्शनप्रवरैः-नयमतप्रधानैर्वा भद्रबाहुखामिभिरावश्यकादिग्रन्थदशकनियुक्तिरूपानुयोगकारकैः ? इति-(भगवतीविवृतिप्रणेता श्रीअभयदेवः)-अनु० ६.प्र. छायाः-नैरयिका भगवन् ! यान् पुदूलानाहारतया गृह्णन्ति, ते तेषां पुद्गलाः किंखतया (कीदृशतया) भूयो भूयः परिणमन्ति ! गौतम ! श्रोत्रेन्द्रियतया, यावत् स्पर्शेन्द्रियतया, अनिष्टतया, अकान्ततया, अप्रियतया, अमनोज्ञतया, अमनोऽम्यतया, अनीप्सिततया, अभिध्येयतया (अहृद्यतया), अघस्तया, गो ऊर्ध्वतया, दुःखतया, नो सुखतया एतेषां. भूयो भूयः परिणमन्तिः-अनु. Page #82 -------------------------------------------------------------------------- ________________ सर्व पुलाहार. पंचाशक. आहारपरिणाम. शुभपरिगाम अन्य. ६२ श्रीरामचन्द्र विनागमसंग्रहे शतक १. - उद्देशक १. गोपमा सोहदिवत्ता जाप फासिदियचाए, अनिवार, अनंतचाए, अधिवचार, अमणुवत्ताए, अमणामनाए, अनिच्छित्तार, बताए, अचार, णो उपाए, दुखत्ताए, नो सुहाए एएस भुमो भुब्यो परिणमंति." तत्राऽनिष्या सदैव तेषां नारकाणां सामान्येनाऽयलभतथा तथाऽकान्ततया सदैव तद्भावेनाऽकमनीयतया, तथाऽप्रियतया सर्वेशमेव द्वेष्यतया तथा अमनोज्ञतया कययाऽप्यमनोरमतया, तथा अमनोऽम्यतया चिन्तयाऽप्यमनोगम्यतया, तथाऽनीप्सिततयाऽऽप्तुमनिष्टतया एकार्था वैते शब्दाः 'अहिज्झित्ता' अभिध्येयतया तृप्तेरनुत्पादकत्वेन पुनरप्यभिलाषनिमित्ततया "अहृद्यत्वेन" इत्यन्ये - अशुभवेनेत्यर्थः 'अहत्ता 'त्ति गुरुपरिणामतया 'नो उड़ताए 'चिनो घुपरिणामतयेति संग्रहगाथार्थः इदं च संग्रहणीगाधाविवरणसूत्रं कचित् सूत्रपुस्तक एव दृश्यत इति. " १६. हवे [व्यानि व' चि] द्वारना विवरणनी इच्छावळा मंचकार कहे छे; तेने विषे सर्व आहारद्रव्यनो आहार करे ए प्रमाणे कहे. ('चा' शब्द समुच्चयार्थक छे. ) ते आ प्रमाणेः- “हे भगवन् ! नैरयिको जे पुद्गलोने आहारपणे परिणमावे छे, शुं ते सर्व पुद्गलोनो आहार करे छे, के सर्व पुद्गलोनो आहार नथी करता ?. गौतम ! परिशेषरहित सर्व पुद्गलोनो आहार करे छे." अहीं (पुद्गलपदवडे) विशिष्ट ग्रहणवडे गृहीत थयेला आहार परिणामने योग्य जे पुद्गलो होय ते पुद्गलो ग्रहण करवा, अर्थात् उज्झितशेष- आहारमाटे ग्रहण करेला पुद्गलोमांथी जेओ पडी गया होय ते पुद्गलोने वर्जीने, आहार योग्य ज पुद्गलो ग्रहण करवा. अन्यथा पूर्वापरसूत्रनो विरोध थाय अने उपर्युक्त प्रकारे व्याख्या इष्ट छे. कयुं छे के:-“सूत्रमां जेवी रीते जे कथुं छे ते जो तेम ज होय अने विचारणा न होय तो ज्ञानी पुरुषो कालिक अनुयोगनो केम उपदेश करे ?” [ "कीसे वै भुज्जो परिणमंति' त्ति ] आ द्वारगायानं पद छे. तेमां 'फीस' फीरशतया 'केवा प्रकारे' (ए प्रमाणे अर्थ करवो.) 'भुजो' स्टले पुनः पुनः' आहाखव्य परियमे आ प्रमाणे संबंध प्रकरण प्राप्त के अने जे अहीं कहवाई हे ते आ प्रमाणे हे भगवन्! नैरविको जे पुलोने आहारपणे ग्रहण करे, ते (पुद्रलो पुनः पुनः केवा खरूपे परिणमे गौतम बोत्रेन्द्रियरूपे यावत् स्पर्शेन्द्रियस्वरूपे (इन्द्रियपणे परिणमेलो आहार पण झुमरूपे नहीं, परंतु एकान्त अशुमरूपे परिणमे ए प्रमाणे मतावना विशेषणो द्वारा कहे छे) अनिष्टपणे, अकांतपणे, अभियपणे, अमनोज्ञपणे, अमनोगम्यपणे, अनीप्सितपणे, अभिध्येयपणे, अधःपणे, ऊर्ध्वपणे नहीं, दुःखपणे, सुखपणे नहीं; आवा स्वरूपे नैरयिकोने पुनः पुनः पुद्गलो परिणमे.” अनिष्ट एटले सामान्यपणे हम्मेशां तेओने (नैरयिकोने) अवल्लभ अकांत = सदैव अनिष्ट होवाथी अकमनीय- सुंदर नहीं. अप्रिय सर्वने द्वेष्य. अमनोज जेनी कथा - वार्ता करतो पण मनोहर न लाने. अमनोगम्य विचारबडे पण मनने रुचिकर नहीं. अनीति इच्छा पण न घाय. अथवा उपर कहेला शब्दो समान तुल्य अर्थवाय समजवा. ['अहिपिचाए' सि] अभिष्येय तृप्तिना उत्पादक नहीं होवाथी करीबी अमिता कारण. केटलाक कहे छे के "अभिध्येय एटले अहय अशुम." "अचार' ति] अधयनुं गुरुपरिणाम, तेवढे ['नो उडुसाए' ति] पण ऊर्णपणे नहीं लघु परिणामपणे नहीं आ प्रमाणे संग्रहगावानो अर्थ कयों आ संग्रहगाथानुं विवरणसूत्र कोइक सूत्रपुस्तकमां ज देखाय छे. १७. अथ नैरविकाहाराधिकारात् तद्विषयमेव प्रश्नचतुष्टयमाहः 'नेरइयाणं' इत्यादि. 'पुन्नाहारिय'ति ये पूर्वमाहताः पूर्वकाले एकीकृताः संगृहीताः इति यावद्, अभ्यवहृता वा; भोग्गले' त्ति स्कन्धाः, 'परिणय'त्ति ते परिणताः - पूर्वकाले शरीरेण सह संपृक्ताःपरिणतिं गता इत्यर्थः इति प्रथमः प्रश्नः इह च सर्वत्र प्रभावं काकुपाठादवगम्यते तथा 'आहारियत्ति पूर्वकाले आद्वताः संगृहीताः, अभ्यवहृता वा. ‘आहारिज्जमाण 'त्ति ये च वर्तमानकाले आह्रियमाणाः संगृह्यमाणाः, अभ्यवाहियमाणा वा पुद्गलाः. 'परिणय'त्ति ते परिणता इति द्वितीयः तथा 'अणाहारिय'त्ति देऽतीतकालेऽनादताः, 'आहारिजस्समाण' त्ति ये चानागते काले आहारिष्यमाणाः पुलाते परिणता इति तृतीयः तथा 'अणाहारिया अणाहारिज्जस्समाणा' इत्यादि, अतीता - ऽनागताऽऽहरणक्रियानिषेधाच्चतुर्थः इह च यद्यपि चत्वार एव प्रश्ना उक्तास्तथाप्येते त्रिपट्टिः संभवन्ति यतः पूर्वाहृताः, आहियमाणाः, आहरिष्यमाणाः, अनाहताः, अनाहियमाणाः, अनाहरिष्यमाणाश्च इति पट्पदानीह सूचितानि तेषु चैकैकपदाश्रयणेन पेटू, द्विकयोगे पैशदश, त्रिकयोगे विंशतिः, चतुष्कयोगे पेंचदश पञ्चकयोगे बैद् , " 5 अग्यारमा पंचाशकमा ३४ मी गाथा छे. १. आ गाथा विशेषावश्यक सूत्रमां ३४८ मी गाथानी टीकामां छे. तथा श्रीपंचाशकनामना प्रथमां खांनी टीका ( भगवतीनीतुं विचरण करनार श्रीभवदेवीए करी तेनुं रहस्य ) आ प्रमाणे छे:- कोइ पण बात सुमारे कही छे, जो ते वात तेज प्रकारे होय अने सूत्रमां कहेली बातमां विचारणा-विषयना विभागनी कल्पना न होय तो सम्यग्दर्शनमां प्रवर अथवा नयना मतोमा प्रवर अने आवश्यकादि दसपना निर्बुधिरूप अनुयोगने करनार श्री मदवादुखामिए कालिकअनुयोग- कालिक-उत्तराध्ययन मगेरे देनो अनुनय व्याख्यान ) था भी अनुगम्यो !:-अनु 2 - २. पदना अवसमां पदसमुदायनो उपचार करवाथी 'श्री' एटले 'श्रीसताए' अर्थात् 'कता प्रकारे ए प्रमाणे जाप ३. 'वा' शब्द समुच्चयार्थक छेः - श्री अभयदेव. ११. ता. २. आहियमाणा १. आदरिष्यमाणाः ४. अनाहताः ५. अनाहियमाणाः ६. अनाहरिष्यमाणाः, २. ते चेमे : - (१.) १. पूर्वाहृताः २. आह्रियमाणाः (२.) १ पूर्वाहृताः ३. आहरिष्यमाणाः (३.) १ पूर्वाहृताः ४ अनाहताः, (४.) १. पूताः ५. अनाहियमाणाः (५) १ पूर्वादताः ६. अनादरिष्यमाणाः (६.) २. आहियमाणाः २. आइरिभ्यमाणाः (५.) २. आहियमाणाः ४. अनाहताः (८.) २. आहियमाणाः ५. अनाहियमाणाः (१.) २. आहियमाणाः ६. अनारिष्यमाणाः (१०) २. आइरिष्यमाणाः ४. अनाहताः. (११.)३. आहरिष्यमाणाः ५. अनाहियमाणाः. (१२.) ३. आहरिष्यमाणाः ६. अनाहरिष्यमाणाः. (१३.) ४. अनाहताः ५. अना हियमाणाः. (१४.) ४. अनाहताः ६. अनाहरिष्यमाणाः. (१५) ५. अनाहियमाणाः ६. अनाहरिष्यमाणाः - अनु० ३. इसे (१) १ पूर्णाहता २ आहियमाणाः ३ आइरिष्यमाणाः (२.) १ हा २ आदियमाणाः ४. अगाता (३.) 1 पूर्वाहृताः २. आहियमाणाः ५ अगाहियमाणा (४) १. पूताः २. आहियमाणाः ६. अनाहरिष्यमाणा (५) १. पूर्वाहृता Page #83 -------------------------------------------------------------------------- ________________ ६३ शतक १.-उद्देशक १. भगवत्सुधर्मस्वामिप्रणीन भगवतीसूत्र षड्योगे एक इति. अत्रोत्तरमाहः-गोयमा' ! इत्यादि व्यक्तम् . नवरम्-ये पूर्वमाहृतास्ते पूर्वकाल एव परिणताः, ग्रहणानन्तरमेव परिणामभावाद्. ये पुनराहताः, आह्रियमाणाश्च ते परिणताः, आहृतानां परिणामभावादेव, परिणमन्ति च आहियमाणानां परिणामभावस्य वर्तमानत्वादिति. वृत्तिकृता तु द्वितीयः प्रश्नोत्तरविकल्प एवंविधो दृष्टः-"यदुत आहृताः आहरिष्यमाणाः पुद्गलाः परिणताः, परिणंस्यन्ते च; यतोऽयं तेनैवं व्याख्यातः यदुत ये पुनराहृताः, आहरिष्यन्ते पुनस्तेषां केचित् परिणताश्च ये संपृक्ताः शरीरेण सह, ये तु न तावत् संपृच्यन्ते, कालान्तरे तु संपृक्ष्यन्ते ते परिणस्यन्ते इति." ये पुनरनाहृताः, आहरिष्यन्ते पुनस्ते नो परिणताः, अनाहूतानां संपर्काsभावेन परिणामाऽभावाद् ; यस्मात् तु आहरिष्यन्ते ततः परिणंस्यन्ते, आइतस्यावश्यं परिणामभावाद्" इति. चतुर्थस्तु अतीत-भविष्यदाहरणक्रियाया अभावेन परिणामाभावादवसेय इति. एतदनुसारेणैव प्राग्दर्शितविकल्पानामुत्तरसूत्राणि वाच्यानीति. १७. हवे नैरयिकोना आहारनो अधिकार होवाथी तेना विषयना •ज चार प्रश्नो कहे छे. [ नेरइयाणं' इत्यादि] नैरयिकोए आहारपरिणाम'पुवाहरिय' ति] पूर्वे जे संगृहीत करेला अथवा आहार करेला ['पोग्गल' ति] पुद्गलो-स्कंधो, तेओ [ परिणय' ति] परिणम्या? विचार. एटले के पूर्वकाले शरीरनी साथे संपृक्त थया-परिणामने प्राप्त थया? आ प्रमाणे प्रथम प्रश्न छे. (अहीं सर्व स्थले काकुपाठथी प्रश्न जणाय छे.) तथा ['आहारिय' ति] पूर्व कालमा संग्रह करायेला अथवा आहार करायेला अने ['आहारिजमाण' त्ति] वर्तमानकाळमां संग्रह कराता अथवा आहर कराता पुद्गलो ["परिणय' ति] परिणम्या? आ प्रमाणे बीजो प्रश्न छे. तथा ['अणाहारिय' ति] जेओनो अतीतकाळमां आहार कर्यो नथी अने ['आहारिजस्समाण' त्ति] भविष्यकाळमां आहार कराशे ते पुद्गलो परिणम्या ? आ प्रमाणे तृतीय प्रश्न छे. जे पुद्गलोनो ['अणाहारिया] आहार को नथी अने जे पुद्गलोनो ['अणाहारिजस्समाणा'] आहार कराशे पण नहीं ते पुद्गलो परिणम्या ? आ प्रमाणे अतीत अने अनागत काळमां आहरण क्रियानो निषेध करवारूप चोथो प्रश्न छे. अहीं जो के चार ज प्रश्नो कडा छे, परंतु विस्तारथी त्रेसठ प्रश्नो संभवे छे. कारण के अहीं पूर्वमा आहार करेला, (वर्तमानमां) आहार कराता, (भविष्यकाळमां) आहार करावाना, (भूतमां) आहार नहीं करेला, (वर्तमानमा) आहार नहीं कराता, अने (भविष्यत्काळमां) आहार नहीं करावाना आ प्रमाणे छ पदो सूचव्या छे. ते छ पदमां एकेक पदनो आश्रय करता है प्रश्नो, बब्बे पदनो आश्रय करतां पंदर प्रश्नो, त्रण त्रण पदनो योग करता ३. आहरिष्यमाणाः. ४. अनाहृताः. (6.) १. पूर्वाहृताः. ३. आहरिष्यमाणाः. ५. अनाहियमाणाः. (७.) १. पूर्वाहृताः. ३. आहरिष्यमाणाः. ६. अनाहरिष्यमाणाः. (८.) १. पूर्वाहृताः. ४. अनाहृताः. ५. अनाहियमाणाः. (९.) १. पूर्वाहृताः. ४. अनाहृताः. ६. अनाहरिष्यमाणाः. (१०.) १. पूर्वाहृताः. ५. अनाह्रियमाणाः. ६. अनाहरिष्यमाणाः. (११.) २. आह्रियमाणाः. ३. आहरिष्यमाणाः. ४. अनाहृताः. (१२.) २. आहियमाणाः. ३. आहरिष्यमाणाः. ५. अनाहियमाणाः. (१३.) २. आह्रियमाणाः. ३. आहरिष्यमाणाः, ६. अनाहरिष्यमाणाः. (१४.) २. आहियभाणाः. ४. अनाहताः. ५. अनाहियमाणाः, (१५.) २. आह्रियमाणाः. ४. अनाहृताः. ६. अनाहरिष्यमाणाः. (१६.) २. आह्रियमाणाः, ५. अना. हियमाणाः. ६. अनाहरिष्यमाणाः. (१५.) ३. आहरिष्यमाणाः. ४. अनाहृताः. ५. अनाहियमाणाः. (१८.) ३. आहरिष्यमाणाः. ४. अनाहताः. ६. अनाहरिष्यमाणाः. (१९.) ३. आहरिष्यमाणाः. ५. अनाहियमाणाः. ६. अनाहरिष्यमाणाः. (२०.) ४. अनाहताः. ५. अनाहियमाणाः, ६. अनाहरिष्यमाणाः. ४. एते चैवम्:-(१.) १. पूर्वाहृताः. २. आहियमाणाः. ३. आहरिष्यमाणाः. ४. अनाहृताः. (२.) १. पूर्वाहृताः. २. आह्रियमाणाः. ३. आहरिध्यमाणाः. ५. अनाहियमाणाः. (३.) १. पूर्वाहृताः. २. आहियमाणाः. ३. आहरिष्यमाणाः. ६. अनाहरिष्यमाणाः. (४.) १. पूर्वाहृताः. २. आहियमाणाः. ४. अनाहृताः. ५. अनाहियमाणाः. (५.) १. पूर्वाहृताः. २. आहियमाणाः. ४. अनाहताः. ६. अनाहरिष्यमाणाः. (६.) १. पूर्वाहृताः. २. आह्रियमाणाः. ५. अनाहियमाणाः. ६. अनाहरिष्यमाणाः. (७.) १. पूर्वाहृताः. ३. आहरिष्यमाणाः. ४. अनाहृताः. ५. अनाहियमाणाः. (८.) १. पूर्वाहृताः. ३. आहरिष्यमाणाः. ४. अनाहृताः. ६. अनाहरिष्यमाणाः. (९.) १. पूर्वाहृताः. ३. आहरिष्यमाणाः. ५. अनाहियमाणाः. ६. अनाहरिष्यमाणाः. (१०.) १. पूर्वाहृताः. ४. अनाहताः. ५. अनाहियमाणाः. ६. अनाहरिष्यमाणाः. (११.) २. आह्रियमाणाः. ३. आहरिष्यमाणाः. ४. भनाहताः, ५. अनाहियमाणाः. (१२.) २. आह्रियमाणाः. ३. आहरिष्यमाणाः. ४. अनाहृताः. ६. अनाहरिष्यमाणाः. (१३.) २. आह्रियमाणाः. ३. आहरिष्यमाणाः. ५. अनाहियमाणाः ६. अनाहरिष्यमाणाः, (१४.) २. आहियमाणाः. ४. अनाहृताः. ५. अनाहियमाणाः. ६. अनाहरिष्यमाणाः. (१५.) ३.आहरिष्यमाणाः. ४. अनाहृताः. ५. अनाहियमाणाः. ६. अनाहरिष्यमाणाः. ५. इमे चैतेः-(१.) १. पूर्वाहृताः. २. आहियमाणाः. ३. आहरिष्यमाणाः, ४. अनाहताः. ५. अनाहियमाणाः. (२.) १. पूर्वाहृताः. २. आहियमाणाः. ३. आहरिष्यमाणाः. ४. अनाहृताः. ६. अनाहरिष्यमाणाः, (३.) १. पूर्वाहृताः. २. आहियमाणाः. ३. आहरिष्यमाणाः. ५. अनाहियमाणाः. ६. अनाहरिष्यमाणाः. (४.) १. पूर्वाहृताः. २. आह्रियमाणाः. ४. अनाहृताः. ५. अनाहियमाणाः. ६. अनाहरिष्यमाणाः. (५.) १. पूर्वाहताः. ३. आहरिष्यमाणाः. ४. अनाहताः. ५. अनाहियमाणाः. ६. अनाहरिष्यमाणाः. (.) २. आहियमाणाः, ३. आहरिष्यमाणाः. ४. अनाहृताः. ५. अनाहियमाणाः. ६. अनाहरिष्यमाणाः. ६. स चायमः-(१.) १. पूर्वाहृताः. २. आहियमाणाः. ३. आहरिष्यमाणाः. ४. अनाहताः, ५. अनाहियमाणाः. ६ अनाहरिष्यमाणाः-अनु. १. उपर्युक छ पदना त्रेसठ भांगा थाय छ, अने एक भांगे एक प्रश्न उद्भवे छे, एम बधा मळीने प्रेसठ प्रश्नो उठे छे. ते क्रमपूर्वक आ प्रमाणे छे:१. पूर्वाहृत. २. आह्रियमाण. ३. आहरिष्यमाण. ४. अनाहृत. ५. अनाहियमाण. ६. अनाहरिष्यमाण. २-(१.) १. पूर्वाहृत. २. आहियमाण. (२.) १. पूर्वाहत. ३. आहरिष्यमाण. (३.) १. पूर्वाहत. ४. अनाहत. (४.) १. पूर्वाहत. ५. अनाहियमाण. (५.) १. पूर्वाहृत. ६. अनाहरिष्यमाण. (१.) २. आहियमाण. ३. आहरिष्यमाण. (..). २. आहियमाण. ४. अनाहत. (८.) २. आहियमाण. ५. अनाहियमाण. (९.) २. आहियमाण. ६. अनाहरिष्यमाण. (१०.) ३. आहरिष्यमाण. ४. अनाहृत. (११.) ३. आहरिष्यमाण. ५. अनाहियमाण. (१२.) ३. आहरिष्यमाण. ६. अनाहरिष्यमाण. (१३.) ४. अनाहृत. ५. अनाहियमाण. (१४.) ४. अनाहत. ६. अनाहरिष्यमाण. (१५.) ५. अनाहियमाण. ६. अनाहरिष्यमाणः-अनु० . Page #84 -------------------------------------------------------------------------- ________________ ६४ सठ प्रश्न वृत्तिकार. __ श्रीरायचन्द्र-जिनागमसंग्रहे शतक १.-उद्देशक १. वीशे प्रश्नो, चार चार पदनो योग करतां पंदरे प्रश्नो, पांच पांच पदनो योग करता है प्रश्नो, अने छ पदनो योग करता ऐक प्रश्न आ प्रमाणे सर्व मळी ग्रेसठ प्रश्नो संभवे छे. आ प्रश्नोनो उत्तर आपतां भगवान् कहे छे के:-['गोयमा' ! इत्यादि] गौतम ! इत्यादि मूळमा स्पष्ट छे. विशेषता ए केः-जेओनो पूर्वमा आहार कर्यो तेओ (पुद्गलो) पूर्वकाले ज परिणम्या, कारण के ग्रहण कर्या वाद ज आहार करेला पुद्गलोना परिणामनो सद्भाव छे. (आ प्रथम प्रश्ननो उत्तर थयो.) वळी जेओनो आहार कर्यो अने जे पुद्गलोनो आहार कराय छे तेओ (अनुक्रमे) परिणम्या अने परिणमे छे. कारण के आहार करेला (पुद्गल) ना परिणामनो सद्भाव छे अने आहार कराता पुद्गलोनो परिणाम वर्तमान चालु छे. वृत्तिकारे तो बीजा प्रश्ननो उत्तर आ प्रमाणे देख्यो-कों-छ:-"आहार करेला अने आहार करवाना पुद्गलो, परिणम्या अने परिणमशे" तेनी तेओए आ प्रमाणे व्याख्या करी छे के:-"जे पुद्गलो आहर्या अने जे पुद्गलोनो आहार कराशे तेजओमा केटलाक पुद्गलो परिणम्या, परिणम्या ते ज समजवा के जेओ शरीरनी साथे संबद्ध थया. अने जेओ हवे संबद्ध थशे तेओ परिणमशे.” जे पुदलोनो आहार थयो नथी अने आहार थशे, तेओ (पुद्गलो) परिणम्या नथी. कारण के नहीं आहरेलाना संबंधनो ज अभाव होवाथी परिणामनो असंभव छे. ज्यारथी तेओनो आहार थशे त्यारथी परिणमशे. कारण के आहार करेलानो अवश्य परिणाम थाय छे. (चतुर्थ प्रश्नसूत्रमां) भूत अने भविष्यत्काळमां आहार क्रियानो अभाव होवाथी परिणामना अभावखरूप चतुर्थ उत्तर समजवो. अने ए ज प्रमाणे पूर्वमा देखाडेला (वेसठ) विकल्पोना उत्तरसूत्रो कहेवा. १८. अथ शरीरसंपर्कलक्षणपरिणामात् पुद्गलानां चयादयो भवन्तीति, तदर्शनार्थ प्रश्नयन्नाहः-'नेरइयाणं' इत्यादि. चयादिसूत्राणि परिणामसू. त्रसमानीति कृत्वाऽतिदेशतोऽधीतानीति. तथाहिः-'जहा परिणया, तहा चिया वि' इत्यादि. इह च पुस्तकेषु वाचनाभेदो दृश्यते, तत्र न संमोहः कार्यः, सर्वत्राभिधेयस्य तुल्यत्वात्। केवलं परिणतसूत्रानुसारेण प्रश्नसूत्राणि, व्याकरणानि च मतिमताऽध्येयानीति. तत्र चिताः शरीरे चयं गताः, उपचिताः पुनर्बहुशः प्रदेशसामीप्येन शरीरे चिता एवेति. उदीरितास्तु स्वभावतोऽनुदितान् पुद्गलानुदयप्राप्ते कर्मदलिके करणविशेषेण प्रक्षिप्य यान् वेदयते. उदीरणालक्षणं चेदम्:-"जं करणेणाऽऽकड़िय उदए दिज्जइ उदीरणा एसा" तथा वेदिताः खेन रसविपाकेन प्रतिसमयमनुभूयमान अपरिसमाप्ताऽशेषाऽनुभावा इति. तथा निर्जीर्णाः कालथैनाऽनुसमयमशेषतद्विपाकहानियुक्ता इति. 'गाह'त्ति परिणतादिसूत्राणां संग्रहणाय गाथा भवति. सा चेयम्:-'परिणय' इत्यादिर्व्याख्यातार्था. नवरम्:-एकैकस्मिन् पदे परिणतचितोपचितादौ चतुर्विधाः आहृताः. आहृता आह्रियमाणाश्च. अनाहृता आहरिष्यमाणाश्च. अनाहता अनाहरिष्यमाणाश्च. इत्येवं चतूरूपाः पुद्गला भवन्ति-प्रश्न-निर्वचनविषयाः स्युरिति. - १८. हवे शरीरनी साथे संबंधस्वरूप परिणाम होवाथी पुद्गलोनो चय वगेरे पण थाय, तेथी ते देखाडवाने प्रश्न करता कहे छे केः['नेरइयाणं' इत्यादि] परिणामसूत्रनी समान ज चयादी सूत्रो छे. माटे अतिदेशथी अहीं परिणामसूत्र पछी चयादि सूत्रोने भण्या छे. जेम के:-[ 'जहा परिणया तहा चिया वि' इत्यादि] जेवी रीते परिणम्या तेवी जे रीते एकठा पण थया, इत्यादि. अहीं पुस्तकोने विषे १-(१.) १. पूर्वाहत. २. आह्रियमाण. ३. आहरिष्यमाण. (२.) १. पूर्वाहृत. २. आहियमाण. ४. अनाहृत. (३.) १. पूर्वाहत. २. आहियमाण. ५. अनाहियमाण. (४.) १. पूर्वाहृत. २. आहियमाण. ६. अनाहरिष्यमाण. (५.) १. पूर्वाहत. ३. आहरिष्यमाण. ४. अनाहत. (६.) १. पूर्वाहृत. ३. आहरिष्यमाण. ५. अनाहियमाण, (७.) १. पूर्वाहृत. ३. हरिष्यमाण. ६. अनाहरिष्यमाण. (८.) १. पूर्वाहत. ४. अनाहत. ५. अनाहियमाण. (..) १. पूर्वाहृत. ४. अनाहृत. ६. अनाहरिष्यमाण. (१०.) १. पूर्वाहृत. ५. अनाहियमाण. ६. अनाहरिष्यमाण, (११.) २. आहियमाण. ३. आह रिष्यमाण. ४. अनाहत. (१२.) २. आहियमाण. ३. आहरिष्यमाण. ५. अनाहियमाण. (१३.) ३. माहियमाण. ३. आहरिष्यमाण. ६. अनाहरिष्यमाण. (१४.) २. आह्रियमाण. ४. अनाहत. ५. अनाहियमाण. (१५.) २. आहियमाण. ४. अनाहत. ६. अनाहरिष्यमाण. (१६.) २. आहियमाण. ५. अनाहियमाण. ६. अनाहरिष्यमाण. (१७.) ३. आहरिष्यमाण. ४. अनाहृत. ५. अनाहियमाण. (१८.) ३. आहरिध्यमाण. ४. अनाहत. ६. अनाहरिष्यमाग, (१९.) ३. आहरिष्यमाण. ५. अनाहियमाण, ६. अनाहरिष्यमाण. (२०.) ४. अनाहत. ५. अनाहिबमाण. ६. अनाहरिष्यमाण, २:-(१.) १. पूर्वाहत. २. आहियमाण. ३. आहरिष्यमाण. ४. अनाहत. (२.) १. पूर्वाहत. २. आहियमाण. ३. आहरिष्यमाण, ५. अनाहियमाण. (३.) १. पूर्वाहत. २. आहियमाण. ३. आहरिष्यमाण. ६. अनाहरिष्यमाण. (४.) १. पूर्वाहत. २. आहियमाण, ४. अनाहत. ५. अनाहियमाण. (५.) १. पूर्वाहत. २. आहियमाण. ४. अनाहत. ६. अनाहरिष्यमाण. (६.) १. पूर्वाहृत. २. आहियमाण. ५. अनाहियमाण. ६. अनाहरिष्यमाण. (.) १. पूर्वाहृत. ३. आहरिष्यमाण, ४. अनाहत. ५. अनाहियमाण, (८.) १. पूर्वाहत. ३. आहरिष्यमाण. ४. अनाहत. ६. अनाहरिष्यमाण. (९.) १. पूर्वाहृत. ३. आहरिष्यमाण, ५. अनाहियमाण, ६. अनाहरिष्यमाण. (१०.) १. पूर्वाहत. ४. अनाहत. ५. अनाहियमाण. ६. अनाहरिष्यमाण. (११.) २. आहियमाण. ३. आहरिष्यमाण. ४. अनाहत. ५. अनाहियमाण. (१२.) २. आहियमाण. ३. आहरिष्यमाण. ४. अनाहत. ६. अनाहरिष्यमाण. (१३.) २. आहियमाण, ३. आहरिष्यमाण. ५. अनाहियमाण, ६. अनाहरिष्यमाण. (१४.) २. आहियमाण. ४. अनाहत. ५. अनाहियमाण. ६. अनाहरिष्यमाण. (१५.) ३. आहरिष्यमाण. ४. अनाहत. ५. अनाहियमाण. ६. अनाहरिष्यमाण. ३:-(१.) १. पूर्वाहत. २. आह्रियमाण. ३. आहरिष्यमाण, ४. अनाहत. ५. अनाहियमाण. (२.) १. पूर्वाहृत. २. आहियमाण. ३. आहरिध्यमाण. ४. अनाहत. ६. अनाहरिष्यमाण. (३.) १. पूर्वाहत. २. आहियमाण. ३. आहरिष्यमाण, ५. अनाहियमाण, ६. अनाहरिष्यमाण. (४.) १. पूर्वाहत. २. माहियमाणः ४. अनाहत. ५. अनाहियमाण. ६. अनाहरिष्यमाण. (५.) १. पूर्वाहत. ३. आहरिष्यमाण. ४. अनाहत. ५.अनाहियमाण. ६. अनाहरिष्यमाण. (६.) २. भाहियमाण. ३. आहरिष्यमाण. ४. अनाहत. ५. अनाहियमाण. ६. अनाहरिष्यमाण. ४:-(१.) १. पूर्वाहृत. २. आहियमाण. ३. आहरिष्यमाण. ४. अनाहृत. ५. अनाहियमाण. ६. अनाहरिष्यमाणः-अनु. १प्र.छायाः-यत् करणेनाऽऽकृष्य उदये दीयते उदीरणैषा. २. एतत्संवादि चेदमः-उदीरणा हि उदयावलिकाबहिर्वर्तिनीभ्यः स्थितिभ्यः सकाशात् कषायसहितेन, असहितेन वा योगकरणेन दलिकमाकृष्य उदयसमयप्राप्तदलिकेन सहानुभवनम्. तथा चोकं कर्मप्रकृतिचूर्णी:-"उदयावलिआबहिरिलठिईहिंतो कसायसहिआसहिएणं जोगकरणेणं दलिअमाकडिअ उदयपत्तदलिएण समं अणुभवणं उदीरणा"-चतुर्थकर्मग्रन्थे ७ गाथाटीकायाम्. (भा.पृ-१०२.):-अनु. For Private & Personal use only . Page #85 -------------------------------------------------------------------------- ________________ शव ११. भगवत्सुधमस्वामिप्रणीत भगवतीसूत्र. ६५ वाचनानोमेद देखाय हे. परंतु तेने निषे संमोह करो नहीं. कारण के सर्व स्वते वाच्य पदार्थ इत्यछे रुन्त बुद्धिमाने परिणतसूत्रा अनुसारे प्रधनुषो अने उत्तरो विचारी ठेवा. तेने विवेचिताच पाया -एटले शरीरने विषे समूहने प्राप्त पवेता. उपचिता एटले वारंवार शरीरने विषे प्रदेशना समीपपणे एकठा थयेला. पोताना स्वभावथी उदयने नहीं प्राप्त थयेला जे कर्मपुद्गलो, उदये आवेला कर्मदलियाओने विषे करणाविशेषय नांखीने वेदाय तेज उदीरितं हेचाय उदीरगानुं लक्षण आ प्रमाणे छे: ( कर्मने) करणवडे चीने उदीरणा, उदयने दिवे देवाय बाय ते उदीरेणा कबाय." तथा स्वकीय रसविपाकपड़े दरेक समये अनुयाता अने नहीं समाप्त थवे समग्र रसाय धर्मपुद्रलोने वेदित कहे छे. प्रतिसमय संपूर्णपणे अशेष पोताना विपाकनी हानियुक्त कर्मपुद्रलो निर्जीर्ण कहेवाय. परिगतादि सूत्रोनो संग्रह करवा बेदन निर -- [ग] गाते जा प्रमाणेः - [ परिणय'] बगेरे. व्याख्या उपर प्रमाणे समजवी. विशेषता आ छे के परिणत, चित, उपचित बगेरे दरेक पदम आहार करेला, आहार करेला अने आहार कराता; आहार नहीं करेला जने आहार करावाना तथा आहार नहीं करेला अने आहार नहीं करावाना; आ प्रमाणे चार प्रकारना पुद्गलो प्रश्न अने उत्तर विषयक छे. १९. पुद्गलाधिकारादेव इमामष्टादशसूत्रीमाहः - 'नेरइयाणं भंते ! कतिविहा पोग्गला भिज्वंति ?' इत्यादि व्यक्तम्. नवरम् -'भिज्जति 'त्ति तीव्र-मन्द-मध्यतयाऽनुभागभेदेन भेदवन्तो भवन्ति, उद्वर्तनकरणा-ऽपवर्तनकरणाभ्यां मन्दरसास्तीत्ररसाः, तीव्ररसास्तु मन्दरसा भवन्तीत्यर्थः . उत्तरम् -'कम्मदव्ववग्गणं अहिकिच्च 'त्ति समानजातीयद्रव्याणां राशिर्द्रव्यवर्गणा, सा चौदारिका दिद्रव्याणामप्यस्तीत्यत आह: - कर्मरूपा द्रव्यवर्गणा, कर्मद्रव्याणां वा वर्गणा कर्मद्रव्यवर्गणा. तामधिकृत्य तामाश्रित्य - कर्मद्रव्यवर्गणासत्काइत्यर्थः कर्मद्रव्याणामेव च मन्देतराऽनुभावचिन्ता अस्ति, न द्रव्यान्तराणामिति कृत्वा 'कर्मद्रव्यवर्गणामधिकृत्य' इत्युक्तम्. 'अणू चेव, बायरा चेव त्ति 'चेव' शब्दः समुच्चयार्थः, ततक्षाणयच वादरा, सूक्ष्माच स्थूलाश्च इत्यर्थः, सूक्ष्मत्वन्, स्थूलत्वं चैषां कर्मद्रव्याऽपेक्षया एवाचगन्तव्यम् नान्यापेक्षया पत औदारिकादिद्रव्याणां मध्ये कर्मद्रव्याण्येव सूक्ष्माणीति एवं चयो - पचयो- दीरणा-वेदना- निर्जराः शब्दार्थभेदेन वाच्याः किन्तु चयसूत्रे, उपचयसूत्रे च ‘आहारदव्ववग्गणमहिकिच' इति यदुक्तं तत्रायमभिप्रायः - शरीरमाश्रित्य चयोपचयौ प्राग् व्याख्यातौ तौ चाहारद्रव्येभ्य एव भवतः नान्यतः, अत 'आहारद्रव्यवर्गणामधिकृत्य' इत्युक्तमिति उदीरणादयस्तु कर्मद्रव्याणामेव भवन्ति, अतस्तत्सूत्रेपूक्तम्- 'कर्मद्रव्यवर्गणामधिकृत्य’इति. ‘उयहिंसु’त्ति अपवर्तितवन्तः, इहापवर्तनम् - कर्मणां स्थित्यादेरध्यवसायविशेषेण हीनताकरणम्, अपवर्तनस्य चोपलक्षणत्वादुद्वर्तनमपीह दृश्यम्, तच्च स्थित्यादेर्वृद्धिकरणस्वरूपम्. 'संकासु' त्ति संक्रमितवन्तः, तत्र संक्रमणं मूलप्रकृत्यभिन्नानामुत्तरप्रकृतीनामध्यवसायविशेषेण परस्परं संचारणम्, तथा चाह: - "मूलप्रकृत्यभिन्नाः संक्रमयति गुणत उत्तराः प्रकृतीः, न त्वात्माऽमूर्तत्वादध्यवसायप्रयोगेण.” अपरस्त्वाहः"मो आउयं सतु दंसणमोहं परितमोहं प, सेसाणं पगई उत्तरविहितमो मणिओ." एतदेव निदर्श्यतेः यथा कस्यचित् सद्रेयमनुभवतोऽशुभकर्मपरिणतिरेवंविधा जाता, येन तदेव सद्वेद्यमसद्वेयतया संक्रामतीति एवमन्यत्रापि योग्यम्, 'निषचिंसु' त्ति निघत्तान् कृतवन्तः, इह च विश्लिष्टानां परस्परतः पुद्गलानां निचयं कृत्वा धारणं रूढिशब्दत्वेन निधत्तमुच्यते - उद्वर्तना - ऽपवर्तनव्यतिरिक्तकरणानामविषयत्वेन कर्मणोऽवस्थानमिति 'निकाइतुति निकाचितयन्तः, नितरां बद्धवन्त इत्यर्थः निकाचनं चैषामेव पुद्रढानां परस्परविशिष्टानामेकीकरणम्अन्योन्यावगाहिता अग्निप्रतप्तप्रतिहन्यमानसूचिकलापत्येन सकलकरणानामविषयतया कर्मणो व्यवस्थापनमिति यावत्. 'मिति' इत्यादिपदानां संग्रहणी यथा - 'भेइय' इत्यादिगाथा गतार्था. नवरम्: - अपवर्तन - संक्रम-निधत्त -निकाचनपदेषु त्रिविधः कालो निर्देष्टव्यः - अतीत वर्तमानाऽनागतकालनिर्देशेन खानि वाच्यानीत्यर्थः इह चापवर्तनादीनामिव भेदादीनामपि त्रिकाढता युक्ता, न्यायस्य समानत्वाद्, केवलमविवक्षणाद् न तन्निर्देशः सूत्रे कृत इति. " ● १९. पुलमा अधिकारी जआ अदार स्पोने कहे छे के नेरयाणं मंते! कतिविद्या पोन्गता मिनंति इत्यादि] 'हे भगवन् गैरविकोने केला भेट कारनापुद्रो भेदाव" इत्यादि खुटार्थ के विशेषता देखाडे छे:- मेदाय एटले तीन, मंद अने मध्यमपणे रसना मेदवडे भेदभाव अर्थात् उद्वर्तनाकरणवडे मन्द रसवाळा कर्मपुद्गलो तीव्र रसवाळा थाय, अने अपवर्तनाकरणवडे तीव्र रसवाळा कर्मपुद्गलो मंद रसवाळा थाय ? उत्तर- [ 'कम्मदव्वबम्गणं अहिकिय' ति] कर्मद्रव्यवर्गमाने आजीने तुल्य जातिवाळा इन्योना सहने इन्यवर्गणा हे छे. ते द्रव्यवर्गगा अन्य वर्गणा. औदारिकादि द्रव्योनी पण होय, माटे ( तेवी द्रव्यवर्गणाना निराकरणने माटे ) कहे छे केः - कर्मद्रव्यवर्गणा - कर्मरूपी द्रव्यवर्गणा, अथवा कर्मइब्योनी वर्गणा तेने आधीने अर्थात् कर्मद्रव्यवगंगा संबंधी, ए प्रमाणे तात्पर्य छे. मंद तथा इतर रसनी विचारणा कर्मद्रव्य संबंधे हो सके छे अन्य द्रव्य संबंधे नहीं, माटे कर्मद्रव्यवर्गणाने आधीने ए प्रमाणे क. [अणु चेच, बायरा चेवें' चि] अणु एटले सूक्ष्म. अने बादर एटले स्थूल. अहीं पुगटोनुं स्कूप अने सूक्ष्मपणुं कर्मद्रव्योनी अपेक्षाए ज जागनुं, अन्य व्यनी अपेक्षार नहीं; कारण के औदारिकादि द्रव्योनां कर्मद्रन्पो ज सूक्ष्म छे. आनी जरी चय, उपचय उदीरणा, वेदन तथा निर्जरा शब्द अने अर्थना भेदे करी कहेवा. परंतु चयसूत्रमा अने उपचयसूत्रमां ['आहारदव्ववग्गणं अहिकिच्च' इति ] आहारद्रव्यवर्गणाने आश्रीने आ प्रमाणे जे कधुं ते स्थले आ अभिप्राय छे:- शरीरने आश्रीने चय अने उपचा छे, जोनी पूर्वे व्याख्या करी. तेज व आदाखव्योवी व थाय छे, अन्य द्रव्योथी यता नथी. तेथी (ते चय अने उपचय सूत्र ) 'आहाव्यय १. आ वातने टेको आपनारो पाठ आ छेः कषायवाळा के कषायविनाना योगरूपकरणद्वारा उदयावलिकाथी बहार रहेनारी स्थितिओमांथी कर्माने पीने, उदयसमय प्राप्त दक्षिक सावे अनुभव से उदीरणा एव प्रमाणे कर्मप्रकृति (कम्पपी) नी पूर्णिमां पण धुं छे.तुर्य कर्ममंथनी सातमी गाथानी टीकामां ( भा० १-१०२ ) : - अनु० १. प्र० छायाः मुक्लाशुकं तु दर्शनमोई चारित्रमोईन शेषाणां प्रकृतीनामुत्तरविधिको क्षतिः-अनु १. 'चेव' शब्द समुचयार्थक छे:-श्री अभयदेव. ९ भ० सू० - / Page #86 -------------------------------------------------------------------------- ________________ ६६ श्रीरायचन्द्र-जिनागमसंग्रहे शतक १.-उद्देशक १. अपवर्तन. हातैन. संक्रमण, अन्य. निषत्त. गंणाने आधीने ए प्रमाणे कार्य. उदीरणादि तो कर्मद्रव्योना ज थाय छे, तेथी ते ते सूत्रोमा 'कर्मद्रव्यवर्गणाने आश्रीने' ए प्रमाणे कर्ष. ['उयहिंसु' ति] अपवर्तित थया, अहीं अपवर्तन एटले कर्मोनी स्थित्यादिकने अध्यवसाय विशेषवडे हीन करवी. अपवर्तनना उपलक्षणथी (कर्मोनी) स्थिति वगेरेनुं वृद्धिकरवारूप उद्वर्तन पण समजवु. ['संकासु' ति] संक्रमित थया, तेने विषे संक्रमण एटले मूलप्रकृतिमोथी अमिन्न उत्तर प्रकृतिओनो अध्यवसाय विशेषवडे परस्पर संचार-सेळभेळ-करवो. कयुं छे के:-"गुणथी मूलप्रकृतिओथी अभिन्न उत्तर प्रकृतिओने अध्यवसायना प्रयोगवडे संक्रमावे, किंतु आत्मा अमूर्त होवाथी संक्रमे नहीं." अन्य तो कहे छे के:--"आयुष्य, दर्शनमोहनीय अने चारित्रमोहनीयने छोडीने, शेष प्रकृतिओनो उत्तर प्रकृतिओनी साथे जे संचार ते संक्रमण." ए ज वात उदाहरणद्वारा बतावे छे:-जेबी रीते कोइ शातावेदनीयने अनुभवतो होय तेने एवा प्रकारनी अशुम कर्मनी परिणति थइ के, जेथी ते ज शातावेदनीय अशातावेदनीयपणे संक्रमे, आ प्रमाणे अन्य स्थले पण योजवं. ['निधत्तिंसु' ति] (हे भगवन् ! नैरयिकोने केटला प्रकारना पुद्गलो) निधत्त थया? अहीं निधत्त ए रूढ शब्द होवाथी परस्पर भिन्न भिन्न पुद्गलोने एकठा करीने धारण करतुं ते (निधत्त कहेवाय) अर्थात् उद्वर्तना तथा अपवर्तना करणथी भिन्न करणना अविषयपणे कर्मोनुं रहे. ['निकाइंसु' त्ति] निकाचित थया अत्यन्त बंधाया, निकाचन एटले परस्पर जूदा पुद्गलोने एकमेक करवा अर्थात् अन्योन्य (कर्म) पुद्रलोएकबीजामां रहे. जेम; अभिवडे तपावी टीपेलो सोयोनो समूह एक बीजामा मळीने रहेछ तेम सकल करणना अविषयपणे कर्मोन स्थापq ए प्रमाणे तात्पर्य छे. ['मिजंति' इत्यादि] आ पदनो संग्रह करवायाळी गाथानो अर्थ उपर बतावी गया छीए, विशेष ए छे केः-अपवर्तन, संक्रमण, निधत्त अने निकाचन ए चारे पदमा त्रणे प्रकारनो काळ बताववो अर्थात् भूत, वर्तमान अने भविष्यत्काळनो निर्देश करी ए पदो कहेवा. न्यायनी समानता होवाथी अर्थात् एक स्थले कयुं तो बीजे स्थले पण कहे, जोइए एम युक्त होवाथी, अहीं अपवर्तनादिनी जेम भेदादि पदमां पण त्रिकाळता कहेवी युक्त छे, पण मात्र विवक्षित नहीं होवाथी सूत्रने विषे भेदादि पदमा त्रिकाळनो निर्देश कर्यो नथी. निकाचन. अविवक्षा. २०. अथ पुद्गलाधिकारादिदं सूत्रचतुष्टयमाह:-'नेरइयाणं' इत्यादि व्यक्तम्. नवरम्-'तेयाकम्मत्ताए'त्ति तेजःशरीर-कार्मणशरीरतया तद्रूपतयेत्यर्थः. 'अतीतकालसमये त्ति कालरूपः समयः, न तु समाचाररूपः. कालोऽपि समयरूपः, न तु वर्णादिस्वरूपः इति परस्परेण विशेषणात् कालसमयः-अतीतः कालसमयः, अतीतकालस्य वा उत्सर्पिण्यादेः समयः परमनिकृष्टोंऽशोऽतीतकालसमयस्तत्र. 'पडुप्पण्ण'त्ति प्रत्युत्पन्नो वर्तमानः. 'नोऽतीतकाले' इत्यादावतीता-ऽनागतकालविषयग्रहणप्रतिषेधो विषयातीतत्वात् , विषयातीतत्वं च तयोर्विनष्टा-ऽनुत्पन्नत्वेनाऽसत्त्वादिति. प्रत्युत्पन्नत्वेऽप्यभिमुखान् गृह्णाति, नान्यान्, 'गहणसमयपुरक्खडे'त्ति ग्रहणसमयः पुरस्कृतो वर्तमानसमयस्य पुरोवर्ती येषां ते ग्रहणसमयपुरस्कृताः. प्राकृतत्वादेवं निर्देशः, अन्यथा पुरस्कृतग्रहणसमया इति स्यात् , ग्रहीष्यमाणा इत्यर्थः. उदीरणा च पूर्वकालगृहीतानामेव भवति, ग्रहणपूर्वकत्वादुदीरणायाः, अत उक्तम् अतीतकालसमयगृहीतानुदीरयन्तीति. गृह्यमाणानां ग्रहीष्यमाणानां चागृहीतत्वादुदीरणाऽभावस्तत उक्तम्-'नो पडुप्पण्ण' इत्यादि. वेदना-निर्जरासूत्रयोरप्येषा एवोपपत्तिरिति. अथ कर्माधिकारादेवेयमष्टसूत्री:-'नेरइयाणं' इत्यादिळक्ता च. नवरम्-'जीवाओ किं चलयं' ति जीवप्रदेशेभ्यश्चलितं तेष्वनवस्थानशीलम् , तदितरत् तु अचलितम् , तदेव बध्नाति; यदाहः-"कृत्स्नैर्देशैः स्वकदेशस्थं रागादिपरिणतो योग्यम् , बध्नाति योगहेतोः कर्म स्नेहाऽक्त इव च मलम्" इति. एवमुदीरणा-वेदना-ऽपवर्तना-संक्रमण-निधत्त-निकाचनानि भाव्यानि. निर्जरा तु पुद्गलानां निरनुभावीकृतानामात्मप्रदेशेभ्यः सातनम् , सा च नियमाञ्चलितस्य कर्मणः, नाऽचलितस्येति. इह संग्रहणगाथा:-'बन्धो-दय' इत्यादि वितार्था, केवलमुदयशब्देनोदीरणा गृहीता इति. उक्ता नारकवक्तव्यता. २०. हवे पुद्गलोनो अधिकार होवाथी आ चार सूत्रो कहे छः-[ नेरइयाणं' इत्यादि] स्पष्ट छे, विशेषता ए छे केः-['तेयाकम्मत्ताए' ति] तैजस, कार्मणपणे एटले तैजसंशरीरपणे अने कार्मणशरीरपणे-तैजस, कार्मण शरीरस्वरूपे. ['अतीतकालसमये' त्ति] 'अतीतकालसमय' आ ठेकाणे (कालशब्द अने समयशब्दनी परस्पर विशेषणता बतावी बन्ने शब्दोनी सार्थकता सिद्ध करे छे.)समय काळरूप लेवो, पण समाचाररूप लेवो नहीं. तेम ज काळ समयरूप लेवो, परंतु वर्णादि (कृष्णादि) स्वरूप नहीं. आ प्रमाणे बन्ने परस्पर विशेषण थइ काळ-समय शब्द बन्योः अतीत एवो जे काळ-समय ते अतीत काळ-समय. अथवा अतीतकाळ एटले उत्सर्पिणी आदि काळ, तेनो समय एटले अत्यन्त निकृष्ट अंश, ते अतीतकाळ-समय कहेवाय. तेने विषे. [पडुपण्ण' त्ति] प्रत्युत्पन्नकाळ-वर्तमानकाळ लेवो. भूतकाळ अने भविष्यत्काळ विषयातीत-विषयरहित-होवाथी, 'अतीतकाळमां नहीं' इत्यादि प्रदमां अतीत अने अनागतकाळ विषयक (पुद्गल) ग्रहणनो प्रतिषेध कर्यो छे. कारण के भूतकाळ विनष्ट थयेलो होवाथी अने भविष्यत्काळ उत्पन्न थयेलो नहीं होवाथी, तेओ (भूतकाळ अने भविष्यत्काळ) बन्ने असत् छे, अने तेथी ज विषयातीत छे. बळी वर्तमानकाळमां पण अभिमुख पुंगलोने ग्रहे छे पण बीजाने नहीं. ['गहणसमयपुरक्खडे' त्ति] जेओनो ग्रहण समय वर्तमानसमयनी पुरोवर्ती छ अर्थात् जेओने ग्रहीष्यमाणग्रहण करवाना-छे. ग्रहण करवापूर्वक उदीरणा होवाथी पूर्वकाळे ग्रहण करायेला पुद्गलोनी ज उदीरणा थाय छे, तेथी कर्दा के-नारकीओ) तेजस-कार्मण. १. अर्थात् 'निधत्त' कोने मात्र उद्वर्तना अने अपवर्तनाकरण परिवर्तित करी शके, पण बीजा करणो ते माटे काइ न करी शके, माटे उद्वर्तना अने अपवर्तनाकरणथी भिन्न करणोनो ते निधत्तकर्म अविषय छे. २. अर्थात् जेम सोयोने तपावीने टीपवाथी ए एवी रीतिए एक बीजामा भळी जाय छे के, ते पछी कोइ प्रकारे जूदी थइ शकती ज नथी. तेम ज एकत्रित थयेला कर्मो आत्माना तीव्र अध्यवसायवडे एवा सज्जड थइ जाय छे के, पछी कोइ पण करणद्वारा तेमां जरा पण फेरफार थइ शकतो नथी, एवां सजड को निकाचित कहेवाय छे:-अनु. ३. 'समय' शब्दने 'काल' ए विशेषण एटला माटे ज आप्यु छे के, 'समाचार' अर्थवाळो अहीं 'समय'-शब्द न लेवो. अने 'काल' शब्दने 'समय' ए विशेषण एटला माटे ज आप्यु छे के, 'कालु' अर्थवाळो अहीं 'काळ' शब्द न लेबो अर्थात् भतीतकाल-समयनो अर्थ अतीत-वीतेलो-वखत. ४. प्राकृत शैलीथी या प्रमाणे निर्देश कों छे. अन्यथा 'पुरस्कृतग्रहणसमयाः' ए प्रमाणे थर्बु जोइए:-धीअभयदेव. Page #87 -------------------------------------------------------------------------- ________________ शतक १.-उद्देशक १. भगवंत्सुधर्मस्वामिप्रणीत भगवतीसूत्र, अतीतकाळसमयमा ग्रहण करेला (पुद्गलोने) उदीरे छे. वळी गृह्यमाण-ग्रहण कराता अने ग्रहीष्यमाण-ग्रहण करावाना-पुद्गलो अगृहीत-हजु ग्रहण करायां न-होवाथी, तेओनी उदीरणा थइ शकती नथी, तेथी कयुं छे के:-['नो पडुप्पण्ण' इत्यादि] (वर्तमानकाळमां गृह्यमाण पुद्गलो उदीराता नथी वगेरे.) वेदना सूत्रनी अने निर्जरा सूत्रनी पण आवी ज रीते उपपत्ति करवी. हवे कर्मना अधिकारथी ज आ आठ सूत्रोने कहे छ:-['नेरइयाणं' इत्यादि] स्पष्ट छे. विशेष, [जीवाओ किं चलियं' ति] जीवथी चालेलु-जीवप्रदेशथी चालेलं एटले के जीवप्रदेशमां नहीं रहेवाना स्वभाववाढुं कर्म चलितकर्म. चलित कर्म कहेवाय छे. ए चलित कर्मथी अन्य कर्म अचलित कहेवाय, ए अचलित कर्मने ज (नैरयिको) बांधे छे. कधुं छे केः-"जेम चीकणा अचलितकर्म. द्रव्यवडे मर्दित थयेलो प्राणी मळने संग्रहे छे-मळवाळो थाय छे, तेम रागादिमा परिणत थयेलो आत्मा समग्र प्रदेशो वडे (मन, वचन अने कायरूप) योगना हेतुथी स्वकीय देशमां-ज्या आत्मा रहे छे त्यां-रहेढुं योग्य कर्म बांधे छे." आ प्रमाणे; उदीरणा, वेदन, अपवर्तना, संक्रमण, निधत्त अने निकाचननी भावना करवी. निरनुभावीकृत-रसरहित करेलां- पुद्गलोने आत्मप्रदेशथी नष्ट करवां तेने निर्जरा कहे छे. अने ते निर्जरा नियमथी. चलित कर्मनी थाय छे, अचलित कर्मनी थती नथी. अहीं ['बंधो-दय-' इत्यादि] संग्रहणी गाथाना अर्थनी पूर्वमा ज भावना करी गया छीए, केवळ विशेष ए छे केः-अहीं उदय शब्दवडे उदीरणा ग्रहण करी छे. आ प्रमाणे नैरयिक संबंधी वक्तव्यता कही. नैरयिकसमाप्ति. असुरकुमारादि. १६. प्र०-असुरकुमाराणं भंते ! केवइयंकालं ठिई पण्णता ? १६. प्र०—हे भगवन्! असुरकुमारोनी केटला काळ सुधी स्थिति कही छे? १६. उ०—गोयमा । जहण्णेणं दस वाससहस्साइं, उक्कोसेणं १६. उ०—हे गौतम! तेओनी स्थिति जघन्ये दश हजार सातिरेगं सागरोवमं. वर्षनी अने उत्कृष्टे सागरोपम करतां वधारे काळनी कही छे. १७. प्र०—असुरकुमारा णं भंते ! केवइयकालस्स आणमंति १७. प्र०-हे भगवन्! असुरकुमारो केटले काळे श्वास ले वा, पाणमंति वा ?. अने निःश्वास मूके? १७. उ०--गोयमा । जहण्णेणं सत्तण्हं थोवाणं, उक्कोसेणं १७. उ०—हे गौतम! तेओ जघन्ये सात स्तोकरूप काळसाइरेगस्स पक्खस्स आणमंति वा, पाणमंति वा. वडे अने उत्कृष्टे एक पक्ष (पखवाडीया) करतां वधारे काळ (गया) पछी श्वास ले अने निःश्वास मूके. १८. ५०-असुरकुमारा णं भते । आहारट्ठी?. १८. प्र०—हे भगवन् ! असुरकुमारो आहारना अभिलाषी छे ! १८. उ०—हंता, आहारही. १८. उ०--हे गौतम! हा, तेओ आहारना इच्छुक छे. १९. प्र०—असुरकुमाराणं भंते ! केवइकालस्स आहारहे १९. प्र०-हे भगवन् ! असुरकुमारोने केटले काळे आहारनो समुप्पन्नइ ?. अभिलाष उत्पन्न थाय छे? १९. उ०-गोयमा! असुरकुमाराणं दुविहे आहारे पन्नते, तं १९. उ०-हे गौतम! असुरकुमारोनो आहार बे प्रकारनो जहा:-आभोगनिव्वत्तिए, अणाभोगनिव्वत्तिए. तत्थ णं जे से कह्यो छे, ते आ प्रमाणे:-आभोगनिर्वर्तित अने अनाभोगनिवर्तित. अणाभोगनिव्वत्तिए से अणुसमयं अविरहिए आहारढे समुप्पज्जइ, तेमां जे अनाभोगनिर्वर्तित-अज्ञानपूर्वक-आहार छे तेनो अभिलाष गोयमा । तत्थ णं जे से आभोगनिव्वत्तिए से जहण्णेणं चउत्थभ- तो तेओने अविरहितपणे निरंतर थया करे छे. अने हे गौतम! तस्स, उक्कोसेणं साइरेगस्स वाससहस्सस्स आहारहे समुपज्जइ. तेमां जे आभोगनिर्वर्तित-ज्ञानपूर्वक आहार छे तेनो अभिलाष ते ओने ओछामा ओछो चतुर्थभक्त-एक दिवस-पछी अने वधारेमा वधारे हजार वर्ष करतां वधारे काळ (गया) पछी थाय छे. २०. प्र०-असुरकुमारा णं भंते ! किं आहारं आहारैति?. २०. प्र०-हे भगवन्! असुरकुमारो क्या पदार्थनो आहार करे? २०. उ०—गोयमा / दवओ अणंतपएसिआइं दवाई, खि- २०.उ०—हे गौतम! तेओ द्रव्यथी अनंतप्रदेशवाळां द्रव्योनो त्त-काल-भाव पनवणागमेणं. सेसं जहा नेरझ्याणं जाव आहार करे, इत्यादि बधुं क्षेत्र, काल अने भावसंबंधे प्रज्ञापनाना गमवडे पूर्ववत् जाणी लेवु. बाकी बधुं नैरयिकोनी पेठे जाणवं. यावत् मूलच्छायाः-१. असुरकुमाराणां भगवन् ! कियत्कालं स्थितिः प्रज्ञप्ता ? गौतम ! जघन्येन दश वर्षसहस्राणि, उत्कृटन सातिरेकं सागरोपमम्. असुरकुमारा भगवन् ! कियत्कालेन आनमन्ति वा प्राणमन्ति वा ! गौतम ! जघन्येन सप्तभिः स्तोकैः, उत्कृष्टेन सातिरेकेण पक्षेण आनमन्ति वा, प्राणमन्ति वा. असुरकुमारा भगवन् ! आहारार्थिनः ? हन्त आहारार्थिनः, असुरकुमाराणां भगवन् ! कियत्कालेन आहारार्थः समुत्पद्यते? गौतम! असुरकुमाराणां द्विविधः आहारः प्रज्ञप्तः, तद्यथाः-आभोगनिवर्तितः, अनाभोगनिवर्तितः. तत्र योऽसावनाभोगनिर्वर्तितः सोऽनुसमयमविरहित आहारार्थः समुत्पद्यते. गौतम । तत्र योऽसावाभोगनिवर्तितः स जधन्येन चतुर्थभकेन, उत्कृष्टेन सातिरेकेण वर्षसहस्रण आहारार्थः समुत्पद्यते. असुरकुमारा भगवन् । कमाहारमाहरन्ति ? गौतम ! द्रव्यतोऽनन्तप्रदेशकानि, क्षेत्र-काल-भावे प्रज्ञापनागमेन. शेषं यथा नैरयिकाणां यावत्:-अनु. २. ७ श्वासोच्छ्रासा एकः स्तोकः-अनु० Page #88 -------------------------------------------------------------------------- ________________ श्रीरायचन्द्र-जिनागमसंग्रहे शतक १-उद्देशक १. २१.प्र०-ते णं तेसिं पोग्गला कीसत्ताए भुजो भुजो २१.प्र०—हे भगवन् ! ते असुरकुमारोए खाधेला पुद्गलो के परिणमंति? रूपे वारंवार परिणाम पामे ? २१.उ०—गोयमा ! सोइंदियत्ताए, सुरूवत्ताए, सुवण्णत्ताए, २१. उ०-हे गौतम ! श्रोत्रंद्रियपणे, सुरूपपणे, सुवर्णपणे, इट्टत्ताए, इच्छियत्ताए, भिजियत्ताए, उडत्ताए, णो अहत्ताए, सुह- इष्टपणे, इच्छितपणे, मनोहरपणे, ऊर्ध्वपणे, अधःपणे नहीं, सुखपणे चाए, णो दुहत्ताए मुजो मुज्जो परिणमंति. __पण दुःखपणे नहीं; एवे रूपे ते पुद्गलो वारंवार परिणाम पामे. २२. प्र०-असुरकुमाराणं पुव्वाहारिया पोग्गला परिणया ?. २२. प्र०-हे भगवन् । असुरकुमारोए पूर्वे आहरेला पुद्गलो परिणामने पाम्या? २२.३०-असुरकुमाराभिलावेण जहा णेरइयाणं, जाव-च- २२. उ०—हे गौतम! असुरकुमारना अभिलाप (उच्चार) लियं कम्मं निजरंति. पूर्वक ए बधुं नैरयिकोनी पेठे कहे, यावत्-चालेला कर्मने निर्जरे छे. २३. प्र०-नागकमाराणं मंते । केवइयंकालं ठिती पचता? २३. प्र०-हे भगवन्! नागकुमारोनी स्थिति केटला - काळ सुधी कही छे ? २३: उ०-गोयमा । जहण्णेणं दस वाससहस्साई, उक्को- २३. उ०-हे गौतम! तेओनी स्थिति ओछामा ओछी दश सेणं देसणाई दो पलिओवमाइं. हजार वर्षनी अने वधारेमां वधारे काइक ऊणा बे पल्योपमनी कही छे. २४. प्र०-नागकुमारा णं मंते ! केवइकालस्स आणमंति २४. प्र०-हे भगवन् ! नागकुमारो केटले काळे श्वास ले षा? ४. अने निःश्वास मूके! २४. उ०-गोयमा ! जहण्णेणं सत्तण्हं थोवाणं, उक्कोसेणं २४. उ०-हे गौतम ! तेओ जघन्ये सात स्तोके अने उत्कृष्टे मुहुत्तपुहुत्तस्स आणमंति वा. ४. मुहूर्तपृथक्त्वे-बे मुहूर्तथी नव मुहूर्तनी अंदरना कोइ पण काळे श्वास ले अने निःश्वास मूके. २५. प्र०—नागकुमारा णं आहारट्ठी ?. - २५. प्र०-हे भगवन् ! नागकुमारो आहारना अर्थी छे ? २५. उ०–हता, आहारही. २५. उ०-हे गौतम! हा, तेओ आहारना अर्थी छे. २६. प्र०-नागकुमाराणं भते! केवइकालस्स आहारहे २६ प्र०—हे भगवन् ! नागकुमारोने केटलो काळ गया समुप्पजइ ?. पछी आहारनो अभिलाष उत्पन्न थाय छे ? २६. उ०-गोयमा! नागकुमाराणं दुविहे आहारे पन्नत्ते, ते २६. उ०-हे गौतम! तेओने बे प्रकारनो आहार कह्यो छे, जहाः--आभोगनिव्वत्तिए. अणाभोगनिव्वत्तिए य. तत्थ पंजे से ते आ प्रमाणे:-आभोगनिर्वर्तित अने अनाभोगनिर्वर्तित. तेमां अणाभोगनिव्वत्तिए से अणुसमयं अविरहिए आहारट्टे समुप्पज्जइ, जे अनाभोगनिवर्तित आहार छे तेनो अभिलाष निरंतर थाय छे. तत्थ णं जे से आभोगनिव्वत्तिए से जहण्णेणं चउत्थभत्तस्स, तथा जे आभोगनिर्वर्तित आहार छे तेनो अभिलाष जघन्ये एक उक्कोसेणं दिवसपुहुत्तस्स आहारहे समुप्पज्जइ, सेसं जहा असुरकु दिवस पछी अने उत्कृष्टे दिवसपृथक्त्व पछी थाय छे. बाकी बधुं माराणं, जाव-नो अचलियं कम्मं निजरंति. एवं सवनकमाराणं वि, असुरकुमारोनी पेठे जाणवू, यावत्-अचलित कर्मने निर्जरता नथी, जाव-थाणियकुमाराणं ति. अने ए प्रमाणे सुवर्णकुमारोने पण कहे, तथा यावत्-स्तनितकुमारोने माटे पण जाणवु. २१. अथ चतुर्विशतिदण्डकक्रमागतामसुरकुमारवक्तव्यतामाहः-'असुरकुमाराण' इत्यादि. तत्राऽसुरकुमारवक्तव्यता नारकवक्तव्यतावद् नेया, यतः 'ठिई उसासाऽऽहारे' इत्यादिगाथोक्तानि सूत्राणि.४०. 'परिणय, चिया' इत्यादिगाथागृहीतानि. ६. 'भेदिय, चिया' इत्यादिगाथागृहीतानि. १८. 'बंधो-दय-' इत्यादिगाथागृहीतानि. ८. तदेवं द्विसप्ततिः सूत्राणि नारकप्रकरणोक्तानि त्रयोविंशतावसुरादिप्रकरणेषु मूलछायाः-१. ते तेषां पुद्गलाः कीदृशतया भूयो भूयः परिणमन्ति ! गौतम ! श्रोत्रेन्द्रियतया, सुरूपतया, सुवर्णतया, इष्टतया, ईप्सिततया, हृद्यतया, ऊर्ध्वतया, नो अधस्तया, सुखतया, नो दुःखतया भूयो भूयः परिणमन्ति. असुरकुमाराणां भगवन् ! पूर्वाहृताः पुद्गलाः परिणताः! गौतम! असुरकुमारामिलापेन यथा नैरयिकाणाम्, यावत्-चलितं कर्म निर्जरयन्ति, नागकुमाराणां भगवन् ! कियत्कालं स्थितिः प्रज्ञप्ता ? गौतम! जघन्येन दश वर्षसहस्राणि, उत्कृष्टेन देशोने द्वे पल्योपमे. नागकुमारा भगवन् ! कियत्कालेन आनमन्ति वा ?. ४. गौतम ! जघन्येन सप्तभिः स्तोकैः, उत्कृष्टेन मुहूर्तपृथक्त्वेन आनमन्ति वा. ४. नागकुमारा आहारार्थिनः ? हन्त, आहारार्थिनः. नागकुमाराणां भगवन् ! कियत्कालेन आहारार्थः समुत्पद्यते ? गौतम ! नागकुमाराणां द्विविधः आहारः प्रज्ञप्तः, तद्यथाः-आभोगनिर्वर्तितः, अनाभोगनिवर्तितश्च, तत्र योऽसावनाभोगनिवर्तितः सोऽनुसमयमविरहित आहारार्थः समुत्पद्यते, तत्र योऽसावाभोगनिवर्तितः स जघन्येन चतुर्थभकेन उत्कृष्टेन दिवसपृथक्त्वेन आहारार्थः समुत्पद्यते; शेषं यथा असुरकुमाराणाम, यावत्-नो अचलितं कर्म निर्जरयन्ति. एवं सुवर्णकुमाराणामपि, यावत्-स्तनितकुमाराणामितिः-अनु. Page #89 -------------------------------------------------------------------------- ________________ शतक १.-उद्देशक १. मगवत्सुधर्मस्वामिप्रणीत भगवतीसूत्र. समानि. नवरम्-विशेषोऽयम्:-'उक्कोसेणं साइरेगं सागरोवम' इति यदुक्तम् , तद् बलिसंज्ञमसुरकुमारराजमाश्रियोक्तम्. यदाह:-"चमर-बलिसारमहियं"ति 'सत्तण्हं थोवाणति सप्तानां स्तोकानाम्-'उपरि' इति गम्यते, स्तोकलक्षणं चैवमाचक्षते:-"हट्ठस्स अणवगल्लस्स निरुवकिट्ठस्स जंतुणो, एगे उसासनीसासे एस पाणु त्ति वुच्चइ. सत्त पाणणि से थोवे, सत्त थोवाणि से लवे, लवाणं सत्तहत्तरिए एस महत्ते वियाहिए"त्ति. इदं जघन्यमुच्छासादिमानं जघन्यस्थितिकानामाश्रित्यावगन्तव्यम् , उत्कृष्टमुत्कृष्टस्थितिकानाऽऽश्रित्येति. 'चउत्थमतस्स'त्ति चतुर्थभक्तमित्येकोपवासस्य संज्ञा, ततस्तस्योपरि एकत्र दिने मुक्वाऽहोरात्रं चाऽतिक्रम्य तृतीये भुजत इति भावः. नागकुमारवक्तव्यतायाम्-'उक्कोसेणं देसूणाई दो पलिओवमाइंति यदुक्तं तद् उत्तरश्रेणिमाश्रित्याऽवसेयम्. यदाहः-"दाहिणादेवड़पलियं, दो देशृणुतरिल्लाण" इति 'मुहुत्तपुहुत्तस्स'त्ति मुहूर्त उक्तलक्षण एव. पृथक्त्वं तु द्विप्रभृतिरानवम्यः संख्याविशेषः समये प्रसिद्धः. एवम् , 'सुवण्णकुमाराण विति नागकुमाराणामिव सुवर्णकुमाराणामपि स्थित्यादि वाच्यम् , इदं च कियद् दूरं यावद् वाच्यमित्याहः-'जाव थणियकुमाराणं ति 'यावत्' करणाद् विद्युत्कुमारादिपरिग्रहः, एषां चेहाऽयं क्रमोऽवसेयः-"असुरा, नाग-सुवण्णा, विजु अग्गी य, दीव उदही य, दिसि, वाऊ, थणिया वि य दसभेया भवणवासीणं." २१. हवे चोवीस दंडकमां नैरयिक पछी अनुक्रमे आवता असुरकुमारोनी वक्तव्यता कहे छः-['असुरकुमाराणं' इत्यादि] तेने विषे असुरकुमारोनी असुरकुमार. वक्तव्यता नैरयिकोनी पेठे समजवी. कारण के नैरयिकना प्रकरणमा कहेला ७२. सूत्रो, असुरादि त्रेवीस प्रकारणोमां तुल्य छ अर्थात् ७२. सूत्रोक्त नैरयिक संबंधेनुं वक्तव्य असुरादि वेवीस प्रकरणोमां समान छे. विशेष आ छे केः-(असुरकुमारोनुं ) [ 'उक्कोसेणं साइरेगं सागरोवम' इति] उत्कृष्ट (आयुष्य) सागरोपम करतां कांइक वधारे छे, ए प्रमाणे जे कयुं छे ते बलि नामना असुरराजने आश्रीने जाणवू. कईं छे के:-"चमरेंद्रनुं आयुष्य सागरोपम छे अने बलीन्द्रनुं आयुष्य सागरोपम करता थोडं वधारे छे.” ['सत्तण्हं थोवाणं' ति] सात स्तोक उपर अर्थात् सात स्तोक थया पछी. स्तोक. 'उपर' ए गम्यमान छे. स्तोकनुं लक्षण आ प्रमाणे कयुं छे:-“हृष्ट, घडपणथी अभिभूत नहीं थयेला अने कोइ पण प्रकारना उपक्लेश रहित, प्राणीना एक उच्छ्वास तथा निःश्वासने प्राण कहे छे. सात प्राणनो एक स्तोक थाय छे. सात स्तोकनो एक लव थाय छे अने सत्योतेर लवनो एक मुहूर्त व्याख्यात छे.” अहीं जघन्य स्थितिवाळाने आश्री जघन्य उच्छ्वासादिनुं मान अने उत्कृष्ट स्थितिवाळाने आश्रीने उत्कृष्ट उच्छ्वासादिनुं मान समजवू अर्थात् जघन्य स्थितिवाळा असुरकुमारो जघन्य काळे श्वासोच्छ्वासादि ले छे. अने उत्कृष्ट स्थितिवाळा असुरकुमारो उत्कृष्ट काळे श्वासोच्छ्वासादि ले छे. ['चउत्थभत्तस्स' ति] 'चतुर्थभक्त' ए एक उपवासनी संज्ञा छे. ते चतुर्थभक्त उपर अर्थात् एक दिवस आहार करीने रात्री दिवस चतुर्वभक्त. अतिक्रमी त्रीजे दीवसे आहार करे छे. नागकुमारनी वक्तव्यतामां [ 'उक्कोसेणं देसूणाई दो पलिओवमाई' ति] देशऊणा बे पल्योपम स्थिति जे नागकुमार. कही ते उत्तर श्रेणीने आश्रीने समजवी. कयुं छे के:-"दक्षिण दिशा तरफ रहेला नागकुमारोनुं दोढ पल्योपम अने उत्तर तरफ रहेलानु देशऊणुं वे पल्योपम आयुष्य छे." ['मुहुत्तपुहुत्तस्स' ति] मुहूर्त- लक्षण कषु छे ते मुहूर्त अहीं लेवो. पृथक्त्व-बेथी मांडी नव पर्यन्त संख्याविशेष, ए समय-सिद्धान्त-मां प्रसिद्ध छे. [ 'एवं सुवण्णकुमाराणं वि' ति] नागकुमारोनी जेम सुवर्णकुमारोनुं स्थिति वगेरे कहे. ए प्रमाण (असुरकुमारनी तुल्य स्थित्यादिक) सुवर्णकुमारादि. क्या सुधी कहेवू? तेने माटे कहे छे:-['जाव-थणियकुमाराण' ति ] यावत् स्तनितकुमारो सुधी स्थिति वगेरेनी समानता कहेवी. 'यावत्' नो प्रयोग करवाथी विद्युत्कुमारादिनो परिग्रह समजवो. तेओनो क्रम आ प्रमाणे जाणवोः-"असुरकुमार, नागकुमार, सुवर्णकुमार, विद्युत्कुमार, अग्निकुमार, द्वीपकुमार, उदधिकुमार, दिक्कुमार, वायुकुमार अने स्तनितकुमार; आ प्रमाणे भवनवासी देवोना दस भेद छे." पृथिवीकायिकादि. २७. प्र०-पुंढवीकाइयाणं भंते ! केवइयंकालं ठिई पण्णता ?. २७. प्र०-हे भगवन् ! पृथिवीकायिक जीवोनी स्थिति __ केटला काळ सुधी कही छे ? २७. उ०-गोयमा जहण्णेणं अंतोमहत्तं, उक्कोसेणं बावीसं २७. उ० हे गौतम! तेओनी स्थिति जघन्ये अंतर्महर्तनी वाससहस्साई. अने उत्कृष्टे बावीश हजार वर्षनी कही छे. २८. प्र०-पुढवीकाइया णं भंते ! केवइकलस्स आणमति २८. प्र०—हे भगवन् ! पृथिवीकायिको केटले काळे श्वास वा, पाणमंतिवा?. २८.30-गोयमा । वेमायाए आणमंति वा. . २८. उ०-हे गौतम! तेओ विमात्राए-विविध काळेश्वास ले छे. १.प्र. छायाः-चमर-बलि-सागरमधिकम्. २. हष्टस्य अनवक्लिष्टस्य निरूपक्लिष्टस्य जन्तोः, एक उच्छासनिःश्वासः एष प्राण इति उच्यते. सप्त प्राणाः स स्तोकः सप्त स्तोकाः स लवः. लवानां सप्तसप्तत्या एष मुहूर्तों व्याख्यातः. ३. दाक्षिणात्यानां बर्ष(१॥)पल्यम्, द्वे देशोने उत्तरभवानाम्.४. असुराः, नाग-सुवर्णाः, विद्युद्-अप्रयश्च, द्वीप-उदधयश्च, दिग्-वायुः, स्तनिता अपि च दशभेदा भवनवासिनाम्:-अनु. १.ते वहोंतर सूत्र आ प्रमाणे छे:-'ठिई ऊसासाऽऽहारे' ए गाथामा कहेला ४० सत्र. 'परिणय, चिया' ए गाथामा कहेला ६ सूत्रो. 'भेदिय, चिया' ए गाथामा जणावेला १८ सूत्र अने 'बंधो-दय'-ए गाथामा दर्शावेला ८ सूत्रो. (जओ-उत्तर-५.७.१०.१५.) ए प्रमाणे बधा मळीने नैरयिकप्रकरणमा ७२ सूत्र छ:-श्रीअभयदेव. १. मूलच्छायाः पृथिवीकायिकानां भगवन् ! कियन्तं कालं स्थितिः प्रज्ञप्ता! गौतम! जघन्येन अन्तर्महर्तम् , उत्कृष्टेन द्वाविंशतिर्वसहस्राणि. पृथिवीकायिकाः भगवन् ! कियत्कालेन आनमन्ति वा, प्राणमन्ति वा! गौतम ! विमात्रया आनमन्ति वा-अनु. Page #90 -------------------------------------------------------------------------- ________________ श्रीरायचन्द्र-जिनागमसंग्रहे शतक १.-उद्देशक १. २९. प्र०-पुंढवीकाइया आहारही ?. २९. प्र०—हे भगवन् ! पृथिवीकायिको आहारार्थी छे ? २९. उ०-हंता, आहारट्ठी. २९. उ०—हे गौतम ! हा, तेओ आहारार्थी छे. ३०. प्र०-पुढवीकाइयाणं केवइकालस्स आहारट्टे समुप्पजइ?. ३०. प्र०-हे. भगवन् । पृथिवीकायिकोने केटले काळे आहारनो अभिलाष थाय छे ? ३०. उ०-गोयमा! अणुसमयं अविरहिए आहारटे समु- ३०. उ०-हे गौतम! तेओने निरंतर आहारनो अभिलाष प्पजइ. थाय छे. ३१. प्र०—पुढवीकाइया कि आहारं आहाति ?. ३१. प्र०-हे भगवन् । पृथिवीकायिको शेनो आहार करे छे ! ३१. गोयमा। दवओ जहा नेरइयाणं, जाव-निव्वाघाएणं . ३१. उ०-हे गौतम! तेओ . द्रव्यथी अनंत प्रदेशवाळां छदिसि, वाघायं पडुश्च सिय तिदिसिं, सिय चउद्दिसिं, सिय पंच- द्रव्योनो आहार करे छे, इत्यादि बधुं नैरयिकोनी पेठे कहे अने दिसि, वनओ काल-नील-पीत-लोहिय-हालिद्द-सुकिलाणं. गंधओ यावत्-तेओ व्याघात न होय तो छ ए दिशामांथी आहार ले छे, सुम्मिगंधाई.२. रसओ तित्ताई. ५. फासओ कक्खडाइं. ८. सेसं जो व्याघात होय तो कदाचित् त्रण दिशामांथी, चार दिशामांथी तहेव. णाणत: अने पांच दिशामांथी आहार ले छे. वर्णथी काळां, नीलां, पीळा, लाल, हळदर जेवां अने शुक्ल द्रव्योनो आहार करे छे. गंधथी सारा अने नरसा गंधवाळानो. रसथी तिक्तादि (पांच) बधा रसवाळानो अने स्पर्शथी कर्कशादि (आठ) बधा स्पर्शवाळानो आहार करे छे. बाकी बधुं पूर्व प्रमाणे ज जाणवू. भेद आ छे के:३२. प्र०-कहभागं आहारोति, कइभागं फासादिति ?. ___३२. प्र०-हे भगवन् ! तेओ केटला भागनो आहार करे अने केटला भागनो स्पर्श करे-आस्वाद ले-चाखे! ३२. उ०-- गोयमा ! असांखिज्जभागं आहारैति. अणंतभागं ३२. उ०—हे गौतम ! तेओ असंख्येय भागनो आहार करे फासाइंति. जाव अने अनंतभागने चाखे. यावत्३३. प्र.-तेसि पोग्गला कीसत्ताए भुज्जो भुज्जो परिणमंति?. ३३. प्र०-हे भगवन् ! तेओए खाधेला पुद्गलो केवे रूपे वारंवार परिणाम पामे ? ३३. उ०-गोयमा । फासिंदियवेमायचाए भुजो भुजो ३३. उ०—हे गौतम | स्पर्शद्रिय विमात्रपणे-विविध प्रकारे परिणमंति. सेसं जहा नेरइयाणं, जाव-नो अचलियं कम्म निजरांति. स्पर्शेद्रियपणे-परिणाम पामे. बाकी बधुं नैरपिकोनी पेठे जाणवं. एवं जाव–वणस्सइकाइयाणं. णवरं-ठिई वण्णेयव्वा जा जस्स. यावत्-अचलित कर्मने निर्जरता नथी. ए प्रमाणे यावत्-जलकायिक, उस्सासो वेमायाए. अग्निकायिक, वायुकायिक तथा वनस्पतिकायिक सुधी जाणवू. विशेष ए के, जेनी जे स्थिति होय ते कहेवी. अने विविधपणे उच्छास जाणवो. २२. अथ भुवनपतिवक्तव्यताऽनन्तरं दण्डकक्रमादेव पृथिव्यादीनां स्थित्यादि निरूपयन्नाहः-'पुढवी' इत्यादि व्यक्तमावनस्पतिसूत्रात्. नवरम्-'अंतोमुहुत्त'त्ति मुहूर्तस्यान्तरम्-अन्तर्मुहूर्तम्-भिन्नमुहर्त इत्यर्थः. 'उक्कोसेणं बावीसं वाससहस्साईति यदुक्तं तत् खरपृथिवीमाश्रित्याऽवगन्तव्यम् , यदाह:-"सहा य सुद्ध वालुय मणोसिला सक्करा य खरपुढवी, एगं, बारस, चोइस, सोलस, अट्ठारस, बावीस"त्ति 'वेमायाए'त्ति विषमा, विविधा वा मात्रा कालविभागो विमात्रा, तया. इदमुक्तं भवति-विषमकाला पृथिवीकायिकानामुच्छासादिक्रिया, इयत्कालादिति न निरूपयितुं शक्यते. 'जहा नेरइयाणं' इति अतिदेशात् 'खेतओ असंखेजपएसोगाढाई. मूलछायाः-१. पृथिवीकायिका आहारार्थिनः हन्त, आहारार्थिनः. पृथिवीकायिकानां कियत्कालेन आहारार्थः समुत्पद्यते ! गीतम! अनुसमयमविरहित आहारार्थः समुत्पद्यते. पृथिवीकायिकाः कमाहारमाहरन्ति ! गौतम ! द्रव्यतो यथा नैरयिकाणां यावद्-निर्व्याघातेन षदिशम् , व्याघातं प्रतीत्य स्यात् त्रिदिशम्, स्यात् चतुर्दिशम् , स्यात् पञ्चदिशम्. वर्णतः काल-नील-पीत-लोहित-हारिद्र-शुक्लानाम्. गन्धतः सुरभिगन्धानि २. रसत. तिक्तानि ५. स्पर्शतः कर्कशानि ८. शेषं तथैव. नानासम्-कविभागमाहरन्ति, कतिभागं स्पर्शयन्ति ! गौतम | असंख्येयभागमाहरन्ति, अनन्तभागं स्पर्शयन्ति. यावत्-तेषां पुद्गलाः कीदृशतया भूयो भूयः परिणमन्ति ? गौतम ! स्पर्शेन्द्रियविमात्रतया भूयो भूयः परिणमन्ति. शेष यथा नैरपिकाणाम् यावद्-नो अचलितं कर्म निर्जरयन्ति. एवं यावद-वनस्पतिकायिकानाम्. नवरम्-स्थितिवर्णयितव्या या यस्य. उच्चासो विमात्रयाः-अनु. १.प्र. छायाः-लक्ष्णा च शुद्धा वालका मनःशिला शर्करा च खरपृथिवी, एकम् , द्वादश, चतुर्दश, षोडश, अष्टादश, द्वाविंशतिः. २. क्षेत्रतोऽर्सस्येयप्रदेशावगाढानिः-अनु. Page #91 -------------------------------------------------------------------------- ________________ 1. अधः शतक'.-उद्देशक १. भगवत्सुधर्मस्वामिप्रणीत भगवतीसूत्र. कोलओ अन्नयरहिइयाई इत्यादि दृश्यम्. 'निवाघाएणं छदिसिं'ति. व्याघात आहारस्य लोकान्तनिष्कुटेषु संभवति नान्यत्र, ततो निष्कुटेभ्योऽन्यत्र षट्सु दिक्षुः कथम् ! चतसृषु पूर्वादिदिक्षु, ऊर्ध्वमधश्च पुद्गलग्रहणं करोति, तस्यः स्थापना: 'वाघायं पड़चत्ति व्याघातं प्रतीत्य, व्याघातश्च निष्कुटेषु, तत्र च 'सिय तिदिसिं'ति स्यात् कदाचित. १. पूर्व. तिसषु दिक्ष आहारग्रहणं भवति. कथम् ? यदा पृथिवीकायिकोऽधस्तने, उपरितने वा कोणेऽवस्थितः स्यात् तदाऽधस्तादलोकः, पूर्वदक्षिणयोश्चाऽलोक इत्येवं तिसृणामलोकेनाऽऽवृतत्वात् तदन्यासु तिसृषु पुद्गल५. ऊवं. ३. उत्तर. -४. दक्षिण. ग्रहणम् . एवम्-उपरितनकोणेऽपि वाच्यम्. यदा पुनरधः, उपरि चाऽलोको भवति तदा चतसृषु दिक्षु. - यदा तु पूर्वादीनां षण्णां दिशामन्यतरस्यामलोको भवति तदा पञ्चस्विति. 'फासओ कक्खडाई ति. इह २. पश्चिम. कर्कशादयो रूक्षान्ताः स्पर्शा दृश्या.. 'सेसं तहेव'त्ति शेषं भणितावशेषम् तथैव-यथा नारकाणां तथा प्रथिवीकायिकानामपि. तच्चेदम्:-"जाई भंते । लुक्खाइं आहारेति, ताई कि पुहाई, अपुट्ठाई? जाई पटाई ताई कि ओगाढाई, अणोगाढाइं?" इत्यादि. 'णाणत्तति नानात्वम्-भेदः पुनः पृथिवीकायिकानां नारकापेक्षयाऽऽहारं प्रति इदम्, यथाः-'कइभार्ग' इत्यादि. तत्र 'फासादिति'त्ति स्पर्श कुर्वन्ति-स्पर्शयन्ति-स्पर्शेन्द्रियेणाऽऽहारपुद्गलानां कतिभागं स्पृशन्तीत्यर्थः, अथवा स्पर्शनाऽऽस्वादयन्ति, प्राकृतशैल्या 'फासादिति,' स्पर्शेण वाऽऽददति गृहन्ति-उपलभन्त इति 'फासादिति'. इदमुक्तं भवति-यथा रसनेन्द्रियपर्याप्तिपर्याप्तका रसनेन्द्रियद्वारेणाऽऽहारमुपभुञ्जाना आस्वादयन्तीति व्यपदिश्यन्ते, एवमेते स्पर्शनेन्द्रियद्वारेणेति. 'सेसं जहा नेरइयाण'ति. तञ्चैवमः-"पैढविक्काइयाणं भंते ! पुव्वाहरिया पोग्गला परिणया?" इत्यादि.प्राग्वच्च व्याख्येयमिति. 'एवं जाव-वणस्सइकाइयाणं'ति. अनेन . पृथिवीकायिकसूत्रमिवाऽप्कायिकादिसूत्राणि समानीत्युक्तम् , स्थितौ पुनर्विशेषः, अत एवाह:-'नवरम्-ठिई वण्णेयव्वा जा जस्स'त्ति. तत्र जघन्या सर्वेषामन्तमुहूर्तम्. उत्कृष्टा तु अपां सप्त वर्षसहस्राणि. तेजसामहोरात्रत्रयम् . वायूनां त्रीणि वर्षसहस्राणि, वनस्पतीनां दशेति. उक्ता चेयं प्रथिव्यादिक्रमेण:- बावीसई सहस्सा, सत्त सहस्साइं, तिनि अहोरत्ता, वाए तिनि सहस्सा, दस वाससहस्सिया रुक्खे"त्ति. २२. हवे भुवनपतिनी वक्तव्यता पछी, दंडकना अनुक्रमथी ज पृथिवी वगैरेनी स्थित्यादिनुं निरूपण करतां कहे छ:-पुढवी' इत्यादि । पृथिवीकायिक-वगेवनस्पति सूत्र सुधी स्पष्ट छे. विशेष, ['अंतोमुहुत्त' ति] अंतर्मुहूर्त-अंतर अभ्यंतर, मुहूर्त मुहूर्त अर्थात् भिन्नमुहूर्त-मुहर्तनी अंदर, ए प्रमाणे अर्थ रेनुं स्थित्यादि. थाय छे. [ 'उक्कोसेणं बावीसं वाससहस्साई' ति] 'उत्कृष्टथी बावीस हजार वर्ष पर्यन्त स्थिति छे' ए प्रमाणे जे कयुं ते खरपृथ्वीने आश्रीने जाणवं. क छ केः-लक्ष्ण-सूक्ष्म-झीणी, शुद्ध-कुंवारी-नहीं वपराएली माटी, वालुका, मनःशिला, शर्करा अने खरपृथ्वी. ए छ पृथ्वीओ अनुक्रमे एक प्रकारनी माटी. हजार, बार हजार, चौद हजार, सोल हजार, अढार हजार, अने बावीस हजार वर्षनी स्थितिवाळी होय छे." ['वेमायाए' त्ति ] विषम अथवा विविध जे मात्रा-कालविभाग-ते विमात्रा कहेवाय. ते विमात्रा वडे (श्वासोच्छ्वास ले छे) तेथी एम कम्युं केः-पृथ्वीकायनी उच्छ्वासादि क्रिया विषमकाळवाळी छे माटे 'आटला काळे थाय छे' ए प्रमाणे निरूपण करी शकाय नहीं. [ 'जहा नेरइयाणं' ति] 'जेवी रीते नैरयिकोने' आ प्रमाणे अतिदेश करवाथी, "क्षेत्रथी असंख्य प्रदेशोनी साथे अवगाढ थयेला पुद्गलोनो आहार करे छे. काळथी जघन्य, मध्यम अने उत्कृष्ट स्थितिमांथी कोइ पण स्थितिवाळा पुद्गलोनो आहार करे छे." इत्यादि नैरयिकना प्रकरणनी जेम अहीं पण जाणवू. ['निव्वाघाएणं छद्दिसिं' ति] 'व्याघात न होय तो छ दिशाओमां' आहारनो व्याघात लोकांतना निष्कुटोने-खूणांओने-विषे संभवे छ, अन्यस्थले-निष्कुटोथी अन्यत्र-आहारनो व्याघात संमवतो नथी, माटे व्याघातरहित स्थळे छ दिशामांथी आहार करे छे. केवी रीते? (ते कहे छे-) पूर्वादि चारे दिशाओने विषे रहेला पुद्गलोने अने ऊर्श्वभागे तथा अधोभागे रहेला पुद्गलोने (आहारमाटे) ग्रहण करे छे. तेनी (छ दिशानी) स्थापना आ प्रमाणे छ: ['वाघायं पडुच्च' ति] 'व्याघातने आश्रीने,' (लोकान्तना) निष्कुटोने-खूणाओने-विषे व्याघात संभवे छ । अने तेओने विषे ['सिय तिदिर्सि' ति] कदाचित् त्रण दिशाओमा रहेला पुद्गलोने आहारार्थ ग्रहण करे छे. केवी रीते ? (ते बतावे छे)ज्यारे पृथ्वीकायनो जीव नीचेना अथवा उपरना खूणाने विषे रहेलो होय छे त्यारे नीचे अलोक होय छे, तेम ज पूर्व तथा दक्षिणने विषे अलोक होय छे; आ प्रमाणे त्रणे दिशाओ अलोकवडे आच्छा३. उत्तर. ५. ऊप. दक्षिण, दित थयेली होवाथी अन्यत्रण दिशाओमा रहेला पुद्गलोने ग्रहण करे छे. आ प्रमाणे उपरना खूणाने विषे पण ६.अधः. कहे. वळी ज्यारे नीचे अने उपर अलोक होय त्यारे चार दिशाओने विषे रहेला पुद्गलोनो आहार करे अने ज्यारे पूर्वादि छ दिशाओमांनी कोइ पण एक दिशामा अलोक होय तो पांच दिशाओमा २. पश्चिम रहेला पुद्गलोनो आहार करे छे. [ 'फासओ कक्खडाई' ति] 'स्पर्शथी कर्कश,' अहीं कर्कशथी लुखास्पर्श सुधीना आठे स्पर्शो लेवा. [सेसं तहेव'त्ति] शेष-बाकीनु-ते प्रमाणे जाणवु अर्थात् उपर १. पूर्व. कहेलामा जे काइ बाकी होय ते जेवी रीते नैररिकोने कयुं. तेवी रीते पृथ्वीकायिकोने पण कहे. ते आ प्रमाणे छ:-"हे भगवन् ! जे लुखा पुद्गलोनो आहार करे छे ते पुद्गलोने शुं आत्मप्रदेशोनी साथे स्पृष्ट समजवां के अस्पृष्ट ? जो स्पृष्ट पुद्गलोनो आहार करे तो शुं तेओ अवगाढ समजवां के अनवगाढ?" इत्यादि. ['णाणत्तं!] नानात्व-भेद-अर्थात् विशेष, नैरयिकोनी अपेक्षाए पृथ्वीकायिक जीवोमा आहार संबंधे नानात्व-भेद-आ १.प्र. छायाः--कालतोऽन्यतरस्थितिकानि २. यानि भगवन् । रूक्षाणि आहरन्ति, तानि कि स्पृष्टानि, अस्पृष्टानि ? यानि स्पृष्टानि, तानि किमवगाढानि, अनवगाहानि ?. ३. पृथिवीकायिकानां भगवन्! पूर्वाहृताः पुद्गलाः परिणताः १. ४. द्वाविंशतिः सहस्राणि, सप्त सहस्राणि, त्रीणि अहोरात्राणि, वाते त्रीणिसहस्राणि, दश वर्षसहस्राणि वृक्षः-अनु. Page #92 -------------------------------------------------------------------------- ________________ ાર્ श्रीरायचन्द्र - जिनागमसंग्रहे शतक १. - उद्देशक १. प्रमाणे छे:- [ 'कइमागं' इत्यादि ] केटला भागनो (इत्यादि) ['फासादिंति' ] स्पर्श करे छे ? अर्थात् स्पर्शेन्द्रियवडे आहारना केटला भागनो स्पर्श करे छे? अथवा स्पर्शवडे आस्वादन करे छे स्पर्शवडे अहे छे, उपलभे छे. आथी एम कह्युं केः- जेवी रीते 'रसनेंद्रियपर्याप्तिवडे पर्याप्त जीवो - तैयार भयेली रसनावाळा जीवो - रसनेंद्रियद्वारा आहारनो उपभोग करता आस्वादन करे छे' ए प्रमाणे कहेवाय छे, तेम पृथ्वीकायिक जीवो स्पर्शनेंद्रियद्वारा आदारनो उपयोग करता स्पर्श करे छे ए प्रमाणे व्यवहार थाय छे. [ 'सेतं जहा नेरयागं ति] बाकीतुं जेम नैरविकोने ते जाणी ले ते आ प्रमाणे हे भगवन् पृथ्वी शायिकोर्ने पूर्वे आहार करेला पुलो परिणन्या" इत्यादि तेनुं पूर्वनी जेम व्याख्यान कर. [एवं जाब वगरसहकाइयाणं'ति ] 'आ प्रमाणे यावत् - वनस्पतिकायिकोने पण कहेवुं.' आ वाक्यवडे अप्कायिकादि चारं सूत्रो पृथ्वीकायिक संबंधी सूत्रनी समान छे एम अने बनस्पतिकवायुं. ते चारे प्रकारना जीवोनी स्थितिमां विशेष छे, माटे कहे छे केः -[ 'णवरं-ठिई वण्णेयव्वा जा जस्स'त्ति ] “जे जेनी स्थिति होय ते जल-अभि- पवन वर्णवची." तेने विषे सर्वनी स्थित अपन्यधी अन्तर्मुहूर्तनी छे भने उत्कृष्टताभी अकावनी सात दवार वर्षनी. तेजसनी पग अहोरानी. पावुनी पण हजार वर्षनी अने वनस्पतिकायनी दस हजार वर्षनी समजावी. पृथिव्यादि जीवोनी अनुक्रमे आ उत्कृष्ट स्थिति कही पण हे पृथ्वीकायनी) बाबीस हजार, (जलकायनी ) सात हजार, (अग्निकायनी) त्रण अहोरात्र, (वायुकायनी) त्रण हजार अने वनस्पतिकायनी दस हजार वर्ष. बेइन्द्रिय. ३४. येईदियाणं ईि भाजण उस्सासो बेमायाए. • ३५० प्र० – बेइंदियाणं आहारे पुच्छा ?. ३५. उ० - अणाभोगनिव्वत्तिए तहेव, तत्थ णं जे से आभोगनिव्वत्तिए से णं असंखेज्जसमइए अन्तोमुहुत्तिए वेमायाए आहारट्ठे समुप्पज्जइ. सेसं तहेव जाव - अणंतभागं आसायंति. ३६. प्र०. - बेइंदिया णं भंते! जे पोग्गले आहारत्ताए हंति, ते किं सव्वे आहारंति, णो सव्वे आहारति ? ३६. उ० – गोयमा ! बेइंदियाणं दुविहे आहारे पत्ते, तं वहाः सोमाहारे, पक्से पाहारे प. जे पोग्गले लोमाहारसाए गिति ते सच्चे अपरिसेसिए आहारेति. जे पक्खेवाहारचाए गिव्हंति तेसि णं योग्गलाणं असं सिजइमांगं आहारेति, अणेगाई गं भागसहस्साई अगासाइजमाणाई, अफासाइजमाणाई, विद्धंसं आगच्छंति. ३७. प्र० - एएसि णं भंते! पोग्गलाणं - अणासाइज्ज़माणाणं, अफासाइज्जमाणाणं य कयरे कयरे - (हिंतो अप्पा वा, बहुया वा, तुल्ला या विसेसाहिया वा) ३७. उ०- गोपमा ! सव्वरथोपा पुग्गला - अणासाइयमाणा, अफासाइजमाणा अनंतगुणा. ३४. बेइंद्रियवाळा जीवोनी स्थिति कहीने. तेओनो उच्चा विमात्राए कहेवो. - ३५. प्र० दिवा जीवोना आहार विषयक (पूर्ववत् ) प्रश्न करवो. अर्थात् हे भगवन् ! बेइंद्रियवाळा जीवोने केटले काळे आहारनो अभिलाष थाय छे ? ३५. उ०—हे गौतम ! अनाभोग निर्वर्तित आहार तो पूर्वनी पेठे जाणवो, तेमां जे आभोगनिर्वर्तित आहार छे तेनो अभिलाष विमात्राए असंख्येयसामयिक अंतर्मुहूर्ते थाय छे. बाकी बधुं ते ज प्रमाणे जाणवुं यावद् - अनंतभागने चाखे छे. ३६. प्र०—-हे भगवन् ! जे पुद्गलोने बेइंद्रिय जीवो आहारपणे ग्रहण करे छे तो धुं तेो ते बधा पुद्रलोने खाइ जाप छे, के बधाने नधी खाता ! ३६. उ०- हे गौतम! बेइंद्रिय जीवोनो आहार बे प्रकारो को छे, ते आ प्रमाणे: रोमाहार वा द्वारा लेवातो आहार, प्रक्षेपाहार-मुखमां प्रक्षेपाइने चतो आहार, तेमां तेज जे पुद्रकोने रोमाहारपणे महे छे ते बधा संपूर्णपणे खावामां आवे छे अने जे पुठो प्रक्षेपाहारपणे लेवाय छे तेमांनो असंख्यभाग खावामां आवे छे अने बीजा अनेक हजार भागो चखाया विना, तेम ज स्पर्शाया विना ज नाश पामे छे. ३७. प्र० - हे भगवन् ! ए नहीं चखाएला अने नहीं स्पर्शाएला पुद्गलोमां क्या क्या पुद्गलो अल्प, बहु, तुल्य अने विशेषाधिक छे ? ३७. उ०—हे गौतम! नहीं चखाएला पुद्गलो सौथी थोडा छे अने नहीं स्पर्शाएला पुद्गलो अनंतगुण छे. १. आ शब्दना जे अर्थो कर्या छे ते प्राकृतना धोरणने अनुसरीने कर्या छेः - श्री अभय देव. , > १. मूलच्छायाः न्द्रियाणां स्थितिमा उ निमाचया द्वीन्द्रियाणामाद्वारे पृच्छा! अनामोननिर्वर्तितस्तचैव तत्र योऽसायाभोगनिवर्तितः सोऽसमसामयिक आन्तमोहक विमात्रया आहारार्थः समुत्पयते क्षेत्रं तथैव यावद्-अनामागमाखादयन्ति इन्द्रिया भगवन्वान् पुलान् आहारतया पन्ति सा कि सर्वान् आहरन्ति नो सर्वान् आहरन्ति गौतम इन्द्रियाणां द्विम आहारः प्रप्तः, तयचाः समाहार हारश्व. यान् पुद्गलान् लोमाहारतया गृह्णन्ति तान् सर्वान् अपरिशेषितान् आहरन्ति यान् ( पुद्गलान् ) प्रक्षेपाहारतया गृह्णन्ति तेषां पुद्गलानामसंख्येयमागमादन्ति अनेकानि न भाग अनाखाद्यमानानि अपमानानि विध्वंसमागच्छन्ति एतेषां भगवन् वानाम् अनासाद्यमानानाम्, अस्पर्शमानानां च कतरे उतरेभ्योऽयावा, बावा, तुल्याना विशेषाधिका वा गौतम सर्वस्वोकाः पुखाः अनालायमानाः, अस्पर्शमाना अनन्तगुणाः अनु० , - Page #93 -------------------------------------------------------------------------- ________________ ७३ शतक १.-उद्देशक . भगवत्सुधर्मस्वामिप्रणीत भगवतीसूत्र. ३८. प्र०-बेइंदिया णं भंते ! जे पोग्गले आहारत्ताए गि- ३८. प्र०-हे भगवन् ! बेइंद्रियजीवो जे पुद्गलोने आहारपणे ण्हंति, ते णं तोस पुग्गला कीसत्ताए भुज्जो भुज्जो परिणमंति? ले छे, ते पुद्गलो तेओने वारंवार केवे रूपे परिणमे छ ? ३८. उ०-गोयमा! जिभिदिय-फासिंदियवेमायत्ताए भुज्जो ३८. उ०—हे गौतम! ते पुद्गलो तेओने विविधतापूर्वक भुजो परिणमंति. ___ जिडेंद्रियपणे अने स्पशेंद्रियपणे वारंवार परिणमे छे. ३९. प्र०-बेइंदियाणं भंते ! पुव्वाहारिया पोग्गला परिणया ? ३९. प्र०-हे भगवन् । बेइंद्रियजीवोने पूर्वे आहरेला पुद्गलो परिणम्या ? ३९. उ०-तहेव जाव-चलियं कम्मं निजरंति. ३९. उ. हे गौतम! ए बधुं पूर्व प्रमाणे ज कहेवं यावत्चलित कर्मने निर्जरे छे. २३. 'बेइंदियाणं ठिई भणिऊण उस्सासो वेमायाए'त्ति वक्तव्य इति शेषः. स्थितिश्च द्वीन्द्रियाणां द्वादशवर्षाणि. द्वीन्द्रियाणामाहारसूत्रे यदुक्तम्:-'तत्थ णं जे से आभोगनिव्वत्तिए से णं असंखेजसमइए अंतोमुहुत्तिए वेमायाए आहारहे समुप्पज्जइ'त्ति तस्याऽयमर्थ:-असंख्यातसामयिक आहारकालो भवति, स चाऽवसर्पिण्यादिरूपोऽप्यस्तीत्यत उच्यते-आन्तर्मोहूर्तिकः, तत्राऽपि विमात्रयाऽन्तर्मुहर्ते, समयाऽसंख्यातत्वस्याऽसंख्येयभेदत्वादिति. 'बेइंदियाणं दविहे आहारे पन्नत्ते-लोमाहारे, पक्खेवाहारे यत्ति तत्र लोमाहारः खल ओघतो वर्षादिष यः पुद्गलप्रवेशः स मूत्राद् गम्यत इति. प्रक्षेपाहारस्तु कावलिकस्तत्र प्रक्षेपाहारे बह्वोऽस्पृष्टा एव शरीरादन्तर्बहिश्च विध्वंसन्ते, स्थौल्य-सौक्ष्म्याभ्याम् . अत एवाहः-'जे पोग्गले पक्खेवांहारत्ताए गिण्हंति' इत्यादि. 'अणेगाइं च णं भागसहस्साइंति असंख्येया भागा इत्यर्थः. 'अणासाइजमाणाई'ति रसनेन्द्रियतः. 'अफासाइजमाणाईति स्पर्शनेन्द्रियतः. 'कयरे' इत्यादि यत् पदं तदेवं दृश्यम्-'कयरे कयरोहितो अप्पा वा, बहया वा, तल्ला वा, विसेसाहिया व' ति व्यक्तं च. 'सव्वत्थोवा पागला अणासाइजमाणा' इत्यादि. येऽनाखाद्यमानाः केवलं रसनेन्द्रियविषयास्ते स्तोका:-अस्पृश्यमानानामनन्तभागवर्तिन इत्यर्थः, ये त्वस्पृश्यमानाः-केवलं स्पर्शनविषयास्तेऽनन्तगुणा रसनेन्द्रियविषयेभ्यः सकाशादिति. २३. बेइंदियाणं लिई मणिऊण उस्सासो वेमायाए'त्ति.] बेइंद्रियजीवोनी स्थिति कहीने उच्छास विमात्राए 'कहेवो' ए शेष छे. बेइंद्रिय- बेइंद्रिय-स्पिस्पादि. जीवोनी स्थिति चार वर्पनी छे. येइंद्रिय जीवोना आहार सूत्रमा कयुं छे केः-['तत्थ णं जे से आभोगनिव्वत्तिए से णं असंखेजसमइए अंतोमुहुत्तिए पारवर्ष. वेमायाए आहारटे समुपज्जइ'त्ति ] तेने विषे जे आहार आभोगनिवर्तित छे तेनो अभिलाष विमात्राए असंख्येय समयवाळा अन्तमुहर्तने विषे आभोगनिवर्तित. उत्पन्न थाय छे. आ वाक्यनो आ प्रमाणे अर्थ छे:-बेइंद्रियजीवनो आहारकाळ असंख्यात समयवाळो छे. असंख्यात समयवाळो अवसर्पिण्यादिखरूप पण काळ होय छे, तेथी कहे छे के:-असंख्यात समयवाळो अने 'आन्तर्मुहूर्तिक'. बळी अंतर्मुहूर्तनी असंख्यात समयता असंख्य भेदवाळी होवाथी जणावे छे के, विमात्राए असंख्य समयवाळो. ['बेइंदियाणं दुविहे आहारे पन्नत्ते-लोमाहारे, पक्खेवाहारे य' ति] बेइंद्रियनो आहार बे प्रकारे प्ररूप्यो छे-लोमाहार अने प्रक्षेपाहार. तेने विषे लोमाहार-लोमद्वारा गृहीत थतां आहरना पुद्गलो. सामान्य रीते वर्षादि ऋतुमा जे पुद्गलोनो लोमाहार, (लोमद्वारा) प्रवेश थाय छे ते लोमाहार कहेवाय. ते लोमद्वारा थएलो पुद्गलनो प्रवेश मूत्रथी जणाय छे. प्रक्षेपाहार कवल-कोळीया-थी थाय छे. ते प्रक्षेपाहार. प्रक्षेपाहारमा स्थूल अने सूक्ष्मपणे घणा पुद्गलो स्पर्शाया विना ज शरीरनी अंदर अने बहार ध्वंस पामे छे. तेथीज कहे छे केः-['जे पोग्गले पक्खे- विध्वंस. वाहारत्ताए गिव्हंति' इत्यादि] जे पुद्गलोने प्रक्षेपाहारपणे ग्रहण करे छे इत्यादि. ['अणेगाई च णं भागसहस्साई' ति] अनेक हजार भागो एटले के असंख्येय भागो. ['अणासाइजमाणाई' ति] आस्वाद नहीं कराएला-रसनेन्द्रियथी-रसना-जीभ-थी अनाखाद्यमान-चखाएला नहीं. [ 'अफासा- अनास्वायमान. इजमाणाई' ति] स्पर्शनेन्द्रियथी स्पर्श नहीं कराएला. [ 'कयरे' इत्यादि] जे पद छे ते आ प्रमाणे जाणवू:-'क्या कोनाथी अल्प, बहु, तुल्य अने अस्पृश्यमान. विशेषाधिक छे ?' ['सव्वत्थोवा पोग्गला अणासाइजमाणा' इत्यादि] 'सर्वथी थोडा पुद्गलो आस्वादन नहीं कराएला' इत्यादि. जे पुद्गलोर्नु आस्वादन कराएलुं नथी, परंतु केवळ रसनेन्द्रियविषय-रसनेन्द्रियगम्य-छे तेओ थोडा छे अर्थात् स्पर्श नहीं कराएला पुद्गलोना अनन्तभागे वर्तवावाला छे. ते बन्ने अल्पवळी जेओ स्पर्श कराएला नथी, केवळ स्पर्शनन्द्रिय विषय-स्पर्शनेन्द्रियगम्य-पुद्गलो छे तेओ रसनेन्द्रियविषयक पुद्गलो करतां अनन्तगणा अधिक छे. बहुत्व. त्रीन्द्रियादि. ४०. तेइंदिय-चउरिदियाणं णाणत्तं ठिइए जाव-णेगाई ४०. त्रण इंद्रियवाळा अने चार इंद्रियवाळा जीवोनी च णं भागसहस्साई अणाघाइज्जमाणाई, अणासाइजमाणाई, स्थितिमां भेद छे. बाकी बधुं पूर्व प्रमाणे छे. यावत्-अनेक हजार अफासाइजमाणाई विद्धंसं आगच्छंति. भागो सुंघाया विना, चखाया विना अने स्पर्शाया विना ज नाश पामे छे. १ मूलच्छायाः-द्वीन्द्रिया भगवन् ! यान् पुद्गलान् आहारतया गृह्णन्ति, ते तेषां पुद्गलाः कीदृशतया भूयो भूयः परिणमन्ति ? गौतम ! जिहन्द्रिय-स्पर्श. न्द्रिय विमानतया भूयो भूयः परिणमन्ति. द्वीन्द्रियाणां भगवन् ! पूर्वाहृताः पुद्गलाः परिणताः? तथैव यावत्-चलितं कर्म निर्जरयन्ति. २. श्रीन्द्रियचतुरिन्द्रियाणां नानात्वं स्थिती यावत्-अनेकानि च भागसहस्राणि अनाघ्रायमाणानि, अनाखाद्यमानानि, अस्पृश्यमानानि विध्वंसमागच्छन्तिः-अनु. १. भ. सू० Page #94 -------------------------------------------------------------------------- ________________ ७४ श्रीरायचन्द्र-जिनागमसंग्रहे शतक १.-उद्देशक ११.प्र०-एएसिणं भंते ! पोग्गलाणं अणाघाइजमाणाणं ३. ४१. प्र०-हे भगवन्! ए नहीं सुंघाएला, नहीं चखाएला पुच्छा? अने नहीं स्पर्शाएला पुद्गलोमां क्या कोनाथी थोडा, बहु, तुल्य के विशेषाधिक छे! (ए प्रमाणे प्रश्न करवो.) 070-गोयमा। सव्यस्थोवा पोग्गला अणाघाइज्जमाणा, ४१. उ.--हे गौतम! सौथी थोडा नहीं सुंघाएला पगलो छ. अणासाइजमाणा अणंतगुणा,अफासाइजमाणा अणंतगुणा.तेइंदियाणं तेथी अनंतगणां नहीं चखाएला अने तेथी अनंतगुण नहीं स्पर्शाएला धानिंदिय-जिभिदिय-फासिदियवेमायाए भुजो भुजो परिणमंति. पुद्गलो छे. प्रण इंद्रियवाळा जीवोए खाधेलो आहार घ्राणेंद्रियपणे, चाउरिदियाणं चक्खिदिय-पाणिदिय जिभिदिय-फासिदियत्ताए भुजो जिभइंद्रियपणे अने स्पर्शइंद्रियपणे वारंवार परिणमे छे. अने चार भुज्जो परिणमंति. इंद्रियवाळा जीवोए खाधेलो आहार आंख(इंद्रिय)पणे,नाक(इंद्रिय)पणे, जिभ (इंद्रिय) पणे अने चामडी (इंद्रिय) पणे वारंवार परिणमे छे. २४. तेइंदिय-चउरिदियाणं णाणत्तं ठिइए'त्ति, तच्चेदम्:-"जहन्नेणं अंतोमुहुत्तं.उक्कोसेणं तेइंदियाणं एगूणपन्नासं राइंदियाई. चउरिंदियाणं छम्मासा". तथाऽऽहारेऽपि नानात्वम् , तत्र च 'तेइंदिया णं भंते ! जे पोग्गले आहारत्ताए गेहति' इत्यत आरभ्य तावत् सूत्रं वाच्यं यावद 'अणेगाइं च णं भागसहस्साई अणाघाइजमाणाई इत्यादि. इह च द्वीन्द्रियसूत्राऽपेक्षया 'अनाघ्रायमाणानि' इति अतिरिक्तमतो नानात्वम्, एवम् , अल्प-बहुत्वसूत्रे, परिणामसूत्रे च. चतुरिन्द्रियसूत्रेषु तु परिणामसूत्रे 'चक्खिदियत्ताए, घाणिदियत्ताए' इत्यधिकमिति नानात्वमिति. श्रीदिय, चतुरिंद्रिय. २४.तेइंदिय-चउरिंदियाणं णाणत्तं ठिइए' ति] त्रण इंद्रियवाळा अने चार इंद्रियवाळा जीवोनी स्थितिमां भेद छे. ते आ प्रमाणेः-"जघन्यथी भोगणपचास दिन- अंतर्मुहुर्त स्थिति अने उत्कृष्टथी त्रण इंद्रियवाळा जीवोनी ओगणपचास रात्रिदिवस, तथा चार इंद्रियवाळा जीवोनी छ मास स्थिति होय छे." तथा छ मास, आहारने विषे पण भेद छे. तेमा 'हे भगवन् ! त्रण इंद्रियवाळा जीवो आहारपणे जे पुद्गलोने ग्रहण करे छे.' त्यांथी आरंभी 'अनेक हजार भाग नहीं सुंघाता' (विध्वंस पामे छे) इत्यादि आवे त्यां सुधी कहे. अहीं बे इंद्रियवाळा जीवना सूत्रनी अपेक्षाए 'नहीं सुंघाता' एटलं अधिक, नानास्वः . होवाथी भेद छे. आवी रीते अल्प-बहुत्वसूत्रने विष तथा परिणामसूत्रने विषे भेद कहेवो. चतुरिंद्रियजीव संबंधी सूत्रमा तो परिणामसूत्रने विषे ['चक्विंदियत्ताए'] 'चक्षुरिंद्रियपणे', तथा ['घाणिंदियत्ताए'] 'घ्राणेंद्रियपणे,' आ प्रमाणे अधिक होवाथी भेद छे. मनुष्यादि. ४२. पंचिंदियतिरिक्खजोणियाणं ठिई भणिऊणं उस्सासो ४२. पंचेंद्रियतिथंच योनिकोनी स्थिति कहीने तेओनो वेमायाए. आहारो अणाभोगनिव्वत्तिओ अणुसमयं अविरहिओ, उच्छ्वास विमात्राए कहेवो. अनाभोगनियर्तित आहार तेओने विरहआभोगनिव्वत्तिओ जहण्णेणं अंतोमुहुत्तस्स, उक्कोसेणं छट्ठभत्तस्स. विना प्रतिसमये होय छे, अने आभोगनिवर्तित आहार जघन्ये सेसं जहा चउरिदियाणं, जाव-चलियं कम्मं णिज्जरेति. अंतर्मुहूर्ते, तथा उत्कृष्टे छट्टभक्ते-बे दिवसे-बे दिवस गया पछी होय छे. बाकी बधु चार इंद्रियवाळा जीवोनी पेठे जाणवु यावत् चलित कर्मने निर्जरे छे. ४३. एवं मणुस्साण वि, णवरं-आभोगनिव्वत्तिए जहण्णेणं ४३. ए प्रमाणे मनुष्यो संबंधे पण जाणq. विशेष ए के, अंतोमुहत्तं, उक्कोसेणं अट्ठमभत्तस्स. सोइंदियवेमायत्ताए भुजो भुजो तेओने आभोगनिर्वर्तित आहार . जघन्ये अंतर्मुहूर्ते अने उत्कृष्टे परिणमंति. सेसं जहा तहेव जाव-निजरेंति. अट्ठमभक्ते-त्रण दिवसे-त्रण दिवस गया पछी-होय छे. मनुष्योए खाधेलो आहार ( पूर्वोक्त चार इंद्रियपणे अने) कान (इंद्रिय) पणे विमात्राए वारंवार परिणमे छे. बाकी बधुं पूर्वनी पेठे जाणवू अने यावत्-निर्जरे छे. १. मूलच्छायाः-एतेषां भगवन् ! पुद्गलानामनाघ्रायमाणानां ३. पृच्छा ? गौतम | सर्वस्तोकाः पुद्गला अनाघ्रायमाणाः, अनाखाद्यमाना अनन्तगुणाः, अस्पय॑माना अनन्तगुणाः. त्रीन्द्रियाणां घ्राणेन्द्रिय-जिह्वेन्द्रिय-स्पर्शेन्द्रियविमात्रया भूयो भूयः परिणमन्ति. चतुरिन्द्रियाणां चक्षुरिन्दिय-घ्राणेन्द्रियजिटेन्द्रिय-स्पर्शेन्द्रियतया भूयो भूयः परिणमन्तिः-अनु. . २. प्र. छायाः- जघन्येन अन्तर्मुहूर्तम्, उत्कृष्टेन त्रीन्द्रियाणाम्-एकोनपञ्चाशद् रात्री-दिनानि. चतुरिन्द्रियाणां षड्मासाः-अनु. ३. मूलच्छायाः–पञ्चेन्द्रियतिर्यग्योनिकानां स्थितिर्भणित्वा उच्छ्वासो विमात्रया ( भणितव्यः.) आहारोऽनाभोगनिवर्तितोऽनुसमयमविरहितः, आभोगनिर्वर्तितो जघन्येन अन्तर्मुहूर्तेन, उत्कृष्टेन पष्ठभक्केन, शेषं यथा चतुरिन्द्रियाणाम् , यावत्-चलितं कर्म निर्जरयन्ति. एवं मनुष्याणामपि, नवरम्-आभोगनिवर्तितो जघन्येन अन्तर्मुहूर्तेन, उत्कृष्टेन अष्टमभक्तेन. श्रोत्रेन्द्रियविमात्रतया भूयो भूयः परिणमन्ति. शेषं यथा तथैव यावत्-निर्जरयन्तिः-अनु. Jain Education international Page #95 -------------------------------------------------------------------------- ________________ शतक १.-उद्देशक १. भगवत्सुधर्मस्वामिप्रणीत भगवतीसूत्र. २५. पञ्चेन्द्रियतिर्यकसूत्रे 'ठिई भाणऊणं ति "जहनेणं अंतोमुहुत्तं, उक्कोसेणं तिनि पलिओवमाइं"ति. इत्येतद्पां स्थिति भणित्वा 'उस्सासो'त्ति उच्छ्रासो विमात्रया वाच्य इति. तथा तिर्यक्रपञ्चेन्द्रियाणामाहारार्थ प्रति यदुक्तम्-'उकोसेणं छहभत्तस्स'त्ति, तद देवकरूत्तरकुरुतिर्यक्षु लभ्यते. मनुष्यसूत्रे यदुक्तम्-'अष्टमभक्तस्य'इति, तद् देवकुर्वादिमिथुनकनरानाश्रित्य समवसेयमिति. २५. पंचेंद्रिय तिर्यंच सूत्रमा [ 'ठिई भणिऊणं' ति] 'स्थिति भणीने'-जघन्यथी अन्तर्मुहूर्त अने उत्कृष्टथी त्रण पल्योपम, आ स्वरूपवाळी स्थिति पंचेंद्रिय. मनुष्य. भणीने-कहीने, ['उस्सासो' ति] उच्छ्वास विमात्राए कहेवो. तथा तिर्यंच पंचेंद्रियना आहारना अभिलाप माटे जे कयुं केः-[ 'उक्कोसेणं पण पल्योपम. छट्ठभत्तस्स' त्ति] 'उत्कृष्ट षष्ठभक्ते तेओने आहारनो अभिलाष थाय छे' ते कथन देवकुरु अने उत्तरकुरुना तिर्यंचमां मळी शके छे. अने मनुष्यना छह-अट्टम. सूत्रमा जे कधू केः-अष्टमभक्ते मनुष्योने आहारार्थ थाय छे, ते देवकुरु वगेरेना मिथुननरो-युगलो-युगलिया मनुष्यो-ने आश्री समजवू. देवकुरु-उत्तरकुरु. वानव्यंतरादि. कुमाराणं. ४४. वोणमंतराणं ठिईए नाणत्तं. अवसेसं जहा णाग- ४४. वानव्यंतरोनी स्थितिमा भेद छे. बाकी बधुं नागकुमा रोनी पेठे जाणवू. ४५. एवं जोइसियाण वि, णवरं-उस्सासो जहण्णेणं मुहुत्त- ४५. ए प्रमाणे ज्योतिपिक देवो संबंधे पण जाणवू. विशेष पहत्तस्स, उक्कोसेण वि मुहुत्तपुहुत्तस्स. आहारो जहण्णेणं दिवसपुहु- एके:-ज्योतिषिक देवोने जघन्ये अने उत्कृष्टे मुहूर्तपृथक्त्व पछी तस्स, उकोसेण वि दिवसपहत्तस्स. सेसं तहेव. . उच्छ्वास होय छे, अने आहार पण जघन्ये अने उत्कृष्टे दिवस पृथक्त्व पछी होय छे. बाकी बधुं ते ज प्रमाणे-पूर्व प्रमाणे-जाणवू. ४६. वेमाणियाणं ठिई भाणियब्वा ओहिया. उसासो जहण्णेणं ४६. वैमानिकोनी स्थिति औधिक कहेवी. तेओने उच्छवास मुहत्तपत्तस्स, उक्कोसणं तेत्तीसाए पक्खाणं, आहारो आभोगनिव्व- जघन्ये मुहूर्तपृथक्त्व पछी, अने उत्कृष्टे तेत्रीश पखवाडीया (साडा त्तिओ जहण्णणं दिवसपहत्तस्स, उकोसेणं तेत्तीसाए वाससहस्साणं. सोळ मास ) पछी होय छे. आभोगनिवर्तित आहार तेओने जघन्ये सेसं चलियाइयं तहेव निजराति. दिवसपृथक्त्व पछी, अने उत्कृष्टे तेत्रीश हजार वरस पछी होय छे. बाकी बधुं 'चलितादिक निर्जरावे छे' ( इत्यादि ) पूर्व प्रमाणे ज जाणवू. २६. 'वाणमंतराणं' इत्यादि. वानमन्तराणां स्थितौ नानात्वम्, 'अवसेसं'ति स्थितेरवशेषम्-आयुष्कवर्जमित्यर्थः. प्रागुक्तमाहारादि वस्तु यथा नागकुमाराणां तथा दृश्यम् , व्यन्तराणां नागकुमाराणां च प्रायः समानधर्मत्वात्. तत्र व्यन्तराणां स्थितिर्जघन्येन दश वर्षसहस्राणि, उत्कर्षेण तु पल्योपममिति. 'जोइसियाण वि' इत्यादि. ज्योतिष्काणामपि स्थितेरवशेषं तथैव यथा नागकुमाराणाम् . तत्र ज्योतिष्काणां स्थितिर्जघन्येन पल्योपमाष्टमभागः, उत्कर्षेण पल्योपमं वर्षलक्षाधिकमिति. नवरम्-'उस्सास'त्ति केवलमुच्छासस्तेषां न नागकुमारसमानः, किंतु वक्ष्यमाणस्तथा चाह:-'जहण्णणं मुहुत्तपुहुत्तस्स' इत्यादि. पृथक्त्वं द्विप्रभृतिरानवभ्यः, तत्र यजघन्यं मुहूर्तपृथक्त्वं तद् द्वित्रा मुहूर्ताः, यच्चोत्कृष्टं तदष्टौ नव वेति. आहारोऽपि विशेषित एव, तथा चाहः-'आहारो' इत्यादि. 'वेमाणियाणं ठिई भाणियव्वा ओहिय'त्ति औधिकी सामान्या, सा च पल्योपमादिकास्त्रयस्त्रिंशत्सागरोपमान्ताः, तत्र जघन्या सौधर्ममाश्रित्य, उत्कृष्टा चानुत्तरविमानानीति. उच्छासप्रमाणं तु जघन्यस्थितिकदेवानाऽऽश्रित्य, इतरत् तु उत्कृष्टस्थितिकानाऽऽश्रित्येत्यर्थः. अत्र गाथा:-"जस्सै जाइं सागराइं तस्स ठिई तत्तिएहिं पक्खेहि, उस्सासो देवाणं वाससहस्सेहिं आहारो"त्ति. तदेतावता ग्रन्थेनोक्ता चतुर्विंशतिदण्डकवक्तव्यता, इयं च केषुचित् सूत्रपुस्तकेषु, 'एवं ठिई आहारो' इत्यादिनाऽतिदेशवाक्येन दर्शिता, सा चेतो विवरणग्रन्थादवसेयेति. २६. [वाणमंतराणं' इत्यादि] वानव्यंतर देवोनी स्थितिने विष भेद छे. [अवसेसं' ति] 'अवशेष'-स्थितिथी अवशेष-बाकी वानभ्यंतरादि. अर्थात् आयुष्यने वर्जीने पूर्व कहेली आहारादि वस्तुओ जेवी रीते नागकुमारोने कही तेवी रीते वानव्यंतरोने पण समजवी. कारण के प्रायः नागकुमार देवोनी अने व्यंतरोनी समानधर्मता छे. तेने विषे व्यंतरोनी स्थिति जघन्ये दस हजार वर्षनी अने उत्कृष्टताए दस हजार वर्षपल्योपमनी छे. ['जोइसियाण वि' इत्यादि] ज्योतिष्क देवोने पण स्थितिथी अवशेष जेवी रीते नागकुमारोने कडं तेम कहे. तेने पल्योपम. १.प्र. छायाः-जघन्येन अन्तर्मुहूर्तम् , उत्कृष्टेन त्रीणि पल्योपमानिः-अनु. २. मूलच्छायाः-वानव्यन्तराणां स्थितौ नानात्वम्, अवशेषं यथा नागकुमाराणाम्. एवं ज्योतिषिकाणामपि, नवरम्-उच्छ्वासो जघन्येन मुहूर्तपृथक्त्वेन, उत्कृष्टेनापि मुहूर्तपृथक्त्वेन. आहारो जघन्येन दिवसपृथक्त्वेन, उत्कृष्टेनापि दिवसपृथक्त्वेन. शेषं तथैव. वैमानिकानां स्थितिर्भणितव्या औषिकी. उच्छासो जघन्येन मुहूर्तपृथक्त्वेन, उत्कृष्टेन त्रयस्त्रिंशता पक्षः. आहार आभोगनिवर्तितो जघन्येन दिवसपृथक्त्वेन, उत्कृष्टेन त्रयस्त्रिंशता वर्षसहस्रः. शेषं चलितादिकं तथैव निर्जरयन्तिः -अनु. ३.प्र. छायाः यस्य यानि सागराणि तस्य स्थितिस्तावद्भिः पक्षः, उच्छासो देवानां वर्षसहस्रैराहारः, इतिः-अनु० ४. अतिदेशवाक्यं चेदमः-एवं ठिई, आहारो य भणिअब्बो. ठिई जहा टिइपदे तहा भणिअब्बा. सबजीवाणं आहारो वि जहा पण्णवणाए पढमे आहारुहेसए तहा भणिअव्वो. एत्तो आढत्तो 'नेरइए णं भंते । आहारट्ठी जाव-दुक्खत्ताए भुनो भुनो परिणमन्ति.' अतिदेशवाक्यस्य संस्कृतमिदम्-एवं स्थितिः, आहारश्च भणितव्यः. स्थितियथा स्थितिपदे तथा भणितव्या. सर्वजीवानामाहारोऽपि यथा प्रज्ञापनायाः प्रथमे आहारोद्देशके तथा भणितव्यः. इत आरभ्य-नैरविको भगवन् । आहारार्थी यावद्-दुःखतया भूयो भूयः परिणमन्ति':-अनु. Page #96 -------------------------------------------------------------------------- ________________ भतिदेश. श्रीरायचन्द्र-जिनागमसंग्रह शतक १.-उद्देशक १. ___ ज्योतिषिक आयुष्य. विषे ज्योतिष्कोनी स्थिति जघन्यथी पल्योपमना आठमा, भागनी अने उत्कृष्टताए पल्योपम उपरांत एक लाख वर्षनी छे. ['णयर-उस्सास' ति] केवळ तेओनो उच्छ्वास नागकुमारनी समान नथी, पण अहीं कहीए छीए तेवा स्वरूपवाळो छ:-[ 'जहन्नेणं मुहुत्त हुत्तस्स' इत्यादि] 'अघन्यथी पृचक्रव. मुहूर्तपृथक्त्व अतिक्रमे त्यारे' इत्यादि. पृथक्त्व बेथी आरंभी नव पर्यंतनी संख्याने कहे छे. अही जे जघन्यथी मुहूर्तपृथक्त्व कयुं छे, तेथी ये अथवा त्रण मुहूर्त लेवां, अने जे उत्कृष्टताए मुहूर्तपृथक्त्व कयुं छे, तेथी आठ अथवा नव मुहूर्त समजवा. तेओना आहारमा पण विशेषता छ, से पातने मूळकार ज 'आहार' इत्यादि पदद्वारा कहे छ:-['वेमाणियाणं ठिई भाणियव्वा ओहिय' ति] 'वैमानिकोनी औधिकी स्थिति मणवी-कहेवी.' वैमानिक आयुष्य. औधिकी एटले सामान्य, अने ते पल्योपमथी आरंभी तेत्रीश सागरोपम सुधी जाणवी. तेने विषे जघन्य स्थिति सौधर्मने आश्रीने अने उत्कृष्ट स्थिति अनुत्तरविमान वासिओने आश्रीने समजवी. उच्छ्वासनुं पण जघन्य प्रमाण जघन्य स्थितिवाळाओने आश्रीने अने उत्कृष्ट प्रमाण उत्कृष्ट स्थितिवाळाओने गाथा. आश्रीने समज. अहीं गाथा कहे छ:-"वैमानिक देवोमा जेनी जेटला सागरोपमनी स्थिति होय तेनो (ते देवोनो) तेटला पखवाडिये उच्छ्वास, अने तेटला हजार वर्षे आहार समजवो." ए प्रमाणे आटला (मूळ) ग्रंथद्वारा चोवीस दंडकनी वक्तव्यता कही. आ वक्तव्यता केटलाक सूत्रपुस्तकोमा 'ए. प्रमाणे स्थिति, आहार' इत्यादि अतिदेश वाक्यवडे देखाडी छे, ते वक्तव्यता आ विवरण ग्रंथथी निर्णीत करी लेवी.. आत्मारंभादि. . ४७.प्र०-जीवाणं भंते ! किं आयारंभा, परारंभा, तदु- ४७. प्र०-हे भगवन् ! शुं जीवो आत्मारंभ छे, परारंभ छे, भयारंभा, अणारंभा ? तदुभयारंभ छे के अनारम्भ छ ? ४७. उ०-गोयमा! अत्थेगइया जीवा आयारंभा वि, ४७. उ०-हे गौतम ! केटलाक जीवो आत्मारंभ पण छे, परारंभा वि, तदुभयारंभाणो अणारंभा. अत्थेगइया जीवा णो परारंभ पण छे अने उभयारंभ पण छे, पण अनारंभ नथी. तथा आयारंभा, नो परारंभा, नो तदुभयारंभा; अणारंभा. केटलाक जीवो आत्मारंभ नथी, परारंभ नथी, उभयारंभ नथी, पण अनारंभ छे. ४८.५०-से केणद्वेणं भंते ! एवं युचइ, 'अत्थेगइया जीवा ४८. प्र०-हे भगवन् ! ते ए प्रमाणे शा हेतुथी कहो छो के, आयारंभा वि एवं पडिउच्चारेयच्वं? 'केटलाक जीवो आत्मारंभ पण छे' इत्यादि पूर्वोक्त (प्रश्न ) फरी थी उच्चारखो ४८.उ०-गोयमा! जीवा दुविहा पचत्ता, तं जहा:- १८. उ०-हे गौतम ! जीयो चे प्रकारना कह्या छे, ते आ संसारसमावण्णगा य, असंसारसमावण्णगा य. तत्थ णं जे ते प्रमाणेः-संसारसमापनक अने असंसारसमापनक. तेमा जे जीवो असंसारसमावण्णगा ते णं सिद्धा, सिद्धा शं नो आयारंभा. ३. असंसारसमापनक छे तेओ सिद्धरूप छे अने तेओ आत्मारंभ, जाय-अणारंभा. तत्य णं जे ते संसारसमावचगा ते दुविहा परारंभ के उभयारंभ नथी, पण अनारंभ छे. तेमां जे संसारसमापपन्नता, तं जहाः-संजया य, असंजया य. तत्थ णं जे ते संजया नक जीवो छे ते वे प्रकारना कह्या छे, ते आ प्रमाणे:-संयत ते दुविहा पनत्ता, तं जहा:-पमत्तसंजया य, अप्पमत्तसंजया य. अने असंयत. तेमां जे संयतो छे ते बे प्रकारना कह्या छे, ते आसत्थ णं-जे ते अप्पमत्तसंजया ते गं नो आयारंभा, नो परारंभा. प्रमाणे:-प्रमत्तसंयत अने अप्रमत्तसंयत. तेमा जे अप्रमत्तसंयतो छ जाव-अणारंभा. तत्थ णं जे ते पमत्तसंजया ते सुहं जोगं पडुच तेओ आत्मारंभ, परारंभ के यावत्-उभयारंभ नथी, पण अनारंभ नो आयारंभा, नो परारंभा, जाव-अणारंभा. असुभं जोगं पडुच्च छे. तेमा जे प्रमत्तसंयतो छे तेओ शुभ योगनी अपेक्षाए आत्मारंभ, आयारंभा वि, जाव-णो अणारंभा. तत्य णं जे ते असंजया ते परारंभ यावत्-उभयारंभ नथी, पण अनारंभ छे. अने तेओ अशुभ अविरत पडुच आयारंभा वि जाव-नो अणारंभा. से तेणद्वेणं योगनी अपेक्षाए आत्मारंभ पण छे अने यावत्-अनारंभ नथी. तेमा जे असंयतो छ तेओ अविरतिने आश्रीने आत्मारंभ पण छे गोयमा ! एवं बच्चइ 'अत्थेगइया जीवा जाव-अणारंभा.' अने यावत्-अनारंभ नधी. माटे हे गौतम! ते हेतुथी एम कहेवाय छे के, 'केटलाक जीयो आत्मारंभ पण छे अने यावत्अनारंभ पण छे.' १. ते अतिदेशवाक्य पूरे आ प्रमाणे छ:-ए प्रमाणे स्थिति भने आहार कहेवो. स्थितिपदमा कह्या प्रमाणे स्थिति कहेवी, अने 'प्रज्ञापना'ना प्रथम आहार उद्देशकमा कह्या प्रमाणे सर्व जीवोने भाहार पण कहेवो. 'हे भगवन् । नैरयिक आहारार्थी छे ?' त्यांची मांडीने 'यावद् दुःखपणे वारंवार परिणमे छे' त्या सुधी कहेयु:-अनु. २. मूलच्छायाः-जीवा भगवन् ! किमात्मारम्भाः, परारम्भाः, तदुभयारम्भाः, अनारम्भाः ? गीतम! सन्त्येकका जीवा आत्मारम्भा अपि, परारम्भा भपि, तदुभयारम्भा अपि; नो अनारम्भाः, सन्त्येकका जीवा नो आत्मारम्भाः, नो परारम्भाः, नो उभयारम्भाः, अनारम्भाः. तत् केनार्थन भगवन् । एवमुच्यते-'सन्त्येकका जीवा आत्मारम्भा अपि' एवं प्रत्युच्चारयितव्यम् ! गौतम | जीवा द्विविधाः प्रज्ञप्ताः, तद्यथाः-संसारसमापनकाय, असंसारसमापनकाच. तत्र येते असंसारसमापनकास्ते सिद्धाः, सिद्धा नो आत्मारम्भाः यावत्-अनारम्भाः. तत्र ये ते संसारसमापनकास्ते द्विविधाः प्रज्ञप्ताः, तद्यथाः-संयताथ, असंयताश्च. तत्र ये ते संयतास्ते द्विविधाः प्रज्ञप्ताः, तद्यथाः-प्रमत्तसंयताश्च, अप्रमत्तसंयताश्च तत्र ये ते अप्रमतर्सयतास्ते नो आत्मारम्भाः, नो परारम्भाः, यावत्-अनारम्भाः. तत्र येते प्रमत्तसंयतास्ते शुभं योगं प्रतीत्य नो आत्मारम्भाः,नो परारम्भाः, यावत्-अनारम्भाः, अशुभं योगं प्रतीत्य आत्मारम्भा अपि, यावत्-नो अनारम्भाः. तत्र ये ते असंयताः ते अविरतिं प्रतीत्य आत्मारम्भा अपि यावत्-नो भनारम्भाः. तत् तेनार्थेन गीतम! एवमुच्यते-'सन्त्येकका जीवा यावत्-अनारम्भाः'-अनु. Jain Education international Page #97 -------------------------------------------------------------------------- ________________ शतक ?.-उद्देशक १. भगवत्सुधर्मस्वामिप्रणीत भगवतीसूत्र. २७. उक्ता नारकादिधर्मवक्तव्यता, इयं च आरम्भपूर्विका, इति आरम्भनिरूपणायाऽऽहः-'जीवा णं भंते । किं आयारंभा?' इत्यादि. आरम्भो जीवोपघातः-उपद्रवणमित्यर्थः-सामान्येन चाऽऽश्रवद्वारप्रवृत्तिः. तत्राऽऽत्मानमारभन्ते, आत्मना वा स्वयमारभन्ते, इत्यात्मारम्भाः. तथा परमाऽऽरभन्ते, परेण वाऽऽरम्भयन्तीति परारम्भाः. तदुभयमात्म-पररूपम् , तदुभयेन वाऽऽरभन्त इति तदुभयारम्भाः . आत्म-परो-भयाऽऽम्भवर्जितास्त्वनारम्भा इति प्रश्नः. अत्रोत्तरं स्फुटमेव, नवरम्-अस्तिशब्दस्याऽव्ययत्वेन बहुत्वार्थत्वादस्ति-विद्यन्ते-सन्तीत्यर्थः. अथवा भय पक्षो यदत 'एगइय'त्ति एककाः-एके-केचनेत्यर्थः. 'जीवा आत्मारम्भा अपि'इत्यादावपिशब्द उत्तरपदापेक्षया समुच्चये, स चात्मासम्मत्यादिधर्माणामेकाश्रयताप्रतिपादनार्थः, भिन्नाश्रयताप्रतिपादनार्थो वा; एकाश्रयत्वं च कालभेदेनावगन्तव्यम् , तथाहिः-कदाचिदात्मारम्भाः. कदाचित परारम्भाः, कदाचित् तदुभयारम्भाः; अत एव नोऽनारम्भाः. भिन्नाऽऽश्रयत्वं वेवम्-एके जीवा असंयता इत्यर्थः, आत्मारम्भा वा, परारम्भा वेत्यादि.' अयैकस्वभावत्वाद् जीवानां भेदमसंभावयन्नाहः-'से केणद्वेणं'ति अथ केन कारणेनेत्यर्थः. 'विहा पचत्त'त्ति मया चांन्श्व केवलिभिः, अनेन समस्तसर्वविदां मताभेदमाह, मतभेदे तु विरोधवचनतया तेषामसत्यवचनताऽपत्तिः, पाटलीपुत्रस्वरूपाभिधायकविरुद्धवचनपुरुषकदम्बकवदिति. प्रमत्तसंयतस्य हि शुभोऽशुभश्च योगस्स्यात् संयतत्वात् , प्रमादपरत्वाच. इत्यत आहः-'सुहं जोगं पडुचत्ति शभयोग-उपयुक्ततया प्रत्युपेक्षणादिकरणम् . अशुभयोगस्तु तदेवाऽनुपयुक्ततया. आह च:-"पुढवी-आउकाए-तेज-पाज-यणस्सइ-ससाणे पडिलहणापमत्तो छण्हं पि विराहओ होइ." तथा "सव्वो पमत्तजोगो समणस्स ओ होइ आरंभो"त्ति. अतः शुभाऽशुभौ योगावात्मारम्भादिकारणमिति. 'अविरई पडुच्च'त्ति इहायं भावः यद्यप्यसंयंतानां सूक्ष्मैकेन्द्रियादीनां नाऽऽत्मारम्भकादित्वं साक्षादस्ति, तथाप्यविरतिं प्रतीत्य तदस्ति तेषाम् , नहि ते ततो निवृत्ताः, अतोऽसंयतानामविरतिस्तत्र कारणमिति. निवृत्तानां तु कथंचिदात्माद्यारम्भकत्वेप्यनारम्भकत्वम् .. यदाह:-"जा जयमाणस्स भवे विराहणा सुत्तविहिसमग्गस्स, सा होइ निज्जरफला अजत्थविसोहिजुत्तस्स."ति. 'से तेणटेणीति अथ तेन कारणेनेत्यर्थः. . २७. आगळना प्रकरणमा नैरयिकादिना धर्मनी वक्तव्यता कही, ए वक्तव्यता आरंभपूर्वक होय छे माटे हवे आरंभर्नु निरूपण करता कहे छ:- भारंभनिरूपण. जीवा णं भंते ! किं आयारंभा ?' इत्यादि] 'हे भगवन् ! शुं जीवो आत्मारंभी छे ?' इत्यादि. आरंभ एटले जीवने उपघात-उपद्रव, सामान्य रीते कहीए तो आश्रवद्वारे प्रवृत्ति करवी. तेने विषे आत्माने जे आरंभे, अथवा आत्मावडे वयं आरंभ करे ते आत्मारंभी. तथा परने अथवा परवडे आरंभ भास्मारमादि. करे ते परारंभी. आत्मा अने पररूप उभयने, अथवा ते उभयवडे आरंभ करे ते उभयारंभी. अने (जेओ) आत्मा, पर अने उभय संबंधी आरंभ रहित होय ते अनारंभी कहेवाय. आ प्रमाणे प्रश्न छे. आ स्थले (मूळमां) उत्तरसूत्र स्पष्ट छे. ['अस्थि'] [ 'एगइय'त्ति] केटलाक जीवो आत्मारंभी पण छ. 'जीवो आत्मारंभी पण छे' इत्यादिने विषे 'अपि-पण' शब्द पूर्वपद अने उत्तरपदनासंबंधनो सूचक छे. तेथी ते 'अपि' शब्द 'आत्मारंभिपणुं' इत्यादि धर्मोना एकाश्रयपणाने प्रतिपादन करवाने, अथवा भिन्नाश्रयपणाने प्रतिपादन करवाने योज्यो छे. एकाश्रयपणु काळना भेदे समजवं. ते आ प्रमाणे छः-(एक ज जीव) कोइ समये आत्मारंभी, कोइ समये परारंभी अने कोइ वखते उभयारंभी होय छे; माटे ज (जीव) अनारंभी नथी. भिन्नाश्रयपणुं (जूदा जूदा जीवोनी अपेक्षाए) छे, ते आ प्रमाणेः-केटलाक जीवो-असंयत जीवो-'आत्मारंभी तथा परारंभी पण होय छे' इत्यादि. सर्व जीवोनी समान खभावता होवाधी पूर्वोक्त (कोइ एक जीव आत्मारंभी, कोइ एक जीव अनारंभी इत्यादि) प्रकारे जीवोमा भिन्न खभावता कम होइ शके ? एम जीवोना भेदनी असंभावना करतां प्रश्नकार कहे छे के:-[ से केणटेणं' ति] (हे भगवन् !) तेनुं शुं कारण छे। बीवोमा भेद कम! ए प्रमाणे अर्थ छे. ['दुविहा पन्नत्त' ति] 'में तथा अन्य केवलिओए (जीवो) बे प्रकारे प्ररूप्या छे' आ वाक्यवडे समस्त सर्वज्ञोना मतनो अभेद- सर्वमताभेद, एकमत-कलो. जो मतनो भेद थाय तो पाटलीपुत्र-पटना-शहेरना स्वरूपने कहेनारा विरुद्धवचनवाळा पुरुषोना समूहनी पेठे विरुद्ध वचनो थवाथी तेओमा असत्यवक्तृत्व-खोटाबोलापणुं-आवे. प्रमत्त संयतने संयत होवाथी शुभ अने प्रमादी होवाथी अशुभ योग होय छे. तेथी कडं छे के:-[ 'सुहं जोगं पडुच' त्ति] 'शुभ योगने आश्री' उपयोगपूर्वक पडिलेहणादि करवा ते शुभयोग. अने उपयोगरहित पडिलेहणादि शुभयोग. करवां ते अशुभयोग. कडुं छे के:-"प्रतिलेखनाने विष प्रमादी पृथ्वीकाय, अपकाय, तेउकाय, वाउकाय, वनस्पतिकाय अने प्रसकाय ए छएनो पण विराधक थाय छे." तथा "श्रमणनो सर्व प्रमत्त योग-प्रमादयुक्त मन, वचन अने कायानो योग-आरंभरूप होय छे." आथी शुभाशुभ योगो आत्मारंभादिनां कारण थाय छे. ['अविरइं पडुच' त्ति] 'अविरतिने आश्री' आ स्थले आवो आशय छे:-जो के असंयत सूक्ष्मएकेंद्रियादिरूप (पृथिवी, पाणी वगेरेना) जीवोने साक्षात् आत्मारंभादि नथी, तो पण तेओनी अविरतिने आधी तेओने आत्मारंभादि छे. कारण के ते अविरति. सूक्ष्मएकेंद्रियादिक जीवो, अविरतिवाळा होवाथी अविरतिथी निवृत्ति थया नथी; माटे असंयतोने आत्मारंभादिमां अविरति कारण छ. विरतिवाळाओने तो कथंचिद् आत्मारंभादि होवा छतां पण आरंभकपणु नथी. कह्यु छ के-'अध्यात्मविशुद्धियुक्त, सूत्रमा बतावेली समग्र गाथा. विधिवाळा अने यतनासहित पुरुषने जे विराधना थाय, ते निर्जरा फलवाळी छे." [से तेणटेणं' ति ] 'ते कारणथी' ए प्रमाणे अर्थ छे. १.प्र. छायाः-पृथिवी-अपकाय-तेजो-वायु-वनस्पति-प्रसानाम्, प्रतिलेखनाप्रमत्तः षण्णामपि विराधको भवति. २. सर्वः प्रमत्तयोगः भ्रमणस्य तु भवति आरम्भः. ३. या यतमानस्य भवेद् विराधना सूत्रविधिसमप्रस्य, सा भवति निर्जरफला अध्यात्मविशुद्धियुक्तस्यः-अनु. १. विशेष ए केः-'अस्थि-अस्ति' ए अव्यय छे, माटे 'सन्ति' ए बहुवचनना अर्थमां पण 'अस्ति' शब्द वपरातो होवाधी अहीं 'अस्ति'नो 'सन्ति' अर्थ को छे. अथवा 'अस्ति' शब्द क्रियापदअर्थवाळो न लेतां पक्षांतरसूचक लेवो अर्थात् 'शुं आ पक्ष छे':-धीअभयदेव. Page #98 -------------------------------------------------------------------------- ________________ श्रीरायचन्द्र-जिनागमसंग्रहे शतक १.-उद्देशक नैरयिकादि आत्मारंभ वगेरे. १९.प्र०-नैरइयो णं भंते । किं आयारंभा, परारंभा, ४९. प्र०-हे भगवन् ! नैरयिको शुं आत्मारंभ, परारंभ. तदुभयारंभा, अणारंभा ? ___ तदुभयारंभ छे के अनारंभ छे ! ४९. उ०-गोयमा ! नेरइया आयारंभा वि, जात्र-णो ४९. उ०-हे गौतम ! नैरयिको आत्मारंभ पण छे अने अणारंभा. . यावत्-अनारंभ नथी. ५०.प्र०-से केणद्वेणं । ५०. प्र०-हे भगवन् ! ते ए प्रमाणे शा हेतुथी कहो छो! ५०. उ०-गोयमा । अविरतिं पडुन से तेणद्वेणं, 'जाव-नो ५०. उ०-हे गौतम ! अविरतिनी अपेक्षाए-माटे ते हेतुथीअणारंभा.' एवं जाव-असुरकुमारा वि. अधिरतिरूप हेतुथी-नैरयिको यावत्-'अनारंभ नथी.'ए प्रमाणे यावत्-असुरकुमारो पण जाणवा. . ५१. पंपिंदियतिरिक्खजोणिया, मणुस्सा जहा जीवा, नवरं- ५१. पूर्वोक्त सामान्य जीवोनी पेठे पंचेंद्रियतिर्यंचयोनिको सिद्धविरहिया भाणियव्वा. अने मनुष्यो जाणवा. विशेष ए केः-अहीं तेमांना ते जीवोमांना सिद्धो न कहेवा. ५२. वाणमंतरा जाव-वेमाणिया, जहा नेरइया. ५२. नैरयिकोनी पेठे वानव्यंतरो अने यावत्-वैमानिको जाणवा. ३. सलेस्सा जहा ओहिया. कण्हलेसस्स, नीललेसस्स ५३. लेश्यावाळा जीवो सामान्य जीवोनी पेठे कहेवा. कृष्णजहा ओहिया जीवा, नवरं-पमत्त-अप्पमत्ता न भाणियव्वा. लेश्यावाळा अने नीललेश्यावाळा जीवो पण सामान्य जीवोनी पेठे तेउलेसस्स, पम्हलेसस्स, सुकलेसस्स जहा ओहिया जीवा, नवरं- जाणवा. विशेष ए केः-अहीं ते सामान्य जीवोमांना प्रमत्त अने सिद्धा न भाणियव्वा. अप्रमत्त जीवो न कहेवा. तथा तेजोलेश्यावाळा, पद्मलेश्यावाळा अने शुक्ललेश्यावाळा जीवो सामान्य जीवोनी पेठे जाणवा. तेमां विशेष ए के:-ते जीवोमांना सिद्धो अहीं न कहेवा. २८. अथात्मारम्भकत्वादित्वमेव नारकादिचतुर्विशतिदण्डकैर्निरूपयन्नाहः-'नेरइया गं'इत्यादि व्यक्तम्, नवरम्-'मणुस्स' इत्यादावयमर्थः, मनुष्येषु संयता-संयत-प्रमत्ता-प्रमत्तभेदाः पूर्वोक्तास्सन्ति, ततस्ते यथा जीवास्तथाऽध्येतव्याः, किंतु 'संसारसमापन्ना इतरे च ते न वाच्याः, भववर्तित्वादेव तेषाम्, इत्येतदेवाऽऽहः-'सिद्धिविरहिए इत्यादि. व्यन्तरादयो यथा नारकास्तथाऽध्येयाः, असंयतत्वसाधर्म्यादिति, आत्मारम्भकत्वादिभिर्धर्मेर्जीवा निरूपितास्ते च सलेश्याश्चाऽलेश्याश्च भवन्तीति सलेक्ष्यांस्तांस्तैरेव निरूपयन्नाहः-'सलेस्सा जहा ओहिय'त्ति लेश्या कृष्णादिद्रव्यसान्निध्यजनितो जीवपरिणामः. यदाहः-"कृष्णादिद्रव्यसाचिव्यात् परिणामो य आत्मनः, स्फटिकस्येव तत्राऽयं लेश्याशब्दः प्रयज्यते." तत्र सलेझ्या लेश्यावन्तो जीवाः 'जहा ओहियति यथा नारकादिविशेषणवर्जिता जीवा अधीता:-'जीवा जे भने । किं आयारंभा, परारंभा ?'इत्यादिना दैण्डकेन तथा सलेश्या जीवा अपि वाच्याः. सलेश्यानामसंसारसमापन्नत्वस्याऽसंभवेन 'संसारसमापन'इत्यादिविशेषणवर्जितानां शेषाणां संयतादिविशेषणानां तेष्वपि युज्यमानत्वात् , तत्र चार्य पाठक्रमः-"सलेस्सा णं भंते ! जीवा किं आयारंभा" इत्यादि. तदेव सर्वम् , नवरम्-जीवस्थाने 'सलेश्याः' इति वाच्यमिति अयमेको दण्डकः, कृष्णादिलेश्याभेदात् तदन्ये पद, तदेवमेते सप्त. तत्र 'कण्हलेसस्स'इत्यादि. कृष्णलेश्यस्य, नीललेश्यस्य, कापोतलेश्यस्य च .जीवराशेर्दण्डको यथौधिकजीवदण्डकस्तथाऽध्येतव्यः प्रमत्ताऽप्रमत्तविशेषणवर्जः, कृष्णादिषु प्रशस्तभावलेश्यासु संयतत्वं नास्ति, यच्चोच्यते "पुवपडिवण्णओ पुण अन्नयरीए ओ लेसाए"त्ति, व्यलेझ्या प्रतीत्येति मन्तव्यम्, ततस्तासु प्रमत्ताद्यभावः, तत्र सूत्रोचारणमेवम्-"कण्हलेस्सा णं भंते ! जीवा किं आयारंभा, परारंभा, - -- -- ----- -- -- १. मूलच्छायाः-नैरयिका भगवन् ! आत्मारम्भाः, परारम्भाः, तदुभयारम्भाः, अनारम्भाः? गौतम ! नैरयिका आत्मारम्भा अपि, यावत्-नो अनारम्भाः. तत्केनार्थेन ! गौतम! अविरतिं प्रतीत्य, तत् तेनार्थेन यावत्-नो अनारम्भाः. एवं यावत्-असुरकुमारा अपि. पञ्चेन्द्रियतिर्यग्योनिकाः, मनुष्या यथा जीवाः, नवरम्-सिद्धविरहिता भणितव्याः. वानव्यन्तरा यावत्-वैमानिकाः, यथा नैरयिकाः. सलेश्या यथा औधिकाः. कृष्णलेश्यस्य नीललेश्यस्य यथा औधिका जीवाः, नवरम्-प्रमत्ताऽप्रमत्ता न भणितव्याः तेजोलेश्यस्य, पद्मलेश्यस्य, शुक्लेश्यस्य यथा औधिका जीवाः, नवरम्-सिद्धा न भणितव्याः-अनु. २. संयता-संयत-प्रमत्ता-प्रमत्तानाम्. ३. लेश्या-शब्दार्थश्वायम्:-लिश्यते श्लिष्यते कर्मणा सह आत्मा अनयेति लेश्या-कृष्णादिद्रव्यसाचिव्या मात्मनः शुभा-ऽशुभपरिणामविशेषः-चतुर्थकर्मप्रन्ये प्रथमगाथाटीकायाम्. (भा० पृ-९२) ४. पूर्वोक्तिनः-अनु. ५.प्र. छायाः-सलेश्या भगवन् ! जीवाः किमात्मारम्भाः १. ६. पूर्वप्रतिपत्रकः पुनरन्यतरस्यां तु लेश्यायाम्. एतद् गाथार्ध श्रीभद्रबाहुखामिविरचितावश्यकनियुकौ उपोद्घातनिर्युकौ, तत्रेदं चैतस्य पूर्वार्धम्:-"सम्मत्तसु सव्वासु लहइ, सुद्धासु तीसु य चरितं" ७. कृष्णलेश्या भगवन् । जीवाः किमात्मारम्भाः, परारम्भाः, तदुभयारम्भाः, अनारम्भाः? गौतम ! आत्मारम्भा अपि यावत्-नो अनारम्भाः तत् केनार्थेन भगवन् ! एवमुच्यते ? गौतम । भविरतिं प्रतीत्यः-अनु. Page #99 -------------------------------------------------------------------------- ________________ १.उदेशक १. भगवत्सुधर्मस्वामिप्रणीत भगवती सूत्र. ७९ तदुभवारंभा, अनारंभा । गोवमा ! आवारंभा वि जायो अगारंभा से केणद्वेषं भंते । एवं बुवइ ? गोयमा ! अपिर पहुच." एवं नील—–कापोतलेश्यादण्डकावपीति तथा तेजोलेश्यादेर्जीवरारोर्दण्डकाः यथौधिका जीवास्तथा वाच्याः. नवरम् — तेषु सिद्धा न वाच्याः, सिद्धानामलेश्यत्वात्. ते च एवम्:- "तेउलेस्सा णं भंते ! जीवा किं आयारंभा ? ४. गोयमा ! अत्थेगतिया आयारंभा वि जावो अपारंमा, अत्येगइया नो आयारंभा, जान-जणारंभा से केगणं मंते । एवं बुध १ गोयमा दुबिहा तेउलेस्सा पचता, तं जहा संजयाय, अजया थ." इत्यादि. - २८. वे आत्मारंभकपणादिनं न गैरविकादि चोवीस दंडक द्वारा निरूपण करतो हे [रया में इत्यादि] स्पष्ट छे. विशेष: विद्यादिमारं 'मणुस्स' ] मनुष्य इत्यादि पदमां आ अर्थ छे:-मनुष्योने विषे पूर्वे संयंत, असंयत, प्रमत्त अने अप्रमत्त भेदो कथा छे. तेथी तेओ ( मनुष्यो ) जे प्रकारे जीवो छे, ते प्रकारे कहेवा. परंतु तेओ ( मनुष्यो) संसारसमापन्न - संसारी, अने असंसारसमापन्न - मुक्त, ए प्रमाणे वे भेदवाळा न कहेवा. कारण के संयत, असंयत, प्रमत्त अने अप्रमत्त मनुष्यो संसारने विषे ज वर्तवावाळा छे. ए माटे ज कहे छे केः - [ 'सिद्धविरहिए' इत्यादि ] 'सिद्ध 'विरहित' बगेरे. जेवी रीते नैरधिको चिन्तव्या तेवी रीते व्यंतरादि पण चिन्तपवा. कारण के असंयतता बन्नेने समान छे. आत्मारंभकत्यादि धर्मोव जीवो निरूप्या, बळी ते (जीशे) लेश्यासहित अने लेश्यारहित होष छे. माटे लेक्यावाळा जीवोने आत्मारंभादि धर्मों द्वारा ज निरूपतां रुहे राजेश्वमारंभ छे के [ 'सलेस्सा जहा ओहिय' ति] कृष्णादि द्रव्य पदार्थमा समीपपणाची जीवमां उत्पन्न भएला परिणाम विशेषने तेश्यों कहे छे छे के बगेरे द्रव्यना संबंधी स्फटिकमा जेम परिणाम भाय हे, तेम आत्माने विषे यता परिणामविशेषमां लेश्या शब्दनो प्रयोग थाय छे." सलेश्या - लेश्यावाळा- जीवो. [ 'जहा ओहिय' त्ति ] जेवी रीते सामान्ये जेम 'हे भगवन्! शुं जीवो आत्मारंभी छे, परारंभी छे ?' इत्यादि दंडकवडे नैरयिक वगेरे विशेषणो रहित-जीवो भण्या छे, तेम लेश्यावाळा जीवो पण ( विशेषणो रहित - सामान्ये ) कहेवा. लेश्यावाळा जीवोने विषे असंसारसमापन्नत्व-मुक्तत्व-सिद्धत्व नो असंभव होवाथी, 'संसारसमापन्न' 'असंसारसमापन्न' इत्यादि विशेषणो रहित शेष 'संवत' बगेरे विशेषणो, तेभोनो योग होवाथी जोडयां तेने विषे आ प्रमाणे पाठक्रम कहेयो:-"हे भगवन्! लेश्यावाळा जीवो आत्मारंभी छे" इत्यादि पूर्वे क तेम सहेवं विशेष ए ज के जीवने स्थाने 'देवाचाळा' ए प्रमाणे कहे. ए रीते आ एक दंडक असे कृष्णादि (छ) लेश्याना भेदधी बीना छ दंडक, आवी रीते बघा मेळवता सात दंडक थाय छे. [ 'कण्हलेसस्स' इत्यादि ] जेवी रीते सामान्य जीवोनो दंडक को, तेवी रीते कृष्णलेश्यावाळा, नीललेश्यावाळा अने कापोतलेश्यावाळा जीव समूहनो दंडक कहेवो. परंतु प्रमत्त अने अप्रमत्त विशेषणो वर्जित कहेवो. अप्रशस्त भाववाळी कृष्णादिकृष्ण, नील अने कापोत- लेश्यामां संयतपणुं नयी "पूर्वे साधुपमाने प्राप्त भएको जीव कोइ पण लेश्यामां होय छे" ए प्रमांगे ने कं छे, ते द्रव्यलेझ्याने आश्री मानवुं. तेथी ( भावरूप) कृष्णलेश्यादिमां प्रमत्तादि विशेषणोनो अभाव कह्यो. तेने विषे सूत्रोच्चारण आ प्रमाणे छे:- “हे भगवन् ! शुं कृष्णलेश्वावाला जीव आत्मारंभी छे, परारंभी छे, उभयना आरंभी हे के अनारंगी छे हे गौतम! आत्मारंभी पण छे, यावत्-अनारंभी नथी. हे भगवन् ! ते शा कारणथी एम कहो छो हे गौतम! अविरतिने आधी." आ प्रमाणे, नीलेश्या अने कापोतलेयानो पण दंडक हेचो. तथा तेजोलेश्यादि त्रण लेश्यानाला जीवराशिना त्रण दंडको जेवी रीते सामान्य जीयोने कक्षा तेबी रीते कईबा विशेष एछे के तेजोलेश्यादि दंडकोमां सामान्य जीवनुं सरखापणुं लेतां सिद्धो न कहेवा. कारण के सिद्धो लेश्यारहित होय छे. तेओ आ प्रमाणे भणवाः- “हे भगवन् ! शुं तेजोलेश्याचाळा जीवो आरमारंभी है, परारंभी है, उमवारंभी छे के अनारंभी हे हे गौतम केठाक आत्मारंभी एप के बावत् अनारंभी नमी. अने केटलाफ आत्मारंभी नभी, यावत् अनारंभी होय छे. हे भगवन्! ते शा कारणश्री एम कहो छो हे गौतम! तेजोलेश्या वे प्रकारनी तेजोलेश्या. कही छे, ते आ प्रमाणे छे:- संयत अने असंयत”. इत्यादि. ५४. प्र० - इहभविए भंते ! णाणे, परभविए नाणे, तदुभयभविए नाणे ? ज्ञानादि. " ५४. उ०- गोयमा ! इहमविए वि नाणे परमपिएच नाणे, तदुभयभवि वि नाणे. दंसणं पि एवमेव. ५५. प्र० - इहभविए भंते ! चरिते, परभविए चरिते, तदुभयभविए चरिते ? ५४. प्र० -- हे भगवन् ! ज्ञान ऐहभविक छे, पारभविक छे के तदुभयभविक छे ! १. प्र०छा:- तेजोलेश्या भगवन् ! जीवाः किमात्मारम्भाः ? ४. गौतम ! सन्त्येकका आत्मारम्भा अपि यावद्-नो अनारम्भाः सन्त्येकका नो आत्मारम्भाः यावत्-अनारम्भाः तत् केनार्थेन भगवन् । एवमुच्यते ? गौतम! द्विविधा तेजोलेश्या प्रज्ञप्ता, तद्यथाः संयता च असंयता चः - अनु० - ५४. उ० - हे गौतम! ज्ञान ऐहभविक पण छे, पारभविक पण छे अने तदुभयभविक पण छे. दर्शन पण एज प्रमाणे जाणवुं. ५५. प्र० - हे भगवन् ! चारित्र ऐहभविक छे, पारभविक छे के तदुभयभविक छे ! १. 'लेश्या' शब्दनो अर्थ आ छे:- 'लिश् चोंटवु' धातु उपरथी 'लेश्या' शब्द बने छे. लेश्या=जे वडे कर्म साथे आत्मा चोंटे ते, अर्थात् कोइ पण संयोगथी आत्मानो एक प्रकारनो शुभ के अशुभ परिणाम-चोथा कर्मग्रंथनी पेली गाथानी टीका ( भा० १-९२ ) २. आ अर्थने जणावनारी गाथाश्रीमदाखामिरचित आवश्यकनिकिम उपोद्घातमि 1. मूलच्छायाः - ऐहभविकं भगवन् । ज्ञानम्, पारभविकं ज्ञानम्, तदुभयभविकं ज्ञानम् ? गौतम ! ऐहभविकमपि ज्ञानम्, पारभविकमपि ज्ञानम्, तदुभयभकिमपि ज्ञानम् दर्शनमपि एवमेव ऐवि भगवन् ! चारित्रम्, पारमनिकं चारित्रम् तभवभवि चारित्र अनु० , : Page #100 -------------------------------------------------------------------------- ________________ ज्ञानादि. ऐभविक - पारभविक-उभयभविक. दर्शन. चरित्र. तप धने संयम. ८० नो तदुभयमपिए परि एवं तये, संजये. • श्रीरामचन्द्र-जिमागमसंप ५५. उ० – गोयमा ! इहभविए चरिते, नो परभविए चरित्ते, - शतक १. - उद्देशक १. ५५. उ०- हे गीतम चारित्र ऐहभविक छे, पण पारभविक के तदुभयभविक चारित्र नथी. ए प्रमाणे तप अने संयम पण जाणवा. " • , २९. भवहेतुभूतमारम्भं निरूप्य भवाऽभावहेतुभूतं ज्ञानादिधर्मकदम्बकं निरूपपनाहः- 'इनविए' इत्यादि व्यक्तम्, नवरम्-इहभत्रे वर्तमानजन्मनि यद् वर्तते नतु भवान्तरे तदैहभविकम् काकुपाठाचेह प्रश्नताऽवसेवा तेन किमैहनविकं ज्ञानम् उत 'परभविए" ति परभवे वर्तमानाऽनन्तरं भाविन्यनुगामितया यद् वर्तते रात् पारभक्किम, आहोस्वित् 'तदुभयमविए 'ति तदुभयरूपपोरिह- परलक्षणयोवयोर्यदनुगामितया वर्तते तत् तदुभयभविकम् इदं चैवं न पारभविकाद् भिद्यते इति परतरमनेऽपि यदनुवाति तद् माद्यम्, भवव्यति रिक्तत्वेन परतरभवस्याऽपि परभवत्वात्, ह्रस्वता निर्देशचेह सर्वत्र प्राकृतत्वाद् इति प्रश्नः निर्वचनमपि सुगमम् . नंवरम्: - 'इहभवि' ति ऐहभविकं यदिहाऽधीतं नाऽनन्तरभवेऽनुयाति पारभविकं यदनन्तरभवेऽनुपाति, तदुभयभविकं तु यदिहाऽधीतं परभवे, परतरभवे चानुवर्तते इति. 'दंसणं पि एवमेव त्ति दर्शनमिहं सम्यक्त्वमवसेयं मोक्षमार्गाऽधिकारत्वात् यदाहः- “सैम्यग्दर्शन- ज्ञान चारित्राणि मोक्षमार्गः " यत्र तु ज्ञान-दर्शनयोरेव ग्रहणं स्यात् तत्र दर्शनं सामान्याऽवबोधरूपमवसेयमिति 'एवमेव 'त्ति ज्ञानवत् प्रश्न -निर्वचनाभ्यां समवसेयम्. चारित्रसूत्रे निर्वचने विशेषः, तथाहि: चारित्रमेह भविकमेव, नहि चारित्रवानिह भूला तेनैव चारित्रेण पुनश्चारित्री भवति यावज्जीविताऽपधिकत्वात् तस्य किंच, चारित्रिणः संसारे सर्वविरतस्य देशविरतस्व च देवोत्पादात्, तत्र च विररोरत्यन्तमभावात् मोक्षगतावपि चारित्रसंभवाऽभावात्, चारित्रं हि कर्मक्षपणायाऽनुष्ठीयते, मोक्षे च तस्याऽकिञ्चित्करत्वात्, यावज्जीवमिति प्रतिज्ञासमाप्तेस्तदन्यस्याश्चाग्रहणाद् अनुष्ठानरूपत्वाच्च चारित्रस्य शरीराऽभावे च तदयोगात् अत एवोप्यते "सिद्धे' नो परिती." "नो अचरिती, नो परितापरिती"त्ति च अविरतेरभावादिति. अनन्तरं चारित्रमुक्तम्, तच्च द्विधाः - तपः -संयमभेदादिति तयोर्निरूपणायाऽतिदेशमाहः - ' एवं तवे, संजमे 'त्ति प्रश्न- निर्वचनाभ्यां चारित्रयत् तपः संयमी वाच्यी, चारित्ररूपत्वात् तयोरिति २९. भवना कारणभूत आरंभनुं निरन क बाद वे भवना नाशमां कारणभूत ज्ञानादि धर्मसमूहनुं निरूपण करतां कहे छे के [ 'इहेभविए' ] इत्यादि व्यक्तार्थक छे. विशेष, भवान्तर - बीजा भव-मां नहीं पण आ भवमां एटले चालता जन्ममां जे होय, ते ऐहभविक समज. अहीं काकु - पाठी नो मिश्र करवो-पक्ष समजावो. तेथी धुंआ भवमां वर्तबाबा ज्ञान छे के [परभविए' चि] पारभविक बालु भव पाही (अनन्तर) वावाळा भगने विषे सहचरपणे वर्तवाचा शान ? अथवा हुं ['तदुभयमविए' त्ति] तदुभयमनिक ज्ञान ? 'तदुभयमविक' शब्दनी (चालु भग अने परभवस्वरूप उभवभवमां जे सहचरपणे वर्तवावा, ते तदुभवभविक ज्ञान) आ प्रमाणे व्युत्पत्ति करवामी तदुभवभषिक ज्ञान, पारमाविक-परमवमां वर्तवावाळा-ज्ञानथी जूदुं थयुं नहीं, माटे परतर आगामी त्रीजा, चोथा वगेरे भवमां पण जे ज्ञान जाय ते ज्ञानने तदुभयभविक ज्ञान समजवुं कारण के परतरभव पण चालता भवथी भिन्न होवाथी परभवस्वरूप ज छे. ( ' तदुभयभविक' शब्दमां रहेला 'तदुभय' शब्दवडे ग्रहण कराता इहभव अने परभवमां, परभव शब्दवडे परतर भवनुं पण ग्रहण कर. आ प्रमाणे परतरभवना ग्रहणथी तदुभयभविक ज्ञान पारभविक ज्ञानथी जूर्दु देखाड्युं.) आवी रीते प्रश्नसूत्र अने उत्तरसूत्र पण सुगम छे. विशेष, [ 'इहभविए' त्ति ] चालता भवमां भणाएलं आगामी भवमां न जाय ते ऐहभविक ज्ञान. चालता भवमां भणाएलुं अनन्तर - बीजा - भवमां जाय ते पारभविक ज्ञान. चालता भवमां भणाएलुं परभवर्मा तथा परतरभवमां जाय ते तदुभयभविक ज्ञान. [ 'दंसणं पि एवमेव' त्ति ] दर्शन पण आ प्रमाणे समजवुं. अहीं मोक्षमार्गना अधिकारथी (दर्शन) शब्दव ‘सम्यक्त्व' समजवुं. कथुं छे केः– “सैम्यग् दर्शन, ज्ञान अने चारित्र एमोक्षमार्ग छे." जे स्थले ज्ञान, दर्शननुं ज ग्रहण कर्यु होय, ते स्थले 'दर्शन' एटले सामान्य बोधरूप शन समज. [एवमेष' ति] प्रश्न अने उत्तरवडे दर्शन पण शननी जैन समज चारित्र सूत्रमा उत्तरने विषे विशेष छे, ते आ प्रमाणे :- चारित्र आ भवमां ज वर्तवावालुं छे, जीव आ भवमां चारित्रवाळो थइ, ए ज चारित्रवडे बीजा भवमां चारित्रवाळो थतो नथी. कारण के महण करे चारित्र यावजीव पर्यंत जीवतां सुधी ज होय छे. बळी सर्वविरत तथा देशविरत चारित्रवाळानी उत्पति देवलोकमां ज होय अने देवलोकमां विरतिनो तद्दन अभाव होनाथी, त्यां पण चारिषनो असंभव है. चारित्रचाळा जीवोनी मोक्षगति यह होव तो ते गतिमां पण चारित्रमो असंभव है. कार के चारिपनो अंगीकार कर्मना क्षय साह छे, माटे मोक्षमां पारिवनुं कांड पण प्रयोजन नथी. यही प्रतिज्ञानी आ भवगांज समाप्ति होवाथी अने अन्य भव संबंधी प्रतिज्ञाने नहीं ग्रहण करेली होवाथी, चारित्र पर - अन्य -भवमां जतुं नथी तथा चारित्र क्रियारूप होवाथी, (शरीरमां संभवे छे. अने) मोक्षमां शरीरनो अभाव होवाथी, त्यां चारित्रनो योग संभवतो नयी. एषी जकड़ेवाव छे के:-"सिद्धो चारित्रवाळा नथी". "रिया नयी तेम चारित्राऽचारित्री पण नवी" (मोक्षमां अनुष्ठानरूप चारित्रनो अभाव होवाथी चारित्रवाळा नथी' ए प्रमाणे धुं) तथा अविरतिनो अभाव होवाथी 'अचारित्री तथा चारित्राचारित्री नथी' ए प्रमाणे कयुं. हमणां कहेवाएलं चारित्र तप अने संयमना भेदथी बे प्रकारनुं छे. माटे हवे ते बन्नेनुं (तप अने संयमनुं ) निरूपण करवा सारु अतिदेश कहे छे: - [ 'एवं तवे, संजमे' त्ति ] तप अने संयम ए प्रमाणे छे. तप अने संयम प्रश्नोत्तरवडे चारित्रनी जेम कहेवां, कारण के तेओ बन्ने चारित्ररूप ज छे. १. मूलच्छायाः - गौतम ! ऐहभविकं चारित्रम्, नो पारभविकं चारित्रम् नो तदुभयभविकं चारित्रम् एवं तपः, संयमः - अनु० , २. तत्त्वार्थाधिगमे प्रथमाध्याये प्रथमसूत्रम् ३. प्र० छायाः सिद्धा नो चारित्रिणः, नो अचारित्रिणः, नो चारित्राचारित्रिणः - अनु० १. 'ऐहभविक भने पारभयिक' शब्दोंने बदले 'इहभव अने परभनिए शब्दो मूक्याते प्राकृतने धोरण हव करीने मूक्या श्रीभवदेव २ तस्याधिगमसूत्र प्रथम अध्यायसूत्रअनु ए O Page #101 -------------------------------------------------------------------------- ________________ शतक १.-उद्देशक १. भगवत्सुधर्मस्वामिप्रणीत भगवतीसूत्र. असंवृत अनगार. ५६. प्र०-असंवुडे णं भते । अणगारे किं सिज्झइ, बुज्झइ, ५६.प्र०—हे भगवन् ! शुं असंतृत अनगार सिद्ध थाय छ, बोध मुच्चइ, परिनिव्वाइ, सव्वदुक्खाणं अंतं करेइ ? ' पामे छे, मूकाय छ, निर्वाण पामे छे, सर्व दुःखोनो अंत करे छे ! ५६. उ०-गोयमा! णो इणद्वे समढे. ५६. उ०-हे गौतम ! आ अर्थ ठीक नथी. ५७. प्र०-से केणद्वेणं जाव-नो अंतं करेइ ? ५७. प्र०—हे भगवन् ! ते कोण कारणथी यावत्-अंतने नथी करतो? ५७. उ0--गोयमा! असंवुडे अणगारे आउयवज्जाओ सत्त ५७.उ०—हे गौतम! असंवृत अनगार आयुष्यने छोडीने शिथिल कम्मपगडीओ सिढिलबंधणबद्धाओ धणियबंधणबद्धाओ पकरेइ, बंधने बांधेली साते कर्मप्रकृतिओने घन बंधने बांधेली करवानो आरंभ हस्सकालठिझ्याओ दीहकालठिइयाओ पकरेइ, मंदाणुभावाओ करे छे, हस्व-अल्प-काळ स्थितिवाळीने दीर्घ काळ स्थितिवाळी करवानो तिव्वाणुभावाओ पकरेइ, अप्पपएसग्गाओ बहुप्पएसग्गाओ पकरेइ; आरंभ करे छे, मंद अनुभागवाळीने तीव्र अनुभागवाळी करवानो आउयं च णं कम्म सिय बंधइ, सिय नो बंधइ. अस्सायावेयणिज्ज आरंभ करे छे. अल्प-थोडा-प्रदेशवाळीने बहु प्रदेशवाळी करवानो च णं कम्मं भुज्जो मुज्जो उवचिणइ, अणाइयं च णं अणवयग्गं आरंभ करे छे अने आयुष्य कर्मने तो कदाचित् बांधे छे, तेम कदादीहमद्धं चाउरंतसंसारकंतारं अणुपरियट्टइ, से तेणद्वेणं गोयमा ! चित् बांधतो पण नथी. अशातावेदनीयकर्मने तो वारंवार एकळु असंवुडे अणगारे णो सिज्झइ, जाव-णो अंतं करेइ. करे छे. तथा अनादि, अनंत, दीर्घमार्गवाळा, चारगतिवाळा संसारारण्यने विषे पर्यटन करे छे. गौतम ! ते कारणथी असंवृत अनगार सिद्ध धतो नथी, यावत्-सर्व दुःखोनो अंत-नाश-करतो नथी. ३०. ननु सत्यपि ज्ञानादेर्मोक्षहेतुत्वे दर्शन एव यतितव्यम् , तस्यैव मोक्षहेतुत्वात्. यदाह:-" भट्टेण चरित्ताओ सुहुअरं दंसणं गहेअव्वं, सिज्झांति चरणरहिआ दंसणरहिआ न सिझति" इति यो मन्यते तं शिक्षयितुं प्रश्नयन्नाहः-'असंवुडे गं'इत्यादि व्यक्तम्, नवरम्-'असंवुडे गं'ति असंवृतोऽनिरुद्धाश्रवद्वारः, 'अणगारे'त्ति अविद्यमानगृहः-साधुरित्यर्थः. सिझइत्ति सिध्यति-अवाप्तचरमभवतया सिद्धिगमनयोग्यो भवति. 'बुज्झइत्ति स एव यदा समुत्पन्नकेवलज्ञानतया स्व-परपर्यायोपेतान् निखिलान् जीवादिपदार्थान् जानाति, तदा 'बुध्यते' इति व्यपदिश्यते. 'मुच्चइत्ति स एव संजातकेवलबोधो भवोपग्राहिकर्मभिः प्रतिसमयं विमुच्यमानो 'मुच्यते' इत्युच्यते. 'परिनिव्वाइ'त्ति स एव तेषां कर्मपुद्गलानामनुसमयं यथा यथा क्षयमाप्नोति, तथा तथा शीतीभवन् 'परिनिर्वाति इति प्रोच्यते. 'सव्वदुक्खाणं अंतं करइ'त्ति स एव चरमभवाऽऽयुषोऽन्तिमसमये क्षपिताऽशेषकर्माशः 'सर्वदुःखानामन्तं करोति' इति भण्यते. इति प्रश्नः. ३०. जो के ज्ञानादिमां मोक्षनुं हेतुपणुं छे, तो पण दर्शनमा ज यत्न करवो जोइए. कारण के मोक्षy खरेखलं कारण दर्शन ज छे. कयुं छे के- असंवृत अनगार. "चारित्रथी भ्रष्ट थएलाए दर्शननु ज ग्रहण कर ए अत्यंत सुंदर छे. कारण के चारित्रथी रहित जीव सिद्ध थाय छे, पण दर्शनथी रहित सिद्ध थतो दर्शन. नथी." आ प्रमाणे जे माने छे, तेओने शिक्षा-बोध-आपवाने प्रश्न करता कहे छ:-'असंवुडे गं' इत्यादि] 'असंवृत इत्यादि' स्पष्ट छे. विशेष, ['असंवुडे गं' ति] असंवृत-आश्रवद्वारने-कर्म आववाना मार्गने-नहीं रोकनार, ['अणगारे' ति] जेने घर न होय ते अनगार अर्थात् साधु, असंवृत-भनगार. ['सिज्झइ' ति] छेल्लो भव मळवाथी सिद्धिमां गमन करवाने योग्य थाय छे. [ 'बुज्झइ' ति] ते ज (सिद्धिने विषे गमन करवाने योग्य ) ज्यारे सिध्यति-युध्यते । उत्पन्न थएला केवलज्ञानथी स्वपरपर्यायसहित समग्र जीवादि पदार्थने जाणे छे, त्यारे 'बोध पामे छे' ए प्रमाणेनो व्यवहार थाय छे. [ 'मुच्चइ' त्ति] मुच्यते । ते उपजेल केवलज्ञानवाळो जीव प्रतिसमय भवोपग्राहि कर्मोवडे मूकातो 'मुक्त थाय छे' ए प्रमाणेनो व्यवहार थाय छे. [ 'परिनिव्वाइ' ति] दरेक निर्वाति । समये जेम जेम कर्मपुद्गलोनो क्षय करे छे, तेम तेम शीतल थतो ते ज-भवोपग्राहि कर्मोथी मूकातो-जीव 'शीतल थाय छे' ए प्रमाणे कहेवाय छे. ['सव्वदुक्खाणं अंतं करेइ' त्ति ] चरम भवना अंत समये समस्त कौशनो क्षय करवावाळो ते ज जीव 'सर्व दुःखनो अंत करे छे' ए प्रमाणे भणाय सर्व दुःखमाश०१ छे. आ प्रमाणे प्रश्नसूत्र छे. ३१. उत्तरं तु कण्ठयम् . नवरम् , 'णो इणढे समडे'त्ति नो नैव, 'इणडे' त्ति अयमनन्तरोक्तत्वेन प्रत्यक्षः,अर्थो भावः, समर्थो बलवान्, वक्ष्यमाणदूषणमुद्गरप्रहरजर्जरितत्वात्. 'आउयवज्जाओ'त्ति. यस्मादेकत्र भवग्रहणे सकृदेवाऽन्तर्मुहूर्तमात्रकाले एवाऽयुषो बन्धस्तत उक्तम्आयुर्वेजों इति. 'सिढिलबंधणबद्धाओ'त्ति श्लथबन्धनं स्पष्टता वा. निबद्धता वा, निधत्तता वा तेन बद्धा आत्मप्रदेशेषु संबन्धिताः, धूपाऽवस्थायामशुभतरपरिणामस्य कथंचिदभावाद् इति. शिथिलबन्धनबद्धा एताश्चाऽशुभा एव द्रष्टव्याः, असंवृतभावस्य निन्दाप्रस्तावात् . १. मूलच्छाया:-असंवृतो भगवन् । अनगारः किं सिध्यति, युध्यते, मुच्यते. परिनिर्वाति, सर्वदुःखानामन्तं करोति ! गौतम! नायमर्थः समयः. तत् केनाऽर्थेन यावद-अन्तं न करोति? गौतम ! असंवृतोऽनगार आयुर्वर्जाः सप्त कर्मप्रकृतीः शिथिलबन्धनबद्धा गाढवन्धनबद्धाः प्रकरोति, हखकालस्थितिका दाघकालस्थितिकाः प्रकरोति, मन्दाऽनुभावास्तीवाऽनुभावाः प्रकरोति, अल्पप्रदेशामा वहप्रदेशापाः प्रकरोति; आयुष्कं च कर्म स्याद् बनाति, स्याद्न बनाति. असातवेदनीयं च कर्म भूयो भूय उपचिनोति, अनादिकं च अनवनताग्रम . दीर्घाध्वम. चातरन्तसंसारकान्तारमनुपर्यटति, तत् तेनार्थन गौतम असंघृतोऽनगारो न सिध्यति, यावद्-नाऽन्तं करोतिः-अनु. .११ भ.सू. Page #102 -------------------------------------------------------------------------- ________________ ८२ श्रीरायचन्द्र-जिनागमसंग्रहे शतंक १.-उद्देशक. ताः किं ! इत्याहः-'धेणिअबंधणबद्धाओ पकरेइ'त्ति गाढतरबन्धना बद्धाऽवस्था वा, निधत्ताऽवस्था वा, निकाचिता वा प्रकरोति, प्रशब्दस्यादिकार्थत्वात् कर्तुमारभते, असंवृतत्वस्याऽशुभयोगरूपत्वेन गाढतरप्रकृतिबन्धहेतुत्वात्. आह चः-"जोगा पयडि-पएस"ति. पौनःपन्यभावे त्वसंवृतत्वस्य ताः करोत्येवेति. तथा हवकालस्थितिका दीर्घकालस्थितिकाः प्रकरोति, तत्र स्थितिः-उपात्तस्य कर्मणोऽवस्थानम्, तामल्पकालां महतीं करोतीत्यर्थः. असंवृतत्वस्य कषायरूपत्वेन स्थितिबन्धहेतुत्वात्.आह च:-"ठिई अणभागं कसायओ कण" त्ति. तथा 'मंदाणुभाव' इत्यादि. इहाऽनुभावो विपाकः-रसविशेष इत्यर्थः, ततश्च मन्दाऽनुभावाः परिपेलवरसा: सतीर्गाढरसाः प्रकरोति. असंवृतत्वस्य कषायरूपत्वादेव, अनुभागबन्धस्य च कषायप्रत्ययत्वादिति. ३१. उत्तरसूत्र सुगम छे. विशेष, [ 'णो इणढे सम?' ति] आ हमणां कहेलो होवाथी प्रत्यक्ष, जे अर्थ-भाव, ते समर्थ-बलवान्-नथी. कारण के अंतर्मुहूर्त. आगळ कहेवाती दूषणरूप मोघरीना प्रहारथी ते जीर्ण थएलो छे. [ 'आउयवज्जाओ' त्ति] एक भवग्रहणमां एक ज वखत मात्र अन्तर्मुहूर्त काळने विषे 'ज आयुष्यनो बंध थाय छे, तेथी आयुष्यने मूकीने (कर्मप्रकृतिओ) कही. ['सिढिलबंधणबद्धाओ' त्ति] शिथिलबंधन एटले कर्मोनी एक बीजा साथे स्पृष्टता, शिथिलबंध. निबद्धता, अथवा निधत्तता-जोडाइ जq ते. तेवडे बंधाएली-आत्मप्रदेशोनी साथे संबंधवाळी कर्मनी-प्रकृतिओने करे छे. 'शिथिल बंधनवडे बंधाएली कर्मप्रकृति ओने एम कहेवा, कारण ए छे केः-पूर्व अवस्थामा अत्यंत अशुभ परिणामनो कथंचित् अभाव छे. आ शिथिल बंधनवडे बंधाएली कर्मप्रकृतिओ अशुभ ज देखवी-जाणवी. कारण के असंवृतपणानी-आश्रवद्वारनी-निंदानो प्रस्ताव छे.तेओने (शिथिल बंधनवडे बंधाएली कर्मप्रकृतिओने ) केवी करे छे? ते कहे गाढवंध. छः-धणियबंधणबद्धाओ पकरेइ' त्ति] अत्यंत गाढ बंधनवाळी एटले के, बद्ध अवस्थावाळी अथवा निधत्त अवस्थावाळी, अथवा निकाचित (अवस्था वाळी) करवानो आरंभ करे छे. कारण के असंवृतपणुं ए (मन वचन अने कायना ) अशुभ योगस्वरूप होवाथी अत्यंत गाढ प्रकृति बंधननु कारण छे. योग... कमु छ के:-"(जीव मन, वचन, अने कायना) योगेथी प्रकृतिबंध अने प्रदेशबंधने करे छे.” वारंवार असंवृतपणुं थवाथी ते प्रकृतिओने (तेवी) ज हस्वकामदीर्घकाळ. करे छे. तथा जे प्रकृतिओ थोडा समयनी स्थितिवाळी होय छे, तेओने लांबा काळनी स्थितिवाळी करवानो आरंभ करे छे. स्थिति-ग्रहण कराएला कर्मोनुं रहेवू, तेने अल्प काळवाळी स्थितिने-मोटी (लांबा समय सुधी रहेनारी) करे छे. कारण के असंवृतपणुं ए कषायरूप होवाथी स्थितिबंधन कषाय. कारण छे. कबुं छे के:-"(जीव) कायवडे स्थितिबंध अने रसबंध करे छे." [ 'मंदाणुभाव' इत्यादि] अहीं अनुभावनो अर्थ विपाक-रसविशेष छे. मंदरस. तीबरस. तेथी मंद अनुभाववाळी-हीन रसवाळी अथवा दुर्बल रसवाळी कर्मप्रकृतिओने, गाढ रसवाळी करवानो आरंभ करे छे. कारण के असंवृतपणुं ए कषाय स्वरूप ज छे अने कषाय ज अनुभागबंधनुं कारण छे.. ३२. 'अप्पपएसग्गा' इत्यादि. अल्पं स्तोकं प्रदेशाग्रं कर्मदलिकपरिमाणं यांसां तास्तथा, ता बहुप्रदेशाग्राः प्रकरोति. प्रदेशबन्धस्याऽपि योगप्रत्ययत्वात् , असंवृतत्वस्य च योगरूपत्वाद् इति. 'आउयं च' इत्यादि. आयुः पुनः कर्म, स्यात् कदाचिद् बध्नाति, स्यात् कदाचिन्न बध्नाति, यस्मात् त्रिभागाधवशेषाऽऽयुषः परभवायुः प्रकुर्वन्ति, तेन यदा त्रिभागादिस्तदा बध्नाति, अन्यदा न बनातीति. तथा 'असाय' इत्यादि. असातवेदनीयं च दुःखवेदनीयं कर्म, पुनर्भूयो भूयः-पुनः पुनरुपचिनोति-उपचितं करोति. ननु कर्मसप्तकान्तवर्तित्वाद् असातवेदनीयस्य पूर्वोक्तविशेषणेभ्य एव तदुपचयप्रतिपत्तेः किमेतद्ग्रहणेन ? अत्रोच्यते; असंतृतोऽत्यन्तदुःखितो भवति इति प्रतिपादनेन भयजननाद् असंवृतत्वपरिहारार्थमिदम् , इत्यदुष्टमिति. 'अणाइयंति अविद्यमानाऽऽदिकम् , अज्ञातिकं वा-अविद्यमानस्वजनम् , ऋणं वाऽतीतम्ऋणजन्यदुःस्थताऽतिक्रान्तं दुःस्थतानिमित्ततया इति ऋणाऽतीतम् , अणं वाऽणकं पापम् , अतिशयेनेतं गतम्-अणातीतम्. 'अणक्यग्ग'ति 'अवयग्गति देशीवचनोऽन्तवाचकः, ततस्तन्निषेधाद् 'अणवयग्गं' अनन्तमित्यर्थः, अथवाऽवनतमासन्नम् , अग्रमन्तो यस्य तत् तथा, तनिषेधादनवनतानम्, एतदेव वर्णनाशाद् 'अनवताग्रम्' इति. अथवाऽनवगतमपरिच्छिन्नम् , अग्रं परिमाणं यस्य तत् तथा, अत एव 'दीहमद्धं ति दीर्घावं-दीर्घकालम् , दीर्घाध्वं वा दीर्घमार्गम् , 'चाउरत'त्ति चातुरन्तं देवादिगतिभेदात् , पूर्वादिदिग्भेदाच चतुर्विभागम् , तदेव स्वार्थिकाऽणप्रत्ययोपादानात् चातुरन्तम् , 'संसारकन्तारं' ति भवाऽरण्यम्, 'अणुपरियट्टइ'त्ति पुनः पुनर्भमतीति. ३२. [ 'अप्पपएसग्गा' इत्यादि] अल्प-थोडा-प्रदेशवाळां कर्मदलियाना परिमाणवाळी कर्मनी प्रकृतिओने, घणा प्रदेशवाळां कर्मदलियाना परिमाणवाळी आयुष्यनो कदाचित् करे छे. कारण के योग प्रदेशबंधन पण कारण छे अने असंवृतपणुं ए योग छे. [ 'आउयं च' इत्यादि] आयुष्यकर्मने तो कदाचित् बांधे छे अने बंध. कदाचित् बांधतो (पण) नथी. कारण के जीवो ( चालु) आयुष्यना त्रीजा भागादि अवशेष-बाकी-रहेता परभवना आयुष्यने बांधवानो आरंभ करे, आवरवा बांधवानो छे. तेथी असंवृत साधु पण ज्यारे आयुष्यना श्रीजा भागादि अवशेष होय छे त्यारे परभव संबंधी आयुष्यना बंधने बांधे छे, पण अन्य--बीजा-समये काळ बांधतो नथी. ['असाय' इत्यादि] अशातावेदनीय कर्मनो-दुःखपूर्वक वेदवाना कर्मनो-वारंवार उपचय करे छे. शंका-अशातावेदनीय कर्म अशातावेदनीय जुई सात कर्मोनी अंतर्गत होवाथी पूर्वमा कहेला विशेषणोवडे ज तेना उपचयनुं ज्ञान थइ जशे, तो पछी शा माटे तेनुं पृथग् ग्रहण कर्यु ? समाधान केम! 'असंवृत-आस्रव द्वारने नहीं रुंधनार-जीव, अशातावेदनीयनो उपचय करी अत्यंत दुःखी थाय छे' आ प्रमाणे प्रतिपादन करवावडे भय उत्पन्न असंवत्वपरिहार. थवाथी, असंवृतपणानो परिहार थाय-माटे अशातावेदनीयनो उपचय जूदो ग्रहण कर्यो छे, तेथी दोष नथी. (हवेथी संसाररूपी अरण्यना विशेषणो संसारारण्य. छे-) ['अणाइयं' ति] अनादिकम्-जेनी आदि नथी. अथवा अज्ञातिकम्-जेमां ज्ञाति-खजन-नधी. वा ऋणातीतम्-संसार, अत्यंत खराब हालतनुं कारण होवाथी करजथी उत्पन्न थती खराब स्थितिने पण अतिक्रमवावाळी हालतवाळु, अर्थात् करजजन्य दुःख करतां पण अधिक दुःखवाळू, १. "धणि गाढम्" देशीनाममालायाम् (पृ-१७४-गा-५८-श्रीहेमचन्द्राः) २. एतद् वचनं पश्चमे कर्मग्रन्थे ९६ गाथायाम्. ३. एतत्समानं वचनमपि तत्रवः-अनु. १. आ शब्द देश्यप्राकृतनो छे, अने तेनो अर्थ 'गाढ' याय छे. ( देशीनाममाला-पृ-१७८-गा-५८-श्रीहेमचन्द्रसूरि.) २. आ वचन पांचमा कर्मग्रंथमा ९६ मी गाथामा छे. ३. आ वचननी समान वचन पण त्यां ज छे:-अनु. Page #103 -------------------------------------------------------------------------- ________________ शतक १.-उद्देशक १. भगवत्सुधर्मस्वामिप्रणीत भगवतीसूत्र. अथवा अणातीतम्-अणएटले पाप, अति-अत्यन्त, इत-प्राप्त थएल, घणा पापवाळु,['अणवयम्गं' ति] 'अवयम्गं' ए 'अंत' अर्थवाळो देशी-भाषानो शब्द २. तेनो (नत्र-समासवडे) निषेध करवाथी 'अणवयग्ग'-जेनो अंत नथी. अथवा अनबनताग्रम्-अवनत एटले आसन्न, अन एटले अंत, जेनो अंत आसन्न छे ते अवनताय, तेनो (न-समासवडे) निषेध करवाथी जेनो अंत आसन्न नथी ते 'अनवनतार' कहेवाय. अथवा अनवनताग्रम-जेनं परिमाण ज्ञात नथी, आवा प्रकारचं संसाररूपी अरण्य होवाथी ज-['दीहमद्धं' ति] दीर्घाऽद्धम्-दीर्घ काळवाळु, अथवा दीर्घाध्वम्-दीर्घ मार्गबाळं. ['चाउरंत' ति] देवगति वगेरे गतिना भेदथी, अथवा पूर्व दिशा वगेरे दिशाओना भेदथी चातुरन्तम्-चार विभागवाळ, आंबा प्रकारनं [ संसारकतार' ति जे संसाररूपी अरण्य, ते प्रति ['अणुपरियट्टइ' ति] ( असंवृत जीव ) वारंवार भ्रमण करे छे. संवृत अनगार. १८. प्र०-संवडे गं भंते । अणगारे सिज्झइ, जाव-सव्व- ५८. प्र०-हे भगवन् ! संवृत अनगार सिद्ध थाय छे, दुक्खाणं अंतं करेइ ? यावत्-सर्व दुःखोना अंतने करे छे ! ५८. उ०-हंता, सिज्झइ, जाव-अंतं करेइ. ५८. उ०—हे गौतम ! हा, सिद्ध थाय छे, यावत्-सर्व दुः खोना अंतने करे छे. ५९.प्र०-से केणटेणं ? ५९. प्र०-हे भगवन् ! ते क्या अर्थथी-हेतुथी? . ५९. उ०-गोयमा ! संवुडे अणगारे आउयवज्जाओ सत्त ५९. उ०-गौतम! संवृत अनगार आयुने छोडीने गाढ बंधने कम्मप्पगडीओ घणियबंधणबद्धाओ सिढिलबंधणबद्धाओ पकरेइ, बांधेली सात कर्मप्रकृतिओने शिथिल बंधने बांधवानो आरंभ दीहकालविइयाओ हस्सकालाविइयाओ पकरइ, तिव्वाणुभावाओ करे छे, दीर्घ-लांबा-काळनी स्थितिवाळीने हस्व-थोडा-काळनी मंदाणभावाओ पकरेइ, बहुप्पएसग्गाओ अप्पपएसग्गाओ पकरेइ, स्थितिवाळी करवानो आरंभ करे छे, तीत्र अनुभागवाळीने मंद आउयं च णं कम्मं न बंधइ. असायावेयणिज्जं च णं कम्मं नो अनुभागवाळी करवानो आरंभ करे छे, बहु प्रदेशाग्रवाळीने अल्प भुज्जो मुज्जो उवचिणाइ. अणादीयं च णं अणवदग्गं, दीहमदं, प्रदेशाग्रवाळी करवानो आरंभ करे छे अने आयुष्यकर्मने बांधतो चाउरंतसंसारकतारं वीईवयइ, से तेणटेणं गोयमा ! एवं वुचइ- नधी. तथा अशातावेदनीय कर्मनो वारंवार उपचय पण करतो नथी. 'संवुडे अणगारे सिज्झइ, जाव-अंतं करेइ'. माटे अनादि, अनन्त, मोटा-लांबा-मार्गवाळा, चातुरन्त-चार प्रकारनी गतिबाळा-संसाररूपी अरण्यर्नु अतिक्रमण-उलंघन करे छे, हे गौतम ! ते कारणथी 'संवृत अनगार सिद्ध थाय छे, यावत्सर्व दुःखोनो अंत करे छे ए प्रमाणे कहेवाय छे. ३३. असंवृतस्य तावदिदं फलम्, संवृतस्य तु यत् स्यात् तदाहः-'संवुडे णं' इत्यादि व्यक्तम् . नवरम् , संवृताऽनगारः प्रमत्ता-ऽप्रमत्तसंयतादिः. स च चरमशरीरः स्यात्, अचरमशरीरो वा, तत्र यश्चरमशरीरस्तदपेक्षयेदं सूत्रम् , यस्त्वचरमशरीरस्तदपेक्षया परंपरया सूत्रार्थोऽवसेयः. उनु पारंपर्येण असंवृतस्याऽपि सूत्रोक्तार्थस्यावश्यंभावः, यतः शुक्लपाक्षिकस्यापि मोक्षोऽवश्यंभावी, तदेवं संवृता-संवृतयोः फलतो भेदाऽभाव एवेति.अत्रोच्यते; सत्यम् , किंतु यत् संवृतस्य पारंपये तदुत्कर्षतः सप्ता-ऽष्टभवप्रमाणम् , यतो वक्ष्यति:-"जहनियं चरित्ताऽऽराहणं आराहित्त सत्तद्वभवग्गहणेहिं सिज्झई"त्ति. यच्चाऽसंवृतस्य पारंपर्य तदुत्कर्षतोऽपार्धपुद्गलपरावर्तमानमपि स्यात् , विराधनाफलत्वात् तस्य इति. 'वीईवयइ'त्ति व्यतिव्रजति व्यतिक्रामतीत्यर्थः. ३३. पूर्वे कश्यं ते असंवृतनुं फल छे. हवे संवृतर्नु फल कहे छः-['संवुडे ण' इत्यादि] संघृत अनगार प्रमत्तसंयत अने अप्रमत्तसंयत वगेरे भेदथी संपत. समजवो. अने ते-संवृत अनगार-चरमशरीरी, तथा अचरमशरीरी होय छे. तेने विषे जे संवृत अनगार चरमशरीरी होय तेनी अपेक्षाए आ सूत्र समजवं. आ सूत्र कोने घटे ? अने जे संवृत अनगार अचरमशरीरी होय तेनी अपेक्षाए आ सूत्रनो अर्थ परंपराए समजवो. शंका-परंपराए तो आ सूत्रमा कहेलो अर्थ असंवृत अनगारने पण घटे ए चोक्कस छे, कारण के शुक्लपाक्षिक (असंवृत) नो पण जरूर मोक्ष थवानो छे. तो आ प्रमाणे संवृत अने असंवृतनो परंपराए फलथी अभेद ज थयो ? समा० सत्य छे, परंतु जे संवृतनुं पारंपर्य छे ते उत्कर्षथी सात, आठ भव प्रमाण समजवु, कारण के "जघन्यथी चारित्रनी गावा. आराधनाने आराधी सात, आठ भवना ग्रहणवडे सिद्ध थाय छे." एम आगळ कहेशे. अने जे असंवृतनी परंपरा छे ते उत्कर्षथी अपार्ध पुद्गलपरावर्तप्रमाणवाळी पण होय छे. कारण के असंवृतनुं पारंपर्य विराधनाना फलरूप छे. ['वीईवयइ' ति] व्यतिव्रजति अतिक्रमण करे छ-उल्लंघन करे छे. १. शब्द संस्कृत 'अनवनताम' शब्द उपरथी थाय छे. तेनुं प्राकृतरूप 'अणवणयग्ग' बने छे. तो पण मूळमा जे 'अणवयग्ग' मूक्युं छे ते प्राकृ. तना धोरणे एक 'ण'नो लोप करी मूक्युं छ:-श्रीमभयदेव. १. मूलच्छायाः-संवृतो भगवन् । अनगारः सिध्यति, यावत्-सर्वदुःखानामन्तं करोति ? हन्त, सिध्यति, यावद्-अन्तं करोति. तत् केनाऽर्थन ! गौतम | संवृतोऽनगार आयुर्वर्जाः सप्त कर्मप्रकृतीः गाढबन्धनबद्धाः शिथिलबन्धनबद्धाः प्रकरोति, दीर्घकालस्थितिका हस्खकालस्थितिकाः प्रकरोति, वीवाऽनुभावा मन्दानुभावाः प्रकरोति, बहुप्रदेशामा अल्पप्रदेशाम्राः प्रकरोति, आयुष्कं च कर्म न बध्नाति. असातवेदनीयं च कर्म न भूयो भूय उपचिनोति. अनादिकं च अनवनताप्रम्, दी(ध्वम् , चातुरन्तसंसारकान्तार व्यतिब्रजति, तत् तेनाऽर्थेन गौतम एवमुच्यते 'संवृतोऽनगारः सिध्यति, यावत्-अन्तं करोति':-अनु. २ प्र.छायाः-जघन्या चारित्राऽऽराधनाम्-आराध्य सप्त-अष्टभवग्रहणैः सिध्यतिः-अनु. For Private Personal use only Page #104 -------------------------------------------------------------------------- ________________ ८४ ६०. प्र० - जीवे णं भंते ! अस्संजए अविरइए अप्पडिहयपचसायपाचकम्मे इओ पुए पेचा देवे सिया ? श्रीरायचन्द्र-जिनागमसंग्रहे असंयत जीव. ६०. उ०- गोयमा । अत्येगइए देवे सिवा, अरंबेगए गो देवे सिया. ६१. प्र० - से केणद्वेण जाव - 'इओ चुए पेच्चा अत्थेगइए देवे सिया, अश्येगइए नो देवे सिया' ६१. उ०- गोवमा जे इने जीवा गामा-33गर-गगरनिगम-रायहाणि – खेड-कब्बड - मडंब - दोणमुह - पट्टणा - ऽऽसम - सन्णिवेसेसु अकामतहार, अकामछुहाए, अकामचंमचेरवासेणं, अकामसीता-तप-दस-सन-अकाम अण्हाणग- सेव-जल-मल - पंक- परिदाहेणं, अप्पतरो वा भुज्जतरो वा कालं अप्पाणं परिकिलेसांति, अप्पाणं परिकिलेसित्ता, कालमासे कालं किच्चा, अन्नयरेसु नागमंतरेस, देवलोगेस देवचाए उपचारो भवंति ६२. प्र० – केरिसा णं भंते । तेसिं वाणमंतराणं देवाणं देवलोया पत्ता ! ६२. उ०- गोयमा से वहा णामए इह मणुस्सलोगम्भि असोगवणे इया, सतवलवणे इवा, संपगवणे इ वा, चूसवणे इ या, सत्तवन्नबणे तिलगवणे इ वा, लाउवणे इ वा, निग्गोहवणे इ वा, छत्तोहवणे इ या, असणवणे इ वा, सणवणे इ वा, जयसिपणे हवा, कुसुंभवणे वा सिद्धत्थपणे वा बंधुजीवगवणे दवा, पिथं कुसुमिय, साहय, लमहय, यवहय, गुलुहय, गोधिक्रय, जमालिन्य, पुवलिय, विणमिय, पणमिय, सुविभत्तपिंडिमंजरिवडेंसगघरे सिरीए अतीव अतीव उपसोममाणे, उपसोममाणे चिडर, एयामेव तोति वाणसं तराणं देवाणं देवलोगा जहणेणं दसवाससहस्सद्वितीएहिं, उक्को - --- शतक १. - उद्देशक १. ६०. प्र० - हे भगवन् । असंगत, अविरत तथा जैणे पाप कर्म हप्यां अनेक नथी एवो जीव अहींची व्यवी-मरी ने प्रेत्य' परलोकमां—देव थाय छे ? ६०. उ०—हे गौतम! केटलाक ( जीवो) देव थाय छे अने केटलाक देव थता नथी. ६१. प्र० - हे भगवन् ! अहींथी च्यवीने यावत् - पूर्व प्रमाणेना स्वरूपवाळा केटलाक प्रेत्य-परलोकमां देव थाय छे अने केटलाक देव पता नथी तेनुं हुं कारण गु , ६१. उ०- गौतम जे जीवो गाम, आकर नगर निगम, राजधानी, खेट, कर्बट, मडंब, द्रोणमुख, पत्तन, आश्रम तथा सनिवेशमां अकाम तृष्णावडे, अकाम धावडे, अकाम ब्रह्मचर्यवासवडे, अकाम ठंडी, आताप डांस अने मच्छरथी धता दुःखना सहकावडे, अकाग अनान, परसेवो, जल, मेल तथा पंकथी थता परिदाहवडे थोडा काळ सुधी अथवा वधारे काळ सुधी आत्मा क्लेशित करे छे, तेओ आत्माने क्लेशित करीने मृत्यु - काळे मरीने वाणव्यंतरदेवलोकोना कोइ पण देवलोकमां देवपणाए उत्पन्न थाय छे. ६२. प्र० - हे भगवन् ! ते वाणव्यंतर देवोना देवलोको केवा प्रकारना कया छे ? ६२. उ०—हे गौतम ! जेम अहीं मनुष्यलोकमां सदा पुष्पबालुं मयूरित पुष्प विशेषयातुं परवानुं, उवकित पयोना व - पल्लवोना अल्पांश-वाळु, पुष्पना गुच्छावालुं, लताना समूहवाळु, पांदडाओना गुच्छावा, यमत समान श्रेणीवाला वृक्षो वालुं युगल वृक्षोपालुं वृक्षो-वाळु, पुष्प अने फलोना भारथी नमेखं, पुष्प अने फटना भारथी नमानी शरुआतवालुं, अत्यन्त जुदी जुदी लुंबीओ अने मंजरीओरूप मुकुटोने धारण करवाया (आवा प्रकारना विशेषणो सहित) अशोकवन, सप्तपर्ण - सादड - वृक्षोनुं वन, चंपानुं वन, आंबानुं वन, तिलक १. मूळच्छायाः जीवी भगवत् असंयतः अविरतिकः, अमरित प्रत्याख्यातापापकर्मा इतक्युः प्रेा देवः स्वाद गीतम अस्ति, एकको , वेब: परिस पासमासे का नः स्यात्, अस्ति, एकको नो देवः स्यात् तत् केनाऽर्थेन यावद - इतथ्युतः प्रेत्य अस्त्येकको देवः स्यात्, अस्त्येकको नो देवः स्यात् ? गौतम ! येमेनामाकरनगर-निगम राजधानी-ट-कम-दोषाधम सभवेदेषु अकामचा अकामक्षुधा, अकाममाचर्यघासेन, अकामशीता - SSतप-दंश- मशकाऽकामा स्नानक- स्वेद - जल-मल - पशुपरिदाहेनाऽल्पतरं वा भूयस्तरं वा कालमात्मानं परिक्लेशयन्ति, आत्मानं वाटरेषु वानन्यन्तरेषु देवलोकेषु देवतथा उपपत्तारो भवन्ति कीदृशा भगवन् । तेषां वाजव्यन्तराणां देवानां राहू दया नामेह मनुष्यलोकेऽशोकवनं वा सप्तपर्णवर्ग वा चम्पकनं ना, चूतवनं वा तिलकयनं वा असा का असनयनं या धमने वा अशियनं वा सम्भव वा विद्वाचैवनं या बन्धुजीवकयनं या निलं कुतम् मधुरितम् तम् साकितम् ल्मकितम् पुच्छितम् मतिम् गलितम् विमितम् प्रमितम् सुमिभक्तपिण्डो-मशर्ववर्तकपर लिया अतीवाऽतीवोपशोभमानम् - उपशोभमानं तिष्ठति, एवमेव तेषां वानव्यन्तराणां देवानां देवलोका जघन्येन दशवर्षसहस्रस्थितिकैः, उत्कृष्टेन पल्योपमस्थितिकैबंदुभिर्यानव्यन्तरैर्देवैः सदेव भागविणः, उपस्वीण, ती स्फुटाः श्रवगाढमाढा, धिया भीमाऽशीयोपशोभमाना उपशोभमानाहिन्ति ईशा गौतम [तेषां वानव्यन्तरदेवानां देवलोकाः प्रइप्साः, तद् तेनाऽर्थेन गौतम एममुच्यते-जीत वावद्देवः खाद्-अनु देवकर महता गौतम छत्रचने का यो J 2 J " - -- : Page #105 -------------------------------------------------------------------------- ________________ शतक १.-उद्देशक १. भगवत्सुधर्मस्वामिप्रणीत भगवतीसूत्र. से पलिओवमद्वितीएहिं, बहुहि वाणमंतरोहिं देवेहि, तद्देवीहि य वृक्षोनुं वन, अलाबु-तुंबडा-ना वेलाओगें बन, बड वृक्षोनुं वन, आरण्णा. विकिण्णा, उवत्थडा, संथडा, फुडा, अवगाढगाढा, छत्रौध वन, अशन(वृक्ष विशेष)नुं वन, शण वृक्षोनुं वन, अलसीना सिरीए अतीव अतीव उवसोभेमाणा, उपसोभेमाणा चिट्ठति. वृक्षोनुं वन, कसुंबाना वृक्षोनुं वन, सफेद सरसवनुं वन तथा परिसगाणं गोयमा। तोर्स च वाणमंतराणं देवाणं देवलोआ बपोरीया क्लोनं वन. घणी घणी शोभावटे अतीव शोभत टोग पन्नता से तेणद्वेणं गोयमा । एवं बुचइ-'जीवे णं असंजए जाव- तेज प्रमाणे वाणव्यंतर देवोना स्थानो जघन्यथी दस हजार वर्षनी देवे सिया.. स्थितिवाळा अने उत्कृष्टताथी पल्योपमनी स्थितिवाळा, घणा वाणज्यंतर देवो अने देवीओ वडे व्याप्त, विशेष व्याप्त, उपस्तीर्णउपराउपर आच्छादित, परस्पर संश्लेषथी आच्छादित, स्पर्श कराएलां-भोगवाएलां अथवा प्रकाशवाळां, अत्यंत अवगाढ थएलां, शोभावडे अतीव अतीव शोभतां शोभता रहे छे. हे गौतम ! वाणन्यंतर देवोना रहेठाणो देवालयो-आवा प्रकारना प्ररूप्यां छे. ते कारणथी गौतम ! आ प्रमाणे कहेवाय छे के:-'असंयत जीव यावत्-देव थाय छे.' सेवं भंते !, सेवं भंते ! त्ति भगवं गोयमे समणं भगवं महावीरं हे भगवन् ! ते ए प्रमाणे छे, हे भगवन् ! ते ए प्रमाणे छे, एम वंदति, नमसति, वंदित्ता, नमसित्ता संजमेणं, तवसा अप्पाणं कही भगवान् गौतम श्रमण भगवंत महावीरने वांदे छे, नमे छे, वांदीने मावेमाणे विहरइ. . तथा नमस्कार करीने, संयम तथा तपवडे आत्माने भावता विहरे छे. भगवंतसुहम्मसामिपणीए सिरीभगवईसुत्ते पढमसये पढमो उद्देसो सम्मत्तो. ३४. 'अनगारः संवृतत्वात् सिध्यति' इत्युक्तम् , यस्तु तदन्यः स विशिष्टगुणविकल: सन् किं देवः स्याद् नवा ? इति प्रश्नयन्नाहः इत्यादि व्यक्तम् , नवरम्-'अस्संजए'त्ति असाधुः, संयमरहितो वा, 'अविरइए'त्ति प्राणातिपातादिविरतिरहितः, विशेषेण वा तपसि रतो यो न भवति सोऽविरतः, 'अप्पडिहए'इत्यादि. प्रतिहतं निराकृतमतीतकालकृतं निन्दादिकरणेन, प्रत्याख्यातं च वर्जितमनागतकालविषयं पापकर्म प्राणातिपातादि येन स प्रतिहतप्रत्याख्यातपापकर्मा-तनिषेधाद् अप्रतिहतप्रत्याख्यातपापकर्मा, अनेनाऽतीता-ऽनागतपापकर्माऽनिषेध उक्तः. 'असंयतोऽविरतश्च'इत्यनेन वर्तमानपापासंवरणमभिहितम् . अथवा न नैव, प्रतिहतं तपोविधानेन मरणकालादारात् क्षपितम् , प्रत्याख्यातं च मरणकालेऽप्याश्रवनिरोधेन पापकर्म येन स तथा. अथवा न नैव, प्रतिहतं सम्यग्दर्शनप्रतिपत्तितः, प्रत्याख्यातं च सर्वविरत्यङ्गीकरणतः पापकर्म ज्ञानावरणाद्यशुभं कर्म येन स तथा. 'इओ'त्ति इतः प्रज्ञापकप्रत्यक्षात् तिर्यग्भवाद्, मनुष्यभवाद् वा च्युतो मृतः, 'पेञ्च'त्ति जन्मान्तरे देवः स्याद् इति प्रश्नः. 'जे इमे जीवत्ति ये इमे प्रत्यक्षाऽऽसन्नाः पञ्चेन्द्रियतिर्यञ्चो मनुष्या वा, गाम इत्यादि. प्रामादिषु अधिकरणभूतेषु, तत्र ग्रामो जनपदप्रायजनाश्रितः स्थानविशेषः. आकरो लोहाद्युत्पत्तिस्थानम्. नकरम्-कररहित नगरम्, निगमो वणिग्जनप्रधानं स्थानम्. राजधानी यत्र राजा स्वयं वसति, खेटं धूलीप्राकारम्. कर्बर्ट कुनगरम्, मडम्बं सर्वतो दूरवर्ति सनिवेशान्तरम्. द्रोणमुखं जलपथ-स्थलपथोपेतम्. पत्तनं विविधदेशागतपण्यस्थानम् , तच्च द्विधा जलपत्तनम् , स्थलपत्तनं चेति. "रत्नभूमिः" इत्यन्ये, आश्रमस्तापसादिस्थानम् , सनिवेशो घोषादिः. एषां द्वन्द्वस्ततस्तेषु, अथवा प्रामादयो ये सन्निवेशास्ते तथा तेषु, अकामतण्हाए'त्ति अकामानां निर्जराद्यनभिलाषिणां सतां तृष्णा तृड-अकामतृष्णा तया, एवमकामक्षुधा, 'अकामबंभचेरवासेणं'ति अकामानां निर्जराद्यनभिलाषिणां सताम् , अकामो वा निरभिप्रायो ब्रह्मचर्येण स्यादिपरिभोगाऽभावमात्रलक्षणेन वासो रात्रौ शयनम्-अकामब्रह्मचर्यवासोऽतस्तेन, 'अकामअण्हाणग-सेय-जल्ल-मल-पंक-परिदाहेणं'ति अकामा येऽस्नानकादयस्तभ्यो यः परिदाहः स तथा तेन; तत्र स्वेदः प्रवेदः. याति च लगति चेति जल्लो रजोमात्रम्, मलः कठिनीभूतं रज एव. पङ्को मल एव वेदेनाऽऽीभूत इति. अविरइए ३४. 'संवृत होवाथी अनगार सिद्ध धाय छे' एम कॉ. हवे जे तेथी अन्य-असंवत-होय ते विशिष्ट गुणविकल थयो सतो देव थाय के नहीं। एम असत. पूछता कहे छे के:-[जीवे गं' इत्यादि] स्पष्ट छे. विशेष, ['अस्संजए'त्ति असंयत एटले असाधु, अथवा संयमरहित. ['अविरइए'त्ति प्राणातिपातादिथी आवरत. विरतिरहित, अथवा वि-विशेष प्रकारे, तपने विषे रत-आसक्त-न होय ते अविरत. [ 'अप्पडिहए' इत्यादि ] जे अतीत काळमां करेलां कर्मने माता (पापनी) निंदादि करवाथी हणवावाळो-दूर करवावाळो-अने आगामी काळमां थवावाळां प्राणातिपातादि पाप कर्मने वर्जवावाळो होय ते प्रत्यास्यात 'प्रतिहतप्रत्याख्यातपापकर्मा' कहेवाय, तेनो - (न-समासवडे) निषेध करवाथी 'अप्रतिहतप्रत्याख्यातपापकर्मा. (एटले जेणे भूतकाळमां करेलां पाप पापकमो. करेला का प्रत्यार १. मूलच्छायाः-तदेवं भगवन् । तदेवं भगवन् । इति भगवान् गौतमः श्रमणं भगवन्तं महावीर वन्दते, नमस्पति, बन्दिला, नमस्थित्वा संयमैन, तपसाऽऽत्मानं भावयन् विहरतिः-अनु. Page #106 -------------------------------------------------------------------------- ________________ श्रीरायचन्द्र-जिनागमसंग्रहे शतक १.-उद्देशक १. कर्मने दूर कयाँ नथी अने आगामी आवता-काळविषयक प्राणातिपातादि पाप कर्मने वा नथी एवो जीव) आ विशेषणवडे भूत अने भविष्यत्काळविषयक पाप कर्मना निषेधनो अभाव कह्यो. अने 'असंयत' तथा 'अविरत' विशेषणवडे वर्तमानकाळविषयक, पाप कर्मर्नु असंवरणअरुंधन-नहीं रोकवू-कमु. अथवा जेणे तप करवावडे मरण काळनी पहेलानु पाप कर्म खपायुं नथी अने आश्रवना- निरोधवडे मरण काळमां पण पाप कर्म वर्जेलं नथी ते 'अप्रतिहतप्रत्याख्यातपापकर्मा' कहेवाय. अथवा जेणे सम्यग्दर्शननो स्वीकार करी पाप कर्म दूर कर्यु नथी अने सर्वविरतिनो अंगीकार करी ज्ञानावरणीयादि अशुभ पाप कर्म वयु नथी ते 'अप्रतिहतप्रत्याख्यातपापकर्मा' कहेवाय. [ 'इओ'त्ति ] इतः-अहींथी-एटले के जणाववावाळाने प्रत्यक्ष-सम्मुख देखाता-तिर्यंच भव अथवा मनुष्य भवथी च्यवेलो-मरेलो जीव [ 'पेच'त्ति ] प्रेत्य-जन्मान्तरमा देव थाय? आ प्रमाणे प्रश्न छे. जे इमे जीवत्ति ] आ प्रत्यक्ष आसन्न देखाता जे पंचेन्द्रिय तिर्यचो, अथवा मनुष्यो. [ 'गाम'-इत्यादि] ग्राम, आकर, नगर, निर्गम, राजधानी, खेर्ट, कर्बट, मडंब, द्रोणमुख, पत्तन, आश्रम अने सेन्निवेश तेने विषे (ग्रामादिने विषे) अथवा गाम वगेरे जे सन्निवंशो-स्थानो-तेने विषे, [ 'अकामतण्हाए'त्ति] अकाम तृष्णा एटले निर्जरादिनी अभिलाषाने नहीं राखवावाळानी जे तृष्णा-तरस ते अकामतृष्णा-तेवडे, आवी जरीते अकामक्षुधावडे, [ 'अर्कामबंभचेरवासेणं'ति ] निर्जरादिनी अभिलाषाने नहीं राखवावाळा, अथवा अभिप्रायरहित जे स्त्री बगेरेने भोगववामात्रना अभावरूप ब्रह्मचर्य, ते ब्रह्मचर्यवडे वास-रात्रिने विषे शयन-ते 'अकामब्रह्मचर्यवास' कहेवाय-तेवडे, ['अकामअण्हाणग-सेय-जल्ल-मल. पंक-परिदाहणं'ति] अने अभिप्रायरहित जे 'नान न करतुं' वगेरे. तेओथी थतो जे परिदाह-दाह-तेवडे, तेने विषे खेद-परसेवो. जे शरीरमांथी नीकळे छे अने लागे छे, ते जल्ल अर्थात् मात्र रज. कठिन थएली धूळ ते मल. परसेवा वडे भीनो थएलों मेल ते पंक. प्रामावि. ३५. 'अप्पतरो वा भुज्जतरो वा कालं'ति प्राकृतत्वेन विभक्तिपरिणामादल्पतरं वा, भूयस्तरं वा बहुतरं कालं यावत्, वाशब्दौ देवत्वं प्रति अल्पे-तरकालयोः समताऽभिधानार्थों, केवलं देवत्वे सामान्यतः सत्यपि अल्पतरकालमऽकामनिर्जरावतामविशिष्टं तत् स्यात्, इतरेषां तु विशिष्टमिति. 'अप्पाणं परिकलेसतित्ति विबाधयन्ति, 'कालमासे'त्ति कालो मरणम् , तस्य मासः प्रक्रमादवसरः कालमासस्तत्र 'कालं किच्च'त्ति मृत्वा 'वाणमंतरेस'त्ति वनान्तरेषु वनविशेषेषु भवाः-वर्णाऽऽगमकरणाद् वानमन्तराः. अन्ये त्वाहु:-"वनेषु भवा वानास्ते च ते व्यन्तराश्चेति वानव्यन्तरास्तेषामेते वानमन्तराः, वानव्यन्तरा वा" अतस्तेषु देवलोकेषु देवाश्रयेषु, 'देवत्ताए उववत्तारो भवंति'त्ति 'ये इमे' इत्यत्र यच्छब्दोपादानात् ते देवतयोपपत्तारो भवन्तीति द्रष्टव्यम्, 'तेसिं'ति ये देवलोकेष्वकामनिर्जरावन्तो देवतयोत्पद्यन्ते तेषामिति. 'से जहा नाम ए'त्ति 'से'त्ति अथ यथा येन प्रकारेण 'नामे'त्ति संभावने, वाक्यालंकारे वा. 'ए'त्ति आमन्त्रणार्थः. अलंकारार्थ एव वा. 'इह'त्ति इह मर्त्यलोके. 'असोगवणे इ वत्ति अशोकवनम् , 'इति' शब्द उपदर्शने, अनुस्वारलोपः, सन्धिश्च प्राकृतत्वात् , 'वा 'इति विकल्पार्थः, अथवा 'असोगवणे' इति अत्र प्रथमैकवचनकृत एकारः, 'इ'शब्दस्तु वाक्याऽलंकारे, अशोकादयस्तु प्रसिद्धा एव. नवरम्-'सत्तवन्न'त्ति . सप्तपर्णः--सप्तच्छद , इत्यर्थः. 'कुसुमिय'त्ति संजातकुसुमम् , 'माइय'त्ति मयूरितं जातपुष्पविशेषमित्यर्थः, 'लवइय'त्ति लवकितं संजातपल्लवलवम्-अङ्करवदित्यर्थः. 'थवइय'त्ति स्तबकितं संजातपुष्पविशेषमित्यर्थः. गलइय'त्ति संजातगुल्मकम् , गुल्मकं च लतासमूहः. 'गुच्छिय'ति संजातगुच्छम् , गुच्छश्च पत्रसमूहः. यद्यपि च स्तबक-गुच्छयोरविशेषो नामकोशेऽधीतः, तथापीह पुष्प-पत्रकृतो विशेषो भावनीयः. 'जमलिय'त्ति यमलतया समश्रेणितया व्यवस्थितत्वात् तत्तरूणां संजातयमलत्वेन यमलितम् , 'जुवलिय'त्ति युगलतया तत्तरूणां संजातत्वेन युगलितम् , "विणमिय'त्ति विशेषेण पुष्प-फलभरेण नमितमिति कृत्वा विनमितम् , 'पणमिय'त्ति तेनैव नमयितुमारब्धत्वात् प्रणमितम् , प्रशब्दस्याऽऽदिकर्मार्थत्वादिति. तथा सुविभक्ता अतिविभक्ताः सुनिष्पन्नतया पिण्ड्यो लुम्ब्यः, मञ्जर्यश्च प्रतीताः, ता एवाऽवतंसकाः शेखरकाः, तान् धारयति यत् तत् सुविभक्तपिण्डी-मञ्जर्यवतंसकधरम् , ततः कुसुमितादीनां कर्मधारय इति.. ३५. [ 'अप्पतरो वा भुज्जतरो वा कालं'ति] बन्ने 'वा' शब्दो देवत्वनी प्रति अल्प काळ अने बहु काळनी तुल्यता बतावे छे, केवळ सामान्यधी बन्नेनुं देवपणुं होवा छतां अकामनिर्जराबाळानुं देवपणुं अल्प काळवाळु तथा अविशिष्ट-विशेष सुख समृद्ध्यादिरहित-होय छे अने सकामनिर्जरावाळानुं देवपणुं तो बहु काळवाळु तथा विशिष्ट-विशेष सुख समृध्यादिसहित-होय छे. ['अप्पाणं परिकिलेसंति'त्ति] आत्माने क्लेशित-दुःखी–करे छे. ['कालमासे'त्ति ] काळ एटले मरण, तेनो मास एटले प्रकरणवशात् अवसर, तेने विषे [ 'कालं किच्च'त्ति ] काल करीने-मरीने [ 'वाणमंतरेसु'ति] १. देशना माणसोनुं आशरारूप स्थान ते ग्राम-गाम. २. लोढुं वगेरे ज्यां नीपजे ते आकर-खाण. ३. न+कर-नकर अर्थात् कर (वेरो वगेरे) विनानुं स्थान ते नगर. ४. ज्यां मुख्यताए वाणिया लोक वधारे प्रमाणमा रहेता होय ते निगम. ५. ज्यां राजा पोते रहेतो होय ते राजधानी. ६. जे धूळना किल्लावालू होय ते खेट. ७. खराब नगर ते कर्वट. ८. जे स्थान सौथी दूर होय ते मडंब. ९. जे स्थान जलमार्ग तथा स्थलमार्गवाळु होय ते द्रोणमुख. १०. ज्या विविध देशोथी करियाणां वेचावा माटे आवता होय ते स्थान-पत्तन, ते जलपत्तन अने स्थलपत्तन एम बे प्रकारे छे. कोइ तो 'पत्तन' ने 'रत्नभूमि' कहे छे. ११. तपखिओ तथा बावा वगेरेनुं स्थान ते आश्रम. १२. 'भरवाडनी झोक' वगेरे रूप स्थान ते सनिवेश. १३. 'या' एटले 'नीकळवू' अने 'लग' एटले 'लागवू, एबे धातु उपरथी आ शब्द बने छे. १४. प्राकृतना धोरणने अनुसरी अहीं 'प्रथमा' विभक्तिनो अर्थ बीजी विभक्ति जेवो करकोः-श्रीअभयदेव. Jain Education international Page #107 -------------------------------------------------------------------------- ________________ शतक १.-उद्देशक १. भगवत्सुधर्मस्वामिप्रणीत भगवतीसूत्र. बनान्तर-वन विशेष, तेमां थएला वानमन्तर. केटलाक तो कहे छे केः-"वनने विषे थएला ते 'वान' कहेवाय, वान जे व्यंतरी ते वानव्यंतरो, बानण्यंतर, वानव्यंतरोना आ स्थान ते धानमंतर अथवा वानन्यंतर." ते वानन्यंतर देवलोकोमा एटले देवाश्रयोमा [ 'देवत्ताए उववत्तारो भवंति' ति] (पहेलां आवी गएला 'ये इमे' ए स्थले 'यत्' शब्दने ग्रहण करवाथी) 'ते'-तेओ देवपणे उत्पन्न थाय छे ए प्रमाणे जोवं. [तेसिं'ति ] जेओ अकामनिर्जरावाळा जीवो देवलोकमां उत्पन्न थाय छे तेओना. [ से जहा नाम ऐत्ति ] ते जेवी रीते [ 'इह'त्ति ] आ मर्त्यलोकमां । 'असोगवणे ] अशोकवन, अशोकादिगा पनो. अशोकादि वृक्षो प्रसिद्ध ज छे. विशेष, [ 'सत्तवन्न'त्ति ] सप्तपर्ण-सप्तच्छद-सादड-नामनुं वृक्ष, [ 'कुसुमिय'त्ति ] कुसुमित-पुष्पोवाळु, ['माइय'त्ति] मयूरित-उत्पन्न थएला पुष्पविशेषवाळु-मॉरवाळु, [ 'लवइय'त्ति] लवकित-उत्पन्न भएलां पल्लवोवाळु अर्थात् अंकुरावाळ, [थवइय'त्ति ] स्तबकितउत्पन्न थएला पुष्योना गुच्छावाळु, ['गुलुइय'त्ति ] थएला गुल्मक-लतासमूह-वाळु, (लताओना समूहने 'गुल्म' कहे छे.)[ 'गुच्छिय'त्ति] उत्पन्न थएल गुच्छावाळ, (पांदडाना समूहुने 'गुच्छ' कहे छे.) जो के नामकोशमा 'स्तबक' अने 'गुच्छ' ए बन्ने शब्दो एक अर्थबाळा कसा छे, तो पण अहीं स्तबकपुष्पनो गुच्छ अने गुच्छ-पांदडानो गुच्छ जाणवो. [ 'जमलिय'त्ति ] ते वनना वृक्षो पंक्तिवडे तुल्य व्यवस्थित गोठवाएला-होवाथी यमलवाळु,' जुवलिय'त्ति ] तेना वृक्षो जोडलापणे उत्पन्न थएला होवाधी युगलित, [ 'विणमिय'त्ति ] विनमित-विशेषप्रकारे पुष्प अने फलना भारथी नमेलं, Pणमिय'त्ति] ते ज पुष्प अने फलना भारथी नमवाने शरु थएलं होवाथी प्रणमित, तथा सारी रीतिए सुविभक्त-अत्यंत विभागवाळी-छूटी छटीपिण्डी-लंबिओ-अने मंजरीओ, तद्रूप जे अवतंसको-मुकुटो, तेने धारण करनालं, ते 'सुविभक्तपिण्डीमञ्जर्यवतंसकधर' कहेवाय. पछी 'कुसुमित' वगेरे पदोनो कर्मधारय (समास ) करवो. 38. 'सिरीए'त्ति श्रिया वनलक्ष्म्या, 'स्वसोभमाणे उवसोभमाणे त्ति इह च द्विर्वचनमाभीक्ष्ण्ये भृशत्वे इत्यर्थः, 'आइन'त्ति क्वचित प्रदेशे देवानां देवीनां च वृन्दैरात्मीयाऽऽत्मीयाऽऽवासमर्यादाऽनुलङ्घनेन व्याप्ताः, 'आङ्'शब्दोऽत्र मर्यादावृत्तिः, तथा क्वचित्तु 'विइन्न'त्ति तैरेव वन्दैनिजाऽऽवाससीमोलानेन व्याप्ताः, 'वि'शब्दो विशेषवाची. 'उवत्थड'त्ति उपस्तीर्णाः, 'उप'शब्दस्सामीप्यार्थः, 'स्तृग' वाऽऽच्छादनार्थः, ततश्चोत्पतद्भिर्निपतद्भिश्चाऽनवरतक्रीडासक्तैरुपर्युपरि च्छादिताः. 'संथड'त्ति संस्तीर्णाः, 'सं'शब्दः परस्परसंश्लेषार्थः, ततश्च क्वचित तैरेव क्रीडमानैरन्योन्यस्पर्धया समन्ततश्चलद्भिराच्छादिता इति. 'फुड'त्ति स्पृष्टाः-आसन-शयन-रमण-परिभोगद्वारेण परिभुक्ताः, स्फुटा वा सप्रकाशाः, व्यन्तरसुरनिकरकिरणविसरनिराकृतान्धकारतया. 'अवगाढगाढ'त्ति गाढं बाढम् , अवगाढास्तैरेव सकलक्रीडास्थानपरिभोगनिहितमनोभिरधोऽपि व्याप्ताः, 'गाढाऽवगाढाः' इति वाच्ये प्राकृतत्वाद् 'अवगाढगाढाः'. इह च देवत्वयोग्यस्य जीवस्याभिधाने तदयोग्यः सामर्थ्यादवसीयंत एवेति 'अत्थेगइए नो देवे सिया' इत्येतस्यादावुक्तस्य पक्षस्य निर्वचनं कृतं द्रष्टव्यमिति. अथोद्देशकनिगमनार्थमाह:--- सेवं भंते ! सेवं भंते !' त्ति यन्मया पृष्टम् , तद् भगवद्भिः प्रतिपादितम् , तदेवम्-इत्थमेव भदन्त ! नान्यथा, अनेन भगवद्वचने बहुमानं दर्शयति, द्विर्वचनं चेह भक्तिसंभ्रमकृतमिति. एवं कृत्वा भगवान् गौतमः श्रमणं भगवन्तं महावीरं वन्दते, नमस्यति चेति. भगवत्सुधर्मखामिप्रणीते श्रीभगवतीसूत्रे प्रथमशते प्रथम उद्देशके श्रीअभयदेवसूरिविरचितं विवरणं समाप्तम्. ३६. ['सिरीए'त्ति] श्रिया-वननी शोभावडे ['उँवसोभमाणे उवसोभमाणे'त्ति] अत्यंत शोभता. ['आइन्न'त्ति ] पोतपोताना आवासनी वानयंतरोना मर्यादाने नहीं अतिक्रमीने देवोना अने देवीओना समूहवडे कोइ एक प्रदेशमा व्याप्त थएला. ['विइण्ण'त्ति ] पोतपोताना आवासनी मर्यादाने र ओलंघीने ते ज देव देवीओना समूहवडे कोइ एक प्रदेशमा व्याप्त थएला. ['उवत्थड'त्ति] उपस्तीर्ण-निरंतर क्रीडामां आसक्त, उंचे जता तथा नीचे जता देव देवीओना समूहवडे उपरा उपर आच्छादित. [ 'संथड'त्ति ] संस्तीर्णाः–कोइ एक प्रदेशमा एक बीजानी स्पर्धावडे क्रीडा करता अने चार तरफथी चालता ते देव देवीओना समूहवडे आच्छादित. [ 'फुड'त्ति ] स्पृष्ट-बेसवा, सूवा, अने रमवारूप अनेक परिभोगोवडे भोगवेला. अथवा स्फुट-व्यन्तर देव देवीना समूहना किरणना विस्तारवडे अंधकारने दूर करेलो होवाथी प्रकाशवाळा. [ 'अवर्गीढगाढ'त्ति ] गाढ-अत्यंत, अवगाढसकल क्रीडास्थानने विषे परिभोगमा निहित स्थापेल-मनवाळा ते ज देव देवीओना समूहवडे नीचे पण व्यापेला. अहीं देवपणाने योग्य जीवोनुं १. आ शब्दनी उत्पत्ति वर्णागम करवाथी-'वन' अने अंतर' शब्दनी वच्चे 'म्' उमेरवाथी-थाय छे. २. 'से' शब्द · 'अर्थ' शब्दना अर्थमां छे. ३. 'नाम' शब्द संभावना के अलंकार अर्थमां छे. ४. 'ए' शब्द आमंत्रण के अलंकार अर्थमा छे. ५. 'असोगवणं इइ वा' एम मूकवू जोइए, छतां प्राकृतना धोरणने अनुसरी अनुखारनो लोप करी अने 'ण' साथे एक 'इ'नो संधि करी 'असोगवणे इ वा' एम मूक्युं छे. 'इई' शब्द उपदर्शन अर्थवाळो छे. अथवा 'असोगवणे' ए प्रथमा (पेली) विभक्तिनुं रूप छे अने 'इ' शब्द तो वाक्यालंकारमा छे. ६. 'प्रणमित' आ शब्दमा 'प्र'नो 'आरंभ' अर्थ छे. ७. अहीं एक ज शब्दनो बेवडो उच्चार करी शोभानी अधिकता दर्शावी छे. ८. 'आ' शब्दनो 'मर्यादा' अर्थ छे. १. 'वि' शब्दनो 'विशेष' अर्ध छे. १०. 'उप' शब्दनो अर्थ 'समीपता' छे अने 'स्तृग्' धातुनो अर्थ 'आच्छादन' छे. ११. 'सम्' शब्दनो अर्थ 'परस्परसंश्लेष' है. १२. 'गाढवगाढ' मूकवाने बदले जे 'अवगाढगाढ' मूक्युं छे ते प्राकृतना धोरण प्रमाणे छ:-श्रीअभयदेव. Page #108 -------------------------------------------------------------------------- ________________ ८८ श्रीरायचन्द्र-जिनागमसंग्रहे शतक १.-उद्देशक १. कथन होवाथी देवपणाने अयोग्य जीव सामर्थ्यथी ज जणाय छे. आ प्रकारे कहेवाथी [ 'अत्थेगइए नो देवे सिया' ] 'केटलाक जीवो देव थता नथी' उपसंहार. ए पक्षनु निर्वचन आवी जाय छे. हवे चालता उद्देशकना निगमन-उपसंहार-ने माटे कहे छेः-[ सेवं भंते ! सेवं मंते ति] में जे पूज्यं, तेनुं हे भगवन् ! आपे जे प्रतिपादन कर्यु ते ते ज प्रमाणे छे, हे भगवन् ! बीजी रीते नथी. आ वचन वडे भगवंतना वचननु बहुमान देखाडे छे. पेशक समाप्ति अहीं जे ('भंते !' 'भंते ।' ए प्रमाणे ) बेवार उच्चारण कयु छे, ते भक्तिथी उत्पन्न थएला संभ्रमवडे कर्यु छे एम समजवू. आ प्रमाणे करीने अने गौतमविशार. भगवान् गौतम, श्रमण भगवंत महावीरने वांदे छे, नमे छे. (वांदी, नमी संयम अने तपवडे आत्माने भावता विहरे छे.) बेडारूपः समुद्रेऽखिलजलचरिते क्षारभारे भवेऽस्मिन्, दायी यः सद्गुणानां परकृतिकरणाद्वैतजीवी तपस्वी । अस्माकं वीरवीरोऽनुगतनरवरो पाहको दान्ति-शान्त्योर्, दद्यात् श्रीवीरदेवः सकलशिववर मारहा चाप्तमुख्यः ॥१॥ Page #109 -------------------------------------------------------------------------- ________________ शतक १.-उद्देशक २. संबंध-एक जीववडे स्वयंकृत दुःख वेदाय छे। -हा, ना.-तेनुं कारण.-ए प्रमाणे चोवीशे दंडक.-घणा जीवो संबंधे पूर्व प्रमाणे प्रश्नोत्तरो.-स्वयंकृत आयुष्य बेटाय -हा, ना.-तेनुं कारण.-८ प्रमाणे सर्वत्र प्रश्नोत्तरो.-यथा नेरयिकोने सरखो आहार, सरखं शरीर अने सरखो श्वासोच्छास छे । -ना.-तेनं कारण.-महाशरीर...-अल्पशरीर.-नैरयिको समान कर्मवाला छे?-ना.-तेमा हेतु.-पूर्वोपपन्नक.-पश्चादुपपन्नक-नैरयिकोनो वर्ण समान छनाकारण. रयिकोनी लश्याओ सरखी छे?-ना.-कारण.-नैरयिकोनी पीडा सरखी छे।-ना.-कारण.-संशिभूत. असंशिभूत.-नैरयिकोने सरखी क्रिया होय छे-नाकारण.-सम्यग्दृष्टि.-मिथ्यावृष्टि,-मिश्रदृष्टि.-क्रियाविभाग.-नैरयिकोनुं आयुष्य सरखं होय छे ? अने तेभो साथे पेदा थएला छ?-ना.-कारण-नैरयिकोना चार प्रकार.-अनुरकुमार संबंधे पूर्व प्रमाणे विचार.-कर्म,वर्ण अने लेश्यामां भेद.-स्तनितकुमार.-पृथिवीकायिक संबंधे पूर्ववत् विचार.-आहार, कर्म, वर्ण बने लेझ्यामां नैरविको साथे सरखाई.-वधा पृथिवीकायिकोने सरखी पीडा.-शेष सर्व नैरपिक समान.---तेम ज बेइंद्रिय, श्रीद्रिय भने चतुरिंद्रिय.-पंचेंद्रिय तियेचो नैरयिक समान.-क्रियाभेद,—तियचो संयतासयत अने असंयत.-मनुष्यो नैरयिक जेवा.-आहारभेद.-क्रियाभेद, वानभ्यंतर, ज्योतिषिक अने वैमानिको असुरकुमार जेवा.-ज्योतिषिक अने वैमानिकमा वेदनाभेद.-लेश्यावाला नैरपिकादि चोवीश दंडक विषे पूर्ववत् विचार.-तुल्यता भने विशेषता.-पूर्वोक्त विषयनो संग्रह-लेश्या केटली–प्रशापनानी साक्षि.-केटला प्रकारनो संसारसंस्थानकाळ ?–चार प्रकारनो.केटला प्रकारनो नैरयिकसंसारसंस्थानकाळ ?-त्रण प्रकारनो-शून्य-अशून्य-मिश्र.-केटला प्रकारनो तिर्यंचसंसारसंस्थानकाळ ?-वे प्रकारनोअशून्य-मिश्र.-मनुष्यो अने देवो नैरयिक जेवा.-ए नैरयिकादिकना काळनुं नोखं नोखं भल्पबहुत्व.-वधाना काळर्नु साथे अल्पबदुत्व.-जीब अंतक्रिया-कर्मनाश-करे? -हा, ना.-प्रशापनानी साक्षि.-असंयतभव्यद्रव्यदेव,-अखंडितसंयमी,-खंडितसंयमी,-अखंडितसंयमासंयमी,-संहितसंयमासंयमी, असंशी,-तापस, कांदर्पिक,-चरकपरिव्राजक,-किल्विषिक,-तिर्यंच,-आजीविक,-आभियोगी, वैषधर अने सम्यक्त्वरहित; ए बधा क्या देवलोकमा जाय ?-क्रमवार उत्तर.-केटला प्रकारचें असंशिआयुष्य -चार प्रकारचें --असंशी जीव क्युं आयुष्य बांधे?-चारे जातर्नु,-चारे जातना आयुष्यनी ओछामा ओछी अने वधारेमा वधारे हद.-चारे जातना आयुष्यनुं अल्पबहुत्व.-उद्देशकसमाप्ति-गौतमविहार, ६३. रायगिहे नगरे समोसरणं. परिसा णिग्गया, जाव–एवं ६३. संबंधः-राजगृह नगरमा समवसरण थयु. सभा नीकळी वयासी: अने यावद्-आ प्रमाणे बोल्या के:६४.५०-जीवे णं भंते ! सयंकडं दुक्खं वेएइ ! ६४. प्र०-हे भगवन् ! जीव स्वयंकृत दुःखने-कर्मने वेदे छ ? ६४. उ०-गोयमा ! अत्थेगइयं वेएइ, अत्थेगइयं नो वेएइ, ६४. उ०-हे गौतम ! केटलुक वेदे छे अने केटलुक नथी __ वेदतो. ६५. प्र०-से केणटेणं भंते ! एवं वुचइ-'अत्थेगइयं वेएइ, ६५. प्र०-हे भगवन् ! ते ए प्रमाणे शा हेतुथी कहो छो अत्थेगइयं नो वेएइ. के 'केटलंक वेदे छे अने केटलंक नथी वेदतो?' ६५. उ०-गोयमा ! उदिण्णं वेएड, अणुदिण्णं नो वेएइ. ६५. उ०-हे गौतम ! उदीर्ण कर्मने वेदे छे अने अनुदीर्ण से तेणटेणं एवं बुच्चइ-'अत्थेगइयं वेएइ, अत्थेगइयं नो वेएइ. कर्मने नथी वेदतो, माटे एम कहेवाय छे के, 'केटलुक वेदे छे एवं चउव्वीसदंडएणं, जाव-वेमाणिए. अने केटलुक नथी वेदतो.' ए प्रमाणे चोवीशे दंडकमां यावत्वैमानिक सुधी जाणवू. १. मूलच्छायाः-राजगृहे नगरे समवसरणम् . पर्षद् निर्गता, यावद्-एवमवादीत:-जीवो भगवन् ! खयंकृतं दुःखं वेदयति ? गौतम ! अस्त्येक वेदयति, अस्त्येककं नो वेदयति. तत् केनाऽर्थेन भगवन् । एवमुच्यते-'अस्त्येककं वेदयति, अस्त्येककं नो वेदयति गौतम ! उदीर्ण वेदयति, अनुदीर्ण नो वेदयति, तत् तेनाऽर्थेन एवमुच्यते-'अस्त्येककं वेदयति, अस्त्येककं नो वेदयति'. एवं चतुर्विशतिदण्डकेन, यावद्-वैमानिकः-अनु. १२ भ• सू० Page #110 -------------------------------------------------------------------------- ________________ संबंध. एक जीवभढे स्वयंकृंत दुःख वेदाय छे ? उदय-अनुदय एम सर्वत्र. ९० श्रीरायचन्द्र - जिनागमसंग्रहे ६६. प्र० - जीवा णं भंते ! सयंकडं दुक्खं वेदेति ? ६६. उ०- गोयमा ! अत्थेगइयं वेदेति, अत्थेगइयं णो वेदेति. ६७. प्र० से केणद्वेणं ? ६७. उ० – गोयमा ! उदिष्णं वेदेति, नो अणुदिण्णं वेदेति. से तेणद्वेणं, एवं जाव-वेमाणिया. ६८. प्र० - जीवे णं भंते । सयंकडं आउयं वेएइ ? ६८. उ० – गोयमा ! अत्थेगइयं वेएइ, अत्थेगइयं नो वेएइ. जहा दुक्खेणं दो दंडगा तहा आउएणं वि दो दंडगा - एगत्तपुहत्तिया, एगत्तेणं जाव-माणिया. पुहत्तेण वि तहेव. शतक १. - उद्देशक २. ६६. प्र०—हे भगवन् ! जीवों स्वयंकृत कर्मने वेदे छे ? ६६. उ० - हे गौतम! केटलांकने वेदे छे अने केलांकने नथी वेदता. ६७. प्र० - हे भगवन् ! ते ए प्रमाणे शा हेतुथी कहो छो ६७. उ०—हे गौतम! उदीर्ण कर्मने वेदे छे अने अनुदीर्णने नथी वेदता, माटे पूर्व प्रमाणे कयुं छे. ए प्रमाणे यावद् - वैमानिको सुधी जाणवु. ६८. प्र० - हे भगवन् ! जीव स्वयंकृत आयुष्यने वेदे छे ? ६८. उ० - हे गौतम ! केटलंक वेदे छे अने केटलंक नथी वेदतो. जे प्रमाणे दुःख-कर्म-संबंधे बे दंडक कह्या तेम, आयुष्य संबंधे पण एकवचन अने बहुवचनवाळा बे दंडक कहेवा, एकवचनवडे यावद्-वैमानिक सुधी कहेवुं अने बहुवचनवडे पण तेज प्रमाणे कहेवुं. १. व्याख्यातः प्रथमोद्देशकः, अथ द्वितीयं आरभ्यते, अस्य चैवं संबन्धः - प्रथमोदेशके चलनादिधर्मकं कर्म कथितं तदेव इह निरूप्यते, तथोद्देशकार्थसंग्रहिण्यां 'दुक्खे' त्ति यदुक्तं तदिह उच्यते, तत्प्रस्तावनार्थं च पूर्वोक्तमेव ग्रन्थं स्मरन्नाह : - ' रायगिहे ' इत्यादि पूर्ववत्. 'जीवेणं' इत्यादि. तत्र 'सयंकडं दुक्खं 'ति यत् परकृतं तन्न वेदयतीति प्रतीतमेव, अतः स्वयंकृतमिति पृच्छति स्म 'दुक्खं 'ति सांसारिकं सुखमपि वस्तुतो दुःखमिति दुःखहेतुत्वाद् दुःखं कर्म, 'वेदयति ?' इति काकुपाठात् प्रश्नः निर्वचनं तु यद् उदीर्णं तद् वेदयति, अनुदीर्णस्य हि कर्मणो वेदनमेव नास्ति, तस्माद् उदीर्णं वेदयति, नाऽनुदीर्णम् न च बन्धाऽनन्तरंमेवोदेति, अतोऽवश्यं वेद्यमपि एकं वेदयति, एकं न वेदयति इत्येवं व्यपदिश्यते. अवश्यं वेद्यमेव च कर्म --"कैडाण कम्माण ण मोक्खो अस्थि" इति वचनादिति.. ' एवं जाव-वेमाणिए' इत्यनेन चतुर्विंशतिदण्डकः सूचितः, स चैवम्: - 'नेरइए णं भंते ! सयंकडं' इत्यादि, एवमेकत्वेन दण्डकः. तथा बहुत्वेनाऽन्यः, स चैवम्:- 'जीवा णं भंते ! सयंकडं दुक्खं वेदेंति' इत्यादि. तथा 'नेरइया णं भंते ! सयंकडं दुक्खं' इत्यादि. ननु एकवेयोऽर्थो बहुत्वेऽपि स एवेति किं बहुत्वप्रश्नेनेति ? अत्रोच्यते - क्वचिद् वस्तुनि एकत्व - बहुत्वयोरर्थविशेषो दृष्टः, यथा - सम्यक्त्वादेरेकं जीवमाश्रित्य षट्षष्टिसागरोपमाणि साऽधिकानि स्थितिकाल उक्तः, नाना जीवानाश्रित्य पुनः सर्वाद्धा इति एवमत्राऽपि संभवेद् इति शङ्कायां बहुत्वप्रश्नो न दुष्टः, अत्यन्ताऽव्युत्पन्नमतिशिष्यव्युत्पादनार्थत्वाद् वेति. अथ आयुः प्रधानत्वाद् नारकादिव्यपदेशस्याऽऽयुराश्रित्य दण्डक - द्वयम् - 'जीवे णं' इत्यादि. एतस्य चेयं वृद्धोक्तभावना - “यदा सप्तमक्षितावायुर्बद्धम्, पुनश्च कालान्तरे परिणामविशेषात् तृतीयधरणीप्रायोग्यं निर्वर्तितं वासुदेवेनेव तत् तादृशमङ्गीकृत्योच्यते - पूर्वबद्धं कश्चिन्न वेदयति, अनुदीर्णत्वात् तस्य यदा पुनर्यत्रैव बद्धं तत्रैवोत्पद्यते तदा वेदयतीत्युच्यते, तथैव तस्योदितत्वाद्” इति . १. आगळ प्रथम उद्देशकनुं व्याख्यान कर्यु. हवे बीजा उद्देशकनी शरुआत थाय छे अने एनो संबंध आ प्रमाणे छेः - प्रथम उद्देशकमा चलनाविधर्मवाळा कर्मनुं निरूपण कर्षु अने आ बीजा उद्देशकमां पण तेनुं ज निरूपण करे छे, तथा उद्देशकार्थनी संग्रह गाथामां जे 'दुक्खे' ति ए शब्द को छे ते संबंधे अहीं कहे छे अने ते कथननी प्रस्तावना माटे पूर्वोक्त ग्रंथने ज याद करता ग्रंथकार कहे छे के, [ 'रायगिहे' इत्यादि ] एनी व्याख्या पूर्वनी पेठे जाणवी. ['जीवे णं' इत्यादि ] तेमां [ 'सयंकडं दुक्खं 'ति ]' कर्म करनारो ज कर्मने वेदे छे पण बीजाए करेलुं कर्म बीजाथी वेदातुं नथी 'ए वात जग जाहेर छे, माटे अहीं ते संबंधे प्रश्न न करतां 'जीव स्वयंकृत कर्म वेदे छे ?' ए संबंधे पूछे छे.[ 'दुक्खं 'ति ] सांसारिक सुख पण वास्तविक दुःखरूप छे अने कर्म ए दुःखप्राप्तिमां कारण छे माटे अहीं 'दुक्ख' शब्दथी 'कर्म' लेवानुं छे, अर्थात् 'सांसारिक सुख के दुःखमां कारणरूप कर्मने जीव वेदे छे ?' एप्रमाणे प्रश्न काकुपाठथी करवो. तेनो उत्तर आ प्रमाणे छे:- जे कर्म उदये आवेलं छे तेने वेदे छे. कारण के उदये नहीं आवेल कर्मनुं वेदन कर ते असंभवित छे माटे, उदये आवेल कर्मने वेदे छे अने उदये नहीं आवेल कर्मने वेदतो नथी. वळी, कर्मने बांध्या पछी ते तुरत ज उदयमां आवतुं नथी माटे 'जे कर्मों चक्क वेदवानां छे तेमांनुं एक कर्म वेदवामां आवे छे अने एक कर्म वेदवामां नथी आवतुं' ए प्रमाणेनो व्यवहार थाय छे. अने “करेल कर्मोनो (भोगव्या सिवाय ) मोक्ष - छूटकारो - नथी” एम शास्त्रनुं वचन छे. माटे कर्म अवश्य वेद्य छे. [ 'एवं जाब- - घेमाणिए' ] ए वाक्यथी चोवीश दंडकोनुं सूचन कर्यु छे. ते आ प्रमाणे:- 'हे भगवन् ! ( एक ) नैरयिक स्वयंकृत कर्मनें वेदे छे ?' इत्यादि. ए प्रमाणे एकवचनथाळो १. मूलच्छायाः - जीवा भगवन् ! स्वयंकृतं दुःखं वेदयन्ति ? गौतम । अस्त्येककं वेदयन्ति, अस्त्येककं नो वेदयन्ति तत् केनाऽर्थेन ? गौतम ! उदीर्ण वेदयन्ति, नो अनुदीर्णं वेदयन्ति तत् तेनाऽर्थेन, एवं यावत्-वैमानिकाः. जीवो भगवन् ! स्वयंकृतमायुष्कं वेदयति ? गौतम ! अस्त्येककं वेदयति, अस्त्येककं नो वेदयति. यथा दुःखेन द्वौ दण्डकौ तथाऽऽयुष्केणापि द्वौ दण्डको एकस्व पृथवित्वतौ, एकत्वेन यावद्-वैमानिकाः पृथक्त्वेनाऽपि तथैव २. प्र० छायाः कृतानां कर्मणां न मोक्षोऽस्तिः- अनु० १. जुओ पृ--८ मांनुं मूळ:- अनु० Page #111 -------------------------------------------------------------------------- ________________ शतक १.-उद्देशक २. भगवत्सुधर्मस्वामिप्रणीत भगवतीसूत्र. दंडक (सर्वत्र ) जाणवो. तथा बहुवचनमा बीजो दंडक जाणवो, ते आ प्रमाणे छेः-'हे भगवन् । (घणा) जीवो खयंकृत कर्मने वेदे छ।' इत्यादि. बहरवा तथा 'हे भगवन् ! (घणा) नैरयिको स्वयंकृत कमने वदे छे ?' इत्यादि. (ए प्रमाणे बीजा दंडकोमा पण एकवचन अने बहवचनवाला दंडको कदेवा.) शंका:-जे अर्थ एकवचनवाळा प्रश्नमा छे ते ज अर्थ बहुवचनवाळा प्रश्नमां पण जंगाय छे, तो बहुवचनवाळो बीजो प्रश्न करवानी पहुस्प पामाटे । शी जरुर छे. समाधान:-कोइ वस्तुसंबंधी एकपणामां अने बहुपणामां अर्थविशेष देखवामां आवे छे. जेम के, एक जीवने आश्री सम्यक्त्वादि- समापान. (सम्यक्त्व, मति, श्रुत अने अवधिज्ञान )नी स्थिति छासठ सागरोपम कहेली छ अने घणा जीवोने आश्री तेनी स्थिति सदा काळ कही छे. माटे सम्यक्त्वादिनी पेठे अहीं पण 'एकपणामां अने बहुपणामां अर्थ विशेष संभवे' एवी शंका थतां बहुत्वसंबंधी प्रश्न दुष्ट नथी. अथवा अत्यंत अन्यत्पन्न बुद्धिवाळा शिष्यना बोध माटे ते बहुत्वनो प्रश्न छे. नरकादिना व्यवहारमा आयुष्यनी मुख्यता होवाथी हवे आयुष्यने आश्री ये दंडक भायुष्य, को -जीवेणं' इत्यादि अने ए सूत्रनी वृद्धोए करेली भावना आ प्रमाणे छ:-"पहेलां (कृष्ण) वासुदेवे सातमी (नरक) पृथिवीमां पदो. जवा योग्य आयुष्य बांध्यु हतुं अने वळी कालांतरे परिणामविशेषथी त्रीजी पृथिवीमां जवा योग्य आयुष्य बांध्यु. तो तेवा आयुष्यनी अपेक्षाए कहेवाय छे के, पूर्व बधिल आयुष्य अनुदीर्ण (उदयमा नहीं आवेल) होवाथी कोइना वेदवामां नथी आवतुं. जो वळी ज्या जवानं आयष्य बाध्य होय त्यां ज उत्पत्ति थाय तो पूर्वे बांधेल आयुष्य तेज प्रकारे उदयमा आवेल होवाथी वेदाय छे, एम कहेवाय." नैरयिक. ६९. प्र०-नैरइया.णं भंते ! सव्वे समाहारा, सव्वे समसरीरा, ६९. प्र०-हे भगवन् ! बधा नैरयिको सरखा आहारवाळा, सव्वे समुस्सासनीसासा? सरखा शरीरवाळा तथा सरखा उच्छ्वास अने निःश्वासवाळा छे! ६९. उ०-गोयमा / नो इणढे समहे. ६९. उ०-हे गौतम ! ए अर्थ समर्थ-संगत-नथी अर्थात् ए प्रमाणे नथी. ७०. प्र०-से केणटेणं भंते । एवं वुच्चइ-'नेरइया नो सव्वे ७०. प्र०—हे भगवन् ! ते ए प्रमाणे शा हेतुथी कहो छो के, समाहारा, नो सव्वे समसरीरा, नो सव्वे समुस्सासनीसासा'? 'बधा नैरयिको सरखा आहारवाळा, सरखा शरीरवाळा अने सरखा उच्छ्वास अने निःश्वासवाळा नथी? ७०. उ0-गोयमा । नेरइया दविहा पन्नत्ता, तं जहा:- ७०. उ०-हे गौतम! नैरयिको बे प्रकारना कह्या छे: ते महासरीरा य, अप्पसरीरा य. तत्थ णं जे ते महासरीरा ते बहुत- आ प्रमाणे:-मोटा शरीरवाळा अने नाना शरीरवाळा, तेमा जे राए पोग्गले आहारैति, बहुतराए पोग्गले परिणामेति, बहुतराए नैरयिको मोटा शरीरवाळा छे तेओ घणा पुद्गलोनो आहार करे छे, पोग्गले उस्ससंति, बहुतराए पोग्गले नीससंति, अभिक्खणं घणा पुद्गलोने परिणमावे छे, घणो उच्छ्वास अने निःश्वास ले छे; आहारैति, अभिक्खणं परिणामेति, अभिक्खणं उस्ससंति, अभि- वारंवार आहार करे छे, वारंवार परिणमावे छे अने वारंवार उच्छ्वास क्खणं नीससति. तत्थ णं जे ते अप्पसरीरा ते णं अप्पतराए तथा निःश्वास ले छे. तथा तेमां जे नाना शरीरवाळा छे तेओ पोग्गले आहारैति, अप्पतराए पोग्गले परिणामेति, अप्पतराए थोडा पुद्गलोने परिणमावे छे, थोडों उच्छ्वास अने निःश्वास ले पोग्गले उस्ससंति, अप्पतराए पोग्गले नीससंति; आहच आहा- छे; कदाचिद् आहार करे छे, कदाचित् परिणमावे छे अने कदाच रोति, आहच परिणामति, आहच उस्ससांत, आहच नीससंति: उच्छ्वास अने निःश्वास ले छे. माटे हे गौतम ! ते हेतुथी एम से तेणद्वेणं गोयमा । एवं वुचइ-'नेरइया सव्वे नो समाहारा, नो कहेवाय छे के 'बधा नैरयिको सरखा आहारवाळा, सरखा शरीरसव्वे समसरीरा, नो सव्वे समुस्सास-नीसासा'. वाळा अने यावत्-सरखा उच्छ्वास तथा निःश्वासवाळा नथी'. ७१. प्र०-नेरइया णं भंते ! सव्वे समकम्मा ? ७१. प्र०-हे भगवन् ! बधा नैरयिको सरखा कर्मवाळा छे! ७१. उ०-गोयमा ! नो इणढे समढे. ७१. उ०-हे गौतम ! ए अर्थ समर्थ नथी. ७२. प्र०-से केणद्वेणं? ७२. प्र०-हे भगवन् ! ए प्रमाणे शा हेतुथी कहो छो? ७२. उ०-गोयमा ! नेरइया दुविहा पत्नत्ता, तं जहा:- ७२. उ०-हे गौतम ! नैरयिको बे प्रकारना कह्या छे, ते ७२. उ०-ह गौतम ! नरायका पुव्वोववनगा य, पच्छोववनगा य. तत्थ णं जे ते पवावेवनगा आ प्रमाणे:-पूर्वोपपन्नक-पहेला उत्पन्न थएला-अने पश्चादुपपन्नकते णं अप्पकम्मतरागा, तत्थ णं जे ते पच्छोववनगा तेणं महा- पछी उत्पन्न थएला. तेमां जे नैरयिको पूर्वोपपन्नक'छे तेओ अल्प फम्मतरागा, से तेणद्वेणं गोयमा /.. कर्मवाळा छे अने जे पश्चादुपपन्नक छ तेओ महाकर्मवाळा छे. माटे हे गौतम! ते हेतुथी एम कहेवाय छे के 'नैरयिको बधा सरखा कर्मवाळा नथी'. १. मूलच्छाया:-नैरयिका भगवन् । सर्वे समाहाराः सर्वे समशरीराः, सर्वे समोच्छासनिःभासाः गौतम | नाऽयमर्थः समर्थः. तत् केनाऽधन भगवन् । एवमुच्यते, 'नैरयिका नो सर्व समाहाराः, नो सर्वे समशरीराः, नो सर्वे समोच्छासनिःश्वासाः' गीतम । नरयिका द्विविधाः प्रज्ञप्ताः, तद्यथा-महाशराराध, अल्पशरीराच; तत्र येते महाशरीरास्ते बहुतरान् पुदलान् आहारयन्ति, बहतरान पतलान् परिणमयन्ति, बहुतरान पुनलान् उच्छुसान्त, बहुतराम पुदलान् निःश्वसन्ति; अभिक्षणमाऽऽहारयन्ति, अभिक्षणं परिणमयन्ति, अभिक्षणमच्छसन्ति. अभिक्षणं निःश्वसन्ति; तत्र ये ते अल्पशरारा मन तरान् पुद्गलान् आहारयन्ति, अल्पतरान् पुर्लान् परिणमयन्ति, अल्पतरान पदलानच्छसन्ति. अल्पतरान पदलान् निःश्वसन्ति; आहत्याऽऽहारमान्त, आहत्य परिणमयन्ति, आइत्योच्छ्सन्ति, आहत्य निःश्वसन्ति, तत् तेनार्थेन गौतम! एवमुच्यते; 'नैरयिका नो सर्वे समाहाराः, नो सव समास समोच्छासनिःश्वासाः', 'नरयिका भगवन | सर्वे समकर्माणः गौतम | नाऽयमर्थः समर्थः. तत केनाऽर्थेन ? गौतम | नरयिका द्विविधाः प्रता, पूर्वोपपन्नकाच, पक्षादुपपत्रकाथ; तत्र ये ते पूर्वोपपत्रकास्तेऽल्पकर्मतरकाः, तत्र येते पश्चादुपपनकास्ते महाकर्मतरकाः, तत् तेनाऽधन गतिम Page #112 -------------------------------------------------------------------------- ________________ श्रीरायचन्द्र-जिनागमसंग्रहे शतक १.-उद्देशक २. ७३. प्र०-नैरइया णं भंते । सव्वे समवन्ना ? ७३. प्र०- हे भगवन् ! बधा नैरयिको समान वर्णवाळा छे! ७३. उ०-गोयमा ! नो इणढे समढे. ७३. उ०-हे गौतम! ए अर्थ समर्थ नथी. ७४. प्र० से केणदेणं तह चेव०? । ७४. प्र०—हे भगवन् ! ते ए प्रमाणे शा हेतुथी कहो छो? ७४. उ०-गोयमा । जे ते पुव्वोववन्नगा ते णं विसुद्धवन- ७४. उ०—हे गौतम ! पूर्व प्रमाणे जाणवु अर्थात् नैरयिको तरागा, तत्थ णं जे ते पच्छोववन्नगा ते णं अविसुद्धवन्नतरागा, बे प्रकारना छे ते आ प्रमाणेः-पूर्वोपपन्नक अने पश्चादुपपन्नक, तहेव से तेणद्वेणं एवं०. तेमा जे पूर्वोपपन्नक छे तेओ विशुद्धवर्णवाळा छे अने जे पश्चादुपपन्नक छे तेओ अविशुद्धवर्णवाळा छे, माटे हे गौतम ! पूर्व प्रमाणे कह्यं छे. . ७५. प्र०-नेरइया णं भंते ! सव्वे समलेस्सा ? ७५. प्र०—हे भगवन् । बधा नैरयिको समान लेश्यावाळा छे ! ७५. उ०-गोयमा ! नो इणहे समवे. ७५. उ०—हे गौतम ! ते अर्थ समर्थ नथी. ७६.प्र०-से केणद्वेणं जाव-'नो सब्वे समलेस्सा'? ७६. प्र०-हे भगवन् ! ते ए प्रमाणे शा हेतुथी कहो छो के, 'बधा नैरयिको समान लेश्यावाळा नथी' ! ७६. उ०-गोयमा । नेरइया दुविहा पनत्ता, तं जहा:- ७६. उ०-हे गौतम! नैरयिको बे प्रकारना कह्या छे, ते पुव्वोववण्णगा य, पच्छोववण्णगा य; तत्थ णं जे ते पुचोववनगा आ प्रमाणे:-पूर्वोपपन्नक अने पश्चादुपपन्नक, तेमां जे नैरयिको ते णं विसुद्धलेस्सतरागा, तत्थ णं जे ते पच्छोववनगा ते णं पूर्वोपपन्नक छे तेओ विशुद्ध लेश्यावाळा छे अने जेओ पश्चादुपपन्नक अविसुद्धलेस्सतरागा, से तेणद्वेणं 0. छे तेओ अविशुद्ध लेश्यावाळा छे, माटे हे गौतम! ते हेतुथी पूर्व प्रमाणे कयुं छे. ७७. प्र०-नेरइया णं भंते ! सव्वे समवेयणा ? ७७. प्र०. हे भगवन् ! बधा नैरयिको सरखी वेदनावाळा छ। ७७. उ०-गोयमा ! णो इणढे समढे. ७७. उ०-हे गौतम ! ए अर्थ समर्थ नथी. ७८.प्र०-से केणद्वेणं ? ७८. प्र०—हे भगवन् ! ते ए प्रमाणे शा हेतुथीं कहो छो! ७८. उ०-गोयमा ! नेरइया दुविहा पन्नत्ता, तं जहा:- ७८. उ०-हे गौतम ! नैरयिको बे प्रकारना कह्या छे. ते सण्णिभूआ य, असण्णिभूआ य; तत्थ णं जे ते सन्निभूआ ते णं आ प्रमाणे:-संज्ञिभूत अने असंज्ञिभूतं. तेमां जे संज्ञिभूत छे ते मोटी महावेयणा, तत्थ णं जे ते असण्णिभूआ ते णं अप्पवेयणतरागा, वेदनावाळा छे. अने जे असंज्ञिभूत छे ते ओछी वेदनावाळा छे, से तेणद्वेणं गोयमा 10. माटे हे गौतम ! ते हेतुथी पूर्व प्रमाणे कयुं छे.. ७९. प्र०—नेरइया णं भंते । सव्वे समकिरिया ? ७९. प्र०-हे भगवन् ! बधा नैरयिको समान क्रियावाला छे ! ७९. उ०—गोयमा ! नो इणढे समढे. ७९. उ०-हे गौतम! ए अर्थ समर्थ नथी. ८०. प्र०—से केणद्वेणं ? ८०.प्र०-हे भगवन् ! ते ए प्रमाणे शा हेतुथी कहो छो! ८०. उ०—गोयमा । नेरइया तिविहा पनत्ता, तं जहा:- ८०. उ०—हे गौतम ! नैरयिको त्रण प्रकारना कह्या छे, ते सम्मदिही, मिच्छदिट्ठी, सम्मामिच्छदिही तत्थ णं जे ते सम्मदिट्ठी आ प्रमाणे:-सम्यग्दृष्टि, मिथ्यादृष्टि अने सम्यग्मिध्यादृष्टि; तेमा तेसिं णं चत्तारि किरियाओ पन्नत्ता, तं जहा:-आरंभिआ, परि- जेओ सम्यग्दृष्टि छे तेओने चार क्रियाओ होय छे, ते आ प्रमाणे:गहिआ. मायावत्तिआ. अप्पञ्चक्खाणकिरिया. तत्थ जे ते आरंभिकी, पारिग्रहिकी, मायाप्रत्यया अने अप्रत्याख्यानक्रिया. तेमा मिच्छदिट्ठी तेसिं थे पंच किरियाओ कज्जति, तं जहा:-आरंभिआ जेओ मिथ्यादृष्टि छे तेओने पांच क्रियाओ होय छे, ते आ प्रमाणे: आरंभिकी, पारिग्रहिकी मायाप्रत्यया, अप्रत्याख्यानक्रिया अने मि. जाव-मिच्छादसणवत्तिआ. एवं सम्मामिच्छादिट्ठीणं पि, से तेणद्वेणं ध्यादृष्टिप्रत्यया. तथा तेमां जेओ सम्यग्मिध्यादृष्टि छे तेओने पण पूर्व गोयमा [.. प्रमाणे पांच क्रियाओ होय छे, माटे हे गौतम ! ते हेतुथी ए प्रमाणे कडं छे. १. मूलच्छायाः-नैरयिका भगवन् ! सर्वे समवर्णाः । गौतम | नाऽयमर्थः समर्थः. तत् केनाऽर्थेन तथैव-(भगवन् । एवमुच्यते) ! गौतम । ये ते पूर्वोपपन्नकास्ते विशुद्धवर्णतरकाः, तत्र ये ते पश्चादुपपन्नकास्तेऽविशुद्धवर्णतरकाः, तथैव तत् तेनाऽर्थेनैवम्. नैरयिका भगवन् । सर्वे समलेश्याः ? गौतम ! नाऽयमर्थः समर्थः. तत् केनार्थेन यावद्-'नो सर्वे समलेश्याः' ? गौतम | नैरयिका द्विविधाः प्रज्ञप्ताः, तद्यथाः-पूर्वोपपन्नकाच, पश्चादुपपन्नकाच, तत्र ये ते पूर्वोपपत्रकास्ते विशुद्धलेश्याः, तत्र ये ते पश्चादुपपन्नकास्तेऽविशुद्धलेश्याः, तत् तेनार्धनः०. नैरयिका भगवन् । सर्वे समवेदनाः? गीतम! नाऽयमर्थः समर्थः. तत् केनाऽर्थेन ? गौतम ! नैरयिका द्विविधाः प्रज्ञप्ताः, तद्यथाः-संज्ञिभूताच, असंज्ञिभूताच; तत्र ये ते संज्ञिभूतास्ते महावेदनाः, तत्र ये तेऽसंशिभूतास्तेऽल्पवेदनाः, तत् तेनाऽर्थेन गौतम !.. नैरयिकाः भगवन् । सर्वे समक्रियाः गौतम ! नायमर्थः समर्थः. तत् केनाऽर्थन ? गौतम, नैरयिकात्रिविधाः प्रज्ञप्ताः, तद्यथाः-सम्यग्दृष्टिः, मिथ्यादृष्टिः, सम्यमिथ्यादृष्टिः, तत्र ये ते सम्यग्दृष्टयस्तेषां चतस्रः क्रियाः प्रज्ञप्ताः, तद्यथाः-आरम्भिकी । पारिप्रहिकी, मायाप्रत्यया, अप्रत्याख्यानक्रिया; तत्र ये ते मिथ्यादृष्टयस्तैः पञ्च क्रियाः क्रियन्ते, तद्यथाः-आरम्भिकी यातद्-मिभ्यादर्शनप्रत्यया, एवं सम्यगमिथ्यादृष्टीनामपि, तत् तेनाऽर्थेन गौतम :-अनु० Page #113 -------------------------------------------------------------------------- ________________ ९३ शतक १.-उद्देशक २. भगवत्सुधर्मस्वामिप्रणीत भगवतीसूत्र. toरडया णं भंते। सव्वे समाउआ, सव्वे ८१. प्र०-हे भगवन् ! बधा नैरयिको सरखी उमरवाळा समोववन्नगा? अने समोपपन्नक-साथे उत्पन्न थएला-छे ! ८१. उ०-गोयमा! णो इणहे संमढे. ८१. उ०—हे गौतम ! ए अर्थ समर्थ नथी. ८२.प्र०-से केणद्वेणं ! ८२. प्र०—हे भगवन् ! ते ए प्रमाणे शा हेतुथी कहो छो! ८२. उ०-गोयमा । नेरइया चउन्विहा पनत्ता, तं जहा:- ८२. उ०—हे गौतम! नैरयिको चार प्रकारना कह्या छ, ते अत्थेगइआ समाउआ समोववनगा, अत्थेगइआ समाउआ विस- आ प्रमाणे:-केटलाक सरखी उमरवाळा अने साथे उत्पन्न थएला, मोववनगा, अत्थेगइआ विसमाउआ समोववनगा, अत्थेगइआ केटलाक सरखी उमरताळा अने विषमपणे-आगळ पाछळ-उत्पन्न विसमाउआ विसमोववनगा से तेणद्वेणं गोयमा 10. थएला, केटलाक विषम उमरवाळा अने साथे उत्पन्न थएला तथा केटलाक विषम उमरवाळा अने विषमपणे उत्पन्न थएला. माटे हे गौतम ! ते हेतुथी पूर्व प्रमाणे कर्तुं छे. २. अथ चतुर्विंशतिदण्डकमाहारादिभिर्निरूपयन्नाहः-'नेरइया' इत्यादि व्यक्तम् , नवरम्-'महासरीरा य अप्पसरीरा य? इत्यादि. इहाsल्पत्वं महत्त्वं चापेक्षिकम् , तत्र जघन्यमल्पत्वम्-अङ्गुलाऽसंख्येयभागमात्रत्वम् , उत्कृष्टं तु महत्त्वं पञ्चधनुःशतमानत्वम् ; एतच्च मवधारणीयश. रीराऽपेक्षया. उत्तरवैक्रियाऽपेक्षया तु जघन्यमङ्गुलसंख्यातभागमात्रत्वम् , इतरत् तु धनुःसहस्रमानत्वमिति. एतेन च किं समशरीराः ? इत्यत्र प्रश्ने उत्तरमुक्तम्, शरीरविषमताऽभिधाने सति आहारो-च्छ्वासयोर्वेषम्यं सुखप्रतिपाद्यं भवतीति शरीरप्रश्नस्य द्वितीयस्थानोक्तस्याऽपि प्रथम निर्वचनमुक्तम्. अथाहारो-च्छ्वासप्रश्नयोर्निर्वचनमाहः-'तत्थ ण' इत्यादि. ये यतो महाशरीरास्ते तदपेक्षया बहुतरान् पुद्गलान् आहारयन्ति, महाशरीरत्वादेव. दृश्यते हि लोके बृहच्छरीरो बहाशी, स्वल्पशरीरश्वाल्पभोजी, हस्ति-शशकवत, बाहुल्याऽपेक्षं चेदमुच्यते; अन्यथा बृहच्छरीरोऽपि कश्चिद् अल्पमश्नाति, अल्पशरीरोऽपि कश्चिद् भूरि भुङ्क्ते, तथाविधमनुष्यवत्, न पुनरेवमिह, बाहुल्यपक्षस्यैवाऽऽश्रयणात् . ते च नारका उपपातादिसद्वेद्याऽनुभवाद् अन्यत्राऽसद्वद्योदयवर्तित्वेन एकान्तेन यथा महाशरीरा महादुःखितास्तीवाहाराभिलाषाश्च भवन्तीति. 'बहुतराए पोग्गले परिणामेति'त्ति आहारपुद्गलानुसारित्वात् परिणामस्यः ‘बहुतरान्' इत्युक्तम् , परिणामश्चापृष्टोऽपि आहारकार्यमिति कृत्वा उक्तः. तथा 'बहतराए पोग्गले उस्ससति'त्ति उच्छासतया गृह्णन्ति, 'नीससतित्ति निःश्वासतया विमुञ्चन्ति, महाशरीरत्वादेव. दृश्यते हि बृहच्छरीरस्तजातीयेतराऽपेक्षया बहूच्छ्वास-निःश्वास इति. दुःखितोऽपि तथैव, दुःखिताश्च नारका इति बहुतरांस्तान् उच्छ्वसन्ति इति. तथाऽऽहारस्यैव कालकृतं वैषम्यमाहः-'अभिक्खणं आहारैति'त्ति अभीक्ष्णं पौनःपुन्येन यो यतो महाशरीरः स तदपेक्षया शीघ्रशीघ्रतराहारग्रहण इत्यर्थः. 'अभिक्खणं उस्ससति, अभिक्खणं नीससंति' एते हि महाशरीरत्वेन दुःखिततरत्वाद् अभीक्ष्णमनवरतम्-उच्छ्वासादि कुर्वन्तीति. तथा 'जे ते' इत्यादि. 'येते' इह 'ये' इत्येतावता एवार्थसिद्धौ 'ये ते' इत्युच्यते तद् भाषामात्रमेवेति. 'अप्पसरीरा अप्पतराए पोग्गले आहारैति'त्ति ये यतोऽल्पशरीरास्ते तदाहरणीयपुद्गलाऽपेक्षया अल्पतरान् पुद्गलानाहारयन्ति, अल्पशरीरत्वादेव. 'आहच आहारेंति'त्ति कदाचिदाहारयन्ति, कदाचिन्नाहारयन्तीति-महाशरीराहारग्रहणान्तरालाऽपेक्षया बहुतरकालान्तरालतयेत्यर्थः. 'आहच उस्ससंति, आहच नीससंति'त्ति एते ह्यल्पशरीरत्वेनैव महाशरीराऽपेक्षया अल्पतरदुःखत्वाद् आहत्य कदाचित् सान्तरमित्यर्थः-उच्छ्वासादि कुर्वन्ति. 'यच्च नारकाः सततमेवोच्छ्वासादि कुर्वन्ति' इति प्रागुक्तम् , तद् महाशरीरापेक्षया इत्यवगन्तव्यमिति. अथवाऽपर्याप्तकालेऽल्पशरीराः सन्तो लोमाहारापेक्षया नाहारयन्ति, उच्छ्वासाऽपर्याप्तकत्वेन च नोच्छ्वसन्ति, अन्यदा त्वाहारयन्ति, उच्छ्वसन्ति च, इत्यतः 'आहत्याहारयन्ति, आहत्य उच्छ्वसन्ति' इत्युक्तम्, 'से तेणद्वेणं गायमा । एवं वुच्चइ 'नेरइया सव्वे नो समाहारा' इत्यादि निगमनमिति. २. हवे आहारादिवडे चोवीश दंडकने निरूपता प्रथम क्रमप्राप्त नैरयिकोने निरूपे छः-[ नेरइया' इत्यादि] ए सूत्र सुगम छे. विशेष ए के, ['महा- नैरयिक, सरीरा य अप्पसरीरा य' इत्यादि] ए सूत्रमा शरीरनुं जे मोटापणुं अने नानापर्यु कयुं छे ते आपेक्षिक-अपेक्षाथी कहेल-छे, तेमा ओछामा ओछु महाशरीर-अल्पनानापणुं आंगळना असंख्यय भाग जेटलुं छे अने वधारेमा वधारे मोटापणुं पांचसें धनुष (वाम) जेटलुं छे. ए बन्ने (नानापणुं अने मोटापj) भवधा- शरीर. रणीय-मरणपर्यंत सहचर-शरीरनी अपेक्षाए जाणवां. तथा उत्तरवैक्रिय-इच्छापूर्वक नानुं मोटुं थइ शके एवा-शरीरनी अपेक्षाए तो ओछामा ओछु नानापणुं अंगुलना संख्येय भाग जेटलुं छे अने वधारेमा वधारे मोटापणुं एक हजार धनुष जेटलुं छे. अहीं शरीरना नानापणानी अने मोटापणानी वात कहेवाथी नैरयिको शुं समान शरीरवाळा छ ? ए प्रश्ननो उत्तर कयो छे. (शंकाः- शास्त्रकारे मूळ सूत्रमा प्रथम आहारनी समानता विषे पुज्यु छे तो पण उत्तर (जवाब) सूत्रमा आहार संबंधे काइ न कहेता प्रथम शरीरसंबंधे विवेचन शामाटे कयु।) समाधानः-प्रथम शरीरनी विषमता जणाववामां आवे तो ते शरीरसंबंधी आहार अने उच्छ्वासनी विषमता सुखपूर्वक कही शकाय माटे पछवाडे कहेल शरीरना प्रश्ननु पण प्रथम निर्वचन १. मूलच्छायाः-रयिका भगवन् । सर्वे समाऽऽयुष्काः, सर्वे समोपपन्नकाः ? गीतम ! नाऽयमर्थः समर्थः. तत् केनाऽर्थेन । गीतम । नैरयिकाश्चतुर्विधाः प्रज्ञप्ताः, तद्यथाः-अस्येककाः समाऽऽयुष्काः समोपपत्रकाः, अस्त्येककाः समायुष्का विषमोपपन्नकाः, अस्त्येकका विषमाऽऽयुष्काः समोपपत्रकाः, अस्येकका विषमाऽऽयुष्का विषमोपपत्रकाः, तत् तेनाऽर्थेन गीतम!:-अनु. . Page #114 -------------------------------------------------------------------------- ________________ ९४ श्रीरायचन्द्र-जिनाग़मसंग्रहे शतक १.-उद्देशक २. अधिक आहार अने कर्यु छे. हवे आहारना अने उच्छ्वासना प्रश्न निर्वचन कहे छः-['तत्थ णं' इत्यादि] जेना करतां जेओ मोटा शरीखाळा छे तेओ तेनी अपेक्षाए अल्प आहार. (नाना शरीरवाळा करता) घणा पुगलोनो आहार करे छे. कारण के, तेओ मोटा शरीरवाळा छे. लोकमां पण देखाय छे के, जे मोटा शरीरवाळो छ ते घणुं खानारो छे अने जे नाना शरीरवाळो छे ते थोडं खानारो छे. उदाहरण तरीके जेम, हाथी अने ससलो. वळी तथाप्रकारना मनुष्यनी पेठे कोइ मोटा शरीरवाळो पण ओछु खाय छे अने कोइ नाना शरीरवाळो पण वधारे खाय छे, माटे शरीरना मोटापणा के नानापणाने लीधे आहारनी जे अधिकता अने न्यूनता कही छे ते प्रमाणे सर्वत्र-बधे ठेकाणे-नथी होतुं पण झाझा भागे एवं बने छे, अने झाझा भागे एम बनतुं होवाथी-बाहुल्यपक्षनो अहीं आश्रय करेलो होवाथी-नैरयिकोमा मोटा शरीरवाळो वधारे आहार करे अने नाना शरीरवाळो ओछो आहार करे, एम समजवं. पण विपरीत-मोटा शरीरवाळो थोडो आहार करे अने नाना शरीरवाळो वधारे आहार करे-न समजवु. वळी उपपातादि सद्वेद्य सिवायना समये ते नैरयि कोने तद्दन-सर्वथा-असद्वेद्यनुं उदयवर्तिपणुं होवाथी जेम मोटा शरीरवाळा छे तेम मोटुं दुःख अनुभवे छे अने आहारमा तीव्र अभिलाषवाळा होय छे. परिणाम. ['बहुतराए पोग्गले परिणामेति'त्ति] परिणाम आहारना पुद्गलोने अनुसार होवाथी 'बहुतर-घणा' एम कयुं छे. अने जो के परिणाम विषे काइ पूज्यु अधिक अने अरुप नथी तो पण ते आहारना कार्यरूप होवाथी विना पूछ्ये कसो छे. तथा ['बहुतराए पोग्गले उस्ससंति'त्ति] 'उस्ससंति' एटले उच्छ्वासरूपे ग्रहण करे श्वासोच्छ्वास. छ, ['नीससंति'त्ति] एटले निःश्वासरूपे मूके छे, कारण के, तेओ मोटा शरीरवाळा छे. लोकमां पण देखाय छे के, मोटा शरीरवाळाने तेनी समानजातीय अने इतरजातीय (नाना शरीरवाळा) नी अपेक्षाए बहु उच्छ्वास अने निःश्वास होय छे अने दुःखित (जीव) पण तेवा ज प्रकारनो होय छे तथा नारको वारंवार माहार पण दुःखित होवाथी घणा पुद्गलोने उच्छवासरूपे ग्रहण करे छे. तथा आहारर्नु ज कालकृत वैषम्य कहे छेः-['अभिक्खणं आहारेति'त्ति जे जेना भने श्वासोवास. करतां मोटा शरीरवाळो छे ते तेनी अपेक्षाए शीघ्र शीघ्रतर (वारंवार) आहारनुं ग्रहण करे छे. ['अभिक्खणं उस्ससंति, अभिक्खणं नीससंति'] एओ मोटा शरीरवाळा होवाने लीधे अत्यंत दुःखित होवाथी निरंतर उच्छ्वासादिक ले छे. तथा [जे ते' इत्यादि] ['अप्पसरीरा अप्पतराए पुग्गले आहारेति'त्ति जे जेनाथी नाना शरीरवाळा छेते तेनाथी (मोटा शरीरवाळाना खावाना पुद्गलोनी अपेक्षाए) अल्पतर पुद्गलोनो आहार करे छे, कारण के तेओ अल्पशरीर छे.['आहच आहारेति'त्ति] कदाचित् आहार करे छे. कदाचित् आहार करता नथी अर्थात् महाशरीरवाळाना आहारग्रहणना अंतरालनी अपेक्षाए घणा कालना अंतराले आहारनुं ग्रहण करता नथी. [ आहच्च उस्ससंति, आहच्च नीससंति'त्ति] एओ नाना शरीरवाळा होवाथी ज मोटा शरीरवाळानी अपेक्षाए थोडा दुःखी छे. माटे कदाचित्-आंतरे आंतरे-उच्छ्वासादि करे छे. 'नारको निरंतर ज श्वासादिक करे छे' ए प्रमाणे जे पहेलां कर्ष छे ते मोटा शरीरवाळा नारकोनी अपेक्षाए जाणवू. अथवा 'कदाचित् आहार करे छे अने कदाचित् उच्छ्वासादिक करे छे' एनो बीजो अर्थ आप्रमाणे छे:-अपर्याप्त (पूरुं शरीर न बंधायुं होय एवा) समयमा नैरयिको नाना शरीरवाळा होवाथी लोमाहार करी शकता नथी. माटे लोमाहारने लेबानी अपेक्षाए तेओ. आहार करता नथी अने बीजे समये-पर्याप्त थयाना (शरीर पूरुं बंधायाना)समये-आहार करे छे माटे कदाचित् आहार करे छे अने कदाचित् आहार नथी करता. तेम ज ज्यारे तेओ उच्छ्वासाऽपर्याप्त (उच्छ्वास लेवाने पूरती शक्तिरहित) होय छे त्यारे उच्छ्वास नधी लेता अने ते माटे ज्यारे तेओ पूरती शक्ति पामे छे त्यारे उच्छ्वास ले छे माटे कदाचित् उच्छ्वासादि करे छे अने कदाचित् उच्छ्वासादि नथी करता. [ से तेणटेणं गोयमा! एवं वुच्चइ-'नेरइया सव्वे नो समाहारा' इत्यादि] अर्थात् हे गौतम! ते हेतुथी एम कहेवाय छे के, 'बधा नैरयिको समान आहारवाळा नथी' इत्यादि निगमन सूत्र कहेवू. अथातर, ३. समकर्मसूत्रे 'पुव्वोववनगा य, पच्छोववनगा यत्ति पूर्वोत्पन्नाः प्रथमतरमुत्पन्नाः, तदन्ये तु पश्चादुत्पन्नाः, तत्र पूर्वोत्पन्नानामाऽऽयुषस्तदन्यकर्मणां च बहुतरवेदनाद् अल्पकर्मत्वम् , पश्चादुत्पन्नानां च नारकाणामायुष्कादीनामल्पतराणां वेदितत्वाद् महाकर्मत्वम्. एतच्च सूत्रं समानस्थितिका ये नारकास्तानङ्गीकृत्य प्रणीतम् , अन्यथा हि रत्नप्रभायामुत्कृष्टस्थिते रकस्य बहुन्यायुषि क्षयमिते पल्योपमावशेषे च तिष्ठति, तस्यामेव रत्नप्रभायां दशवर्षसहस्रस्थितिारकोऽन्यः कश्चिदुत्पन्न इति कृत्वा प्रागुत्पन्नं पल्योपमायुष्कं नारकमपेक्ष्य किं वक्तुं शक्यं 'महाकर्मा' इति ! एवं वर्गसूत्रे-पूर्वोत्पन्नस्याऽल्पं कर्म ततस्तस्य विशुद्धो वर्णः, पश्चादुत्पन्नस्य च बहुकर्मत्वाद् अविशुद्धतरो वर्ण इति. एवं लेश्यासूत्रेऽपि, इह च लेश्याशब्देन भावलेश्या ग्राह्या, बाह्यद्रव्यलेश्या तु वर्णद्वारेणैव उक्तेति. 'समवेयण' त्ति समवेदनाः समानपीडाः. 'सन्निभूय'त्ति संज्ञा सम्यग्दर्शनम् , तद्वन्तः संज्ञिनः, संज्ञिनो भूताः-संज्ञित्वं गताः संज्ञिभूताः. अथवा असंज्ञिनः संज्ञिनो भूताः संज्ञिभूताः-च्विप्रत्यययोगाद् मिथ्यादर्शनमपहाय सम्यग्दर्शनजन्मना समुत्पन्ना इति यावत्. "तेषां पूर्वकृतकर्मविपाकमनुस्मरताम्-अहो !! महद् दुःखसंकटमिदमकस्मादस्माकमापतितम् , न कृतो भगवदर्हत्प्रणीतः सकलदुःखक्षयकरो विषयविषमविषपरिभोगविप्रलब्धचेतोभिर्धर्मः, इत्यतो महद दुःखं मानसमुपजायते, अतो महावेदनास्ते. असंज्ञिभूतास्तु मिथ्यादृष्टयः, ते तु 'खकृतकर्मफलमिदम्' इत्येवमजानन्तोऽनुपतप्तमानसा अल्पवेदनाः स्युः" इत्येके. अन्ये त्वाहुः-"संज्ञिनः संज्ञिपञ्चेन्द्रियाः सन्तो भूता नारकत्वं गताः १. अहीं मूळसूत्रमा 'जे' शब्द मूकवाथी ज काम चाले छे तो पण जे 'जे ते' ए वे शब्दो मूक्या छे ते भाषामात्र ज छे:-श्रीअभयदेव. २. जेम आपणे मनुष्यो आपणा खावाना पदार्थने मुख द्वारा लइ शरीरने पोषीए छीए तेम ज मुख विनाना जीवो पण जेओ रोमवाळा होय तेओ पोताना रोम (रंवाटा) द्वारा खावानी वस्तुने अंदर पहोंचाडे छ अने जेओ रोम विनाना छे तेओ पोताना शरीरद्वारा ज खावानी चीजने अंदर उतारे छे. शास्त्रकारोए आहारना त्रण प्रकार दर्शाव्या छे:-प्रक्षेपाहार--कवलाहार. रोमाहार अने ओजआहार. कवलाहार कोळीयारूप आहार अर्थात् खाद्य वस्तुने मुखमा प्रक्षेपीने-नाखीने-लेवातो जे आहार ते प्रक्षेपाहार. रुवाटा द्वारा लेवातो जे आहार ते रोमाहार के लोमाहार अने शरीर द्वारा लेयातो जे आहार ते ओजआहार. कयुं छे के:"सरीरेणोयाहारो, तयाइ फासेण लोमआहारो, पक्खेवाहारो पुण कवलिओ "शरीरथी जे आहार ते ओजआहार, चामडीवडे स्पर्शपूर्वक जे आहार होइ नायवो."-चतुर्थकर्मग्रन्थ, गा. टी-७ (भा० पृ-१०४.) ते लोमआहार अने कोळीयारूप आहार ते प्रक्षेपाहार."-चतुर्थकर्मग्रंथ, गा. टी-७ (भा• पृ-१०४):-अनु. Page #115 -------------------------------------------------------------------------- ________________ ९५ शतक १.-उद्देशक २. भगवत्सुधर्मस्वामिप्रणीत भगवतीसूत्र. संज्ञिभूतास्ते महावेदनाः, तीव्राऽशुभाध्यवसायेनाऽशुभतरकर्मबन्धनेन महानरकेषूत्पादात्. असंज्ञिभूतास्तु अनुभूतपूर्वासंज्ञिभवाः, ते चासंज्ञित्वादेव अत्यन्ताऽशुभाध्यवसायाऽभावाद् रत्नप्रभायामनतितीव्रवेदननरके त्पादाद् अल्पवेदनाः. अथवा संज्ञिभूताः पर्याप्तकीभूताः, असंज्ञिनस्वपर्याप्तकाः,ते च क्रमेण महावेदनाः, इतरे च भवन्तीति प्रतीयते एव" इति. ३. समकर्म-कर्मनी 'समानता संबंधी प्रश्नवाळा-सूत्रमा ['पुव्योववन्नगा य पच्छोववन्नगा य'त्ति] (ए सूत्र छे तेनो अर्थ आ छ:-) जेओ पहेला समकर्म. उत्पन्न थएला छे ते पूर्वोत्पन्न अने बीजाओ (जेओ पछी उत्पन्न थएला छे ते) पश्चादुत्पन्न. ते बन्नेमा पूर्वोत्पन्न नैरयिको ओछा कर्मवाळा छे, कारण के, पूर्वोत्पन्न बने और पोतानं आयष्य अने बीजा सात कर्मो घणां वधारे वेद्या छे अने पश्चादुत्पन्न नैरयिको तो महाकर्मवाळा छे, कारण के, तेओए पोतानुं आयुष्य परापुरपाल अने बीजा सात कर्मो घणां ओछां वेद्यां छे. ए सूत्र समान स्थितिवाळा नैरयिकोनी अपेक्षाए कयुं छे, परंतु भिन्न (जुदी जुदी) स्थितिवाळा नैरयिकोंनी. अपेक्षाए कमु नथी. जो एम न स्वीकारवामां आवे तो बांधो आवे छे, ते आ छेः-रत्नप्रभा पृथिवीमा उत्कृष्ट स्थितिवाळा कोइ एक नैरयिकर्नु घj आयुष्य क्षीण थयु अने पल्योपम जेटलं आयुष्य बाकी रह्यं ते वखते ते ज रत्नप्रभा पृथिवीमा दश हजार वर्षना आयुष्यवाळो कोइ नैरयिक उत्पन्न थयो तो जेनं पल्योपम जेटलं आयुष्य बाकी छे ते पूर्वोत्पन्नक थयो अने जे नवो दश हजार वर्षनी स्थितिवाळो नैरयिक उत्पन्न थयो छे ते पश्चादुत्पन्नक मा सूत्र कोने घटे। थयो. हवे जो पूर्वोक्त सूत्र (जे पूर्वोत्पन्नक होय ते अल्पकर्मवाळो अने जे पश्चादुत्पन्नक होय ते महाकर्मवाळो) सर्वत्र नैरयिकोमा घटाववामां आवे तो शुं पेला पल्योपम आयुष्यवाळा पूर्वोत्पन्नक करतां ते पश्चादुत्पन्नक दश हजार वर्षनी स्थितिवाळो नैरयिक महाकर्मवाळो छे' एम कही शकाय। न ज कहेवाय. कारण के, ते पश्चादुत्पन्नक करतां पूर्वोत्पन्नक नैरयिकनी घणी लांबी स्थिति छ माटे आ ठेकाणे तो पश्चादुत्पन्नक करतां पूर्वोत्पन्नक महा. कर्मवाळो छे तेथी-आ वांधो न आवे माटे-पूर्वोक्त सूत्र समानस्थितिवाळा नैरयिकोनी अपेक्षाए ज जाणवू पण बधे न जाणवू. ए प्रमाणे वर्णसूत्रमा पण वर्ण. जाणवू-पूर्वोत्पन्न नैरयिक ओछा कर्मवाळो होवाथी तेनो विशुद्ध वर्ण छे अने पश्चादुत्पन्नक नैरयिक बहु कर्मवाळो होवाथी अविशुद्धतर वर्णवाळो छे. ए प्रमाणे लेश्यासूत्रमा पण जाणवं. अहीं 'लेश्या' शब्दवडे भावलेश्या लेवी, कारण के द्रव्यलेश्या तो वर्णसूत्रमा वर्णना कथन द्वारा कहेवाइ गइ छे. लेश्या. [समवेअण'त्ति] समान वेदनावाळा-सरखी पीडावाळा, ['संनिभूति] संज्ञा एटले सम्यग्दर्शन, जे सम्यग्दर्शनवाळा ते संज्ञिओ, अने जेओ संज्ञिपणुं संतिभूत. पाम्या छे तेओ 'संज्ञिभूत' कहेवाय. अथवा पहेलां जे असंशिओ होइ पछी संज्ञिओ थएला होय ते 'संज्ञिभूत' कहेवाय अर्थात् मिथ्यादर्शनने छोड़ी जेओ जन्मथी सम्यग्दर्शनयुक्त उत्पन्न थएला होय तेओ 'संज्ञिभूत' कहेवाय. "जे संज्ञिभूत नैरयिको छे तेओ मोटी पीडावाळा छे, कारण के, तेओ अन्य. पोताना पूर्वे करेल कर्मना फलने संभारे छे अने पश्चात्तापपूर्वक कहे छे के, अहो । | अमने आ अणधार्यु मोटुं विशाळ दुःख आवी पड्युं छे, अमे. पूर्व जन्ममा अरिहंत भगवंते कहेलो सकल दुःखनो नाशक धर्म आचर्यो नहीं. पण अमारं चित्त विषयसुखना विषम (वसमा) झेर जेवा परिभोग करवाना ललचायु-उगायु. तेथी ज अमारे आ कष्ट सहवू पडे छे. आ प्रमाणे ते संज्ञिभूत नैरयिकोने मोटुं मानसिक दुःख थाय छे माटे तेओ मोटी पीडावाळा छे. अने जेओ असंज्ञिभूत-मिथ्यादृष्टिओ-छे तेओ तो 'भोगवातुं आ दुःख आपणा कर्मनुं फळ छे' एम न जाणता होवाथी तेओ मन असपिभूत. उपतापरहित छे माटे तेओ मानसिक दुःखरहित होवाथी ओछी पीडावाळा छे." एम कोइ कहे छे. बीजाओ तो कहे छे के-"संज्ञिओ एटले पंचें- इतर. द्वियवाळा संशि जीवो, भूत-नारकपणुं पामेला, अर्थात् पंचेंद्रियवाळा जे संज्ञिजीवो नारकपणुं पाम्या छे ते 'संज्ञिभूत' कहेवाय, तेवा संज्ञिभूत नैरयिको मोटी पीडावाळा छे, कारण के, तेओने अशुभ परिणाम तीव्र छे माटे तेओ घणु अशुभ कर्म बांधता होवाथी महानरकोमा उत्पन्न थाय छे, अने जेओ पूर्वे असंज्ञि होइ (असंज्ञिपणुं अनुभवी) पछी नारळपणुं पामेला छे तेओ 'असंज्ञिभूत' कहेवाय. ते असंज्ञिभूत नैरयिकोने पोताना असंजिपणाने लीधे अत्यंत अशुभ परिणाम न होवाथी तेओनी उत्पत्ति रत्नप्रभामा तीव्रवेदना विनाना नरकमां थाय छे अने तेथी तेओ अल्पवेदनावाळा.छे. अथवा संज्ञिभूत एटले पर्याप्त थएला-जेओनु शरीरादिक पूर्ण रचाइ गयुं छे एवा, अने तेथी जुदा-अपर्याप्त रहेला-ते 'असंज्ञिभूत' कहेवाय. तेमा मिनाय. जे पर्याप्त नैरयिको छे ते मोटी पीडावाळा छे अने जे अपर्याप्त नैरयिको छे ते ओछी पीडावाळा छे, एम जणाय ज छे. ४..'समकिरिय' ति समास्तुल्याः, क्रियाः कर्मबन्धनिबन्धनभूताः आरम्भिक्यादिका येषां ते समक्रियाः. 'आरंभिय'त्ति आरम्भः पृथिव्यादिउपमर्दः, स प्रयोजनं कारणं यस्याः सा आरम्भिकी, 'पारिग्गहिय' त्ति परिग्रहो धर्मोपकरणवर्जवस्तुस्वीकारः, धर्मोपकरणमूर्छा च; स प्रयोजनं यस्याः सा पारिग्रहिकी. 'मायावत्तियत्ति मायाऽनार्जवम् , उपलक्षणत्वात् क्रोधादिरपि च सा प्रत्ययः कारणं यस्याः सा मायाप्रत्यया. अप्पचक्खाणकिरिय'त्ति अप्रत्याख्यानेन निवृत्त्यभावेन क्रिया कर्मबन्धादिकरणम्-अप्रत्याख्यानक्रियेति. 'पंच किरियाओ कज्जति'त्ति क्रियन्ते. कर्मकर्तरि प्रयोगोऽयम् , तेन भवन्तीत्यर्थः. 'मिच्छादसणवत्तियत्ति मिध्यादर्शनं प्रत्ययो हेतुर्यस्याः सा मिथ्यादर्शनप्रत्यया, ननु मिथ्यात्वा-ऽविरतिकषाय-योगाः कर्मबन्धहेतव इति प्रसिद्धिः. इह तु आरम्भादयस्तेऽभिहिता इति कथं न विरोधः ! उच्यते-आरम्भ-परिग्रहशब्दाभ्यां योगपरिग्रहः-योगानां तद्रूपत्वात् , शेषपदैस्तु शेषबन्धहेतुपरिग्रहः प्रतीयत एवेति. तत्र सम्यग्दृष्टीनां चतस्र एव, मिथ्यात्वाभावात्. शेषाणां तु पञ्च अपि, सम्यगमिथ्यात्वस्य मिथ्यात्वेनैवेह विवक्षितत्वादिति. 'सव्वे समाउया' इत्यादिप्रश्नस्य निर्वचनचतुर्भया भावना क्रियते-निबद्धदशवर्षसहस्रप्र. माणाऽऽयुषो युगपच्चोत्पन्ना इति प्रथमभङ्गः. तेष्वेव दशवर्षसहस्रस्थितिषु नरकेष्वेके प्रथमतरमुत्पन्नाः, अपरे तु पश्चादिति द्वितीयः. अन्यैविषमायुर्निबद्धैः कैश्विद् दशवर्षसहस्रस्थितिषु, कैश्चिच्च पञ्चदशवर्षसहस्रस्थितिषु उत्पत्तिः पुनर्युगपदिति तृतीयः. केचित् सागरोपमस्थितयः, केचित् तु दशवर्षसहस्रस्थितयः, इत्येवं विषमाऽऽयुषो विषममेव चोत्पन्ना इति चतुर्थः. इह संग्रहगाथा:-"आहाराईस समा कम्मे, वने, तहेव लेस्साए, वेयणाए, किरियाए, आउय उववत्ति चउभंगी." १. आ शब्द 'चि' प्रत्ययना योगधी बने छे:-श्रीअभयदेव. १ प्र. छायाः- आहारादिषु समाः कर्मणि, वणे, तथैव लेश्यायाम् , वेदनायम्, क्रियायामायुषि उपपत्तौ चतुर्भशी:-अनु. Page #116 -------------------------------------------------------------------------- ________________ समुच्चय, श्रीरायचन्द्र-जिनागमसंग्रहे शतक १.-उद्देशक २. समक्रिय. ४. समकिरिय'त्ति सम-तुल्य, क्रियाकर्म बांधवामां कारणरूप आरंभिकी वगेरे क्रिया, जेओनी क्रिया सरखी छे तें समक्रिय. 'आरंभिय'त्ति आरंमिकी. आरंभ पृथिवीवगेरेना जीवनुं उपमर्दन-हनन-करवं, जे क्रियामां आरंभ कारण छे ते 'आरंभिकी' क्रिया. [ 'पारिग्गहिय'त्ति] परिग्रह धर्मना उपकरणपारिग्रहिकी. धर्मना काममा खपमा आवता सामान-सिवाय बीजी वस्तुओनो स्वीकार अने धर्मना उपकरणमा ममता, जे क्रियानुं कारण परिग्रह छे ते 'पारिग्रहिकी' क्रिया.['मायावत्तिय'त्ति] माया सरलपणुं नहीं-वक्रता, उपलक्षण होवाथी क्रोध, मान वगेरे पण 'माया' शब्दथी स्वीकारवा. जे क्रियानुं निदान-कारणपया.माया छे ते 'मायाप्रत्यया' क्रिया. ['अपचक्खाणकिरिय'त्ति] अप्रत्याख्यान प्रत्याख्यान नहीं अर्थात् कोइ पण बाबतथी निवृत्ति नहीं-परंतु सर्वत्र यानक्रिया. प्रवृत्ति, तेथी-अप्रत्याख्यानथी-कर्मबंध वगेरेनुं करवू ते अप्रत्याख्यानक्रिया. [पंच किरियाओ. केजंति'त्ति पांच क्रियाओ थाय छे. [ 'मिच्छादसणवत्तिय'त्ति] पिथ्यादर्शन.. जे क्रियानु कारण मिथ्यादर्शन छे ते 'मिथ्यादर्शनप्रत्यया' क्रिया. शंकाः-शास्त्रमा 'मिथ्यात्व, अविरति, कषाय अने योगो ए बधा कर्म बांधवामां कारणरूप छे' एवी प्रसिद्धि छे. अने अहीं तो कर्म बांधवाना कारणरूप आरंभ वगेरे कह्या छे, तो आ शास्त्रनो बीजा जिनवचन साथे विरोध केम न विरोध छ। आवे? समाधानः-अहीं 'आरंभ' अने 'परिग्रह' शब्दथी योगर्नु ग्रहण करवू, कारण के, योगो आरंभ अने परिग्रहरूप छे. अने बाकीना पदो बडे बाकीना कर्म बंधना हेतुओनो खीकार (करेलो) छे ए स्पष्ट ज छे. तेमां सम्यग्दृष्टि जीवोने मिथ्यात्व न होवाथी चार ज क्रियाओ होय छे अने बाकीना जीवोने पांचे क्रियाओ होय छे. कारण के, अहीं सम्यगमिथ्यात्वने पण मिथ्यात्व तरीके ज गण्यु छे तेथी सम्यमिथ्यात्ववाळा-मिश्रदृष्टि बाळा-जीवो सम्यक्त्वी सिवायना बाकीना जीवोमा आवी जाय छे. ['सब्वे समाउया' इत्यादि] ए प्रश्न- भावन निर्वचननी चतुर्भगीवडे थाय चतुर्भग. छे अर्थात् ए प्रश्नना उत्तर तरीके चार भांगा देखाडे छै. ते आ छे:-सरखा आयुष्यवाळा अने साथे उत्पन्न थएला. जेमके, केटलाके दश हजार वर्षतुं आयुष्य बांध्यु छे-अने तेओ एक काले-साथे-उत्पन्न थएला छे. ए प्रथम भंग छे. सरखा आयुष्यवाळा अने साथे नहीं उत्पन्न थएला. जेमके, केठलाके दश हजार वर्षतुं आयुष्य बांध्यु छे, पण तेओ केटलाक पहेलां उत्पन्न थया अने केटलाक पछी उत्पन्न थया. ए बीजो भंग छे. जुदा जुदा आयुष्यवाळा अने साथे उत्पन्न थएला. जेमके, केटलाके जुहूं जुएं आयुष्य बांध्यु छ, अर्थात् घणाओए दश हजार वर्षनी स्थितिवाळा नरकोमा उत्पन्न धृवानु अने घणाओए पन्नर हजार वर्षनी स्थितिवाळा नरकोमा उत्पन्नथवानुं आयुष्य बांध्युं छे. अनेए बधानी उत्पत्ति एक ज साथे छे. ए बीजो भंग छे. छे. जुदा जुदा आयुष्यदाळा अने जुपा जुदा काळे उत्पन्न थएला. गोमके, केटलाक सागरोपमना आयुष्यवाळा अने केटलाक दश हजार वर्षना आयुष्य'वाळा अने जुदा जुदा काळे उत्पन्न थएला. ए चोथो भंग छे. अहीं संग्रह गार्थी कहे छ:-"आहारादिमा समान, कर्ममा, वर्णमां, लेश्यामां, बेदनामा तेम ज क्रियामां पण समान तथा आयुष्य तथा उत्पत्तिमां चार भांगा छे”. अर्थात् आ प्रकरणमा ए विषयोनी समानता विषे पूछ्युं हतुं. असुरकुमारादि. ८३ प्र०--असुरकुमारा णं भते । सव्वे समाहारा, समसरीरा? ८३. प्र.- हे भगवन् ! बधा असुरकुमारो सरखा आहारवाळा अने सरखा शरीरवाळा छे! इत्यादि पूर्वनी पेठे सघळा प्रश्नो करवा. - ८३ उ०—जहा नेरइया तहा माणिअव्वा, नवरं-कम्म-वण्ण- ८३. उ०-हे गौतम ! असुरकुमारो संबंधे बधू नैरयि • लेस्साओ परिवण्णेअव्वाओ-पुव्वोचवण्णा महाकम्मतरा, अविसु- पेठे कहे. विशेष ए के, असुरकुमारोना कर्म, वर्ण अने श्याओ दवण्णतरा, अविसुद्धलेसतरा. पच्छोववण्णा पसत्था, सेसं तहेव. नैरयिकोथी विपरीत कहेवा. अर्थात् जे असुरकुमारो पूर्वोपपन्नक छे. एवं जाव-थणियकुमारा णं. तेओ महाकर्मतर छे अने अविशुद्ध वर्ण तथा लेश्यावाळा छे. अने जे असुरकुमारो पश्चादुपपन्नक छे तेओ प्रशस्त छे, बाकी बधु ए ज २ प्रमाणे जाणवू. ए प्रमाणे यावत्-स्तनितकुमारो सुधी जाणवू. ५. 'असुरकुमाराणं भंते'। इत्यादिना असुरकुमारप्रकरणम्-आहारादिपदनवकोपेतं सूचितम् , तच्च नारकप्रकरणवन्नेयम्. एतदेवाहः-'जहा नेरइया' इत्यादि. तत्राहारकसूत्रे नारकसूत्रसमानेऽपि भावना विशेषेण लिख्यते-असुरकुमाराणामल्पशरीरत्वम्-भवधारणीयशरीराऽपेक्षया जघन्यतोऽङ्गुलाऽसंख्येयभागमानत्वम. महाशरीरत्वं तु उत्कर्षतः सप्तहस्तप्रमाणत्वम्, उत्तरवैक्रियाऽपेक्षया तु अल्पशरीरत्वं जघन्यतोऽङ्गुलासंख्येयभागमानत्वम्. महाशरीरत्वं तु उत्कर्षतो योजनलक्षमानमिति. तत्र एते महाशरीरा बहुतरान् पुद्गलान् आहारयन्ति, मनोभक्षणलक्षणाऽऽहाराऽ पेक्षया, देवानां ह्यसौ स्यात्, प्रधानश्च, प्रधानाऽपेक्षया च शास्त्रे निर्देशो वस्तूनां विधीयते. ततोऽल्पशरीरमाह्याऽऽहारपुद्गलापेक्षया बहुतरांस्ते तानाहारयन्ति इत्यादि प्रागवत्. अभीक्ष्णमाहारयन्ति. अभीक्ष्णमुच्छ्वसन्ति च; इत्यत्र ये चतुर्थादेरुपर्याहारयन्ति, स्तोकसप्तकादेश्वोपर्युच्छ्वसन्ति, तानाश्रित्याभीक्ष्णमित्युच्यते. उत्कर्षतो ये सातिरेकवर्षसहस्रस्योपरि आहारयन्ति, सातिरेकपक्षस्य चोपरि उच्छ्वसन्ति, तानङ्गीकृत्य, एतेषामल्पकालीनाऽऽहारोच्छ्वासत्वेन 'पुनः पुनराहारयन्ति' इत्यादिव्यपदेशविषयत्वादिति. तथाऽल्पशरीरा अल्पतरान् पुद्गलानाहारयन्ति, उच्छ्वसन्ति च अल्पशरीरत्वादेव. यत् पुनस्तेषां कदाचित्कत्वमाहारो-च्छ्वासयोस्तद् महाशरीराहारोच्छ्वासान्तरालाऽपेक्षया बहुतमाsन्तरालत्वात् तत्र हि अन्तराले ते नाहारादि कुर्वन्ति, तदन्यत्र कुर्वन्तीत्येवं विवक्षणादिति. महाशरीराणामप्याहारो-च्छ्वासयोरन्तरालमस्ति, किन्तु तदल्पमित्यविवक्षणादेवाभीक्ष्णत्युक्तम. सिद्धं च महाशरीराणां तेषामाहारो-च्छ्वासयोरल्पाऽन्तरत्वम्, अल्पशरीराणां तु महान्तरत्वम्. यथा १. आ प्रयोग कर्मकर्तरि छ:-श्रीअभयदेव. १. मूलच्छायाः-असुरकुमारा भगवन् ! सर्वे समाऽऽहाराः, सर्वे समशरीराः? यथा नैरयिकास्तथा भणितव्याः, नवरम्-कर्म-वर्ण-लेश्याः परिवर्णयितव्याः-पूर्वोपपनका महाकर्मतराः, अविशुद्धवर्णतराः. अविशुद्धलेश्यतराः पश्चादुपपत्रकाः प्रशस्ताः, शेषं तथैव. एवं यावत्-स्तनितकुमारा:-अनु. Jain Education international Page #117 -------------------------------------------------------------------------- ________________ शतक १.-उद्देशक २. भगवत्सुधर्मस्वामिप्रणीत भगवतीसूत्र. ९७ सौधर्मदेवानां सप्तहस्तमानतया महाशरीराणां तयोरन्तरं क्रमेण वर्षसहस्रद्वयम् , पक्षद्वयं च. अनुत्तरसुराणां च हस्तमानतयाऽल्पशरीराणां त्रयस्त्रिंशर्षसहस्राणि, त्रयस्त्रिंशदेव च पक्षा इति. एषां च महाशरीराणामभीक्ष्णाऽऽहारो-च्छ्वासाभिधानेनाऽल्पस्थितिकत्वमवसीयते, इतरेषां तु विपर्ययो वैमानिकवदेवेति. अथवा लोमाहाराऽपेक्षयाऽभीक्ष्णमनुसमयमाहारयन्ति महाशरीराः पर्याप्तकाऽवस्थायाम्, उच्छ्वासस्तु यथोक्तमानेनाऽपि भवन् परिपूर्णभवाऽपेक्षया पुनः पुनरित्युच्यते. अपर्याप्तकावस्थायां तु अल्पशरीरा लोमाहारतो नाऽऽहारयन्ति, ओजआहरत एव आहारणाद इति-कदाचित ते आहारयन्तीत्युच्यते, उच्छ्वासाऽपर्याप्तकाऽवस्थायां च नोच्छवसन्ति, अन्यदा तु उच्छ्वसन्तीत्युच्यतेआहयोच्छवसन्तीति. 'कम्म-वण्ण-लेस्साओ परिवण्णेअव्वाओ'त्ति कर्मादीनि नारकाऽपेक्षया विपर्ययेण वाच्यानि, तथाहिः-नारका ये पूर्वोत्पन्नास्तेऽल्पकर्मक-शुद्धतरवर्ण-शुभतरलेश्या उक्ताः . असुरास्तु ये पूर्वोत्पन्नास्ते महाकर्माणः, अशुद्धवर्णाः, अशुभतरलेश्याश्चेति. कथम् ? ये हि पूर्वोत्पन्ना असुरास्तेऽतिकन्दर्पदर्पाऽऽध्मातचित्तत्वाद् नारकान् अनेकप्रकारया यातनया यातयन्तः प्रभूतमशुभं कर्म संचिन्वन्ति इत्यतोऽभिधीयन्ते ते महाकर्माणः. अथवा ये बद्धायुषस्ते तिर्यगादिप्रायोग्यकर्मप्रकृतिनिबन्धनाद् महाकर्माणः, तथाऽशुद्धवर्णाः, अशुभलेश्याश्च ते, पूर्वोत्पन्नानां हि क्षीणत्वात् शुभकर्मणः शुभो वर्णो, लेश्या च हसतीति. पश्चादुत्पन्नास्त्वबद्धाऽऽयुषोऽल्पकर्माणः बहुतरकर्मणामबन्धनात, शुभकर्मणामक्षीणत्वाच्च शुभवर्णादयः स्युरिति. वेदनासूत्रं च यद्यपि नारकाणामिवासुरकुमाराणामपि, तथापि तद्भावनायां विशेषः, स चायम् :ये संज्ञिभूतास्ते महावेदनाः, चारित्रविराधनाजन्यचित्तसंतापात्. अथवा संज्ञिभूताः संज्ञिपूर्वभवाः, पर्याप्ता वा, ते शुभवेदनामाश्रित्य महावेदनाः. इतरे त्वल्पवेदना इति. एवं नागकुमारादयोऽपि औचित्येन वाच्याः. ५. ['असुरकुमारा णं भंते!' इत्यादि] ए सूत्रवडे आहारादि नव पदयुक्त असुरकुमारप्रकरण सूचित थयु. ते नारकप्रकरणनी पेठे जाणवू. ए ज अमुरकुमारो संकेचे वातने कहे छे के:-['जहा नेरइया' इत्यादि ] अर्थात् जेम नैरयिक कह्या तेम समजवु. तेमां आहार संबंधि सूत्र नारकना सूत्रनी समान छे, तो पण पूर्व प्रमाणेनी हकीते संबंधे विशेष लखीए छीएः असुरकुमारोना शरीरनुं नानापणुं भवधारणीय शरीरनी अपेक्षाए छे. ते ओछामा ओछु अंगुलना असंख्येय भाग जेटलुं का छे. तेओना शरीरनुं मोटापणुं वधारेमां वधारे सात हाथ जेटलुं छे. वळी उत्तरवैक्रिय शरीरनी अपेक्षाए तेओना शरीरनुं नानापणुं ओछामां ओछु अंगुलना संख्येय भाग जेटलु छे. वधारेमां वधारे मोटापणुं एक लाख योजन जेटलं छे. तेमां ए महाशरीरवाळा (असुरकुमारो) घणा पुद्गलोनो आहार करे छे. मनोभक्षणरूप आहारनी अपेक्षाए देवोने ए आहार छे तथा ते (आहार) प्रधान पण छे. शास्त्रमा पण प्रधान पदार्थनी अपेक्षाए वस्तुना निर्देशो होय छे. माटे तेओ (मोटा शरीरवाळा असुरकुमारो) अल्पशरीरवडे लेवाता आहारना पुद्गलो करतां घणा पुद्गलोनो आहार करे छे. इत्यादि बधुं पूर्वनी पेठे जाणवू. वारंवार आहार करे छे' ए जे कयुं छे ते जे असुरकुमारो चतुर्थादिथी उपर (पहेला ) आहार करे छे तेनी अपेक्षाए जाणवू. 'पारंवार उच्छ्वास ले छे' ए जे कयुं छे ते जे असुरकुमारो सात स्तोकादि करतां पहेला उच्छ्वास ले छे तेनी अपेक्षाए जाणवं. कारण के, जे असुरकुमारो वधारेमा वधारे हजार वर्ष करतां काइक अधिक काळ पहेला आहार करे छे अने वधारेमां वधारे एक पखवाडीया करतां कांइक अधिक कळ पहेला उच्छ्वास ले छे, तेओनी अपेक्षाए एओनो आहार अने उच्छ्वास अल्पकालीन होवाथी 'एओ वारंवार खाय छे' एवो व्यवहार करवामां हरकत नथी. जेओ असुरकुमारो अल्प शरीरवाळा छे तेओ अल्पतर पुद्गलोनो आहार करे छे अने अल्पतर पुद्गलोने उच्छ्वासमां ले छे, कारण के, तेओ नाना शरीरवाळा छे. वळी ते असुरकुमारोना आहारर्नु अने उच्छ्वासनुं जे कदाचित् लेवापणु कयुं छे ते, महाशरीरवाळाना आहार अने उच्छ्वासना अंतरालनी अपेक्षाए जाणवू. कारण के, त्यां घj अंतराल छे अने ते अंतरालमा तेओ आहारादि करता नथी पण तेथी जुदे समये तेओ आहारादि करे छे. ए प्रमाणे विवक्षण करेलुं छे. महाशरीरवाळा असुरकुमारोने पण आहार अने उच्छ्वासन अंतराल छे पण ते थोडं होवाथी अहीं तेने गण्डे नथी माटे - वारंवार आहार करे छे' एम कयुं छे. आथी सिद्ध थयु के, महाशरीरवाळा असुरकुमारोने आहार अने उच्छ्वासनु अल्प अंतर छे अने अल्स शरीरवाळा असुरकुमारोने मोटुं अंतर छे. जेम के, सात हाथ उंचा होवाथी मोटा शरीरवाळा सौधर्मदेवोने आहारनुं अंतर बे हजार वर्षतुं छे अने उच्छ्वासनुं अंतर बे पखवाडीआनुं छे त्यारे नाना शरीरवाळा अनुत्तर देवोने एक हाथ उंचा होवाथी आहारनुं अंतर तेत्रीश हजार वर्षतुं छे अने उच्छ्वासनुं अंतर तेत्रीश पखवाडीआनुं छे. ए महाशरीरवाळा असुरकुमारोने वारंवार आहार अने उच्छ्वास लेवानुं कयुं छे. तेथी तेओनी अल्प स्थिति (ओछी आवरदा ) जणाय छे अने बीजाओने तो तेथी उलटुं वैमानिकोनी पेठे ज जणाय छे. अथवा पर्याप्त अवस्थामा महाशरीरवाळा असुरकुमारो लोमाहारनी अपेक्षाए वारंवार आहार करे छे अने उच्छ्वास तो यथोक्तमानपूर्वक थतो होय तो पण आखा भवनी अपेक्षाए वारंवार कहेवाय छे. अपर्याप्त अवस्थामा तो अल्प शरीरवाळा असुरकुमारो लोमाहारथी आहार करता नथी पण ओजआहारथी ज आहार करे छे माटे 'तेओ कदाचित् आहार करे छे' एम कहेवाय. उच्छ्वासापर्याप्त अवस्थामा उच्छ्वास लेता नथी तथा उच्छ्वासपर्याप्त अवस्थामां उच्छ्वास ले छ माटे तेओ कदाचित् उच्छ्वास ले छ' एम कहेवाय. ['कम्म-वण्ण-लेस्साओ परिवण्णेअव्वाओ 'त्ति ] कर्म, वर्ण तथा लेश्या नारको करतां उलटी रीते कहवा. ते ज कहे छ :.--.जे नारको पूर्वोत्पन्न छ तेओ ओछा कर्मवाळा, शुद्ध वर्णवाळा अने शुभतर लेश्यावाळा छे, एम कथु छ अने अहीं जे असुरकुमारो पूर्वोत्पन्न छे तेओ महाकर्मवाळा, अशुद्ध वर्णवाळा अने अशुभतर लेश्यावाळा छे. शंकाः-ते केम? समाधानः-जे असुरकुमारो पूर्वोत्पन्न छे तेओनुं चित्त अतिकंदर्प अने दर्प संयुक्त होवाथी तेओ अनेक प्रकारनी यातनावडे नारकोने पीडा पमाडता घणु अशुभ कर्म एकळं करे छे. माटे कहेवाय छे के, तेओ महाकर्मवाळा छे. अथवा जे असुरकुमारोए भविष्यनी गतिनुं आयुष्य बांधेलं होय तेओए तियेचादिगतिने योग्य कर्मप्रकृति बांधली होवाथी तेओ महाकर्मवाळा छे. पूर्वोत्पन्न असुरकुमारोनुं शुभ कर्म क्षीण थएवं होवाथी तेओनो शुभ वर्ण अने शुभ लेश्या घटी जाय छे माटे तेओ अशुद्ध वर्णवाळा अने अशुभ लेश्यावाळा छे. पश्चादुत्पन्न असुरकुमारो तो अबद्घायुष्क होवाथी अल्प कर्मवाळा छे, कारण के तेओए १३ भ० सू० . Page #118 -------------------------------------------------------------------------- ________________ श्रीरायचन्द्र-जिनागमसंग्रहे शतक १.-उद्देशक २. घणुं कर्म बांध्यु नथी. अने तेओर्नु शुभ कर्म क्षीण न होवाथी तेओ शुभ वर्ण तथा शुभ लेश्याबाळा छे. जो के असुरकुमारोनुं वेदनासूत्र पण नारकोनी पेठे छ तो पण तेनी भावनामा विशेष छे. ते विशेष आ छे:-जे असुरकुमारो संज्ञिभूत छे तेओने पोते करेली चारित्रनी विराधना याद आवती होवाथी चित्तने संताप थाय छे अने तेथी तेओ महावेदनावाळा छे. अथवा संज्ञिभूत जे असुरकुमारो पूर्व मवमा संशिजीवरूपे हता तेओ, अथवा संज्ञिभूत पर्याप्त अवस्थावाळा जे असुरकुमारो छे तेओ शुभ वेदनानी अपेक्षाए महावेदनावाळा छे अने जे असंज्ञिभूत असुरकुमारो छे तेओ तो अल्प वेदनावाला छे. ए प्रमाणे उचिततापूर्वक नागकुमारादिक पण कहेवा. पृथिवीकायिक. ८४. पुढविक्काइआणं आहार-कम्म–वन-लेस्सा जहा गैरइ- ८४. पृथिवीकायिकोना आहार, कर्म, वर्ण अने लेश्या; आणं. ए बधुं नैरयिकोनी पेठे जाणq. .८५. प्र०—पुढविक्काइया णं भंते ! सव्वे समवेअणा.? ८५. प्र०—हे भगवन्! बधा पृथिवीकायिको सरखी वेदनावाळा छे! ८५. उ०—-हता, समवेअणा. ८५. उ०-हे गौतम ! हा, बधा पृथिवीकायिको सरखी वेदनावाळा छे. ८६. प्र०–से केणद्वेणं भते । समवेयणा ? ८६. प्र०—हे भगवन् ! ते ए प्रमाणे शा हेतुथी कहो छो के, 'बधा पृथिवीकायिको सम वेदनावाळा छे । ८६. उ०-गोयमा! पुढविक्काइया सव्वे असन्नी असनि- ८६. उ०-हे गौतम! बधा पृथिवीकायिको असंनिओ के भूअं अणिदाए वेयणं वेदेति, से तेणद्वेणं०. अने असंज्ञिभूत वेदनाने अनिर्धारणपणे वेदे छे, माटे हे गौतम! ते हेतुथी पूर्व प्रमाणे कयुं छे. ८७. प्र०-पुढविक्काइया णं भंते । सव्वे समकिरिया ? ८७. प्र०—हे भगवन् ! बधा पृथिवीकायिको समान क्रियावाळा छे ? ८७. उ०-हता, समकिरिया. ८७. उ०—हे गौतम! हा, बधा पृथिवीकायिको समान क्रियावाळा छे. ८८. प्र०–से केणटेणं ? ८८. प्र०—हे भगवन् ! ते ए प्रमाणे शा हेतुथी कहो छो! ८८. उ०-गोयमा। पुढविक्काइया सब्बे माई मिच्छादिट्ठी. ८८. उ०-हे गौतम! बधा पृथिवीकायिको मायी अने ताणं णिअइआओ पंच किरियाओ कजंति, तं जहा:-आरंभिआ मिथ्यादृष्टि छे. माटे तेओने पांच क्रियाओ नियमपूर्वक होय छे. जाव-मिच्छादसणवत्तिआ. से तेणद्वेणं०. समाउआ, समोववन्नगा ते पांच क्रियाओ आ छे:-आरंभिकी यावद-मिथ्यादर्शनप्रत्यया. जहा नेरइया तहा भाणिअव्वा. माटे हे गौतम ! ते हेतुथी पूर्व प्रमाणे कयुं छे. जेम समायुष्क अने समोपपन्नक नैरयिको कह्या तेम पृथिवीकायिको पण कहेवा. ६. 'पुढविकाइआणं आहार-कम्म-वन-लेस्सा जहा जेरइआणं' ति चत्वार्यपि सूत्राणि नारकसूत्राणीव पृथिवीकायिकाभिलापेनाऽभिधीयन्ते इत्यर्थः: केवलमाहारसूत्रे भावना एवम्:-पृथिवीकायिकानामङ्गुलासंख्येयभागमात्रशरीरत्वेऽपि अल्पशरीरत्वम् , इतरच इत आगमवचनादवसेयम् – पढविकाइए पढविक्काइयस्स ओगाहणट्टयाए चउहाणवडिए "क्ति. ते च महाशरीरा लोमाहारतो बहुतरान् पुद्गलानाऽऽहारयन्तीति, उच्छ्वसन्ति च अभीक्ष्णम् , महाशरीरत्वादेव. अल्पशरीराणामल्पाहारोच्छ्वासत्वम् , अल्पशरीरत्वादेव. कादाचित्कत्वं च तयोः पर्याप्तकेतरावस्थापेक्षमवसेयम्. तथा कर्मादिसूत्रेषु पूर्व-पश्चादुत्पन्नानां पृथिवीकायिकानां कर्म-वर्ण-लेश्याविभागो नारकैः सम एव. वेदना-क्रिययोस्तु नानात्वम्, अत एवाहः-'पुढविक्काइया णं भंते ! सव्वे समवेअणा?' इत्यादि. 'असन्नि' ति मिथ्यादृष्टयः, अमनस्का वा 'असन्निभूति असंज्ञिभूताम्-असंज्ञिनां या जायते तामित्यर्थः. एतदेव व्यनक्ति-- 'आणदाए 'त्ति अनिर्धारणया वेदना वेदयन्ति, वेदनामनुभवन्तोऽपि न 'पूर्वोपात्ताऽशुभकर्मपरिणतिरियम्' इति मिथ्यादृष्टित्वादवग १. मूलच्छायाः-पृथिवीकायिकानामाहार-कर्म-वर्ण-लेश्या यथा नैरयिकाणाम्. पृथिवीकायिका भगवन् ! सर्वे समवेदनाः? हन्त, समवेदनाः, तत् केनाऽर्थेन भगवन् । समवेदनाः ? गौतम | पृथिवीकायिकाः सर्वे असंज्ञिनोऽसंज्ञिभूताम्-अनियतेन वेदनां वेदयन्ति, तत् तेनार्थेन०. पृथिवीकायिका भगवन् । सर्वे समक्रियाः हन्त, समक्रियाः, तत् केनार्थेन ? गौतम | पृथिवीकायिकाः सर्वे मायिनो मिथ्यादृष्टयः. तैर्नियतिकाः पञ्च कियाः क्रियन्ते, तद्यथाः-आरम्भिकी यावद्-मिथ्यादर्शनप्रयत्या. तत् तेनाऽर्थेन०. समाऽऽयुष्काः, समोपपन्नका यथा नैरयिकास्तथा भणितव्याः-अनु. १.प्र. छायाः पृथिवीकायिकः पृथिवीकायिकस्य अवगाहनार्थतया चतुःस्थानपतितः-अनु. Jain Education international Page #119 -------------------------------------------------------------------------- ________________ ९९ मिलता. शतक १.-उद्देशक २. भगवत्सुधर्मस्वामिप्रणीत भगवतीसूत्र. . छन्ति, विमनस्कत्वाद्वा मत्तमूछितादिवदिति भावः. 'भाई मिच्छादिहि'त्ति मायावन्तो हि तेषु प्रायेणोत्पद्यन्ते, यदाहः- उम्मग्गदेसोमागणासओ गढहियय-माइल्लो, सढसीलो य ससल्लो तिरियाउं बंधए जीवो." त्ति ततस्ते मायिन उच्यन्ते, अथवा मायेहाऽनन्तानबन्धिकषायोपलक्षणम्, अतोऽनन्ताऽनुबन्धिकषायोदयवन्तोऽत एव मिथ्यादृष्टयो-मिथ्यात्वोदयवृत्तय इति. 'ताणं णिअइआओ'त्ति तेषां पथितीकायिकानां नैयतिक्यो नियताः, न तु त्रिप्रभृतय इति-पञ्चैव इत्यर्थः. 'से तेणद्वेणं समकिरिय'त्ति निगमनम्. ६."पुढविक्काइआणं आहार-कम्म-वन्न-लेस्सा जहा जेरइआणं' ति ] पृथिवीकायिकोना आहारर्नु, कर्मर्नु, वर्णन अने लेश्यानंः ए चारे पृथिवीकायिको विषे सत्रो पृथिवीकायिकोना अभिलापवडे नैरयिक सूत्रनी पेठे कहेबां. मात्र आहारमा भावना आ प्रमाणे छे:-पृथिवीकायिको अंगुलना असंख्येय भाग पूर्ववत् पिचार भने जेटला शरीरवाळा होवाथी नाना शरीरवाळा अने मोटा शरीरवाळा छे. ए वात आगमना वचनथी जाणवी. ते वचन आ छ:-"पृथिवीकायिक पृथिवीकायिकना अवगाहनार्थपणे चार स्थानकवाळा छे. अर्थात् संख्यात मागहीन, असंख्यात भागहीन, संख्यातगुणवृद्ध अने असंख्यातगुणवृद्ध छे" अर्थात् जो के सर्व पृथिवीकायिको अंगुलना असंख्येय माग जेटला शरीरवाळा छे तो पण कोइनें शरीर संख्यात भागहीन छे कोइनुं शरीर असंख्यात भागडीन केकोइन शरीर संख्यातगुणवृद्ध छे तथा कोइनुं शरीर असंख्यातगुणवृद्ध छे माटे ते सर्वे पृथिवीकायिको नाना अने मोटा शरीरवाळा छे. ते महाशरीरवाळा पृथिवीकायिको लोमाहार द्वारा धणा पुद्गलोनो वारंवार आहार करे छे अने घणा पुद्गलोने वारंवार उच्छ्वासमां ले छे, कारण के यो महाशरीवाळा छे. अल्पशरीरवाळा पृथिवीकायिको थोडो आहार करे छे अने थोडो उच्छ्वास ले छे. ते बन्नेनुं आहार अने उच्छ्वासनं कदाचित्पणुं पर्याप्तअवस्था अने अपर्याप्तअवस्थाने अपेक्षीने जाणवं. तथा कर्मादिसूत्रोमां पूर्वोत्पन्नक अने पश्चादुत्पन्नक पृथिवीकायिकोना कर्म, वर्ण अने लेश्यानो विभाग नारकोनी जेवो ज जाणवो. वेदना अने क्रियामा विशेष छे माटे ज कहे छे के:-[ 'पुढविक्काइया णं भंते! सव्वे समवेअणा ?' इत्यादि । असन्नित्ति ] असंज्ञिओ-मिथ्यादृष्टिओ अथवा मनविनाना जीवो. ['असन्निभूति ] असंज्ञिभूत अर्थात् जे वेदना असंज्ञिओने थाय तेनेज वातने स्पष्ट करे छ:-['अणिदाए'त्ति ] निर्धारण विना वेदनाने अनुभवे छे अर्थात् तेओ मिथ्यादृष्टि होवाथी अथवा विमनस्क होवाथी वेदनाने अनुभवतां पण उन्मत्त अने मूर्छित पुरुषनी पेठे आ वात नथी जाणता के, आ (अनुभवाती पीडा) पूर्वे करेल अशुभ कर्मन फळ छे. 'माई मिच्छादिहित्ति ] घणुं करीने पृथिवीकायिकोमा माया-कपट वाळा जीवो उत्पन्न थाय छे. कयुं छे केः-"उन्मार्गनो उपदेशक, मार्गनो नाशक, गुढहृदयबाळो, मायावाळो, शठ स्वभाववाळो अने शल्यवाळो जीव तियेचनुं आयुष्य बांधे छे." तेथी तेओ मायावाळा कहेवाय छे. अथवा 'माया' ए अहीं अनंतानुबंधी कषायर्नु उपलक्षण छे माटे 'मायावाळा' एटले अनंतानुबंधी कषायना उदयवाळा, माटे ज मिथ्यादृष्टिवाळा अर्थात् मिथ्यात्वना उदयनी वृत्तिवाळा. ['ताणं णिअइआओ'त्ति ] ते पृथिवीकायिकोने नियमपूर्वक पांचे क्रियाओ होय ज छे, पण त्रण वगेरे होती नथी. [से तेणदेणं समकिरिय'त्ति] ए निगमन-उपसंहार-सूत्र कहे,. बेइन्द्रियादि. ८९. जहा पुढविकाइया तहा जाव-चउरिदिया. ८९. जेम पृथिवीकायिको कह्या तेम बेइंद्रियो. तेइंद्रियो अने यावत्-चउरिंद्रियो पण कहेवा. ९०. पंचिंदियतिरिक्खजोणिआ जहा णेरड्या, णाणत्तं कि- ९०. तथा पंचेंद्रिय तियंचयोनिको पण नैरयिकोनी पेठे कहेवा. रियासु. मात्र क्रियाओमां भेद छे. ११. प्र०-पंचिंदियतिरिक्खजोणिआ णं भंते ! सव्वे ९१. प्र०-हे भगवन् । बधा पंचेंद्रिय तिर्यंचयोनिको समान समाकरिया ? क्रियावाळा छे? ९१. उ०-गोयमा ! णो इणढे समढे. ९१. उ०-हे गौतम ! ए अर्थ समर्थ नथी. ९२. प्र०—से केणटेणं भंते ! एवं वुचइ ? ९२. प्र०-हे भगवन् .! ते ए प्रमाणे शा हेतुथी कहो छो? १२. उ०—गोयमा! पंचिंदियतिरिक्खजोणिआ तिविहा ९२. उ०--हे गौतम ! पंचेंद्रिय तिर्यंचयोनिको त्रण प्रकारना पनत्ता, तं जहा:-सम्मदिही, मिच्छादिट्ठी, सम्मामिच्छादिवी. कह्या छे, ते आ प्रमाणे:-सम्यग्दृष्टि, मिथ्यादृष्टि अने सभ्यमिथ्यातत्थ णं जे ते सम्मदिवी ते दुविहा पन्नत्ता, तं जहा:-असंजया दृष्टि; तेमां जेओ सम्यग्दृष्टि छे तेओ बे प्रकारना कह्या छे, ते आ य, संजयासंजया य; तत्थ णं जे ते संजयासंजया तेसि णं तिण्णि प्रमाणे:-असंयत अने संयतासंयत, तेमां जे संयतासंयत छे किरियाओ कनंति, तं जहा:-आरंभिआ, परिग्गहिआ, मायाव- तेओने त्रण क्रियाओ होय छे; ते आ प्रमाणे:-आरंभिकी, पारिनत्तिआ; असंजयाणं चत्तारि, मिच्छादिद्वीणं पंच, सम्मामिच्छादिट्ठीणं हिकी अने मायाप्रत्यया. तथा जे असंयतो छ तेने चार अने पंच. मिध्यादृष्टि तथा सम्यगमिथ्यादृष्टि छे तेओने पांच क्रियाओ होय छे. १. प्र. छायाः-उन्मार्गदेशको मार्गनाशको गूढहृदय-मायी, शठशीलश्च सशल्यः तिर्यगायुर्वनाति जीवः-अनु. १. मूलच्छायाः-यथा पृथिवीकायिकास्तथा यावत्-चतुरिन्द्रियाः, पञ्चेन्द्रियतियंग्योनिका यथा नैरयिकाः, नानात्वं क्रियासु. पञ्चेन्द्रिय तिर्यग्योनिका भगवन् । सर्वे समक्रियाः? गौतम ! नाऽयमर्थः समर्थः तत् केनार्थेन भगवन ! एवमच्यते ! गौतम | पधेन्द्रियतिर्यग्योनिकानिविधाः प्रज्ञप्ताः, तद्यथाः-सम्यग्दृष्टिः, मिथ्यादृष्टिः, सम्यगमिथ्यादृष्टिः, तत्र ये ते सम्यग्दृष्टयस्ते द्विविधाः प्रज्ञप्ताः, तद्यथाः-असंयताश्च, संयताऽसंयताश्च तत्र ये ते संयता:सेयताः तितः क्रियाः क्रियन्ते, तद्यथा:-आरम्भिकी, पारिग्रहिकी, मायाप्रत्यया; असंयतानां चतस्रः, मिथ्यारटीनां पञ्च, सम्यग्मिध्यादृष्टीनां पयः-अनु. Page #120 -------------------------------------------------------------------------- ________________ श्रीरायचन्द्र-जिनागमसंग्रहे शतक १.-उद्देशक २. ७. 'जाव-चउरिंदिय'त्ति इह महाशरीरत्वम् , इतरच स्वस्वावगाहनाऽनुसारेणाऽवसेयम्. आहारश्च द्वीन्द्रियादीनां प्रक्षेपलक्षणोऽपि इति. 'पंचिंदियतिरिक्खजोणिआ जहा णेरइय'त्ति प्रतीतम् , नवरम्-इह महाशरीरा अभीक्ष्णमाहारयन्ति, उच्छ्वसन्ति चेति यद उच्यते तत संख्यातवर्षाऽऽयुषोऽपेक्ष्येत्यवसेयम्, तथैव दर्शनात्, न असंख्यातवर्षायुषः,तेषां प्रक्षेपाऽऽहारस्य षष्ठस्योपरि प्रतिपादितत्वात्, अल्पशरीराणां तु आहारो-च्छ्वासयोः कादाचित्कत्वं वचनप्रामाण्यादिति. लोमाहाराऽपेक्षया तु सर्वेषामप्यभीक्ष्णमिति घटत एव. अल्पशरीराणायत कादाचित्कत्वं तदपर्याप्तकत्वे लोमाहारो-च्छ्वासयोरभवनेन, पर्याप्तकत्वे च तद्भावेनाऽवसेयमिति. तथा कर्मसूत्रे यत् पूर्वोत्पन्नानामल्पकर्मत्वम् , इतरेषां तु महाकर्मत्वम् , तद् आयुष्कादितद्भववेचकर्माऽपेक्षयाऽवसेयम्, तथा वर्ण-लेश्यासूत्रयोर्यत् पूर्वोत्पन्नानां शमवर्णादि उक्तं तत्, तारुण्यात्, पश्चादुत्पन्नानामशुभवर्णादि बाल्यादवसेयम्, लोके तथैव दर्शनादिति. तथा 'संजयासंजय'त्ति देशविरताः-स्थूलात् प्राणातिपातादेनिवृत्तत्वात्, इतरस्मादनिवृत्तत्वाचेति. बेईद्वियादि विषे पूर्व- ७. [जाव-चउरिदिय'त्ति] अहीं महाशरीरपणुं अने लघुशरीरपणुं पोतपोतानी अवगाहनाने अनुसारे जाणवू. अने बेइंद्रियादि जीवोने कवलाssबत विचार भने हाररूप आहार पण जाणवो. [पंचिंदियतिरिक्खजोणिआ जहा नेरइय'त्ति] ए सूत्र स्पष्ट छ, अहीं विशेष ए के-'जे महाशरीरवाळा छे तेओ विशेषता. वारंवार आहार करे छे अने वारंवार उच्छ्वास ले छे' ए जे कयुं छे ते संख्यातवर्षनी आवरदावाळानी अपेक्षाए जाणवू, कारण के, तेम ज देखाय छे. पण अहीं असंख्यात वर्षनी आवरदावाळा न लेवा, कारण के, तेओने प्रक्षेपाहार छ8 (चे दिवस ) पछी कहेलो छे. नाना शरीरवाळाओने तो आहार अने उच्छ्वासनु कदाचित्पणुं वचननी प्रमाणताथी जाणवू. लोमाहारनी अपेक्षाए तो बधायने पण वारंवार आहार घटे ज छे. अल्पशरीरबाळाने तो जे कदाचित्पणु कयुं छे ते अपर्याप्त अवस्थामा लोमाहार अने उच्छ्वास न थवाथी अने पर्याप्त अवस्थामा ते बन्ने थबाथी कर्ष छ, एम जाणवू. तथा कर्मसूत्रमा पूर्वोत्पन्न जीवोनुं अल्प कर्मपणुं अने पश्चादुत्पन्न जीवोनुं जे महाकर्मपणु कडुं छे. ते ( तेना) आयुष्कादि तद्भव वेध कर्मोनी अपेक्षाए जाणवू. वर्ण अने लेश्या सूत्रमा पूर्वोत्पन्न जीवोनुं जे शुभवर्णादि कर्पु छे ते जुबानीनी अपेक्षाए कयुं छे. पश्चादुत्पन्न जीवोनुं जे अशुभ वर्णादि कधुं छे ते बालपणानी अपेक्षाए जाणवं. कारण के, लोकमां तेज प्रमाणे देखाय छे. [ 'संजयासंजय'त्ति] संयतासंयत एटले देशविरतसंयत अने असंयत अर्थात् स्थूल प्राणातिपात वगेरेथी निवृत्त होवाथी संयत अने इतर-बीजा-थी निवृत्त न होवाथी असंयत. मनुष्य. ९३. मणुस्सा जहा नेरइया, नाणत्तं-जे महासरीरा ते बहु- ९३. जेम नैरयिको कह्या तेम मनुष्यो कहेवा. तेमां भेद आ तराए पोग्गले आहारैति, ते आहच आहारेति. जे अप्पसरीरा ते छ:-जे मनुष्यो मोटा शरीरवाळा छे ते घणा पुद्गलोनो आहार करे अप्पतराए पोग्गले आहारैति. अभिक्खणं आहारैति. सेसं जहा छे अने कदाचिद् आहार करे छे. तथा जे मनुष्यो नाना शरीरवाळा गेरहयाणं जाव-वेयणा. छे ते थोडा पुद्गलोनो आहार करे छे अने वारंवार आहार करे छे. बाकी बधुं यावद्-वेदना सुधी नैरयिकोनी पेठे जाणवू. ९४.३०-मणुस्सा णं भते । सव्वे समकिरिया ? ९४. प्र०—हे भगवन् ! बधा मनुष्यो समान क्रियावाळा छे ! ९४. उ०-गोयमा ! णो इणढे समढे. ९१. उ०—हे गौतम! ए अर्थ समर्थ नथी. ९५.. प्र०-से केणद्वेणं ? ९५. प्र०- हे भगवन् ! ते ए प्रमाणे शा हेतुथी कहो छो! ९५. उ०-गोयमा ! मणुस्सा तिविहा पचत्ता, तं जहा:- ९५. उ०-हे गौतम ! मनुष्यो त्रण प्रकारना कह्या छे. ते सम्मदिट्टी, मिच्छादिट्ठी, सम्मामिच्छादिही, तत्थ णं जे ते सम्म- आ प्रमाणे:-सम्यग्दृष्टि, मिथ्यादृष्टि अने सम्यामिथ्यादृष्टि. तेमा दिट्ठी ते तिविहा पचत्ता, तं जहाः-संजया, संजयाऽसंजया, जेओ सम्यग्दृष्टि छे तेओ त्रण प्रकारना कह्या छे. ते आ प्रमाणे:असंजया.. तत्थ णं जे ते संजया ते दुविहा पचत्ता, तं जहा:- संयत, संयतासंयत अने असंयत. तेमा जे संयत छे ते बे प्रकारना सरागसंजया य, वीअरागसंजया य. तत्थ णं जे ते वीअरागसंजया कह्या छे. ते आ प्रमाणे:-सरागसंयत अने वीतरागसंयत. तेमा जे ते णं अकिरिया. तत्थ णं जे ते सरागसंजया ते दुविहा पञ्चत्ता, वीतरागसंयत छे तेओ क्रिया विनाना छे. जे सरागसंयत छे तेओ तं जहा:-पमत्तसंजया य, अप्पमत्तसंजया य, तत्थ णं जे ते अप्प- बे.प्रकारना कह्या छे. ते आ प्रमाणे:-प्रमत्तसंयत अने अप्रमत्तसंपत. मत्तसंजया तेसिं गं एगा मायावत्तिा किरिया कज्जइ, तत्थ णं जे तेमा जे अप्रमत्तसंयत छे तेओने एक मायाप्रत्यया क्रिया होय छे अने १.मूलच्छायाः-मनुष्या यथा नेरयिका, नानात्वं-ये महाशरीरास्ते बहुतरान् पुद्रलानाऽऽहारयन्ति, ते आइत्याऽऽहारयन्ति. येऽल्पशरीरास्तेऽल्पतरान् पुदलानाऽऽहारयन्ति, अभीक्ष्णमाहारयन्ति, शेषं यथा नैरयिकाणां यावद्-वेदना. मनुष्या भगवन् । सर्वे समक्रियाः! गौतम। नाऽयमर्पः समर्थः, तत् केनाऽर्थेन ! गौतम ! मनुष्यात्रिविधाः प्रज्ञप्ताः, तद्यथाः-सम्यग्दृष्टिः, मिथ्यादृष्टिः, सम्यगमिथ्यादृष्टिः, तत्र येते सम्यग्दष्टयस्ते त्रिविधाः प्राप्ताः, तद्यथाः-संयताः, संयताऽसंयताः, असंयताः; तत्र ये ते संयतास्ते द्विविधाः प्रज्ञप्ताः, तद्यथाः-सरागसंयताथ, वीतरागसंयताच; तत्र ये ते वीतरागसंयतास्तेऽक्रियाः, तत्र ये ते सरागसंयतास्ते द्विविधाः प्राप्ताः, तद्यथाः-प्रमत्तसंयताथ, अप्रमत्तसंयताच, तत्र ये ते अप्रमत्तसंयतास्तैरेका मायाप्रत्यया किया कियते, तत्र ये ते प्रमत्तसंयतास्तै₹ किये क्रियेते, तद्यथाः-आरम्भिकी, मायाप्रत्यया. तत्र ये ते संयतासंयतास्तैराथास्तिनः क्रियाः क्रियन्ते, तद्यथा:-आरम्भिकी, पारिग्रहिकी, मायाप्रत्यया. असंयतैः चतन्नः क्रियाः क्रियन्तेः-आरम्भिकी, पारिप्रहिकी, मायाप्रत्यया, अप्रत्याख्यानप्रत्यया. मिथ्यादृष्टीना पश्चः-भारम्भिकी, पारिप्रहिकी, मायाप्रत्यया, अप्रत्याख्यानप्रत्यया, मिथ्यादर्शनप्रत्यया. सम्यग्मिध्यादृष्टीनो पञ्चः-अनु.' . Page #121 -------------------------------------------------------------------------- ________________ शतक १. - उद्देश. २. ते पमासंजया तेर्सिने दो किरियाओं कांति, तं जहा- आरंभिज, मायापत्तिमा तरयणं येते संजया से क्या तेसिं णं माइलाओ (आ 'दिमाओ ) तिणि फिरियाओ कांति, तं जहाः- आरंभिआ, परि ग्गहिआ, मायावतिआ. असंजयाणं चत्तारि किरियाओ कज्जतिःआरंभिया, परिन्गहिमा, मायापनिआ, अप्पच खाणपचया मिच्छा दिट्ठीणं पंचः- आरंभिआ, परिग्गहिआ, मायावत्तिआ, अप्पचक्खा - पपया, मिच्छादणचचिया सम्मामिच्छादिणं पंच मगपत्तुधर्मस्वामिप्रणीत भगवतीसूत्र. , ८. अणुस्सा जहा नेरइय'ति तथा वाच्या इति गम्यम्. 'भाग'ति नानात्वं भेदः पुनरयम् तत्र 'मणुस्सा णं मते सच्चे समाहारणा इत्यादि प्रश्नः 'गो इन समङ्गे' इत्यादि उत्तरम्, 'जाय दुनिहा मगुस्सा पचता. तं जहा:- महासरीरा व अप्पसरीरा व तत्थ णं जे ते महासरीरा ते बहुतराए पोग्गले आहारैति, एवं परिणार्मेति, उस्ससंति, नीससंति' इह स्थाने नारकसूत्रे 'अभिक्खणं आहारेति' इत्यधीतम् इह तु 'आह' इत्यधीयते महाशरीरा हि देवकुर्वादिमिथुनका, ते च कदाचिदेवाऽऽहारयन्ति कालिकाऽऽहारेण, "ममत्तस्स आहारो" ति वचनात् अस्यशरीरास्तु अभीक्ष्णम्, अत्यं च बालानां तथैव दर्शनात् संमूर्च्छिममनुष्याणाम् अल्पशरीराणामनवरतमाहारसंभवाय. यह पूर्वोत्पन्नानां शुद्धवर्णादि तत् तारुण्यात्, संमूर्णिमाऽपेक्षया वा इति. 'सरागसंजय'त्ति अक्षीणाऽनुपशान्तकषायाः. ‘वीअरागसंजय' त्ति उपशान्तकषायाः, क्षीणकषायाश्च. 'अकिरिय'त्ति वीतरागत्वेनाऽऽरम्भादीनामभावाद् अक्रिया: 'एगा मायावत्तिय'त्ति अप्रमत्तसंयतानाम् - एकैव मायाप्रत्यया, 'किरिया कज्जइ' त्ति क्रियते भवति, कदाचिदुड्डाहरक्षणप्रवृत्तानामक्षीणकषायत्वादिति. 'आरंभिय'त्ति प्रमत्तसंयतानां च 'सर्वः प्रमत्तयोग आरम्भ:' इति कृत्वा आरम्भिकी स्यात्, अक्षीणकषायत्वाच्च मायाप्रत्ययेति. " १०१ जेओ प्रमत्तसंपत के तेलोने वे कियाओ होय :-भारंभिकी अने भाषाप्रत्यया. तेमां जे संपतासंयत छे तेओने प्रथमनी प्रण किया कही छे, ते आ प्रमाणे : - आरंभिकी, पारिग्रहिकी अने मायाप्रत्यया तथा असंयतोने चार क्रियाओ होय छे:- आरंभिकी, पारिप्रहिकी, मायाप्रत्यया अने अप्रत्याख्यानप्रत्यया मिप्यादृष्टिओने तथा सभ्यरमिथ्यादृष्टिओने पांच क्रियाओ होय छे, ते आ प्रमाणे :- आरंभिकी, पारिप्रहिकी मायाप्रत्यया अप्रत्याख्यानप्रत्यया अने मिथ्यादर्शनप्रत्यया. ८. [माजानेच ] अर्थात् मनुष्यो नैरविकोनी पेठे 'देवा' ए गम्य डे. [ 'नागति] वळी तेमां मेद आहे ['मस्सा में भंते! सब्बे समाहारगा' ] इत्यादि प्रश्न छे. [ 'नो इमडे समड़े' ] इत्यादि उत्तर छे. मनुष्यों ने प्रकारना कथा है, ते आ प्रमाणेः मोटा शरीरवाळा अने नाना शरीरवाळा. तेमां जे मोटा शरीरवाळा छे ते घणा पुद्गलोनो आहार करे छे ए प्रमाणे यावत्-परिणमावे छे; उच्छ्वास ले छे अने निःश्वास ले छे, आ ठेकाणे नारकसूत्रमां 'वारंवार आहार करे छे' एम कबुं छे अने अहीं तो 'कदाचित् आहार करे छे' एम कहेवानुं छे. महाशरीरया मनुष्यो देवकुर्यादिना मिथुनको छे अने तेजो कदाचित् ज कवलाहारपूर्वक आहार करे छे, छे के:-"तेमोनो आहार अष्टम-श्रण दिवसपछी दोष हे" अल्प शरीरयाळा तो थोई खाप हे पण वारंवार साथ के कारण के तेज प्रमाने बालकोमा जोवामां आवे छे अने अल्प शरीरवाळा संमूर्तिम मनुष्योने पर निरंतर आहारनो संभव छे यही अहीं पूर्वोत्पन्न जीवो के शुभवर्णादि छे से सायमी अपेक्षाए अपना संमूर्छिमनी अपेक्षाए जागनुं ['सरागसंजय ति] सरागसंयत एरले जेमोना कपायो क्षीण थवा नमी तेम उपशांत थया नयी ते. [श्रीरागसंजय'त्ति ] जेओना कषायो उपशांत थया छे, अने जेओना कषायो क्षीण थया छे ते. [ 'अकिरिय'त्ति ] अक्रिय - क्रिया विनाना छे, कारण के, बीतराग होवाथी तेओने आरंभादिकनो अभाव छे. ['एगा मायाबतिय'त्ति ] अप्रमत्त संयतोने एक ज मायाप्रत्यया [ 'किरिया कजह'त्ति) किया होय छे, कारण के, कदाचित् उडाइना रक्षणमां प्रण पता होवाची तेओ अक्षीण कपाय छे. ['आरंभिय'त्ति ] 'बचो व प्रमत योग आरंभ हे मांटे प्रमत्तसंयतोने आरंभिकी क्रिया होय छे अने तेओना कषाय क्षीण न थएला होवाथी तेओने 'मायाप्रत्यया' क्रिया होय छे. देव. ९६. पेणमंतर जोतिस पेमाणिआ जहा असुरकुमारा, नवरं पेयणाए णागतं मायिमिच्छादिट्ठीउपपचगा व अप्पवेयणतरा, अमायिसम्मदिट्ठीउववनगा य महावेयणातरागा भाणियव्वा जोतिस - -माणिया. ९६. वानव्यंतर, ज्योतिषिक अने वैमानिक; ए बधा असुरकुमारोनी पेठे कहेवा. वेदनामां भेद छे, जे आ प्रमाणे छेज्योतिष्क अने वैमानिकोमां जे मायी मिध्यादृष्टि उत्पन्न थरला होय ते ओछी वेदनावाळा होय छे अने जे अमायी सम्यग्दृष्टि उत्पन्न थला होय ते मोटी वेदनावाळा होय छे, एम कहेवुं. ९. पाणमंतर जोतिस मागिया जहा असुरकुमार वि तत्र शरीरस्याऽयत्व महत्त्व वावगाहनाऽनुसारेणाऽवसेवे तथा वेदनायाम्असुरकुमाराः 'सचिभूया य, असविभूया य सचिभूया महानेवणा, असत्रिभूया अप्पवेवणा' इत्येवमधीताः व्यन्तराः अपि तथैवाऽप्येतन्याः, - १. प्र० छायाः अष्टमभक्तस्य आहारः- अनु० १. मूलच्छायाः दानम्यन्तर-ज्योतिष्डवैमानिका धारकुमाराः नवरे वेदनायां नानात्वम्-मामिष्यारपत्रका अनवेदनकाः अमायिसम्बपुषपणकाथ महावेदनका ज्यिोतष्ठवैमानिकाः-अनु 2 मनुष्य दियेपूर्वी पेठे विचार अने पिशिता . Page #122 -------------------------------------------------------------------------- ________________ १०२ श्रीरायचन्द्र-जिनागमसंग्रहे शतक १.-उद्देशक २. विचार अने मित्रता. यतोऽसुरादिषु ब्यन्तरान्तेषु देवेषु असंज्ञिन उत्पद्यन्ते, यतोऽत्रैवोद्देशके वक्ष्यतिः-'असन्नी णं जहण्णेणं भवणवासीसु, उक्कोसेणं वाणमतरेस' त्ति. ते चाऽसुरकुमारप्रकरणोक्तयुक्तेरल्पवेदना भवन्तीत्यवसेयम्, यत्तु प्रागुक्तम्-'संज्ञिनः सम्यग्दृष्टयः, असंज्ञिनस्त्वितरे' तद् वृद्धव्याख्या - नुसारेणैवेति. ज्योतिष्क-वैमानिकेषु त्वसंज्ञिनो नोत्पद्यन्ते, अतो वेदनापदे तेष्वधीयते:-"दुविहा जोइसिया, मायिमिच्छादिद्वीउववनगा य" इत्यादि. तत्र मायिमिथ्यादृष्टयोऽल्पवेदनाः, इतरे च महावेदनाः, शुभवेदनामाश्रित्येति. एतदेव दर्शयन्नाहः-'नवरं वेयणाए' इत्यादि. ९. ['वाणमंतर-जोतिस-वेमाणिआ जहा असुरकुमार'त्ति] तेमां शरीरनुं नानापणुं अने मोटापणुं पोतपोतानी अवगाहनाने अनुसार जाणवं. वेदनामां 'असुंरकुमारो संशिभूत अने असंज्ञिभूत छे, संशिभूत महावेदनावाळा छे अने असंज्ञिभूत अल्प वेदनावाळा छे' ए प्रमाणे असुरकुमारो कसा छे अने व्यंतरो पण तेम ज कहेवा; कारण के असुरकुमारथी मांडीने व्यंतर सुधीना देवोमा असंज्ञिजीवो उत्पन्न थाय छे. आ वातने आ ज (चाल) उद्देशकमां कहेशे-'असंज्ञिजीवो जघन्ये भवनवासिओमां उत्पन्न थाय अने उत्कृष्टे वानव्यंतर देवोमां उत्पन्न थाय.' तेओ अल्प वेदनावाळा होय छे. ए वात असुरकुमारना प्रकरणमां कहेली युक्तिथी जाणवी. जे पहेलां कयुं छे के, 'संशिओ एटले सम्यग्दृष्टिओ अने असंज्ञिओ एटले बीजा अर्थात् मिथ्यादृष्टिओ' ते वृद्धोनी व्याख्याने अनुसारे ज जाणवं. ज्योतिष्क अने वैमानिकोमा तो असंज्ञिो उत्पन्न थता नथी माटे ते संबंधे वेदनापदमा कहेवाय छे के, "ज्योतिष्को बे प्रकारना छे-मायिमिथ्यादृष्टिउपपन्नक" वगेरे. तेमा मायिमिथ्यादृष्टिओ ओछी वेदनावाळा छे अने बीजा शुभ वेदनाने आश्रीने महा वेदनावाळा छे. एज वातने दर्शावता कहे छे:-['नवरं वेअणाए' इत्यादि]. लेश्यावाळा जीवो. ९७. प्र०—सलेस्सा णं भंते ! नेरइया सव्वे समाहारगा? ९७. प्र०—हे भगवन् ! लेश्यावाळा बधा नैरयिको समान आहारवाळा छे? ९७. उ०—ओहियाणं, सलेस्साणं, सुक्कलेस्साणं; एएसि णं ९७. उ० हे गौतम! ७ औधिक-सामान्य, सलेश्य अने तिण्हं एको गमो. कण्हलेस्साणं, नीललेस्साणं पि एको गमो. मा. शुक्ललेश्यावाळा; ए त्रणेनो एक गम कहेवो-समान पाठ कहेवो. नवरं वेदणाए-मायिमिच्छदिवीउववन्नगा य, अमायिसम्मदिट्टी- कणलेल्यावाला अने नीललेड्यावाळाओनो पण समान गम उववनगा य माणियव्वा. मणुस्सा किरियासु सराग-वीअराग- पण तेमां वेदनामां भेद आ प्रमाणे छे:-मायी अने मिथ्यादृष्टि पमत्ता-उपमत्ता न भाणिअव्वा, काउलेस्साण वि एसेव गमो. नवरं- उपपन्नक अने अमायी तथा सम्यग्दृष्टि उपपन्नक कहेवा. तथा कृष्ण नेरइए जहा ओहिए दंडए तहा भाणियव्या, तेउलेस्सा, पम्हलेस्सा अने नीललेश्यामां मनुष्यो सरागसंयत, वीतरागसंयत, प्रमत्तसंयत जस्स अस्थि जहा ओहिओ दंडओ तहा भाणियव्या. नवरं के अप्रमत्तसंयत न कहेवा. वळी कापोतलेश्यामां पण एज गम मणुस्सा सरागा, वीअरागा न भाणियब्वा. गाहाः समजवो. विशेष ए के, कापोतलेश्यावाळा नैरयिको औधिक दंडकनी पेठे कहेवा. जेओने तेजोलेश्या अने पद्मलेश्या होय, तेओ औधिक दंडकनी पेठे कहेवा. विशेष ए के, मनुष्योना सराग अने वीतराग, एवा बे भेद न कहेवा. गाथा:दुक्खा-उए उदिण्णे आहारे कम्म-वन-लेस्सा य, दुःख-कर्म-अने आयुष्य जो उदीर्ण होय तो वेदे छे. समवेयण-समकिरिया समाउए चेव बोधव्वा. आहार, कर्म, वर्ण, लेश्या, वेदना, क्रिया अने आयुष्य; ए बधानी समता संबंधे पूर्वे कयुं छे एम जाणवू. १०. अथ चतुर्विंशतिदण्डकमेव लेश्यादिभेदविशेषणमाऽऽहारादिपदैनिरूपयन् दण्डकसप्तकमाहः-'सलेस्सा णं. भंते ! नेरइया सब्वे समाहारग'त्ति अनेनाऽऽहार-शरीरो-च्छ्वास-कर्म-वर्ण-लेश्या-वेदना-क्रियो-पपाताऽऽख्यपूर्वोक्तनवपदोपेतनारकादिचतुर्विशतिपददण्डको लेश्यापदविशेषितः सूचितः. तदन्ये च कृष्णलेश्यादिविशेषिताः पूर्वोक्तनवपदोपेता एव यथासंभवं नारकादिपदात्मकाः षड् दण्डकाः सूचिताः. तदेवमेतेषां सप्तानां दण्डकानां सूत्रसंक्षेपार्थ यो यथाऽध्येतव्यस्तं तथा दर्शयन्नाहः-'ओहियाणं' इत्यादि. तत्रौधिकानां पूर्वोक्तानां निर्विशेषणानां नारकादीनाम्, तथा सलेश्यानामधिकृतानामेव, शुक्ललेश्यानां तु सप्तमदण्डकवाच्यानाम्-एषां त्रयाणामेको गमः-सदृशपाठः. १. अत्र उद्देशके १०४ उत्तरसूत्रेः-अनु० १. जूओ आ उद्देशकमां १०४ मुं उत्तर सूत्रः-अनु. १. मूलच्छायाः-सलेश्या भगवन् । नैरयिकाः सर्वे समाऽऽहारकाः? औधिकानाम, सलेश्यानाम्, शुक्ललेश्यानाम् एतेषां त्रयाणामेको गमः, कृष्णलेश्यानाम, नीललेश्यानामपि एको गमः, नवरं वेदनायां-मायिमिथ्यादृष्टयुपपन्नकाश्च, अमायिसम्यग्दृष्ट्युपपन्नकाश्च भणितव्याः. मनुष्याः क्रियासु सराग-वीतरागप्रमत्ता-ऽप्रमत्ता न भणितव्याः. कापोतलेश्यायामपि एष एव गमः. नवरम्-नैरयिके यथा औषिके दण्डके तथा भणितव्याः, तेजोलेश्या, पद्मलेश्या यस्याऽस्ति याधिको दण्डकस्तथा भणितव्याः, नवरम्-मनुष्याः सरागाः, वीतरागा न भणितव्याः. गाथा:-दुःखाऽऽयुष्के उदीर्णे आहारः कर्म-वर्ण-लेश्याच, समवेदन-समक्रियाः समाऽऽयुष्कं चैव बोद्धव्यम्:-अनु. . Page #123 -------------------------------------------------------------------------- ________________ शतक १.-उद्देशक २. भगवत्सुधर्मस्वामिप्रणीत भगवतीसूत्र. १०३ 'सलेश्यः, शुक्ललेश्यश्च'इत्येवंविधविशेषणकृत एव तत्र भेद:-औधिकदण्डकसूत्रवद् अनयोः सूत्रमिति हृदयम्, तथा 'जस्स अत्यि' इत्येतस्य वक्ष्यमाणपदस्य इह संबन्धाद् यस्य शुक्ललेश्याऽस्ति स एव तद्दण्डकेऽध्येतव्यः. तेनेह पञ्चेन्द्रियतिर्यञ्चः, मनुष्याः, वैमानिकाश्च वाच्याः. नारकादीनां शुक्ललेश्याया अभावादिति. 'कण्हलेस्साणं, नाललेस्साणं पि एक्को गमो' औधिक एवेत्यर्थः. विशेषमाहः-'नवरं वेदणाए- इत्यादि. कृष्णलेश्यादण्डके, नीललेश्यादण्डके च वेदनासूत्रे 'दुविहा णेरइया पत्नत्ता. सनिभूया य, असनिभूया यत्ति औधिकदण्डकाऽधीतं ना-sध्येतव्यम् , असंज्ञिनां प्रथमपृथिव्यामेव उत्पादात्, “असण्णी खलु पढमं” इति वचनात्, प्रथमायां च कृष्ण-नीललेश्ययोरभावात्. तर्हि किमध्येतव्यम् ! इत्याहः-'मायिमिच्छदिहीउववनगा ये' इत्यादि. तत्र मायिनो मिथ्यादृष्टयश्च महावेदना भवन्ति, यतः प्रकर्षपर्यन्तवतिनी स्थितिमशुभां ते निवर्तयन्ति, प्रकृष्टायां च तस्यां महती वेदना संभवति. इतरेषां तु विपरीता इति. तथा मनुष्यपदे क्रियासूत्रे यद्यप्यौधिकदण्डके "तिविहा मनुस्सा पण्णत्ता. तं जहाः-संजया, असंजया, संजयासंजया. तत्थ णं जे ते संजया ते दुविहा पनत्ता. तंजहा:सरागसंजया य, वीयरागसंजया य; तत्थ णं जे ते सरागसंजया ते दुविहा पण्णता. तं जहाः-पमत्तसंजया य, अप्पमत्तसंजया य"त्ति पठितम् , तथाऽपि कृष्ण-नीललेश्यादण्डकयो ध्येतव्यम् , कृष्ण-नीललेश्योदये संयमस्य निषिद्धत्वात्, यच्चोच्यते "पुज्वपडिवचओ पुण अन्नयरीए ओ लेस्साए"त्ति तत् कृष्णादिद्रव्यरूपां द्रव्यलेश्यामङ्गीकृत्य, नतु कृष्णादिद्रव्यसाचिव्यजनिताऽऽमपरिणामरूपां भावलेश्याम, एतच्च प्रागप्युक्तमिति. एतदेव दर्शयन्नाहः-'मणुस्सा इत्यादि. तथा कापोतलेश्यादण्डकोऽपि नीलादिलेश्यादण्डकवदध्येतव्यः, नवरम्-नारकपदे वेदनासूत्रे नारका औधिकदण्डकवदेव वाच्याः, ते चैवम्:-"नेरैइया दुविहा पन्नत्ता. तं जहाः-सनिमया य, असत्रिभूया य"त्ति असंज्ञिनां प्रथमपृथिव्युत्पादेन कापोतलेश्यासंभवाद्, अत आहः-'काउलेस्साण वि' इत्यादि. तथा तेजोलेश्या, पद्मलेश्या च यस्य जीवविशेषस्यास्ति, तमाश्रित्य यथौधिको दण्डकस्तथा तयोर्दण्डको भणितन्यौ. तदस्तिता चैवम्:-नारकाणाम् , विकलेन्द्रियाणाम् , तेजोवायूनां चाद्यास्तिस्त्र एव. भवनपति-पृथिव्य-बु-वनस्पति-व्यन्तराणामाद्याश्चतस्रः. पञ्चेन्द्रियतियेग्-मनुष्याणां षट्. ज्योतिषां तेजोलेश्या. वैमानिकानां तिस्रः प्रशस्ता इति. आह च:-"कण्हा नीला काऊ तेउलेस्सा य भवण-वंतरिया, जोइस-सोहम्मी-साणे तेउलेस्सा मुणेयव्वा. कैप्पे सणंकुमारे माहिदे चेव बंभलोए य, एएसु पम्हलेस्सा तेण परं सुक्कलेस्साओ." तथा "पुढवी-आउ-वणस्सइ-बायरपत्तेय लेस चत्तारि." तेजोलेश्यान्ताः “गम्भय-तिरय-नरेसु छ लेस्सा. तिणि सेसाणं." केवलमौधिकदण्डके क्रियासूत्रे मनुष्याः सरागवीतरागविशेषणा अधीताः. इह तु तथा न वाच्याः, तेजः-पद्मलेश्ययोर्वीतरागत्वाऽसंभवात् शुक्ललेश्यायामेव तत्संभवात्. प्रमत्ता-ऽप्रमत्ता, स्तूच्यन्ते इति. एतदेव दर्शयन्नाहः-'तेउलेस्सा, पम्हलेस्सा' इत्यादि. 'गाह'त्ति उद्देशकादितः सूत्रार्थसंग्रहगाथा गतार्थाऽपि सुखावबोधार्थमुच्यते-दुःखमायुश्च उदीणे वेदयति इति एकत्व-बहुत्वाभ्यां दण्डकचतुष्टयमुक्तम्. तथा 'आहारे'ति नेरइया कि समाहारा इत्यादि, तथा कि समकम्मा?' तथा 'कि समवत्रा ?' तथा 'किसमलेस्सा?' तथा 'कि समवेयणा?' तथा 'किंसमकिरिया ? तथा कि समाउया समोववनगा ?'त्ति गाथार्थः १०. हवे लेश्यादि भेदना विशेषणवाळा चोवीशे दंडकने ज आहारादि पदोथी निरूपण करता प्रथम सात दंडक कहे छः-['सलेस्सा णं भंते ! लेश्यावाला जीवो नेरइया सव्वे समाहारग'त्ति] आ सूत्रवडे आहार, शरीर, उच्छवास, कर्म, वर्ण, लेश्या, वेदना, क्रिया अने उपपात नामना पूर्वोक्त नव पदयुक्त पिपे पूर्ववत् विचार नारकादि चोवीश पदनो दंडक 'लेश्या' पदथी विशेषित करी सुचव्यो. अने बीजा कृष्णलेश्यादिथी विशेषित अने पूर्वोक्त नव पदोथी युक्त ज नार- वने विशेषता, कादि पदरूप छ दंडको पण यथासंभव सूचच्या. तो ए प्रमाणे ए सात दंडको संबंधी सुत्रना संक्षेप माटे जे दंडक जेम कहेवानो छे, तेम तेने दर्शावता कहे छे के:-['ओहियाणं' इत्यादि] तेमां औधिक-विशेषण विनाना-पूर्वोक्त नारकादिकनो, अधिकृत-प्रसंगप्राप्त-चालु-सलेश्योनो-लेश्यावाळाओनो अने सप्तम दंडकवडे कहेवा योग्य शुक्ल लेश्यावाळाओनो; ए चणेनो सरखो पाठ छे, मात्र 'लेश्यावाळो' अने 'शुक्ललेश्यावाळो' ए प्रकारना विशेषणनो ज भेद छे अर्थात् औधिक-सामान्य-दंडकनी पेठे आ बेनुं सूत्र छे. तथा [ 'जस्स अत्थि' ] ए आगळ आवनारा पदनो अहीं संबंध होवाथी जेने शुक्ल लेश्या छे ते ज तेना दंडकमां कहेवो. तेथी करीने अहीं पंचेंद्रिय तियेचो, मनुष्यो अने वैमानिको कहेवा, पण नारको न कहेवा, कारण के तेओने शुक्ललेश्यानो अभाव छे. ['कण्हलेस्साणं, नीललेस्साणं पि एक्को गमो'] अर्थात् कृष्णलेश्यावाळा अने नीललेश्यावाळाओनो एक ज पाठ छे-औधिक ज छे. विशेष कहे छे-['नवरं वेदणाए-' इत्यादि] कृष्णलेश्याना अने नीललेश्याना दंडकना वेदना सूत्रमा 'नैरयिको बे प्रकारना कह्या छे-संज्ञिभूत अने असंज्ञिभूत' ए औधिक दंडकमां कहलं न कहे. कारण के असंज्ञिजीवोनी उत्पत्ति प्रथम पृथिवीमां ज थाय छे. कयुं छे के:-"असंज्ञी प्रथम पृथिवीमां उपजे" अने प्रथम पृथिवीमां कृष्णलेश्या अने नीललेश्या नथी. त्यारे तेने बदले शुं कहे ? तो कहे छे के:['मायिमिच्छदिट्ठीउववन्नगा य' इत्यादि] तेमा मायिमिथ्यादृष्टिओ महावेदनावाळा होय छे; कारण के तेओ सर्वथी विशेष अशुभ स्थितिने उत्पन्न करे छे, अने ज्यारे अशुभ स्थिति अत्यंत विशेष होय त्यारे मोटी वेदना संभवे छे. बीजाओने तो तेथी विपरीत अर्थात् ओछी वेदना होय छे. मनुष्यपदमा क्रियासूत्रमा औधिक दंडकमां जो के 'मनुष्यो त्रण प्रकारना कसा छे, ते आ प्रमाणे:-संयत, असंयत अने संयतासंयत. तेमां जे संयत छ ते वे प्रकारना कपा छे, ते आ प्रमाणे:-सरागसंयत अने वीतरागसंयत. तेमां जे सरागसंयत छे ते बे प्रकारना कया छे, ते आ प्रमाण:-प्रमत्त १.प्र. छायाः-असंज्ञी खलु प्रथमाम्. २. पूर्वप्रतिपन्नकः पुनरन्यतरस्यां तु लेश्यायाम. ३. नैरयिका द्विविधाः प्रज्ञप्ताः. तद्यथाः-संज्ञिभूताच, असंशिभूताधेति. ४. कृष्णा,नीला, कापोता, तेजोलेश्या च भवन-व्यन्तरेषु, ज्योतिष्क-सीधर्म-शाने तेजोलेश्या ज्ञातव्या. ५. कल्पे सनत्कुमार माहन्द चैव ब्रह्मलोके च एतेषु पद्मलेश्या, तेन पर शुक्ललेश्याः ६. पृथिव्य-प-वनस्पति-बादर-प्रत्येके लेश्याश्चतस्रः. ७. गर्भज-तिर्यग्-नरेषु षड् लेश्याः, तिला शेषाणाम्:-अनु. Page #124 -------------------------------------------------------------------------- ________________ १०४ श्रीरायचन्द्र-जिनागमसंग्रहे शतक १.-उद्देशक २. संयम नथी. कर लेश्या कोने होय. संयत अने अप्रमत्तसंयत' ए कहुं छे, तो पण अहीं कृष्णलेश्या अने नीललेश्याना दंडकमां ते न कहे. कारण के कृष्ण अने नीललेश्यानो उदय होय त्यारे संयमनो निषेध छे. "जेणे संयमने पूर्व स्वीकार्यो हतो एवो जीव कोइ एक लेश्यामां होय छे.” एम जे कयुं छे ते कृष्णादि द्रव्यरूप लेश्याने आश्रीने कर्पु छे. पण कृष्णादि द्रव्यनी समीपताथी उत्पन्न थएल आत्मपरिणामरूप भावलेश्याने आश्रीने कधू नथी. अने ए आगळ पण क छे. एज वातने दर्शावता शास्त्रकार कहे छे केः-['मणुस्सा' इत्यादि] कापोतलेश्यानो दंडक पण नीलादि लेश्याना दंडकनी पेठे कहयो. तेमा विशेष ए के नारक पदना वेदना सूत्रमा नारको औधिक दंडकनी पेठे ज कहेवा. अने ते आ प्रमाणे छे:-'नैरयिको बे प्रकारना कसा छे, ते आ प्रमाणे:संज्ञिभूत अने असंज्ञिभूत.' असंशिजीवो प्रथम पृथिवीमा उत्पन्न थता होवाथी तेओने कापोतलेश्यानो संभव छे, माटे कहे छ के-['काउलेस्साण वि' इत्यादि] तथा जेम औधिक दंडक कसो तेम जे जीव विशेषने तेजोलेश्या अने पद्मलेश्या छे तेने आश्रीने तेना बे दंडक कहेवा. जीवोने लेश्याओ आ प्रमाणे होय छेः-नारकोने, विकलेंद्रियोने, तेजने अने वायुने प्रथमनी त्रण ज लेश्याओ छे. भवनपति, पृथिवी, पाणी, वनस्पति अने व्यंतरोने प्रथमनी चार लेश्याओ छे. पंचेंद्रियतिर्यंच अने मनुष्योने छ लेश्याओ छे. ज्योतिष्कोने तेजोलेश्या छे. वैमानिकोने त्रण प्रशस्त लेश्याओ छे. कयुं छे केः-"कृष्ण, नील, कापोत अने तेजोलेश्या भवनपतिओने तथा व्यंतरोने होय छे. ज्योतिष्क, सौधर्म अने ईशानमा तेजोलेश्या जाणवी. सनत्कुमार कल्पमा, माहेंद्र अने ब्रह्म लोकमां, (एओमा) पद्मलेश्या छे. अने त्यांची आगळ शुक्ललेश्या छे. तथा पृथिवी, पाणी अने बादर तथा प्रत्येक वनस्पतिमा चार लेश्या-तेजोलेश्या सुधीनी लेश्याओ-होय छे. अने गर्भज तियेच अने मनुष्यमा छ लेश्याओ होय छे तथा बाकीनाने त्रण लेश्याओ होय छे" मात्र औधिक दंडकमा क्रियासूत्रमा सराग अने वीतराग विशेषणवाळा मनुष्यो कह्या, पण अहीं तो ते प्रकारे न कहेवा. कारण के तेजोलेश्या अने पद्मलेश्यामां वीतरागपणुं संभवतुं नथी, पण शुक्ललेश्यामां ज संभवे छे. प्रमत्त अने अप्रमत्त मनुष्यो तो कहेवाना छे अने तेने ज. दर्शावता कहे छे-'तेउलेस्सा पम्हलेस्सा' इत्यादि] ['गाह'त्ति] उद्देशकनी आदिथी ते अत्यार सुधीना सूत्रार्थने सुचवनारी संग्रहगाथा गतार्थ छे, तो पण सुखपूर्वक बोध थाय ते माटे तेनो अर्थ कहेवाय छे-'दुःख अने आयुष्य उदीर्ण होय तो वेदाय छे' ए प्रमाणे एकवचन अने बहुवचनवडे चार दंडक कथा. तथा ['आहारे'त्ति] 'शुं नैरयिको समान आहारवाळा छे ?' इत्यादि. तथा 'शुं समान कर्मवाळा छे' तथा 'शुं समान वर्णवाळा छ ।' तथा 'शुं समान लेश्यावाळा छ ?' तथा 'शुं समान वेदनावाळा छ ?' तथा 'शुं समान क्रियावाळा छे ?' तथा 'शुं समान आयुष्यवाळा अने समान उपपन्नक छे ? ( इत्यादि प्रश्नोतुं निराकरण आ उद्देशकमां अत्यार सुधी थयुं छे.) ए प्रमाणे गाथानो अर्थ छे. संग्रह... लेश्या. ९८. प्र०-कइ णं भंते ! लेस्साओ पण्णत्ताओ ? ९८. प्र. हे भगवन् ! लेश्याओ केटली कही छे ? . ९८. उ०-गोयमा ! छ लेस्साओ पण्णत्ता, तं जहाः- ९८. उ०-हे गौतम ! लेश्याओ छ कही छे. ते आ प्रमाणे:लेस्साणं बिईओ उद्देसो भाणियव्वो, जाव-इडी. कृष्णलेश्या वगेरे. अहीं प्रज्ञापनासूत्रमा कहेल चार उद्देशकवाळा लेश्यापदनो बीजो उद्देशक कहेवो. ते यावत्-'इडी-ऋद्धि'नी वक्तव्यता सुधी कहेवो. - ११. प्राक् ‘सलेश्या नारकाः' इत्युक्तम्, अथ लेश्या निरूपयन्नाहः-'कइ णं' इत्यादि. तत्राऽऽत्मनि कर्मपुद्गलानां लेशनात् संश्लेषणाद् लेश्याः, योगपरिणामश्चैताः, योगनिरोधे लेश्यानामभावात्, योगश्च शरीरनामकर्मपरिणतिविशेषः. 'लेस्साणं बीईओ उद्देसो'त्ति प्रज्ञापनायां लेझ्यापदस्य चतुरुद्देशकस्य इह द्वितीयोदेशको लेश्यास्वरूपाऽवगमाय भणितव्यः. 'प्रथमः' इति कचिद् दृश्यते सोऽपपाठ इति. अथ कियद् द्रं यावत् ? इत्याह:-'जाव-इडी' ऋद्धिवक्तव्यतां यावत्. स चाऽयं संक्षेपतः-"केइ णं भंते । लेस्साओ पन्नताओ ? गोयमा छ लेस्साओ पण्णत्ताओ. तं जहा:-कण्हलेस्सा, ६." एवं सर्वत्र प्रश्नः, उत्तरं च वाच्यम् . "नेरेइयाणं तिण्णि-कण्हलेस्सा,३.तिरिक्खजोणियाणं ६. एगिदियाणं ४. पुढवि-आउ-वणस्सईणं ४. तेउ-वाउ-बेइंदिय-तेइंदिय-चउरिंदियाणं ३. पंचिंदियतिरिक्खजोणियाणं ६." इत्यादि बहुवाच्यम् , यावत्-"एस णं भंते ! जीवाणं कण्हलेस्साणं जाव-सुक्कलेस्साणं कयरे कयरोहतो अप्पिड्डिया वा, महिड्डिया वा ? गोयमा ! कण्हलेस्सेहितो नीललेस्सा महिडिया, नीललेस्सेहितो कापोयलेस्सा" इत्यादि. श्याविचार ११. आगळना प्रकरणमा 'नारको सलेश्य-लेश्यावाळा-छे' एम कर्दा छे माटे हवे लेश्याओने निरूपवा कहे छे केः-[ 'कइ णं' इत्यादि.] लेश्या चोंटाडनारी अर्थात् आत्मा साथे कर्मपुद्गलोने चोंटाडनार ते लेश्या. ए लेश्या योगना ( शारीरिक, वाचिक अने मानसिक व्यापारना) परिणाम रूप छे, कारण के ज्यारे योगनो निरोध होय छे त्यारे ते लेश्याओ होती नथी. अने योग ए शरीरनामकर्मनो एक प्रकारनो परिणाम छे. [ 'लेस्साणं बिईओ उद्देसो'त्ति] 'प्रज्ञापना'ना लेश्यापदना चार उद्देशकमांथी अहीं बीजो उद्देशक लेश्यान स्वरूप जाणवा माटे कहेवो. कोइ टेकाणे 'प्रथम उद्देशक कहेवो' ए पाठ छे, पण ते पाठ अपपाठ छे. हवे ते (बीजा उद्देशकनो) पाठ क्यां सुधी कहेवो ? तो कहे छे के:-['जाव-इट्टी'] अथात् ऋद्धिना प्रथापना १. मूलच्छाया:-कति भगवन् ! लेश्याः प्रज्ञप्ताः गौतम | षड़ लेश्याः प्रज्ञप्ताः, तद्यथाः-लेश्यानां द्वितीय उद्देशो भणितव्यः, यावत्-ऋद्धिः-अनु. १.प्र. छायाः-कति भगवन् ! लेश्याः प्राप्ताः गौतम ! पड़ लेझ्याः प्रज्ञप्ताः. तद्यथा-कृष्णलेश्या. २. नैरयिकाणां तिस्रः-कृष्णलेश्या. तियग्यानिकाना षट्. एकेन्द्रियाणां चतस्रः पृथिव्य-प-वनस्पतीनां चतस्रः, तेजो-वाय-दीन्द्रिय-श्रीन्द्रिय-चतुरिन्द्रियाणां तिस्रः. पश्चेन्द्रियतियग्यानिकाना पद्. ३. एतेषां भगवन् । जीवानां कृष्णलेश्यानां यावत्-शुक्ललेश्यानां कतरे कतरेभ्योऽल्पर्धिका वा. महधिका वा! गौतम! कृष्णलेश्येभ्यो नाललश्या महर्षिकाः, नीललेश्येभ्यः कापोतलेश्या:-अनु० Page #125 -------------------------------------------------------------------------- ________________ १.२. भगवत्सुधर्मस्वामिप्रणीत भगवतीसूत्र. १०५ वक्तव्यता सुधी. ते पाठ संपथी आ प्रमाणे :- हे भगवन्! श्वानो केटली कही है। हे गौतम देवाओ छ कती छे. ते या प्रमाणे:मलेश्या वगेरे." ए प्रमाणे सर्वत्र प्रश्न अने उत्तर कहेगा. "नैरविको कृष्ण बगेरे जण लेखा छे. तिच योनिकोने छ लेश्या छे. एकेंद्रियोंने चार लेश्या छे.. तेज, पवन, बेइंद्रिय, त्रींद्रिय अने चतुरिंद्रियने त्रण लेश्या छे. पंचेंद्रियतिर्येच योनिकोने छ लेश्या छे.” इत्यादि धणुं कहेतुं. यावत्“कृपालेश्यावाळा वाचत् शुक्लेश्यावाळा ए जीयोगां कया कोनाथी, ओछी टद्धिवाला हे? अने कवा कोनायी मोटी ऋदिवाळा हे !" (उत्तर) हे गौतम! कृष्णलेश्यावाळा करतां नीलेश्यावाळा महर्षिक के अने नीलेश्वावाळा करतां कापोतलेश्यायाळा महर्षिक डे" इत्यादि क संसारसंस्थानकाळ. ९९. प्र ० जीवाणं मते । तीतचाए आदिइस कड़विहे संसारसंचिका पण्णत्ते ? ९९. उ० – गोयमा ! उनि संसारसंचिका पण्णत्ते, तं जहा ः———रइयसंसारसंचिट्ठणकाले, तिरिक्ख - मणुस्स - देव· संसारसंचिट्ठणकाले य पण्णत्ते. १०० प्र०—मेरइयसंसारसंचिणकाले णं मंते । फतिविहे पण्णत्ते ? १००. उ०- गोषमा तिषिहे पचते, तं जहा सुचफाले, अनुजाते, मिस्सकाले. १०१. प्र० - तिरिक्खजोणिअसंसार • पुच्छा ? १०१.३० - गोषमा ! दुविहे पचते, तं जहा:-असुरकाले य, मिस्सकाले य. १०२. - मणुस्साण य, देवाण य जहा नेरइयाणं. १०३. प्र० - एअस्स णं भंते! नेरइयरस संसारसंचिट्ठणकाछस्स सुचकालरस, असुत्रकालस्स, मीसकालरस य कवरे कवरे हिंतो अप्पे वा, बहुवा, तुल्ले वा, विसेसाहिए वा ? १०३. उ०—– गोयमा ! सव्वत्थोवे असुन्नकाले, मिस्सकाले अनंतगुणे, सुकाले अनंतगुणे. १०४. तिरिक्खवोणिमाण सज्यत्योवे असूचकाले, मिस्सकाले गुणे. १०५. मणुस्स - देवाण य जहा नेरइयाणं. १०६. प्र० -- एअस्स णं भंते । नेरइयसंसारसंचिट्ठणकालस्स जाय देवसंसारसंचिङ्गणकाचस्स जाय बिसेसाहिए था ? - ९९. प्र०—हे भगवन् ! अतीत काळमां आदिष्ठ नारकादिविशेषणविशिष्ट-थएल जीवने संसारसंस्थाननो काळ केटला प्रकारनो कह्यो छे ? ९९. उ०—हे गौतम | संसारसंस्थाननो काळ चार प्रकारनो कह्यो छे. ते आ प्रमाणेः - नैरयिकसंसारसंस्थानकाळ, तिर्यंचसंसारसंस्थानकाळ, मनुष्यसंसारसंस्थानकाळ अने देवसंसारसंस्थानकाळ. १०० प्र०-हे भगवन्! नैरधिकसंसारसंस्थानकाळ केटा प्रकारनो को छे ! १००. उ०- हे गौतम ! ते त्रण जातनो कह्यो छे. ते आ प्रमाणे :- शून्यकाळ, अशून्यकाळ अने मिश्रकाळ. १०१. प्र० - हे भगवन् ! तिर्यंचयोनिकसंसारसंस्थानकाळ केटा प्रकारनो को छे ! १०१. उ० – हे गौतम! ते बे प्रकारनो कह्यो छे. ते आ प्रमाणे:- अशून्यकाळ अने मिश्रकाळ - १०२. मनुष्योना अने देवोना संसारसंस्थानकाळना प्रकासे नैरयिकोनी पेठे जाणवा. १०३. प्र० - हे भगवन् ! ए नैरविक संबंधी संसारसंस्थानकाळना त्रण-शून्यकाळ, अशून्यकाळ अने मित्रकाळरूप-प्रकारोमां कयो कोनाथी ओछो, वधारे, तुल्य के विशेषाधिक छे ! १०३. उ० - हे गौतम! सौथी थोडो अशून्यकाळ छे, ते करतां मिश्रकाळ अनंतगुण छे अने ते करतां पण शून्यकाळ अनंतगुण छे. १०४. तथा तिर्यचपोनिकसंसार संस्थानकाळना वे प्रकारमा सौधी थोडो अशून्यकाळ छे अने ते करता मित्रकाळ अनंतगुण छे. १०५. मनुष्योना अने देवोना संसारसंस्थानकाळनी न्यूनाधि कता नैरयिकोना संसारसंस्थानकाळनी न्यूनाधिकता पेठे जाणवी. १०६. प्र० - हे भगवन् ! नैरयिकना, तिर्यंचयोनिकना, मनुष्यना अने देवना ए संसारसंस्थानकाळमां कयो कोनाथी ओछो, वधारे, तुल्य के विशेषाधिक छे ! १. मूलच्छायाः – जीवस्य भगवन् । अतीतकाले आदिष्टस्य कतिविधः संसारसंस्थानकालः प्रज्ञप्तः ? गौतम ! चतुर्विधः संसारसंस्थानकालः प्रज्ञप्तः, तद्यथाःनैरयिकसंसारसंस्थानकालः, तिर्यग् - मनुष्य - देवसंसारसंस्थानकालश्च प्रज्ञप्तः. नैरयिकसंसारसंस्थानकालो भगवन् ! कतिविधः प्रज्ञप्तः ? गौतम ! त्रिविधः प्रज्ञप्तः, तद्यथाः- शून्यकालः, अशून्यकालः, मिश्रकालः तिर्यग्योनिकसंसार० पृच्छा ? गौतम ! द्विविधः प्रज्ञप्तः, तद्यथाः - अशून्यकालच, मिश्रकालच मनुष्याणां च, देवानां च यथा नैरयिकाणम् एतस्य भगवन् । नैरयिकस्य संसारसंस्थानकालस्य शून्यकालस्य, अशून्यकालस्य, मिश्रकालस्य च कतरः कतरेभ्योऽल्पो बा, बहुको वा, तुल्यो वा, विशेषाऽधिको वा ? गौतम । सर्वस्तोकोऽशून्यकालः, मिश्रकालोऽनन्तगुणः, शून्यकालोऽनन्तगुणः तिर्यग्योनिकानां सर्वस्तोकोऽशून्यकालः, मिश्रकालोऽनन्तगुणः मनुष्य- देवानां च यथा नैरयिकाणाम् एतस्य भगवन् ! नैरयिकसंसारसंस्थान कालस्य यावत् देवसंसारसंस्थान कालस्य या विशेषाधिको वा अनु १४ भ० सू० : Page #126 -------------------------------------------------------------------------- ________________ १०६ श्रीरायचन्द्र-जिनागमसंग्रहे शतक १.-उद्देशक २. १०६. उ०—गोर्यमा! सव्वत्थोवे मणुस्ससंसारसंचिट्ठणकाले, १०६. उ०—हे गौतम ! मनुष्यसंसारसंस्थानकाळ सौथी नेरइयसंसारसंचिट्ठणकाले असंखेज्जगुणे, देवसंसारसंचिट्ठणकाले थोडो छे, ते करतां नैरयिकसंसारसंस्थानकाळ असंख्येयगुण छे, ते असंखेजगुणे, तिरिक्खजोणिअसंसारसंचिट्ठणकाले अणंतगुणे. करतां देवसंसारसंस्थानकाळ असंख्येयगुण छे अने ते करतां तिर्यंच योनिकसंसारसंस्थानकाळ अनंतगुण छे. १२. अथ 'पशवः पशुत्वमश्नवते' इत्यादिवचनविप्रलम्भाद् यो मन्यते अनादौ अपि भवे एकधैव जीवस्यावस्थानमिति बोधनाथै प्रश्नयन आहः-'जीवस्स ण' इत्यादि व्यक्तम्, नवरम्-किंविधस्य जीवस्य ? इत्याहः-आदिष्टस्य अमुष्य नारकादेरित्येवंविशेषितस्य, 'तीतद्धाए'त्ति अनादावतीते काले कतिविधः, उपाधिभेदात् कतिभेदः, संसारस्य भवाद् भवान्तरे संचरणलक्षणस्य, संस्थानमवस्थितिक्रिया, तस्य कालोऽवसरःसंसारसंस्थानकाल:-अमुष्य जीवस्याऽतीतकाले कस्यां कस्यां गतौ अवस्थानमासीद् इत्यर्थः. अत्रोत्तरं चतुर्विधः-उपाधिभेदादिति भावः. तत्र नारकभवाऽनुगतसंसाराऽवस्थानकालस्त्रिधा-शून्यकालः, अशून्यकालः, मिश्रकालश्चेति. तिरश्वां शून्यकालो नास्तीति तेषां द्विविधः, मनुष्य-देवानां तु त्रिविधोऽप्यस्ति आह च:-"सुन्नासुनो मीसो तिविहो संसारचिट्ठणाकालो, तिरियाणं सुनवज्जो सेसाणं होइ तिविहो वि." तत्राऽशून्यकालस्तावदुच्यते-अशून्यकालस्वरूपपरिज्ञाने हि सतीतरौ सुज्ञानौ भविष्यत इति. तत्र वर्तमाने काले सप्तसु पृथिवीषु ये नारका वर्तन्ते तेषां मध्याद् यावत्-न कश्चिदुद्वर्तते, न चाऽन्य उत्पद्यते तावन्मात्रा एव ते आसते, स कालस्टान् नारकानङ्गीकृत्य अशून्य इति भण्यते. आह च:-"आइट्ठसमइयाणं नेरइयाणं न जाव-एको वि, उव्वदृइ अन्नो वा उववज्जइ सो असुनो ओ." मिश्रकालस्तु तेषामेव नारकाणां मध्याद एकादय उद्वत्ताः, यावत्-एकोऽपि शेषस्तावन् मिश्रकालः- शून्यकालस्तु यदा त एवाऽऽदिष्टसामयिका नारकाः सामस्त्येनोद्वत्ता भवन्ति, नैकोऽपि तेषां शेषोऽस्ति स शून्यकाल इति, आह च:-"उब्वट्टे एक्कम्मि वि ता मीसो धरइ जाव-एको वि, निल्लोविएहिं सव्वेहिं वट्टमाणे हि सुन्नो ओ." शुं कायम जीवनी १२. 'पशुओ पशुपणुं पामे छे' इत्यादि वचनना विप्रलंभथी जे एम माने छे केः-अनादि संसारमा पण जीवनी स्थिती एक ज प्रकारनी रहे छे. तेने एक ज जातनी दशा हवे बोध करवा प्रश्न करता कहे छे केः-[ जीवस्स णं' इत्यादि] सूत्र स्पष्ट छे. विशेष ए के, अहीं केवो जीव लेवो ? तो कहे छे के, नारक वगेरे रहे? ए विषे विशेषणथी आदिष्ट-युक्त-जीव अहीं लेवो. ['तीतद्धाए'त्ति ] (ते जीवनो) अनादि-आदि विनाना-अतीत काळमां उपाधिना भेदथी केटला विचार. प्रकारनो संसारसंस्थानकाळ छे ? संसारसंसानकाळ-संसार एटले एक भवथी-एक जींदगीथी-बीजी जींदगीमां जवारूप क्रिया. तेनी जे संस्थानअवस्थान-स्थिर रहेवारूप-क्रिया अने तेनो जे काळ ते संसारसंस्थानकाळ अर्थात् आ जीव अतीत काळमां कइ गतिमा अवस्थित हतो ? तेनो उत्तर आ छेः-जीवनो संसारसंस्थानकाळ उपाधिभेदथी चार प्रकारनो छे. तेमां नारकभव संबंधी संसारावस्थानकाळ त्रण प्रकारनो छे. ते आः-शून्यकाळ , अशून्यकाळ अने मिश्रकाळ. तिर्यंचभव संबंधी संसारावस्थानकाळ वे प्रकारनो छे. कारण के तेमां शून्यकाळ नथी. मनुष्य अने देवोनो तो संसारावस्थानकाळ त्रणे प्रकारनो छे. कयु छ के, “संसारावस्थानकाळ त्रण प्रकारनो कह्यो छे. ते आ प्रमाणेः-शून्य, अशून्य अने मिश्रकाळ. तिर्यंचोने शून्य सिवायनो (बाकीनो) बे प्रकारनो होय छे अने बाकी बीजा बधाओने त्रणे प्रकारनो होय छे." तेमां शरुआतमा अशून्यकाळनु खरूप कहीए छीए. कारण के अशून्यकाळना खरूप- ज्ञान थया पछी ते बीजा बे ( शून्य अने मिश्र ) काळ सुखे समजाय तेम छे. अशून्यकाळ-वर्तमान काळमां साते पृथिवीओमां जे नारको वर्ते छे तेओमाथी ज्यां सुधी कोइ उद्वर्ते ( मरे ) नहीं अने बीजो कोइ उत्पन्न पण थाय नहीं, किंतु जेटला छे तेटला ज रहे, ते काळ नारकोने आश्रीने 'अशून्य' काळ कहेवाय. कयुं छे के, “वर्तमान काळे वर्तता नैरयिकोमांथी ज्यां सुधी एक पण जीव उद्वर्ते नहीं अने कोइ मिश्रकाळ. बीजो तेमा उत्पन्न पण थाय नहीं त्यां सुधीनो ए काळ अशून्यकाळ कहेवाय छे." हवे मिश्रकाळनुं स्वरूप कहे छेः-ते ज नारकोमाथी एक, बे, त्रण, चार, पांच; एम करीने बधा उद्वृत्त थया अने ज्यां सुधी तेमां छेवटे एक (नारक) बाकी छे त्यां सुधी मिश्रकाळ छे. अने शून्यकाळ त्यारे ज होइ शके शून्यकाळ. छे के, ज्यारे वर्तमान समयना ते बधा नारको समस्तपणे उद्वृत्त थइ गया, पण तेमां एके बाकी रह्यो नथी त्यारे ( शून्यकाळ कहेवाय छे. ) कह्यु के के, “उद्वर्तन थतां ज्यां सुधी एक पण बाकी रहे त्यां सुधी मिश्रकाळ अने वर्तमान समयना बधा नारकोना निर्लेपवडे शून्यकाळ अर्थात् ज्यारे एक पण नारक बाकी न रहे त्यारे शून्यकाळ." अशुन्यकाळ. १३. इदं च मिश्रनारकसंसाराऽवस्थानकालचिन्तासूत्रं न तमेव वार्तमानिकनारकभवमङ्गीकृत्य प्रवृत्तम् , अपि तु वार्तमानिकनारकजीवानां गत्यन्तरगमनेन तत्रैवोत्पत्तिमाश्रित्य. यदि पुनस्तमेव नारकभवमङ्गीकृत्य इदं सूत्रं स्यात् तदाऽशून्यकालाऽपेक्षया मिश्रकालस्याऽनन्तगुणता सूत्रोक्ता न स्यात्. आह चः-[यं पुण ते जीवे पुडुच्च सुत्तं न तभवं चेव, जइ होज तब्भवं तो अनंतकालो न संभवइ." कस्माद् इति चेत्, उच्यते-ये वार्तमानिका नारकास्ते स्वाऽऽयुष्ककालस्याऽन्ते उद्वर्तन्ते, असंख्यातमेव च तदाऽऽयुः,अत उत्कर्षतो द्वादशमौहर्ति १. मूलछायाः-गौतम ! सर्वस्तोको मनुष्यसंसारसंस्थानकालः, नैरयिकसंसारसंस्थानकालोऽसंख्येयगुणः, देवसंसारसंस्थानकालोऽसंख्येयगुणः, तिर्यग्योनिकसंसारसंस्थानकालोऽनन्तगुण:-अनु. १. प्र० छायाः-शून्याऽशून्यो मिश्रत्रिविधः संसारसंस्थानकालः, तिरश्चां शून्यवर्जः शेषाणां भवति त्रिविधोऽपि. २. आदिष्टसमयानां नैरयिकाणा न यावत्-एकोऽपि, उद्वर्ततेऽन्यो वा उपपद्यते सोऽशुन्यस्तु. ३. उदृत्ते एकस्मिन् अपि तावद् मिश्रो धरति यावत्-एकोऽपि, निर्लेपितैः सर्वेः वर्तमानैर्हि शून्यस्तु. ४. एतत् पुनस्तान् जीवान् प्रतीत्य सूत्रं न तद्भवं चैव, यदि भवेत् तद्भवं ततोऽनन्तकालो न संभवतिः-अनु. . Page #127 -------------------------------------------------------------------------- ________________ शतक १.-उद्देशक ३. भगवत्सुधर्मस्वामिप्रणीत भगवतीसूत्र. कान्यकालापेक्षया मिश्रकालस्यानन्तगुणत्वाभावप्रसङ्गाद् इति. आह च:-"कि' कारणमाइट्टा नेरड्या जे इमम्मि समयम्मि, ते ठिइकाल जम्दा सवे खविनंति." 'सव्वत्थोवे असुनकाले'त्ति नारकाणामुत्पादोद्वर्तनाविरहकालस्य उत्कर्षतोऽपि द्वादशमुहर्तप्रमाणत्वात. निकाले अणंतगणे'त्ति मिश्राख्यो विवक्षितनारंकजीवनिर्लेपनाकालोऽशून्यकालाऽपेक्षयाऽनन्तगुणो भवति, यतोऽसौ नारकेतरेष्वाऽऽगमनगमनकालः, स च त्रस-वनस्पत्यादिस्थितिकालमिश्रितः सन्नऽनन्तगुणो भवति, त्रस-वनस्पत्यादिगमनागमनानामनन्तत्वात्, स च नारकनिलेपनाकालो वनस्पतिकायस्थितेरनन्तभागे वर्तते इति. उक्तं चः-“योवोऽसुन्नकालो सो उक्कोसेण बारसमुहत्तो, तत्तो य अणंतगणो सीमोनिलेवणाकालो. आगमण-गमणकालो तसाइ-तरुमीसओ अणंतगुणो, अह निल्लेवणकालो अणंतभागे वणद्धाए."त्ति 'सनकाले अणतगणे'त्ति सर्वेषां विवक्षितनारकजीवानां प्रायो वनस्पतिष्वनन्तानन्तकालमवस्थानात्, एतदेव च वनस्पतिष्वनन्ताऽनन्तकालाऽवस्थान जीवानां नारकभवाऽन्तरकाल उत्कृष्टो देशितः समये इति. उक्तं च:-"सुनो य अर्णतगुणो सो पुण पायं वणस्सइगयाणं, एवं चेव य नारयभवंतरं देसियं जेट्ठ." ति 'तिरिक्खजोणिआणं सव्वत्थोवे असुन्नकाल' इति स चाऽऽन्तर्महर्तमात्रः, अयं च यद्यपि सामान्येन तिरश्चामक्तः, तथापि विकलेन्द्रिय-समूछिमानामेवाऽवसेयः, तेषामेवाऽन्तरमुहूर्तमानस्य विरहकालस्योक्तत्वात्. यदाहः-"भिन्नमुहत्तो विगलेंदिएस. संमच्छिमेस वि स एव" एकेन्द्रियाणां तूद्वर्तना-उपपातविरहाऽभावेनाऽशून्यकालाऽभाव एव. आह च:-"एगो असंखभागो वट्टइ उव्वट्टणोववायम्मि, एगनिगोए निचं एवं सेसेसु वि स एव." पृथिव्यादिषु पुनः 'अणुसमयं असंखेज'त्ति वचनाद्विरहाभाव इति. 'मिस्सकाले अणंतगुणे'त्ति नारकवत्, शून्यकालस्तु तिरश्चां नास्त्येव, यतो वार्तमानिकसाधारणवनस्पतीनां तत उद्वृत्तानां स्थानमन्यद् नास्ति. मणस्स-देवाण य जहा नेरइयाणं'ति अशून्यकालस्याऽपि द्वादशमुहूर्तप्रमाणत्वात्. अत्र गाथाः-"एवं नरा-उमराण वि तिरियाणं नवरि नत्थि सुबद्धा, जं निग्गयाण तेसिं भायणं अनं तओ नत्थि." 'एयस्स' इत्यादि व्यक्तम्, १३. मिश्र नारक संसारावस्थानकाळना विचार संबंधी आ सूत्र ते ज वार्तमानिक नारक भवने आश्रीने प्रवर्यु नथी, पण वार्तमानिक नारक जी- आ सूत्र विषे भाक्षेप वोनी बीजी गतिना गमनवडे त्यां ज उत्पत्तिने आधीने प्रवत्यु छे. वळी जो ते ज नारक भवने आश्रीने आ सूत्र प्रवर्ते तो सूत्रमा कहेली शून्यकाळनी समाधान. अपेक्षाए मिश्रकाळनी अनंतगुणता थइ शके नही. कडुं छे के:-"वळी ए सूत्र ते जीवोने माटे ते भवने आश्री ने नथी. जो ते भवने आश्रीने होय तो अनंतकाळ संभवतो नथी." केम संभवतो नथी? तो कहे छे:-जे वार्तमानिक नारको छे तेओ पोताना आयुष्यकाळना छेवटने भागे उद्वर्ते छे अने तेओनं आयुष्य तो असंख्यात ज छे माटे वधारमा वधारे बार मुहूर्तना अशून्यकाळनी अपेक्षाए मिश्रकाळनुं अनंतगुणपणुं बनवु ए अप्रसंग जेबुं छे. कर्ष छे के, "अनंतकाळ न संभवे तेमां शुं कारण छ ? तो कहे छे केः-आ समये-वर्तमान समये-जे नैरयिको छे तेओ स्थितिकाळने छेडे बधा खपी जवाना छे. [ सव्वत्थोवे असुन्नकाले'ति] नारकोनो उत्पाद, उद्वर्तना अने विरहकाळ वधारेमा वधारे पण बार मुहूर्त प्रमाण छ माटे अशून्यकाळ सौथी थोडो छे. [ 'मिस्सकाले अणतगुणे'त्ति] मिश्र नामनो विवक्षित नारक जीवोनो निर्लेपनाकाळ अशून्यकाळनी अपेक्षाए अनंतगुण छे. कारण के अनंतगुण. ए नारकोमां अने बीजाओमां गमनागमनकाळ छे अने ते त्रस अने वनस्पति वगेरेना स्थितिकाळथी मिश्रित थतो अनंतगुण थाय छे. कारण के बस अने वनस्पत्यादिना गमनागमनो अनंत छे अने ते नारकनो निर्लेपनाकाळ वनस्पतिकायनी स्थितिना अनंत भागे वर्ते छे. कडुं छे के,"अशून्यकाळ थोडो छे अने ते वधारेमां वधारे बार मुहूर्तनो छे. तेथी अनंतगुण मिश्र निर्लेपनाकाळ छे." "आगमन अने गमननो काळ अस अने तरुथी मिश्रित थयो छतो अनंतगुण थाय छे अने निर्लेपनाकाळ वनस्पतिकाळने अनंते भागे छे." ['सुन्नकाले अणंतगुणे ति] शून्यकाळ अनंतगुण छे. कारण के अनंतगण, बधा विवक्षित नारकोनुं घणुं करीने वनस्पतिमां अनंतानंतकाळ सुधी अवस्थान छे. अने ए ज (वनस्पतिमां अनंतानंतकाळ सुधी, अवस्थान) जीवोनो नारकभवांतरकाळ उत्कृष्टरूपे सिद्धांतमां कह्यो छे. कधू छे के:-"शून्यकाळ अनंतगुण छे, अने ते झाझा भागे वनस्पतिमां गएलाओने होय छे अने एज मोटामा मोटुं नारकभवांतर कयुं छे." [तिरिक्खजोणिआणं सव्वत्थोवे असुन्नकाल' इति ] तिर्यंचयोनिकोनो अशून्यकाळ सौथी थोडो छे अने ते अंतर्मुहर्त जेटलो छे. जो. के आ काळ साधारण दरेक तियेचोना संबंधे कह्यो छे तो पण विकलेंद्रिय अने संमूर्छिमो संबंधे ज जाणवो. कारण के तेओने ज अंतरमुहूर्तनो विरह काळ कयो छे. कयुं छे के:-"विकलेंद्रिय अने संमूर्छिमो संबंधे पण भिन्नमुहूर्त कह्यो छे." एकेंद्रियोने तो उद्वर्तनाना अने उपपातना विरहनो अभाव छ माटे अशून्यकाळ नथी. कह्यु छ के-"एक निगोदमां हमेशा एक असंख्यभाग उद्वर्तनामां अने उपपातमा वर्ते छ, ए प्रमाणे बाकीनामां पण जाणवू." वळी "प्रति समये असंख्य" एवं वचन होवाथी पृथिवी वगरेमा विरहनो अभाव को छे. [ 'मिस्सकाले अर्णतगुणे'त्ति] ए नारकनी पेठे छे. शून्यकाळ तो तियेचोने छ ज नहीं. कारण के त्यांथी उद्वृत्त वार्तमानिक साधारण वनस्पतिओनुं बीजं स्थान नथी. ‘मणुस्स-देवाण य जहा नेरइयाणं'ति] मनुष्य अने देवोने नैरयिकोनी पेठे जाणवू. कारण के अशून्यकाळ पण बार मुहूर्त जेटलो छे. अहीं गाथाः- मनुष्य-देव. 'ए प्रमाणे मनुष्य अने देवो संबंधे पण जाणवू. विशेष ए के, तियेचोने शून्यकाळ नथी. कारण के नीकळेला तेओनुं तेथी बीजं भाजन-स्थान-नथी ['एअस्स' इत्यादि] व्यक्त-स्पष्ट-छे. आगमन अने गमनको लातकाळने अनंते भागे नारकोर्नु घणुं करीने वनस १. प्र. छायाः- किं कारणमादिष्टा नैरयिका येऽस्मिन् समये, ते स्थितिकालस्यान्ते यस्मात् सर्वे क्षप्यन्तेः. २. स्तोकोऽशून्यकालः स उत्कृष्टेन द्वादशमुहूर्तः, ततवानन्तगुणो मिश्रो निलेपनाकालः. ३. आगमन-गमनकालत्रसादि-तरुमिश्रकोऽनन्तगुणः, अथ निलेपनकालोऽनन्तभागे वनाद्धायाः. ४. शून्यवानन्तगुणः स पुनः प्रायो वनस्पतिगतानाम्, एतदेव च नारकभवान्तरं देशितं ज्येष्टम्. ५. भिन्नमुहूर्तों विकलेन्द्रियेषु, सम्मूर्छिमेष्वपि स एव. ६. एकोऽसंख्यभागो वर्तते उद्वर्तनोपपाते, एकनिगोदे, नित्यमेवं शेषेष्वपि स एव. ७. एवं नरा-उमराणामपि, तिरश्चां नवरम्-नास्ति शून्यादा, यद् निर्गतानां तेषां भाजनमन्यत् ततो नास्तिः-अनु० Page #128 -------------------------------------------------------------------------- ________________ अंतक्रिया. १०७. प्र०-जीवे णं भंते ! अंतकिरियं करेजा? १०७. प्र०-हे भगवन् ! जीव अंतक्रिया करे अर्थात् जीव मोक्षप्राप्ति करे ! १०७. उ०-गोयमा ! अत्थेगइए करेजा, अत्थेगइए नो १०७. उ०—हे गौतम! कोई करे छे अने कोइ करता नथी. करेजा; अंतकिरियापयं नेयव्वं. आ प्रश्नना सविस्तर उत्तर माटे प्रज्ञापनासूत्रनुं 'अंतक्रिया' नामर्नु वीशमुं पद जाणवू. १४. किं संसार एवाऽवस्थानं जीवस्य स्यात्, उत मोक्षेऽपि ? इति शङ्कायां पृच्छामाह:-'जीवे गं' इत्यादि व्यक्तम्, नवरम्-'अंतकिरिय'ति अन्त्या च सा पर्यन्तवर्तिनी क्रिया च अन्त्यक्रिया, अन्त्यस्य वा कर्माऽन्तस्य क्रिया अन्त्यक्रिया, ताम्-कृत्स्नकर्मक्षयलक्षणां मोक्षप्राप्तिमित्यर्थः. 'अंतकिरियापयं नेयव्वं ति. तच्च प्रज्ञापनायां विंशतितमम् , तच्च एवम्:-"जीवे णं भंते ! अंतकिरियं करेजा ? गोयमा । अत्थेगइए करेजा, अत्यंगइए नो करेजा. एवं नेरइए, जाव-वेमाणिए." भव्यः कुर्यात्, नेतर इत्यर्थः. "नेरेइये णं भंते ! नेरइएसु वट्टमाणे अंतकिरियं करेजा ? गोयमा ! नो इणहे समढे" इत्यादि. नवरम् -"मणस्सेस अंतं करेजा” मनुष्येषु वर्तमानो नारको मनुष्यीभूत इत्यर्थः. १४. 'शुं जीव- अवस्थान संसारमा जछे, के वळी तेनो मोक्ष पण छे ?' एवी शंका थतां पूछे छे केः-['जीवे गं' इत्यादि ] एसूत्र स्पष्ट छे. विशेष ए के, अंतक्रिया, ['अंतकिरियंति] अंत्यक्रिया अन्त्य छवटे थनारी, एवी जे क्रिया ते अंत्यक्रिया. अथवा अंत्य-कर्मनो अंत-नाश, तेनी जे क्रिया ते अंत्यक्रिया प्रशापनांनी साक्षी. अर्थात् सकलकर्मना क्षयरूप मोक्षप्राप्ति; ते अंत्यक्रियाने. ['अंतकिरियापयं नेयव्वं'ति] ते अंतक्रिया नामर्नु पद प्रज्ञापना सूत्रमा वीशमुं छे अने ते आ प्रमाणे छ:-"हे भगवन् ! जीव अंतक्रिया करे ? हे गौतम ! कोइ एक जीव करे अने कोइ एक जीव न करे. ए प्रमाणे नैरयिक, यावत्-वैमानिक सुधी जाणवू." अर्थात् भव्य जीव अंतक्रिया करे अने अभव्य न करे. "हे भगवन्! नैरयिकोमा वर्तमान नैरयिको अंतक्रिया करे ? हे गौतम ! ए अर्थ समर्थ नथी" इत्यादि. विशेष ए के, "मनुष्योमां अंतने करे" अर्थात् मनुष्यमा वर्तमान-मनुष्य थएलो नारक अंतक्रिया करे. मोक्ष छ। उपपात. १०८. प्र०-अह भंते ! असंजयभवियदव्वदेवाणं, अविरा- १०८. प्र०—हे भगवन् ! संयमरहित अने देवपणुं पामवाने हिअसंजमाणं, विराहिअसंजमाणं, अविराहिअसंजमासंजमाणं, विरा- योग्य एवा जीवो, अखंडित संयमवाळा, खंडित संयमवाळा, अखंहिअसंजमासंजमाणं, असण्णीणं, तावसाणं, कंदप्पिआणं, चरगपरि- डित संयमासंयम-देशविरति-श्रावकपणा-वाळा, खंडित संयमाव्वायगाणं, किब्बिासआणं, तेरिच्छियाणं, आजीविआणं, आभि- संयमवाळा, असंज्ञिओ, तापसो, कांदर्पिको, चरकपरिव्राजको, ओगिआणं, सलिंगीणं दंसणवावनगाणं, एएसि णं देवलोगेस अथवा चरको अने परिव्राजको. किल्बिषिको, तिर्यंचयोनिको. उववज्जमाणाणं कस्स कहिं उववाए पन्नत्ते ? आजीविको, आभियोगिको अने श्रद्धाभ्रष्ट वेषधारको; ए बधा जो देवलोकोमा उत्पन्न थाय तो कोनो क्या उपपात-उत्पाद-कह्यो छे ! १०८. उ०-गोयमा ! असंजयभवियदव्वदेवाणं जहण्णेणं १०८. उ०-हे गौतम | संयमरहित अने देवपणुं पामवाने भवणवासिसु, उक्कोसेणं उवरिमगेविजएस, अविराहिअसंजमाणं योग्य एवा जीवोनो जघन्ये भवनवासिमां अने उत्कृष्ट उपरना जहण्णेणं सोहम्मे कप्पे, उक्कोसेणं सव्वट्ठसिद्ध विमाणे; विराहिअसं- अवेयकमां उत्पाद कह्यो छे. अखंडित संयमवाळाओनो जघन्ये सौजमाणं जहण्णेणं भवणवासिसु, उक्कोसेणं सोहम्मे कप्पे; अविरा- धर्मकल्पमा अने उत्कृष्टे सर्वार्थसिद्ध विमानमां उत्पाद कह्यो छे. हिअसंजमासंजमाणं जहण्णेणं सोहम्मे कप्पे, उक्कोसेणं अच्चए खंडित संयमवाळाओनो जघन्ये भवनवासिमां अने उत्कृष्टे सौधर्मकप्पे; विराहिअसंजमासंजमाणं जहण्णेणं भवणवासिस, उक्कोसेणं कल्पमा, अखंडित संयमासंयमवाळाओनो जघन्ये सौधर्मकल्पमा अने १. मूलच्छायाः-जीवो भगवन् ! अन्तक्रियां कुर्यात् ? गौतम ! अस्त्येककः कुर्यात् , अस्त्येकको नो कुर्यात्; अन्तक्रियापदं नेतव्यम्:-अनु० १. प्र. छायाः-जीवो भगवन् ! अन्त्यकियां कुर्यात् ? गौतम ! अस्त्येककः कुर्यात्, अस्त्येकको नो कुर्यात्. एवं नैरयिकः, यावत्-वैमानिकः, २. नैरयिको भगवन् ! नैरयिकेषु वर्तमानोऽन्त्यक्रियां कुर्यात् ? गौतम ! नायमर्थः समर्थः-अनु. १. मूलच्छायाः-अथ भगवन् ! असंयतभव्यद्रव्यदेवानाम् , अविराधितसंयमानाम् , विराधितसंयमानाम् , अविराधितसंयमाऽसंयमानाम् , विराधितसंयमाऽसंयमानाम् , असंझिनाम् , तापसानाम् , कान्दर्पिकाणाम्, चरकपरिव्राजकानाम् , किल्बिषिकाणाम्, तिरथाम् , आजीविकानाम् , आभियोगिकानाम् , सलिङ्गिनाम् , दर्शनव्यापनकानाम्-एतेषां देवलोकेषु उपपद्यमानानां कस्य कुत्र उपपातः प्रज्ञप्तः ? गौतम | असंयतभव्यद्रव्यदेवानां जघन्येन भवनवासिपु, उत्कृष्टेन उपरिमवेयकेषुः अविराधितसंयमानां जघन्येन सौधर्मे कल्पे, उत्कृष्टेन सार्थसिद्ध विमान; विराधितसंयमाना जघन्येन भवनवासिपु, उत्कृष्टेन सौधर्म कल्पे; अविराधितसंयमाऽसंयमानां जघन्येन सीधर्म कल्पे, उत्कृष्टेन अच्युते कल्पे; विराधितसंथमाऽसंयमाना जघन्येन भवनवासिपु, उत्कृष्टेन:-अनु. Jain Education international Page #129 -------------------------------------------------------------------------- ________________ शतक १.-उद्देशक २. भगवत्सुधर्मस्वामिप्रणीत भगवतीसूत्र. जोडसिएस: असंण्णीणं जहण्णेणं भवणवासिस, उकोसेणं वाणमं- उत्कृष्टे अच्युतकल्पमां, खंडित संयमासंयमवाळाओनो जघन्ये भवन. तरेस; अवसेसा सव्वे जहण्णेणं भवणवासिसु, उक्कोसगं वोच्छामिः- वासिमां अने उत्कृष्टे ज्योतिषिकमां, असंज्ञिओनो जघन्ये भवनतावसाणं जोतिसिएस, कंदप्पिआणं सोहम्मे कप्पे, चरगपरिव्वाय- वासिमां अने उत्कृष्ट वानव्यंतरमा उत्पाद थाय छे. अने बाकी बीजा गाणं बंभलोए कप्पे, किदिबसियाणं लंतगे कप्पे, तेरिच्छिआणं बधानो जघन्ये भवनवासिमां उत्पाद थाय छे अने उलले जा सहस्सारे कप्पे, आजीविआणं अचुए कप्पे, आभिओगिआ अञ्चुए उत्पाद थाय छे तेने हवे कहीश:-तापसोनो ज्योतिषिकमा.. कप्पे, सलिंगीणं दंसणवावनगाणं उवरिमगे विजएस. कांदर्पिकोनो सौधर्मकल्पमा, चरक-परिव्राजकोनो ब्रह्मलोककल्पमा, किल्बिषिकोनो लांतककल्पमा, तिर्यंचोनो सहस्रारकल्पमा, आजीविकोनो तथा आभियोगिकोनो अच्युतकल्पमा अने दर्शनभ्रष्ट वेषधारकोनो उत्पाद उपरना प्रैवेयकमां थाय छे. १५. कर्मलेशाद अन्तक्रियाया अभावे केचिज्जीवा देवेषूत्पद्यन्ते, अतस्तद्विशेषाऽभिधानाय आहः-'अह भंते !' इत्यादि व्यक्तम् . नवरम्-'अथ' इति परिप्रश्नार्थः. 'असंजय-मविय-दव्वदेवाणं ति. इह प्रज्ञापनाटीका लिख्यते, असंयताश्चरणपरिणामशून्याः, भव्या देवत्वयोग्याः, अत एव च द्रव्यदेवाः. समासश्चैवम्:-असंयताश्च ते भव्यद्रव्यदेवाश्च इति, असंयतभव्यद्रव्यदेवाः. तत्रैते "असंयतसम्यग्दृष्टयः किल" इत्येके. यतः किलोक्तम्:-"अणुव्वय-महाब्वएहि य बालतवा-ऽकामनिज्जराए य, देवाउयं निबंधइ सम्मदिवी य जो जीवो." एतच्चायुक्तम् , यतोऽमीषामुत्कृष्टत उपरिमग्रैवेयकेषूपपात उक्तः. सम्यग्दृष्टीनां तु देशविरतानामपि न तत्रासौ विद्यते, देशविरतश्रावकाणामच्युताद् ऊर्ध्वमगमनात् , नाप्यते निबवास्तेषामिहैव भेदेनाऽभिधानात् , तस्माद् मिथ्यादृष्टय एवाऽभव्याः, भव्या वा असंयतभव्यद्रव्यदेवाःश्रमणगुणधारिणो निखिलसामाचार्यनुष्ठानयुक्ता द्रव्यलिङ्गधारिणो गृह्यन्ते, ते ह्यखिलकेवलक्रियाप्रभावत एवोपरिमौवेयकेषूत्पद्यन्ते इति. असंयताश्च ते सत्यप्यनुष्ठाने चारित्रपरिणामशून्यत्वात्. ननु कथं तेऽभव्या भव्या वा श्रमणगुणधारिणो भवन्तीति ! अत्रोच्यतेः तेषां हि महामिथ्यादर्शनमोहप्रादुर्भावे सत्यपि चक्रवर्तिप्रभूत्यनेकभूपतिप्रवरपूजासत्कारसन्मानदानात् साधून् समालोक्य तदर्थं प्रव्रज्याक्रियाकलापाऽनुष्ठानं प्रति श्रद्धा जायते, ततश्च ते यथोक्तक्रियाकारिण इति. तथा 'अविराहिअसंजमाण ति प्रव्रज्याकालादारभ्याऽभग्नचारित्रपरिणामानां संज्वलनकषायसामर्थ्यात् प्रमत्तगुणस्थानकसामर्थ्याद् वा स्वल्पमायादिदोषसंभवेऽप्यनाचरितचरणोपघातानामित्यर्थः. तथा 'विराहिअसंजमाणं'ति उक्तविपरीतानाम् 'अविराहिअसंजमासंजमाण'ति प्रतिपत्तिकालाद् आरभ्याऽखण्डितदेशविरतिपरिणामानां श्रावकाणाम् , 'विराहिअसंजमासजमाणं'ति उक्तव्यतिरेकिणाम्, 'असचीण'ति मनोलब्धिरहितानाम्-अकामनिर्जरावताम्. तथा 'तावसाणं'ति पतितपत्राद्युपभोगवतांबालतपस्विनाम्. १५. जो कर्मनो लेश बाकी रखो तो कोइएक जीवो देवोमा उत्पन्न थाय छे माटे हवे एक प्रकारना देवो संबंधे प्ररूपवा माटे कहे छे के:-['अह भंते !' इत्यादि] विशेष ए के, 'अथ' शब्द परिप्रश्न अर्थमां छे. ['असंजयभवियदव्वदेवाणं'ति] अहीं प्रज्ञापना सूत्रनी टीका लखीए छीए:-"असंयत- प्रशापना. चारित्रना परिणाम रहित, भव्य-देवपणाने योग्य, माटे ज द्रव्यदेव ते असंयतभव्यद्रव्यदेव. कोइ तो कहे छे के:-"असंयतभव्यद्रव्यदेव एटले अविरत- असंयतमव्यसम्यग्दृष्टि जीवो. कारण के कयुं छे के:-"जे जीव सम्यग्दृष्टि होय ते अणुव्रतोवडे, महाव्रतोवडे, बालतपवडे अने अकामनिर्जरावडे देवनुं आयुष्य बांधे म्यदेव. छे.” आ कथन अयुक्त छे. कारण के एओनुं ( असंयतभव्यद्रव्यदेवोनू) उपजq वधारेमां वधारे अवेयको सुधी कयुं छे. अने देशविरति सम्यग्दृष्टिओयूँ तो त्यां उपजवू कवू नथी. कारण के देशविरत श्रावको अच्युतथी आगळ जता नथी. आ असंयतभव्यद्रव्यदेवो निहवो पण नथी. कारण के आ ज सूत्रमा निहवो माटे जुएं कथन छे, माटे असंयतभव्यद्रव्यदेव एटले श्रमणना गुणना धारण करनारा, समस्त सामाचारी अने अनुष्ठानथी युक्त तथा द्रव्यलिंगना धारक एवा भव्य के अभव्य मिथ्यादृष्टिओ ज जाणवा. तेओ मात्र संपूर्ण क्रियाना प्रभावथी ज उपरिम अवेयकमां उत्पन्न थाय छे. जो के तेओ अनुष्ठान करे छे, पण चारित्रना परिणामथी रहित होवाथी असंयत छे. शंकाः-ते भव्य के अभव्य मिथ्यादृष्टिओ श्रमणगुणना धारक केम कहेवाय ? समाधानः-जो के तेओने महामिथ्यादर्शनरूप मोहनी प्रबळता छे, तो पण साधुओने चक्रवर्ति वगेरे अनेक राजाओथी सारी रीते पूजा, सत्कार अने सन्मान पामता जोइने ते पूजादि पोताने मळे ते माटे तेओनी श्रद्धा प्रव्रज्या अने क्रियासमूहना अनुष्ठान उपर बेसे छे अने तेथी तेओ पूर्वप्रमाणे क्रिया करनारा छे. तथा [ 'अविराहिअसंजमाणं'ति] दीक्षा लीधी त्यारथी मांडीने जेओना चारित्रना परिणाम अभम-अखंडित छे. अविराधितसंयम. संज्वलन कषायना सामर्थ्यथी, के प्रमत्तगुणस्थानकना बळथी थोडो मायादि दोष तेओने संभवे छे तो पण जेओए चारित्रनो उपघात आचर्यो नथी. तथा [ 'विराहिअसंजमाण'ति ] पूर्वे कहेल करता उलटा ते विराधितसंयम. ['अविराहिअसंजमासंजमाणं'ति] खीकार कर्यो त्यारथी जेओनो देशविरतिपरि- विराधितसंयम.णाम अखंडित छे एवा श्रावको. [ 'विराहिअसंजमासंजमाणं'ति] पूर्वे कहेल करता उलटा ते विराधितसंयमासंयम. [ 'असन्निणंति ] मन विनाना अकाम संयमार्सयम्. निर्जरावाळा जीवो. तथा ['तावसाणं'ति] पडेला पांदडा वगेरेना उपभोग करनारा बालतपस्वी जीवो. असंही. तापस. १. मूलच्छाया:-ज्योतिषिकेषु; असंज्ञिनां जघन्येन भवनवासिषु, उत्कृष्टेन वानव्यन्तरेषु; अवशेषाः सर्वे जघन्येन भवनवासिषु, उत्कृष्टकं वक्ष्यामिः-तापसानां ज्योतिषिकेषु, कान्दर्पिकाणां सौधर्मे कल्पे, चरकपरिव्राजकानां ब्रह्मलोके कल्पे, किल्विपिकाणां लान्तके कल्पे, तिरक्षां सहस्रारे कल्पे, आजीविकानां अच्युते कल्पे, आभियोगिकानां अच्युते कल्पे, सलिङ्गिनां, दर्शनव्यापनकानां उपरिमौवयकेषुः-अनु. १. प्र. छायाः-अनुव्रत-महानतैश्च बालतपो-ऽकामनिर्जरया च, देवायुर्निवनाति, सम्यग्दृष्टिश्च यो जीवः-अनु० १. आ शब्दनो समास आ प्रमाणे छे:-'असंयताश्च ते भव्यद्रव्यदेवाच':-श्रीअभयदेव. . Page #130 -------------------------------------------------------------------------- ________________ ११० श्रीरायचन्द्र-जिनागमसंग्रहे शतक १.-उद्देशक २. २६. तथा 'कंदप्पिआणं'ति कन्दर्पः परिहासः स येषामस्ति, तेन वा ये चरन्ति ते कन्दर्पिकाः, कान्दर्पिका वा. व्यवहारतश्चरणवन्त एव कन्दर्पकौकच्यादिकारकाः. तथा हि "कहकहकहस्स हसणं कंदप्पो अणिहुया य उल्लावा, कंदप्पकहाकहणं कंदप्पुवएससंसा य. भेम-नयण-वयण-दसणच्छदेहिं कर-पाय-कन्नमाइहि, तं तं करेइ जह जह हसइ परो अत्तणा अहसं. वायौ कुक्कुइओ पुण तं जंपड़ जेण हस्सए अन्नो, नाणाविहजीवरुए कुव्वइ मुहतूरए चेव." इत्यादि. “जो संजओ वि एयासु अप्पसत्थासु भावणं कुणइ, सो तब्विहेसु गच्छइ सुरेसु भइओ चरणहीणो त्ति." अतस्तेषां कान्दर्पिकाणाम् , 'चरगपरिव्वाअगाणं'ति चरकपरिव्राजका धाटिभैक्षोपजीविनस्त्रिदण्डिनः. अथवा चरकाः कुच्छोटकादयः, परिव्राजकास्तु कपिलमुनिसुनवोऽतस्तेषाम् , 'किग्विसिआणे ति किल्बिषं पापं तदस्ति येषां ते किल्बिषिकाः. ते च व्यवहारतश्चरणवन्तोऽपि ज्ञानाद्यवर्णवादिनः. यथोक्तम्:-"णाणस्स केवलीणं धम्मायरियस्स सव्वसाहणं, माई अवनवाई किविसियं भावणं कुणइ." अतस्तेषाम् , तथा 'तेरिच्छियाणं' ति तिरश्चां गवाश्चादीनां देशविरतिभाजाम् . 'आजीविआणति पाखणि "नाग्न्यधारिणां गोशालकशिष्याणाम्" इति अन्ये. आजीवन्ति वा येऽविवेकिलोकतो लब्धि-पूजा-ख्यात्यादिभिस्तपश्चरणादीनि ते आजीविकाऽस्तित्वेनाऽऽजीविका अतस्तेषाम् , तथा 'आभिओगिआणति अभियोजनम्-विद्यामन्त्रादिभिः परेषां वशीकरणादि अभियोगः, सच द्विधा, यदाहः-"दैविहो खल अभियोगो दव्वे भावे य होइ नायव्वो, दव्वम्मि होंति जोगा विज्जा मंता य भावम्मि." इति. सोऽस्ति येषाम् , तेन वा चरन्ति ये ते अभियोगिकाः, आभियोगिका वा. ते च व्यवहारतश्चरणवन्त एव मन्त्रादिप्रयोक्तारः. यदाहः-"कोउँय भईकम्मे पसिणापसिणे निमित्तमाजीवी इडि-रस-सायगरुओ अहिओगं भावणं कुणइ" इति. कौतुकं सौभाग्याद्यर्थ स्वपनकम् , भूतिकर्म ज्वरितादिभू. तिदानम् , प्रश्नाप्रश्नं च स्वप्नविद्यादि. 'सलिंगीणं'ति रजोहरणादिसाधुलिङ्गवताम् , किंविधानाम् ? इत्याहः-'दसणवावनगाणं'ति दर्शनं सम्यक्त्वं व्यापन्नं भ्रष्टं येषां ते तथा, तेषां निवानामित्यर्थः. 'एएसि णं देवलोगेसु उववज्जमाणाणं'ति अनेन देवत्वादन्यत्रापि केचिदुत्पद्यन्ते इति प्रतिपादितम्, 'विराहिअसंजमाणं जहण्णेणं भवणवासिसु, उक्कोसेणं सोहम्मे कप्पे'त्ति इह कश्चिदाहः-विराधितसंयमानामुत्कर्षेण सौधर्मे कल्पे केचिदुपद्यन्ते इति यदुक्तं तत् कथं घटते ? द्रौपद्याः सुकुमालिकाभवे विराधितसंयमाया ईशाने उत्पादश्रवणादिति.' अत्रोच्यतेः-तस्याः संयमविराधना उत्तरगुणविषया बकुशत्वमात्रकारिणी, न मूलगुणविराधना इति. सौधर्मोत्पादश्च विशिष्टतरसंयमविराधनायां स्यात्. यदि पुनर्विराधनमात्रमपि सौधर्मोत्पत्तिकारकं स्यात् तदा बकुशादीनामुत्तरगुणादिप्रतिसेवावतां कथमच्युतादिषूत्पत्तिः स्यात् ! कथंचिद् विराधकत्वात् तेषामिति'असण्णीणं जहण्णेणं भवणवासीस, उक्कोसेणं वाणमंतरेस'त्ति इह यद्यपि "चमरबलिंसारमहिय" इत्यादिवचनाद असुरादयो महचिका, "पेलिओवममुक्कोसं वंतरियाण" इति वचनाच व्यन्तरा अल्पर्धिकाः, तथाऽप्यत एव वचनादवसीयते-सन्ति व्यन्तरेभ्यः सकाशादल्पर्द्धयो भवनपतयः केचनेति. कादपिक. १६. तथा [ 'कंदप्पिआणं'ति] कंदर्प परिहास, जेओ परिहासवाळा छे ते कांदर्पिक, अथवा जेओ कंदर्पवडे चरे ते कांदर्पिक, कंदर्प अने कौकु च्यादि करनारा व्यवहारथी चारित्रवाळा ज कांदर्पिको कहेवाय छे. तथाहिः-'कह कह कह' ए प्रमाणे हसवू, ए कंदर्प अनिभृत उल्लापो, कंदर्पनी वार्ता कहेवी अने कंदर्पनो उपदेश तथा प्रशंसा करवी.” "भवां, नेत्र, मुख, होठ, हाथ, पग अने कर्णादिवडे ते ते (एवी एवी) चेष्टा करे जेथी पोते हसे नहीं पण बीजो हसे." "वळी वाणीवडे कुकुचित ए कहेवाय के जेना बोलवाथी बीजो हसे. वळी अनेक प्रकारना जीवोना शब्द करे अर्थात् चकली, मेना, पोपट वगेरेनी भाषा बोले तथा मोढेथी वाजां वगाडे.” इत्यादि. (ए बधो कंदर्प कहेवाय.) “जे संयत पण ए अप्रशस्त भावना विषे विचार करे ते चरण विनानो तथा प्रकारना देवोमां भजनाए जाय छे." माटे ते कांदर्पिको कहेवाय. ['चरगपरिव्वायगाणं'ति] घरकपरिव्राजक. चरकपरिव्राजको एटले धाडनी भिक्षाथी जीवनारा त्रिदंडिओ, अथवा चरको एटले कुच्छोटकादिक अने परिव्राजको तो कपिलमुनिना शिष्यो. [ 'किब्बि सिआण'ति] किल्बिष-पाप, जे पापवाळा छे ते किल्बिषिक अने किल्बिषिको तेओ ज कहेवाय छे के जेओ व्यवहारथी चारित्रवाळा होता ज्ञानादिनो विविषिक. अवर्णवाद कहेनारा होय. कमु छे के:-"ज्ञाननो, केवलिओनो, धर्माचार्यनो अने सर्व साधुओनो अवर्णवाद बोलनारा अने किल्बिषिक भावना करतिर्यंच. आजीविक. नारा ते किल्बिषिको. [ 'तेरिच्छियाणं'ति ] देशविरतिने धारण करनारा तिर्यंचो गाय, घोडो वगेरे. ['आजीविआण'ति] एक प्रकारना पाखंडिओ. कोइ तो कहे छे के:--"नमता धारण करनारा गोशालकना शिष्यो,” अथवा अविवेकि लोकथी प्राप्त थती लब्धि, पूजा अने ख्यात्यादिवडे तप अने चारित्र वासियोगिक. वगेरेने जे धारण करे अर्थात् आजीविकावाळा होवाथी आजीविक कहेवाय. ['आभिओगिआण'ति] विद्या अने मंत्रादिवडे बीजाओने वश करवा ते अभियोग, ते अभियोग बे प्रकारनो छः कर्तुं छे के:-"अभियोग बे प्रकारनो छे अने ते द्रव्य अने भावमा जाणवानो छ अर्थात् द्रव्यअभियोग अने भावअभियोग, एम बे प्रकारनो अभियोग छे. विद्या तथा मंत्रादिक योग ते द्रव्यअभियोग कहेवाय छे. जे द्रव्याभियोगवाळा छे तेओ, अथवा जेओ द्रव्य-- अभियोगवडे चरे छे तेओ आभियोगिक कहेवाय अर्थात् मंत्रादिनो प्रयोग करनारा अने व्यवहारथी चारित्रवाळा ज आभियोगिको. कहेवाय छे. कंधुं छे. के:-"कौतुक, भूतिकर्म, प्रश्नाप्रश्न अने निमित्तथी जीवनारो तथा ऋद्धि, रस अने शाताथी गुरुक (एवो प्राणी) अभियोगनी भावना करे छे". कौतुक १. प्र. छायाः-कहकहकहस्य हसनं कन्दर्पोऽनिभृताश्चोल्लापाः कन्दर्पकथाकथनं कन्दर्पोपदेशशंसा च. २. भ्रू-नयन-वचन-दशनच्छदैः कर-पादकर्णादिभिः, तत् तत् करोति यथा यथा हसति पर आत्मनाऽहसन्. ३. वाचा कौकुच्यं पुनस्तत् कथयति येन हसत्यन्यः, नानाविधजीवरुतान् करोति मुखतूयर्याणि चव. ४. यः संयतोऽप्येतासु अप्रशस्तासु भावनां करोति, स तद्विधेषु गच्छति सुरेषु भक्तश्चरणहीनः ५. ज्ञानस्य केवलिनां धर्माचार्यस्य सर्वसाधूनाम् , मायी अवर्णवादी किल्विषिकी भावनां करोति. ६. द्विविधः खलु अभियोगो द्रव्ये भावे च भवति ज्ञातव्यः, द्रव्ये, भवति योगा विद्या मन्त्राश्च भावे. ५. कौतुकं भूतिकर्म प्रश्नाऽप्रश्नी निमित्तमाजीवी ऋद्धि-रस-सातगुरुकोऽभियोगे भावनां करोति. ८. चमर-बली सागरमधिकम्. ९. पल्योप. ममुत्कृष्टं व्यन्तराणाम्:-अनु. Jain Education international Page #131 -------------------------------------------------------------------------- ________________ शतक १.-उद्देशक २. भगवत्सुधर्मस्वामिप्रणीत भगवतीसूत्र, १११ ले सौभाग्यादि माटे न्हवण, भूतीकर्म एटले ताववाळा वगेरेने भूति देवी अने प्रश्नाप्रश्न खमविद्या बगेरे. ['सलिंगीण'ति] रजोहरण वगेरे (साधुना) सलिंगी. शिवाला. तेओ केवा? तो कहे छ के-'दसणवावन्नगाणं'ति] जेओनुं सम्यक्त्व भ्रष्ट थयुं छे तेओ अर्थात् निह्ववो. [ 'एएसि णं देवलोगेसु उववज- ए बधानी देवगति माणाणति देवलोकमां उत्पन्न थता ए बधाओनो, आ सूत्रथी एम सूचव्यु के, कोइ देव सिवाय बीजी गतिमां पण उत्पन्न थाय छे. ['विराहिअसंज- विषे विचार मजणे भवणवासि, उक्कोसेणं सोहम्मे कप्पे'त्ति जेओए संयम विराध्यो छे एओनी उत्पत्ति जघन्ये भवनवासिमां अने उत्कृष्टे सौधर्म कल्पमां शाय शंका: अहीं कोइ कहे छे केः-सुकुमालिकाना भवमा विराधेल संयमवाळी द्रौपदी ईशान देवलोकमां गइ छे एवं सांभळ्युं छे. तो अहीं जे भाक्षेप. समाषाब. तस्य विराधेल संयमवाळानी उत्कृष्टे सौधर्म देवलोकमां उत्पत्ति थाय छे' ए केम घटी शके ? समाधान:-ते द्रौपदीनी संयमनी विराधना उत्तण संबंधी हती माटे ते मात्र बकुशत्वकरनारी हती पण ते मूलगुणनी विराधना न हती. अने ज्यारे संयमनी विराधना विशिष्टतर थाय त्यारे ज सौधर्ममां उत्पाद थाय छे. जो वळी साधारण विराधना मात्रथी सौधर्ममा उत्पत्ति थती होय तो उत्तरगुणादिनी प्रतिसेवावाळा बकशादिकनी अच्युतादिकमा उत्पत्ति केम थइ शके ? कारण के तेओए पण संयमनी विराधना कथंचित् करी छे. ['असण्णीणं जहण्णेणं भवणवासीसु उक्कोसेणं वाणमंतरेसु'त्ति ] जघन्ये भवनवासिओमां अने उत्कृष्टे वानव्यंतरोमां असंज्ञिओ उत्पन्न थाय छे. "चमर अने बलिनु सागरोपम करतां अधिक आयुष्य छे" एवा वचनथी असुरादि महर्षिक छे अने "व्यंतरोनुं उत्कृष्टे पल्योपम जेटलं आयुष्य छे" एवा वचनथी वानव्यंतरो अल्पकि छे. ए प्रमाणे जो के अहीं जणाय छे, तो पण आ वचनथी जणाय छे के-कोइ एक भवनपतिओ एवा छे के जेओ व्यंतरो करतां अल्पर्धिक छे. असंज्ञिआयुष्य. १०९.प्र०—कतिविहे णं भंते ! असनिआउए पन्नत्ते ? १०९. प्र०-हे भगवन् ! असंज्ञिनुं आयुष्य केटला प्रकार होय छे अर्थात् असंज्ञी जीव केटला प्रकार- आयुष्य बांधे छे ! १०९. उ०—गोयमा । चउविहे असनिआउए पनत्ते, तं १०९. उ०—हे गौतम ! असंज्ञिनुं आयुष्य चार प्रकारनुं जहा:-नेरइयअसन्निआउए, तिरिक्ख-मनुस्स-देवअसनिआउए. होय छे, ते आ प्रमाणे:-नैरयिक असंज्ञिआयुष्य, तिथंच असंज्ञि आयुष्य, मनुष्य असंज्ञिआयुष्य अने देव असंज्ञिआयुष्य. ११०.प्र.---असण्णी णं मते! जीवे कि नेरइयाउ ११०. प्र०-हे भगवन् ! शुं असंज्ञी जीव नैरयिकनुं आयुष्य पकरइ, तिरिक्ख-मणु-देवाउपकरेइ ? ___ करे, के तिर्यच, मनुष्यनुं के देवनुं आयुष्य करे ? । ११०. 30-हंता, गोयमा ! नेरइयाऽऽयं पि पकरेइ, ११०. उ०—हे गौतम ! हा, नैरयिकनुं आयुष्य पण करे तिरिक्ख-मणु-देवाउअंपि पकरेइ. नेरइयाउयं पकरमाणे जह- अने तिर्यंचनें, मनुष्यनुं के देवनुं आयुष्य पण करे. नैरयिकर्नु ण्णेणं दस वाससहस्साइं, उक्कोसेणं पलिआवेमस्स असंखेज्जइभाग - आयुष्य करतो असंज्ञि जीव जघन्ये दस हजार वरसनुं अने उत्कृष्टे पकरेह तिरिक्खजोणियाउअं पकरेमाणे जहण्णणं अंतोमुहत्तं, पल्योपमना असंख्येयभाग जेटलं आयुष्य करे. तिर्यंचयोनिक उक्कोसेणं पलिओवमस्स असंखेजइभागं पकरेइ; मणुस्साउअं वि एवं आयुष्य करतो जघन्ये अंतर्मुहूर्तन अने उत्कृष्टे पल्योपमना असंचेव, देवाउअं जहा नेरइयाउए. ख्येयभाग जेटलं आयुष्य करे, मनुष्यनुं आयुष्य करतो पण ए ज प्रमाणे करे अने देवनुं आयुष्य नैरयिकना आयुष्यनी पेठे करे. १११.३०-एअस्स णं भंते ! नेरइयअसनिआउअस्स, १११. प्र०—हे भगवन् ! ए नैरयिक असंज्ञिआयुष्य, तिर्यतिरिक्ख-मण-देवअसनिआउअस्स कयरे कयरे० जाव-विसेसा- योनिक असंज्ञिआयुष्य, मनुष्य असंज्ञिआयुष्य अने देव असंज्ञिहिए वा? आयुष्य; ए बधामा कयुं कोनाथी अल्प, बहु, तुल्य अने विशेषा धिक छे ? . १११. उ०-गोयमा ! सव्वत्थोवे देवअसनिआउए, मणु- १११. उ०—हे गौतम ! देव असंज्ञिआयुष्य सौथी थोडुं छे, स्स० असंखेजगुणे, तिरिय असंखेज्जगुणे, नेरइअ० असंखेज्जगुणे. ते करतां मनुष्य असंज्ञिआयुष्य असंख्येयगुण छे ते करतां तियंच योनिक असंज्ञिआयुष्य असंख्येयगुण छे अने ते करतां नैरयिक असंज्ञिआयुष्य असंख्येयगुण छे. सेवं भंते !, सेवं भंते ! त्ति. हे भगवन् ! ते ए प्रमाणे छे; हे भगवन् ! ते ए प्रमाणे छे. एम कही यावत्-विहरे छे. भगवंतसुहम्मसामिपणीए सिरीभगवईसुत्ते पढमसये बिइओ उद्देसो सम्मत्तो. १. मूलच्छायाः-कतिविधं भगवन् ! असंश्याऽऽयुष्कं प्रज्ञप्तम् ! गौतम ! चतुर्विधमसंख्याऽऽयुष्कं प्रज्ञप्तम्, तद्यथाः-नैरयिकाऽसंश्याऽऽयुष्कम् , तिर्यग्मनुष्य-देवाऽसंश्याऽऽयुष्कम्. असंज्ञी भगवन् । जीवः किं नैरयिकाऽऽयुष्कं प्रकरोति, तिर्यग्-मनुष्य-देवाऽऽयुष्कं प्रकरोति ? हन्त, गौतम ! नैरयिकायुष्कमपि प्रकरोति, तिर्यग्-मनुष्य-देवायुष्कमपि प्रकरोति; नैरयिकायुष्कं प्रकुर्वन् जघन्येन दश वर्षसहस्राणि, उत्कृष्टेन पल्योपमस्य असंख्येयभार्ग प्रकरोति; तिर्यग्योन्यायुष्कं प्रकुर्वन् जघन्येन अन्तर्मुहूर्तम् , उत्कृष्टेन पल्योपमस्य असंख्येयभागं प्रकरोति; मनुष्यायुष्केऽपि एवं चव, देवायुष्कं यथा नैरयिकायुष्कम् . एतस्य भगवन् ! नैरयिकाऽसंश्यायुष्कस्य, तिर्यग्-मनुष्य-देवासंघ्यायुष्कस्य कतरत् कतरत्. यावत्-विशेषाऽधिकं वा ? गौतम | सर्वस्तोकं देवअसंश्यायुष्कम् , मनुष्य. असंख्येयगुणम्, तिर्यग. असंख्येयगुणम् , नैरयिक० असंख्येयगुणम्. तदेवं भगवन् !, तदेवं भगवन् । इतिः-अनु. Page #132 -------------------------------------------------------------------------- ________________ ११२ श्रीरायचन्द्र - जिनागमसंग्रहे शतक १. उद्देश २. ', १७. असंशी देनेषूत्पद्यते इत्युक्तम् स चायुपा इति तदायुर्निरूपपनाहः- रुचि णं' इत्यादि व्यक्तम् नवरम्- 'असविआाउए' त्ति असंही सन् यत् परभवप्रायोग्यमायुर्वभाति तदसंख्यायुः, 'नेरइयंगसाचआउत्ति नैरथिकप्रायोग्यमसंश्यायुनैरधिकाऽसंश्यायुः एवमन्यान्यपि. एतच्चासंज्ञ्यायुः संबन्धमात्रेणापि भवति, यथा 'भिक्षोः पात्रम्' अतस्तत्कृतत्वलक्षणसंबन्धविशेषनिरूपणायाऽऽह : - 'असनी' इत्यादि व्यक्तम्. नवरम् - पति बनात, 'दस पाससहस्साई ति रत्नप्रभाप्रथमप्रतरमाश्रित्य 'उकोसेनं पतिओमस्स असंसेव्वद्भागं ति रत्नप्रभाचतुर्थप्रतरे मध्यमस्थितिकं नारकमाश्रित्येति कथम् ? यतः प्रथमप्रस्तटे दश वर्षाणां सहस्राणि जघन्या स्थितिः, उत्कृष्टा नवतिः सहस्राणि द्वितीये तु दशलक्षाणि जघन्या, इतरा तु नवतिर्लक्षाणि एषा एव तृतीये जघन्या, इतरा तु पूर्वकोटी. एषा एवं चतुर्थे जघन्या, इतरा तु सागरो - पमस्य दशभागः. एवं चात्र पल्योपमाऽसंख्येयभागो मध्यमा स्थितिर्भवति तिर्यग्सूत्रे यदुक्तम्- 'पलि ओवमस्स असंखेज्जइभागं' ति तन्मिथुनकतिरश्चोऽधिकृत्येति. 'मणुस्साउअं वि एवं चेव 'त्ति जघन्यतोऽन्तर्मुहूर्तम्, उत्कर्षतः पल्योपमाऽसंख्येयभाग इत्यर्थः तत्र चासंख्येयभागो मिथुनकनरानाश्रित्य 'देवाउअं जहा नेरइयाउए' त्ति 'देवा' इति असंज्ञिविषयं देवाऽऽयुरुपचारात् तथा वाच्यम्, 'जहा नेरइयाउअं' ति यथा असंज्ञिविषयं नारकायुः, तच्च प्रतीतमेव नवरम् - भवनपति - व्यन्तरानाश्रित्य तदायुरवसेयमिति 'एयस्स णं भंते ।" इत्यादिना यदस्यायुषो ऽत्यमुक्तं तदस्य हस्व-दीर्घमायेति भगवतधर्मस्वामिणी श्रीभगवतीसुत्रे प्रथमशते द्वितीयोदेश के श्री अभयदेवसूरिविरचितं विवरणं समाप्तम् अशिमायुष्य विषे १७. असंज्ञी जीव देवोमां उत्पन्न थाय छे एम कयुं छे अने ते उत्पत्ति आयुष्यथी थाय छे, माटे हवे अज्ञिओनुं आयुष्य निरूपता कहे छे के:भेदपूर्वक विचार [ 'कइविहे णं' इत्यादि ] सूत्र व्यक्त छे. विशेष ए के, ['असन्निआउए' त्ति ] जे जीव पोते असंज्ञी होतो परभवने योग्य आयुष्य बांधे ते 'असंज्ञ्यायुः असंज्ञिनुं आयुष्य' कद्देवाय ['नेर अनि आउ‍ ति] नैरक्किने योग्य जे असंश्याः ते नैरसिक असंश्याः ए प्रमाणे बीजां पण जगवां ए असंश्यायुः संबंधमात्रधी पण भाग, जंग के, 'भिक्षुनुं पात्र' माटे 'तेणे करे' एस्प विशेष संबंध निरुपवा कहे छे के [ 'असली' इत्यादि] सूत्र व्यक्त छे. विशेष ए के [ 'पकरे 'ति ] एटले बांचे छे. [ 'इस वाससहस्साई ति ] रत्नप्रभाना प्रथम पापडाने आश्रीने दश हजार वर्षेनुं आयुष्य बांधे छे. ['उहोणं पलिओचमस्स असंसेबइभागं 'ति ] स्वप्रमाना चोथा प्रतरमा मध्यम स्थितिवाय नारकने आमीने ए कर्त्तुं छे. केम तो कहे छे केःप्रथम पाघडामां जघन्ये दश हजार वर्षनी स्थिति कही छे अने उत्कृष्ट नेषु हजार वर्षनी स्थिति कही है. बीजामां तो जघन्ये दश लाख वर्षनी अने उत्कृष्टे नेवु लाख वर्षनी स्थिति कही छे. त्रीजामां जघन्ये नेवु लाख वर्षनी अने उत्कृष्टे पूर्वकोटि वर्षनी स्थिति कही छे. चोथामां जघन्ये पूर्वकोटिनी अ उत्कृष्टे सागरोपमनो दशमो भाग स्थिति कही छे. अने ए प्रमाणे आ चोथा पाथडामां पल्योपमनो असंख्येय भाग मध्यम स्थिति थाय छे. तिर्येचना सूत्रां जे छेके, [पतिओमर असंसेबइभानं ति ] ते सुगलिया निर्देचने आश्रीने सुं छे. ['मनुस्साउअं वि एवं चैत्र'त्ति ] जघन्ये अंतर्मुहूर्त अने उत्कृष्टे पल्योपमनो असंख्येय भाग. तेमां युगलमनुष्योने आश्रीने पल्योपमनो असंख्येय भाग जाणवो. ['देवा जहा नेरइयाउअं' ति] देवो एटले उपचारथी असंज्ञिविषयक देवनुं आयुष्य, ते असंज्ञिविषयक नैरयिक आयुष्यनी पेठे जाणवुं. अने ते प्रतीत ज छे. विशेष ए के, ते भवनपति अने व्यंतरोने श्रीने जा. [ 'अस्सणं मेते!' इत्यादि ] सूक्ष्वी असं आयुष्वनी वे अल्प बहुता कहीं छे ते तेनी हसता अने दीर्घताने अपेक्षीने कही है. उद्देशकसमाप्ति. . बेडारूपःसमुद्रेऽखिलजलचरिते क्षारभारे भवेऽस्मिन् दायी यः सद्गुणानां परकृतिकरणाद्वैतजीवी तपस्वी । अस्माकं वीरवीरोऽनुगतनरवरो बाहको दान्ति - शान्त्योर, दयात् श्रीवीरदेवः सकलशिववरं मारहा चाप्तमुख्यः ॥ १ ॥ / Page #133 -------------------------------------------------------------------------- ________________ शतक १.-उद्देशक ३. कांक्षामोहनीय कर्म जीवकृत छे-करवानी रीतना चार प्रकार. एक प्रकारनो स्वीकार. नैरयिकादि चोवीशे दंडक संबंधे कांक्षामोहनीय विचार.-चोवीश दंडक संबंधे कांक्षामोहनीय विषे त्रणे काळ विषयक चिंतन.-चय.-उपचय. उदीरण.-वेदन.-निर्जरण.-संग्रह.-कांक्षामोहनीयना वेदननी रीति. वेदनना कारण.-सदेह. स्वधर्म मूकी परधर्मनुं ग्रहण.-फलाशंका. अनिश्चितपणु,-विपरीतपणुं.-जिनभाषित सल.-तेम माननार-आचरनार आराधक.अस्तित्व तथा नास्तित्वना परिणामनो विचार.-प्रयोग.-खमाव.-कांक्षामोहनीयबंध.-तेनी रीति. कारण.-प्रमाद बने योग.-प्रमादनो जनक योग.योगर्नु जनक वीर्य.वीयंन जनक शरीर.-शरीरनो जनक जीव.-उत्थान तथा कर्मादिकनी अस्तिता. उदीरण.-गईण.-संवरण.-कोर्नु उदी. रण-उदीरणायोग्यर्नु उदीरण.-उत्थानादिकवडे उदीरण,-अनुदीर्णनू उपशमन.-पूर्ववत् परिपाटी.--उदयप्राप्तनुं निर्जरण.-नैरपिकादिक स्तनितकुमारात जीवविषे वेदन विचार.-पृथिवीकायिक जीव कांक्षामोहनीयने वेदे?-हा.-तेने तर्क, संशा, प्रशा, मन के वचन के ?-नथी.-तो पण वेदे.-जिनोक्त सत्य.-ए प्रमाणे चार द्रियवाळा जीवो सुधी विचार.-जीवोनी पेठे पंचेंद्रिय तिर्यंचो अने यावत्-वैमानिको.-मणो कांक्षामोहने वेद-हा.केम-शानना, दर्शनना, चारित्रना, वेषना, प्रवचनना, प्रवचनाभ्यासी पुरुषना, कल्पना, मार्गना, मतना, भांगाना, नयना, नियमना अने प्रमाणना मेदोने जो संदिग्ध थवाधी, स्वधर्म त्यजवाथी, फलाशंका थवाथी, अनिश्चितपणुं तथा विपरीतता पामवाथी श्रमणो कांक्षामोहने वेदे छ.-उदेशकसमाति.११२.प्र०-जीवाणं भंते । कंखामोहणिज्जे कम्मे कडे? ११२. प्र०—हे भगवन् ! शुं जीवो संबंधि कांक्षामोहनीय कर्म कृत-क्रियानिष्पाद्य-छे ? ११२. उ०—हता, कडे. . ११२. उ०—हे गौतम ! हा, ते क्रियानिष्पाद्य छे. ११३.प्र०-से भंते । किं देसेणं देसे कडे, देसेणं सब्बे ११३. प्र०-हे भगवन् ! ते शुं देशथी देश कृत छे, कडे, सव्वेणं देसे कडे, सव्वेणं सव्वे कडे? देशथी सर्व कृत छे, सर्वथी देश कृत छे के सर्वथी सर्व कृत छे ! ११३. उ०-गोयमा! नो देसेणं देसे कडे, नो देसेणं ११३. उ०—हे गौतम! ते देशथी देश कृत नथी. देशथी सव्वे कडे, नो सव्येणं देसे कडे, सव्वेणं सव्वे कडे. सर्व कृत नथी, सर्वथी देश कृत नथी पण सर्वथी सर्व कृत छे. ११४. प्र०-नेरइयाणं मंते। कंखामोहणिज्जे कम्मे कडे ? ११४.प्र०-हे भगवन् ! नैरयिको संबंधि कांक्षामोहनीय कर्म कृत छ? ११४. उ०-हंता, कडे. जाव-सव्वेणं सव्वे कडे, एवं जाव- ११४. उ०—हे गौतम ! हा, ते कृत छे. यावत्-सर्वथी सर्व वेमाणिआणं दंडओ भाणिअव्वो. कृत छे. अने ए प्रमाणे यावत्-वैमानिको सुधी दंडक कहेवो. ११५. प्र०-जीवा णं भंते ! कंखामोहणिज्ज कम्म करिसु? ११५.प्र०-हे भगवन् ! जीवोए कांक्षामोहनीय कर्म कर्य ! ११५. उ०—हंता, करिंसु. ११५. उ०-हे गौतम! हा, कयु. ११६. प्र०-तं मंते ! किं देसेणं देसं करिसु० ? ११६. प्र०—हे भगवन् ! ते शुं देशथी देशे कर्यु ? (इत्यादि पूर्वोक्त अभिलापवडे पूछq.) १. मूलच्छाया:-जीवानां भगवन् । काडामोहनीयं कर्म कृतम् ? हन्त, कृतम्. तद् भगवन् । किं देशेन देशं कृतम्, देशेन सर्वे कृतम्, सर्वण देशं कृतम् , सर्वेण सर्व कृतम् ? गौतम! नो देशेन देशं कृतम्, नो देशेन सर्व कृतम् , नो सर्वेण देशं कृतम् , सर्वेण सर्व कृतम्. नैरयिकाणां भगवन् । काहामोहनीयं कर्म कृतम् ! हन्त, कृतम्. यावत्-सर्वेण सर्व कृतम्, एवं यावत्-वैमानिकानां दण्डको भणितव्यः, जीवैः भगवन् | कायामोहनीयं कर्म कृतम् हन्त, कृतम्. तद् भगवन् । किं देशेन देशं कृतम्:-अनु. १५ भ. सू. Jain Education international Page #134 -------------------------------------------------------------------------- ________________ ११४ श्रीरायचन्द्र-जिनागमसंग्रहे शतक १.-उद्देशक ३. ११६.उ०—एएणं अभिलावणं दंडओ माणिअव्वो, जाव- ११६. उ०-हे गौतम! ते सर्वथी सर्व कर्य छे. ए प्रमाणे वेमाणिआणं, एवं करेंति, एत्थ वि दंडओ जाव-वेमाणिआणं. एवं यावत्-वैमानिको सुधी दंडक कहेवो. एज प्रमाणे करे छे करिस्सति, एत्य वि दंडओ जाव-वेमाणिआणं. एवं चिए, अने करशे, ए बन्नेनो अभिलाप पण यावत्-वैमानिको सुधी चिणिंस, चिणंति, चिणिस्संति: उवचिए, उवचिणिंसु, उवचिणंति, कहेवो. तथा ए ज प्रमाणे चय, चय कर्यो, 'चय करे छे, चय उवचिणिस्सांत; उदीरेंसु, उदीति, उदीरिस्संति; वेदेंसु, वेदेति, करशे; उपचय, उपचय कर्यो, उपचय करे छे, उपचय करशे; वेदिस्संति; निजरेंसु, निजरोति, निजरिस्संति. गाहा:- उदीयु, उदीरे छे, उदीरशे; वेधु, वेदे छे, वेदशे, निर्जयु, निर्जरे छे अने निर्जरशे; ए बधा अभिलापो कहेवा. गाथाःकड-चिया उवचिया उदीरिया वेदिया य निजिन्ना, कृत, चित, उपचित, उदीरित, वेदित अने निर्जरित; आदितिए चउभेदा तियभेया पच्छिमा तिनि. एटला अभिलापो अहीं कहेवाना छे. तेमां कृत, चित अने उपचितमा एक एकना चार भेद कहेवाना छ अर्थात् सामान्यक्रिया, पछी भूतकाळनी, वर्तमानकाळनी तथा भविष्यत्काळनी क्रिया; अने पाछळना त्रण पदमां-उदीरित, वेदित अने निर्जीर्णमा एक एक पदमा मात्र त्रण काळनी ज क्रिया कहेवानी छे. ११७. प्र०-जीवा णं भंते ! कंखामोहणिज्ज कम्मं वेदेति ? ११७.प्र०. हे भगवन् ! शुंजीवो कांक्षामोहनीय कर्मने वेदे छे. ११७. उ०-हंता, गोयमा ! वेदेति. ११७. उ०-हे गौतम ! हा, वेदे छे. . ११८.प्र०—कह णं भंते। जीवा कंखामोहणिज कम्म ११८. प्र०-हे भगवन् ! जीवो कांक्षामोहनीय कर्मने केवी वेदेति ? रीते वेदे छे? ११८. उ०-गोयमा । तेहिं तेहिं कारणेहिं संकिया, कं- ११८. उ०—हे गौतम ! ते ते कारणोवडे शंकावाळा, कांखिया, वितिगिछिया, भेदसमावना, कलुससमावन्ना; एवं खलु क्षावाळा, विचिकित्सावाळा, भेदसमापन्न अने कलुषसमापन्न थइने जीवा कंखामोहणिज कम्मं वेदेति. एं प्रमाणे जीवो कांक्षामोहनीय कर्मने वेदे छे. ११९.प्र०-से णणं भंते । तमेव सचं, णीसंकं जं जिणेहिं ११९. प्र०-हे भगवन् ! ते ज सत्य अने निःशंक छे के पवेइयं? जे जिनोए जणाव्युं छे ? ११९. उ०-हंता, गोयमा। तमेव सचं,णीसंकं जंजिणेहिं ११९. उ०—हे गौतम! हा, ते ज सत्य अने निःशंक छ पवेदितं. के जे जिनोए जणाव्युं छे. १२०. १०-से णणं भंते । एवं मणं घारेमाणे, एवं पकरे- १२०. प्र०-हे भगवन् ! ए प्रमाणे (ते ज सत्य अने माणे, एवं चिद्वेमाणे, एवं संवरेमाणे आणाए आराहए भवति ? निःशंक छे के जे जिनोए प्रवेणुं छे) मना धारतो, प्रकरतो, रहेतो अने संवरतो प्राणी आज्ञानो आराधक थाय छे ? १२०. उ०-हंता, गोयमा! एवं मणं धारेमाणे जाव-भवइ. १२०. उ०-हे गौतम! हा, ए प्रमाणे मनमा धारतो यावत्-प्राणी आज्ञानो आराधक थाय छे. १. द्वितीयदिशकान्तिमसूत्रेष्वायुर्विशेषो निरूपितः. स च मोहदोषे सति भवतीत्यतो मोहनीयविशेषं निरूपयन , आदी च संग्रहगाथायां यदुक्तं 'कंखपओस'त्ति तद् दर्शयन्नाह:-'जीवाणं इत्यादि व्यक्तम. नवरम्-जीवानां संबन्धि यत् 'कंखामोहणिजे'त्ति मोहयतीति मोहनीयं कर्म, तच्च चारित्रमोहनीयमपि भवतीति विशिष्यते-काक्षा-अन्यान्यदर्शनग्रहः, उपलक्षणत्वाचास्य शङ्कादिपरिग्रहः, ततः काङ्क्षाया मोहनीयं काङ्क्षामोहनीयम्-मिथ्यात्वमोहनीयमित्यर्थः. 'कडे,त्ति कृतं क्रियानिष्पाद्यमिति प्रश्नः उत्तरं तु 'हंता, कडे' त्ति अकृतस्य कर्मत्वाऽ १. मूलच्छायाः-एतेनाऽमिलापेन दण्डको भणितव्यः, यावत्-वैमानिकानाम. एवं 'कुर्वन्ति' अत्रापि दण्डको यावत्-वैमानिकानाम्, एवं 'करिष्यन्ति' अनाजप दण्डको यावत्-वैमानिकानाम, एवं चितम. अचैषः. चिन्वन्ति. चेष्यन्तिः उपचितम, उपाचषुः, उपचिन्वन्ति, उपचेष्यन्ति; उदीरितवन्तः, उदारयन्ति, उदीरयिष्यन्ति; वेदितवन्तः, वेदयन्ति, वेदयिष्यन्तिः निजरितवन्तः. निर्जरयन्ति, निर्जरयिष्यन्ति. गाथाः-कृत-चिता उपचिता उदीरिता पिताच निजाणाः, आदिनिके चतुर्भेदाः त्रिभेदाः पश्चिमात्रयः. जीवा भगवन् ! काझमोहनीयं कर्म वेदयन्ति ! हन्त, गौतम। वेदयन्ति. कथं भगवन् । जीवाः काहामोहनीयं कर्म वेदयन्ति ? गौतम ! तस्तैः कारणैः शहिताः, काहिताः, विचिकित्सिताः, भेदसमाऽऽपन्नाः, कलुषसमापन्ना एवं खल जीवाः काडामोहनीयं कर्म वेदयन्ति. तद ननं भगवन । तदेव सत्यम निःश; यद जिनः प्रवेदितम् ? हन्त, गौतम । तदेव सत्यम्, निःश यद् जिनैः पतम् । तद् नून भगवन् । एवं मनो धारयन् , एवं प्रकुर्वन् , एवं चेष्टमानः, एवं संघृण्वन् आज्ञाया आराधको भवति । हन्त, गौतम ! एवं मनो धारयन् यावत्-भवतिः-अनु. Page #135 -------------------------------------------------------------------------- ________________ शतक १.-उद्देशक ३. भगवत्सुधर्मस्वामिप्रणीत भगवतीसूत्र. नपान दृढ़ च वस्तुनः करणे चतुर्भङ्गी दृष्टा, यथा-देशेन हस्तादिना वस्तुनो देशस्याऽऽच्छादनं करोति. अथवा हस्तादिदेशेनैव समस्तस्य वस्तुनः. अथवा सर्वात्मना वस्तुदेशस्य. अथवा सर्वात्मना सर्वस्य वस्तुन इति. एतां काङ्क्षामोहनीयकरणं प्रति प्रश्नयन्नाहः से भंते इत्यादि. 'से'त्ति तस्य कर्मणः, हे भदन्त ! किमिति प्रश्ने. देशेन जीवस्यांऽशेन, देशः काङ्क्षामोहनीयस्य कर्मणोंऽशः कृत दत्यको भनः अथ देशेन जीवांशेनैव, सर्वकाङ्क्षामोहनीयं कृतमिति द्वितीयः, उत सर्वेण सर्वात्मना, देशः काङक्षामोहनीयस्य कृत इति ततीयः, उताहो सर्वेण सर्वात्मना, सर्वं कृतमिति चतुर्थः, अत्रोत्तरम्-'सव्वेणं सब्वे कडे'त्ति जीवस्वाभाव्यात, सर्ववप्रदेशाऽवगाढतदेकसमयबन्धनीयकर्मपुद्गलबन्धने सर्वजीवप्रदेशानां व्यापार इत्यत उच्यते-सर्वात्मना सर्वं तदेककालकरणीयं काक्षामोहनीयं कर्म कृतम्-कर्म तया बद्धम्, अत एव च भङ्गत्रयप्रतिषेध इति. अत एवोक्तम्:-"एंगपएसोगाढं सव्वपएसेहिं कम्मुणो जोग्गं, बंधइ जहत्तहेति . 'एगपएसोगाढं'ति जीवाऽपेक्षया, कर्मद्रव्यापेक्षया च ये एके प्रदेशाः तेष्क्वगाढम् , सर्वजीवप्रदेशव्यापारत्वाच्च तदेकसमयबन्धनार्ह सर्वमिति गम्यम्, अथवा सर्वे यत्किश्चित् काङ्क्षामोहनीयं तत् सर्वात्मना कृतम्, न देशेनेति. . १. बीजा उद्देशकना छेलां सूत्रोमा एक प्रकारना आयुष्यनुं प्ररूपण कर्यु छे. ज्यारे मोहरूप दोषनी हयाती होय त्यारे ज जीवने ते आयुष्य संभवी शके छ माटे हवे आयुष्यना निरूपण पछी एक प्रकारना मोहनीय कर्मने निरूपता अने प्रथम शतकनी शरुआतमा जणावेल संग्रहगाथामां जे [ 'कंखपओस'त्ति] ए पद कहुं छे तेने दर्शावता कहे छे के:-['जीवाणं' इत्यादि. ] ए बधु स्पष्ट छे. विशेष ए के, जीवो संबंधी जे कांक्षामोहनीय कर्म छे ते कांक्षामोहनीय कर्म किडेत्ति] कृत-करेल-क्रियानिष्पाद्य-छे ? एम प्रश्न छे. तेनो उत्तर आ छेः-['हंता, कडे'त्ति] हा, कृत छे. कारण के जो कृत-करेल-न होय तो ते 'कर्म' जीवकृत छ ? कही शकाय नहीं. जे कराय ते ज कर्म कहेवाय अने 'कांक्षामोहनीय' पण कराय छे माटे कर्म कहेवाय छे. जे मोह पमाडे-मुंझवे-ते मोहनीय. शंका:-'मोहनीय' एटलं ज मूक्यु होत अने तेनी साथे 'कांक्षा' ए पद न जोड्युं होत तो शुं दूषण छे? समाधानः-मोहनीय कर्मना बे प्रकार छे-एक शंका, समाधान. चारित्रमोहनीय अने बीजु दर्शनमोहनीय. आ स्थळे 'दर्शनमोहनीय' कर्म ज अपेक्षित छे माटे तेने लेवा माटे 'मोहनीय' पद साथे 'कांक्षा' पद जोत्यं छे. 'कांक्षामोहनीय' शब्दनो अर्थ आ छे:-कांक्षा एटले वीजा वीजा दर्शनो मतो-नुं ग्रहण करवू अर्थात् अमुकमां ज श्रद्धा न राखतां भिन्न कांक्षामोदनीय. भिन्न मतोने अवलंबई. तद्रूप-कांक्षारूप-जे मोहनीय-मोह पमाडनारु-ते कांक्षामोहनीय-मिथ्यात्व मोहनीय. ते कांक्षामोहनीय कर्म कृत-कराएल छे. क्रिया करवानी पद्धति लोकमां चार प्रकारे प्रसिद्ध छे. ते चार प्रकार आ छे:-जेम के कोइ मनुष्य कोइ पण वस्तुने ढांकतो (ढांकवानी क्रिया करवानी रीतना करतो) होय तो ते. ते वस्तुने चार रीतिए ढांकी शके छे. पोताना शरीरना कोइ पण हाथ वगेरे भागवडे ते वस्तुना कोइ पण भागने ढांके छे. १. चार प्रकार. शरीरना कोइ पण भागवडे आखी वस्तुने ढांके छे. २. आखा शरीरवडे वस्तुना कोइ पण भागने ढांके छे. ३. अने आखा शरीरवडे आखी वस्तुने ढांके छे. ४. अर्थात् १. अवयवथी अवयवनी क्रिया. २. अवयवथी आखानी क्रिया. ३. आखाथी अवयवनी क्रिया. ४. आखाथी आखानी क्रिया. पूर्व प्रमाणे दर्शावेल क्रिया करवानी चार पद्धतिओमांथी कइ पद्धतिवडे आत्मा कर्मने करे छे ए विषे प्रश्न पूछता कहे छे के:-[ से भंते !' इत्यादि] हे भगवन् ! शुं जीव पोताना कोइ पण भागवडे कांक्षामोहनीय कर्मनो कोइ एक भाग करे छे ? (१) शुं जीव पोताना कोइ पण भागवडे आलुं कांक्षामोहनीय कर्म करे छे । (२) शुं जीव पोते आखो ज (पोताना समस्त भागोवडे) कांक्षामोहनीय कर्मना कोइ एक भागने करे छे ? (३) के शुं जीव पोते आखो ज आङ्खु कांक्षामोहनीय कर्म करे छे ? (४). आनो उत्तर आ छे:-['सव्वेणं सब्वे कडे'त्ति] आखो जीव पोते ज आखा कांक्षामोहनीय एक प्रकार नो कर्मने करे छ अर्थात् क्रिया करवाना पूर्वोक्त चार प्रकारमाथी मात्र अहीं छेलो-चोथो प्रकार-जइष्ट छे. जे स्थळे जीवना बधा प्रदेशो अवगाढ छे ते स्थळे रहेला अने एक समये बांधवा योग्य जे कर्मपुद्गलो होय तेने ते बधायने-बांधवामा जीवना बधा प्रदेशो क्रिया करे छे. कारण के एवा प्रकारनो जीवनो स्वभाव छे. तेथी ज अहीं बाकीना त्रण प्रकारने निषेधी क्रिया करवानो चोथो प्रकार स्वीकार्यो छे अर्थात् आखा जीवे पोते एक काळे बांधी शकाय तेवू (आखं) कांक्षामोहनीय कर्म बांध्यु छे. ते माटे ज कयुं छे के:-"एक प्रदेशमा अवगाढ अने कर्मने योग्य पुद्गलने जीव पोताना सर्व प्रदेशोवडे यथोक्त हेतुपूर्वक बांधे छे." ['एगपएसोगाढं'ति ] 'एक प्रदेशमा अवगाढ' एटले जीवद्रव्यनी अपेक्षाए तथा कर्मद्रव्यनी अपेक्षाए जे एक -समान-प्रदेशो, तेमां अवगाढ ते 'एक प्रदेशमा अवगाढ.' कर्मने बांधवामा जीवना बधा प्रदेशो क्रिया करे छे माटे तेनाथी (जीवथी) एक समये बांधी शकाय तेवू बधुं कर्म (ते बांधे छे.) अथवा जे काइ कांक्षामोहनीय कर्म छे ते बधु आखा जीववडे ज करायुं छे पण तेना कोइ एक भागवडे ते (कर्म) कराएल नथी. २. 'जीवानाम् ' इति सामान्योक्तौ विशेषो नावगम्यते, इति विशेषावगमाय नारकादिदण्डकेन प्रश्नयन्नाहः-'नेरइयाणं' इत्यादि भावितार्थमेव. क्रियानिष्पाद्य कर्मोक्तम् , तक्रिया च त्रिकालविषया, अतस्तां दर्शयन्नाहः-'जीवा ण' इत्यादि व्यक्तम्. नवरम्-'करिंसुत्ति अतीतकाले कृतवन्तः ? उत्तरं तु हन्ताऽकार्युः, तदकरणे अनादिसंसाराभावप्रसङ्गात्. एवम्-'करेंति' संप्रति कुर्वन्ति. एवम्-'करिस्संति' अनेन च भविष्यत्काटता करणस्य दर्शिता इति. कृतस्य च कर्मणश्चयादयो भवन्ति, इति तान् दर्शयन्नाहः-'एवं चिए' इत्यादि व्यक्तम्. १. चतुर्भतीम. २. प्र. छायाः-एकप्रदेशाऽवगाढं सर्वप्रदेशैः कर्मणो योग्यम् , बभ्राति यथोक्तहेतुम्:-अनु. १. जूओ पृष्ठ ८ मुंः-अनु० Page #136 -------------------------------------------------------------------------- ________________ चोवीशे दंडक त्रिकाळ विचार. चयादि. उदीरण, वेदन, निर्जरण. शंका, समाधान. ११६ श्रीरायचन्द्र - जिनागमसंग्रहे १२. •" " नगरम् चयः प्रदेशाऽनुभागादेर्वर्धनम् उपचयस्तदेव पौनःपुन्येन अन्ये वाहः- “चयनं कर्मपुद्रखोपादानमात्रम् उपचयनं तु चितस्याऽचाचाफा मुकवा वेदनार्थं निषेकः स चैवम् प्रथमस्थिती बहुतरं कर्मदलिकं निपिवति, ततो द्वितीयायां विशेषद्दीनम् एवं यावदुत्कृष्टायां विशेषहीनं निपिचति उक्तं चः- मोचूण सगमबाई पढमाइ टिईइ बहुवरं दव्यं, सेसं विसेसहीणं जाव उद्योसं ति सन्यास "ति उदीरणमनुदितस्य करणविशेषादुदयप्रवेशनम् . वेदनम् - अनुभवनम् . निर्जरणं जीवप्रदेशेभ्यः कर्मप्रदेशानां शातनमिति इह च सूत्रसंग्रहगाथा भवति, सा च गाहा– 'फड चिया' इत्यादिः, भावितार्था च. नवरम्- 'आइतिए' ति कृत-चितो पचितणे. 'पउमेद' त्ति सामान्य क्रिया- कालत्रयक्रियाभेदात् 'विषमेव त्ति सामान्यक्रियाविरहात् 'पच्छिम चि उदीरितवेदित निर्जीर्णा मोहपुद्रा इति शेषः 'तिषि'ति त्रपत्रिविधा इत्यर्थः ननु आये सूत्रत्रये कृत-चितो पचितान्युक्तानि, उत्तरेषु कस्माद् न उदीरित-वेदित-निर्जीर्णानीति उप्यते कृतम्, उपचितं च कर्म चिरमप्यवतिष्ठते, इति करणादीनां त्रिकालक्रियामात्राऽतिरिक्तं चिरावस्थानलक्षणं कृतत्वाद्याश्रित्य कृतादीन्युक्तानि उदीरणादीनां तु न चिराऽवस्थानमस्ति इति त्रिकालवर्तिना क्रियामात्रेणैव तानि अभिहितानि इति . चितम्, " " २. आगळा प्रकरणमा सामान्य प्रकारे जीव संबंध हकीकत कही छे अने सामान्य रीतीए विवेचन करवावी विशेष प्रकारे ज्ञान यह शक नथी, माटे हवे विशेषपणे विवेचन करवा नारकादि दंडकपूर्वक प्रश्न करता कहे छे के:- [ 'नेरइयाणं' इत्यादि ] ए सूत्र स्पष्ट अर्थवालुं ज छे. आगळना सूत्रोमां क्रियानिष्पाद्य कर्म कह्युं छे, ते क्रिया त्रणे काळ साथै संबंधवाळी होय छे, माटे हवे तेने दर्शावता कहे छे के: - [ 'जीवा णं' इत्यादि ] ए सूत्र व्यक्त छे. विशेष ए के, ['करिंसुति ] भूतकाळमां (तेओए कर्मों) कर्यो ? अहीं उत्तर आ हे : - 'हा, तेओए कर्यां'. जो भूतकाळमां आत्माए कर्मो कर्यो न होय अने ते तदन अमुक काळीज करतो होव एग मानवामां आवे तो संसारमो अनादि प्रवाह संभवी शके नहीं ['करेंति' ] ए श्रमाणे वर्तमानकाळे करे छे, अने ए प्रमाणे ['करिस्तंति' ] करशे, 'करशे' ए शब्दधी क्रियाविषयक भविष्यत्काळ कसो. जे कर्म करवामां आयेछे, रोनो पय, उपचय वगेरे होइ शके छे माटे हवे ते संबंधेनी हकीकत कई छे० [ एवं लिए' इत्यादि] ए सूत्र सष्ट छे. विशेष एके प्रदेश अने अनुभाग यगेरेनुं ययुं ते 'माय' तेज संबंधी वारंवार यभवं ते 'उपचय' बीजाओ तो कहे छे : "मात्र कर्मद्रोनुं व ग्रहण करते 'चय', अबाधाकाळ सिवायना काळे हेल कर्म पुलने वेदवा माटे निषेचन ते 'उपचय' निषेचननुं वरूप आ प्रमाणे छे-प्रथम स्थितिमां बहुतर कर्मदलिकने निषेचे छे. त्यार पछी बीजी स्थितिमां विशेषहीन - वधारे ओछु- निषेचे छे. ए प्रमाणे यावत्-उत्कृष्ट स्थितिमां विशेषहीन निषेचे छे. मुं छे. पोतानो अवाधाकाळ मूकीने प्रथमा स्थितिमां बहुतर द्रव्यने अने ए प्रमाणे यावत् उत्कृष्ट स्थितियां बाकीना सर्वने विशेपाहीन करे छे." उदयमां नहीं आवेल कर्मने एक प्रकारना करणचडे उद्यमां डाव ते उदीरण अनुमय करवों ते वेदन. जीवना प्रदेशोशी कर्म प्रदे शोनुं खरी पडते निर्जरण. अहीं सूत्र संबंधी संग्रह गाबा आ छे:-[ 'कड, चिवा' इत्यादि ] आ गायानो अर्थ स्पष्ट छे. विशेष ए के ['आइलिए' चि एटले आदि अर्थात् आदिना त्रण पदोमां- 'कृत' 'चित' अने 'उपचित' ए पदोमां [ 'चउभेद'त्ति ] चार जातनो काळ कहेवो. कारण के त्या सामान्य कियानो काळ अनेकानी ने कियानो काळ जूदो जूदो को डे. ['तियमेव 'ति] अने पाउना पण पदोमा सामान्य क्रियानो विरह दोवाथी ऋण मेदवाळी काळ कोडे. ते पाना पदो [मिति] उदीरित, वेदित अने निर्जीणं मोहपुद्ररूपे [ 'तिनि 'सि] ग प्रकारनाम - छे. शंकाः - आदिना त्रण सूत्रोमां सामान्य क्रियाना सूचक 'कृत' 'चित' अने 'उपचित' ए त्रण पदो कलां छे अने पाछळना सूत्रोमां सामान्य क्रियानां दर्शक 'उदीरित' 'वेदित' अने 'निर्जी' पदो के कां नभी समाधानः करेतुं चतुं अने उपचवे कर्मठांचा काळ सुधी पण टफी रहे छे. माटे 'कृत' 'चित' अने 'उपचित' मां त्रण काळनी क्रियाओ बताववा उपरांत सामान्य क्रियानो काळ - लांबा काळ सुधीनी स्थितिनो सत्तारूप काळदेखाडवो जोइए. माटे कृतत्वादिने आश्रीने सामान्य क्रियाना सूचक 'कृत' वगेरे ऋण पदो कयां छे. अने उदीरणा दिनुं तो लांबा काळ सुधी अवस्थान नथी, माटे त्यां सामान्य काळ न दर्शावतां मात्र त्रण काळ संबंधी ज क्रियाओ कही छे. • "" ३. 'जीयाः काङ्क्षामोहनीयं कर्म वेदयन्ति' इत्युक्तम् अथ तद्वेदनकारणप्रतिपादनाय प्रस्तावयन्नाह : 'जीवा पं संते!" इत्यादि व्यक्तम् . नवरम्-ननु जीवाः काक्षामोहनीयं वेदयन्तीति प्राग् निर्णीतम्, किं पुनः प्रश्नः उच्यते वेदनोपायप्रतिपादनार्थम् उक्तं च“पु॑व्वभणियं पि पच्छा जं भन्नइ तत्थ कारणं अस्थि, पडिसेहो य अणुन्ना- हे उविसेसोवलंभो” त्ति. ' तेहिं तेहिं 'ति तैस्तैर्दर्शनान्तर श्रवणकुतीर्थिकसंसर्गादिभिर्विद्रव्यसिद्धैः द्विपंचनं चेह वीप्सायाम् कारणैः शकादिहेतुभिः किम् इत्याहः शङ्किता जिनोक्तपदार्थान् प्रतिसर्वतः, देशतो वा संजातसंशयाः. काङ्क्षिता देशतः, सर्वतो वा संजाताऽन्यान्यदर्शनप्रहाः. 'वितिगिंछिय'त्ति विचिकित्सिताः संजातफलविपशङ्काः भेदसमापना इति किम् इदं जिनशासनम् आहोत्विदिदम्" इत्येवं जिनशासनस्यरूपं प्रति मतेद्वैधीभावं गताः, अनध्यवसायरूपं वा मतिभङ्गं गताः, अथवा यत एव शङ्कितादिविशेषणा अत एव मतेर्द्वैधीभावं गताः कलुषसमापन्नाः - न एतदेवम्' इत्येवं मतिविपर्यासं गताः. ‘एवं खलु' इत्यादि. एवमित्युक्तेन प्रकारेण, 'खल' त्ति वाक्यालङ्कारे, निश्वये, अवधारणे वा एतच्च जीवानां काङ्क्षामोहनीयवेदनमित्थमेवाऽवसेयम्, जिनप्रवेदितत्वात् तस्य च सत्यत्वादिति तत्सत्यतामेव दर्शयन्नाह : - ' से णूणं' इत्यादि व्यक्तम् नवरम् - तदेव-न पुरुषान्तरैः प्रवेदितम् रागाद्युपहतत्वेन तत्प्रवेदितस्याऽसत्यासंभवात् सत्यं सूनृतम् तच व्यवहारतोऽपि स्याद् अत आइ:- निःश विद्यमानसंदेहमिति. अथ जिनप्रवेदितं सत्यमित्यभिप्रायवान् यादृशो भवति तद् दर्शयन्नाह : - ' से णूणं' इत्यादि व्यक्तम् . नवरम् - नूनं " १. प्र० छायाः - मुक्खा खकामबाधां प्रथमायां स्थित्यां बहुतरं द्रव्यम् शेषं विशेषहीनं यावत् उत्कृष्टमिति सर्वासामू २. पूर्वभणितमपि पश्चाद् यद् भण्यते तत्र कारणमस्ति, प्रतिषेधश्वाऽनुज्ञा - हेतुविशेषोपलम्भः - अनु० / Page #137 -------------------------------------------------------------------------- ________________ शतक १.-उद्देशक ३. भगवत्सुधर्मस्वामिप्रणीत भगवतीसूत्र. ११७ निश्चितम् . एवं मणं धारेमाणे त्ति 'तदेव सत्यम् , निःशकं यजिनैः प्रवेदितम्' इत्यनेन प्रकारेण मनो मानसमुत्पन्नं सद् धारयन् स्थिरीकर्वन, 'एवं पकरेमाणे ति उक्तरूपेणाऽनुत्पन्नं सत् प्रकुर्वन् विदधानः, 'एवं चिद्वेमाणे'त्ति उक्तन्यायेन मनश्चेष्टयन्-'नान्यमतानि सत्यानि इत्यादिचिन्तायां व्यापारयन् , चेष्टमानो वा विधेयेषु तपोध्यानादिषु, 'एवं संवरेमाणे ति उक्तवदेव मनः संवृण्वन-मतान्तरेभ्यो निवर्तयन प्राणातिपातादीन वा प्रत्याचक्षाणो 'जीव' इति गम्यते. 'आणाए'त्ति आज्ञायाः-ज्ञानाद्यासेवारूपजिनोपदेशस्य. 'आराहए'त्ति आराधकः पालयिता भवति इति. ३. आगळना प्रकरणमा 'जीवो कांक्षामोहनीय कर्मने वेदे छे' एम कर्दा छे. हवे ते कर्मर्नु वेदन करवामां कया कया कारणो छे ए वातने जणावया कांक्षामोहनीयना प्रस्तावनापूर्वक कहे छे के:-['जीवा णं भंते !' इत्यादि] ए सूत्र स्पष्ट छे. जे विशेष छे ते आ छे-शंका:-'जीवो कांक्षामोहनीय कर्मने वेदे छ' ए वेदनहुँ कारण, वातनो निर्णय पूर्वना प्रकरणमा थइ चूक्यो छे, तो पण शा माटे फरीथी प्रश्न कर्यो छे ? समाधानः-वेदनना कारणोनुं प्रतिपादन करवा आ प्रश्न कों छे. कयुं छे के:-"जे वात पूर्वे एकवार कहेवाइ जाय अने ते ज वातने जो फरीथी शास्त्रकार कहे, तो तेमां कांइ कारण होवू जोइए एम समजवू. एकवार कहेवाएल वातने फरीथी कहेवानां नीचेनां कारणो छेः-प्रतिषेध, अनुज्ञा अने एक प्रकारना हेतुनुं कथन अर्थात् पूर्वनी वातने प्रतिषेधवा, एक ज वातने फरीथी पूर्वनी वातमा अनुमति आपवा के पूर्वनी वातना निर्णयमा कोइ विशेष हेतुने कहेवा एकवार कहेल वात फरीथी कहेवामां आवे छे." तेहि तेहि कडेवार्नु कारण, ति] 'बीजा दर्शन- सांभळ' 'कुतीर्थिकनो संसर्ग करवो' इत्यादि विद्वत्प्रसिद्ध कारणोवडे-शंकादि हेतुओवडे, ए हेतुओथी शुं? तो कहे छे के, ए हेतुओथी शंकित थएला अर्थात् श्रीजिने कहेल पदार्थों संबंधे सर्वथा के थोडे भागे संशयने पामेला. कांक्षित थएला-अन्य अन्य दर्शनने ग्रहणं करनारा-'वितिगिंछिअत्ति] फल संबंधे शंका पामेला, भेदने पामेला अर्थात् शुंआ जिनशासन छे, के आ जिनशासन छ ? ए प्रमाणे जिनशासनना खरूपमा जेओनी बुद्धि भेदने पामेली छे तेओ. अथवा अनिश्चयरूप मतिभंगने पामेला. अथवा पूर्वोक्त शंकितादि विशेषणवाळा छ माटे ज जेओनी बुद्धि द्विधा भावने पामेली छे एवा. कलुषसमापन्न-कलुषने पामेल अर्थात् 'ए एम नथी' ए प्रमाणे विपरीत बुद्धिने पामेला. ['एवं खलु' इत्यादि] ए प्रकारे जीवो कांक्षामोहनीय कर्मने वेदे छे, एम जाणवं. कारण के एम श्रीजिने जणाव्युं छे. अने ते सत्य छे. हवे तेनी साचाइने दाववा कहे छे के:-['से णूणं' इत्यादि] ए सूत्र स्पष्ट छे. विशेष ए के, जे जिने कहेलं होय ते ज सत्य छे. पण बीजा पुरुषोए जणावेलुं होय ते सत्य होतुं नथी. कारण के जिन सिवायना बीजा पुरुषो रागादिथी उपहत थएला होवाथी तेओए जणावेलामा असत्यपणुं संभवे छे. केटलीक साची वातो एवी होय छे के, जे वातो मात्र व्यवहारथी-उपर उपरथी-साची होय पण वास्तविक साची न होय. माटे कहे छे के, जे जिने कहेलं छे ते निःशंक छे संदेह विनानुं छे. हवे भगवंतनी जणावेल बातने साची माननार केवो होय ते संबंधे कहे छे केः-['से णूणं' इत्यादि] ए सूत्र स्पष्ट छे. विशेष ए के, [ 'एवं मणं धारेमाणे'त्ति] जिनोए जे कयुं छे ते ज निःशंक छे ए प्रमाणे मानी मनने स्थिर करतो. [ 'एवं पकरेमाणे'त्ति ] उक्तरूपे मन न होय तो पण तेरूपे करतो. ['एवं चिट्ठमाणे 'त्ति पूर्वोक्त प्रमाणे मननी चेष्टा करतो, 'बीजां मतो सत्य नथी' इत्यादि चिंतामा मननो व्यापार करतो, अथवा तप तथा ध्यानादिमां मननी चेष्टा करतो ['एवं संवरेमाणे ति] ए प्रमाणे मनने रोकतो-बीजां मतोथी मनने पाछु वाळतो, अथवा प्राणातिपात-हिंसा-वगेरेथी मनने अटकावतो जीव ['आणाए'त्ति ] जिनोपदेश-जिने कहेल ज्ञानादिनी आसेवारूप आज्ञा-नो ['आराहए'त्ति] आराधक थाय छे. अस्तित्व अने नास्तित्व. १२१. प्र०-से णणं भंते ! अत्थित्तं अत्थित्ते परिणमइ, १२१. प्र०-हे भगवन् ! अस्तित्व अस्तित्वमा परिणमे छे, नत्थित्तं नत्थित्ते परिणमइ ? नास्तित्व नास्तित्वमा परिणमे छे! १२१. उ०—हंता, गोयमा! जाव-परिणमइ. १२१. उ०-हे गौतम ! हा, ते प्रमाणे यावत्-परिणमे छे. १२२. प्र०-जं तं भंते ! अत्थितं अत्थित्ते परिणमइ, १२२. प्र०-हे भगवन् ! जे ते अस्तित्व अस्तित्वमा परिनत्थित्तं नस्थित्ते परिणमइ; तं किं पओगसा, वीससा ? णमे छे अने नास्तित्व नास्तित्वमा परिणमे छे, ते शुं प्रयोगथी जीवना व्यापारथी-परिणमे छे के स्वभावथी परिणमे छे ? १२२. उ०—गोयमा! पओगसा वि तं, वीससा वि तं. १२२. उ०—हे गौतम! ते प्रयोगथी अने स्वभावथी (बन्ने प्रकारे ) परिणमे छे. १२३. प्र०-जहा ते भंते ! अत्थित्तं आत्थित्ते परिणमइ, १२३.प्र०—हे भगवन् ! जेम तारुं अस्तित्व अस्तित्वमा तहा ते नत्थित्तं नत्थित्ते परिणमइ ? जहा ते नात्थत्तं नत्थित्ते परिणमे छे तेम तारुं नास्तित्व नास्तित्वमा परिणमे छे ! अने जेम परिणमइ, तहा ते अत्थित्तं अस्थित्ते परिणमइ ? तारं नास्तित्व नास्तित्वमा परिणमे छे तेम तारुं अस्तित्व अस्तित्वमा परिणमे छे? १. आ वेवडं उच्चारण वीप्सानु सूचक छे. २. 'खलु' शब्द वाक्यालंकारनो, निश्चयनो के अवधारणनो सूचक छेः-श्रीअभय. १. मूलच्छायाः-तद् नूनं भगवन् ! अस्तिलम् अस्तित्वे परिणमति, नास्तित्वं नास्तित्वे परिणमति ? हन्त, गौतम । यावत्-परिणमति- यत् तद् भगवन् । अस्तित्वम् अस्तित्वे परिणमति, नास्तित्वं नास्तित्वे परिणमति, तत् किं प्रयोगेण, विक्षसया ? गौतम ! प्रयोगेणाऽपि तत्, विस्रसयाऽपि तत्.यथा ते भगवन्। अस्तित्वम् अस्तित्वे परिणमति, तथा ते नास्तित्वं नास्तित्वे परिणमति यथा ते नास्तित्वं नास्तित्वे परिणामति तशा ने अमिनमा अमित ने परिणाम नि?:-अन. Page #138 -------------------------------------------------------------------------- ________________ श्रीरायचन्द्र-जिनागमसंग्रहे शतक १.-उद्देशक ३. १२३. उ०-हता, गोयमा! जहा मे अत्थित्तं अस्थित्ते १२३. उ०—हे गौतम ! हा, जेम मारुं अस्तित्व अस्तित्वमा परिणमइ, तहा मे नत्थित्तं नत्थित्ते परिणमइ. जहा मे नस्थित्तं परिणमे छे तेम मारुं नास्तित्व नास्तित्वमा परिणमे छे. अने जेम नत्थित्त परिणमइ, तहा मे अस्थित्तं अस्थित्ते परिणमइ. मारुं नास्तित्व नास्तित्वमा परिणमे छे तेम मारुं अस्तित्व अस्तित्वमा परिणमे छे. १२४. प्र०—से णं मते । अस्थित्तं अस्थित्ते गमणिजं ! १२४. प्र. हे भगवन् अस्तित्व अस्तित्वमां गमनीय छ ? १२४. उ०-जहा 'परिणमई' दो आलावगा, तहा ते इह १२४. उ०—हे गौतम ! जेम 'परिणमे छे' ए पदना बे गमणिजेण विदो आलावगा माणिअव्वा. जाव-जहा मे अस्थित्तं आलापक कह्या तेम अहीं 'गमनीय' पदसाथे पण बे आलापक आत्थित्ते गमणिनं. कहेवा. यावत्-जेम मारुं अस्तित्व अस्तित्वमा गमनीय छे. १२५.प्र०-जहा ते भंते । एत्थं गमणिनं तहा ते इहं १२५.प्र०-हे भगवन् ! जेम तारं अहीं गमनीय छे तेम गमणिजं, जहा ते इहं गमणि तहा ते एत्थं गमणिजं? तारूं इह गमनीय छे ? जेम तारुं इह गमनीय छे तेम तारुं अहीं गमनीय छे? १२५. उ०—हता, गोयमा ! जहा मे एत्थं गमणिज्जं जाव- १२५. उ०—हे गौतम ! हा, जेप मारुं अहीं गमनीय छे तहा मे एत्थं गमणिनं. यावत्-तेम मारुं अहीं गमनीय छे. १. अथ कस्मात् तदेव सत्यं यज्जिनैः प्रवेदितमिति ? अत्रोच्यते-यथावद्वस्तुपरिणामाऽभिधानादिति. तमेव दर्शयन्नाहः-से णणं' इत्यादि. 'अस्थित्तं अस्थित्ते परिणमइ'त्ति अस्तित्वम्-अङ्गुल्यादेः अङ्गुल्यादिभावेन सत्त्वम्, उक्तं चः-"सर्वमस्ति स्वरूपेण पररूपण नास्ति च. अन्यथा सर्वभावानामेकत्वं संप्रसज्यते.” तच्चेह ऋजुत्वादिपर्यायरूपमवसेयम्. अमुल्यादिद्रव्यास्तित्वस्य कथंचिदृजुत्वादिपर्यायाऽव्यतिरिक्तत्वात्अस्तित्वे-अङ्गुल्यादेरेवाङ्गुल्यादिभावेन सत्त्वे-वक्रत्वादिपर्याये इत्यर्थः, परिणमति तथा भवति. इदमुक्तं भवति-द्रव्यस्य प्रकारान्तरेण सत्ता प्रकारान्तरसत्तायां वर्तते, यथा-मृद्व्यस्य पिण्डप्रकारेण सत्ता घटप्रकारसत्तांयामिति. 'नत्थित्तं नस्थित्ते परिणमइति नास्तित्वम्अङ्गुल्यादेरङ्गुष्ठादिभावेनाऽसत्त्वम्-तच्चाङ्गुष्ठादिभाव एव. ततश्चाङ्गुल्यादेर्नास्तित्वम्-अङ्गुष्ठाद्यस्तित्वरूपम् , अमुल्यादेर्नास्तित्वे अङ्गुष्ठादेः पर्यायान्तरेणाऽस्तित्वरूपे परिणमति, यथा मृदो नास्तित्वं तन्त्वादिरूपं मृन्नास्तित्वरूपे पटे इति; अथवा अस्तित्वमिति धर्मधर्मिणोरभेदात् सद्वस्तु, अस्तित्वे सत्त्वे परिणमति-सत् सदेव भवति, नाऽत्यन्तं विनाशि स्यात् , विनाशस्य पर्यायान्तरगमनमात्ररूपत्वात् , दीपादिविनाशस्याऽपि तमिस्रादिरूपतया परिणामात्. तथा नास्तित्वमत्यन्ताऽभावरूपं यत् खरविषाणादि तद् नास्तित्वेऽत्यन्ताऽभाव एव वर्तते, नात्यन्तमसतः सत्त्वमस्ति खरविषाणस्येवेति. उक्तं चः-"नाऽसतो जायते भावो नाऽभावो जायते सतः." अथवा अस्तित्वमिति धर्म्यभेदात् सत्, अस्तित्वे सत्त्वे वर्तते, यथा पटः पटत्व एव. नास्तित्वं चासत् , नास्तित्वेऽसत्त्वे वर्तते, यथा-अपटोऽपटत्व एवेति. अथ परिणामहेतुदर्शनायाहः-'जं तं' इत्यादि. 'अस्थित्तं अस्थित्ते परिणमइ'त्ति-पर्यायः पर्यायान्तरता यातीत्यर्थः. 'नत्थित्तं नस्थित्ते परिणमइत्ति-वस्त्वन्तरस्य पर्यायस्तत्पयार्यान्तरतां यातीत्यर्थः. 'पओगस'त्ति सकारस्याऽऽगमिकत्वात् प्रयोगेण जीवव्यापारण. 'वीसस' ति यद्यपि लोके विस्रसाशब्दो जरापर्यायतया रूढस्तथापीह स्वभावार्थो दृश्यः. इहापि प्राकृतत्वात् 'वीससाए'त्ति वाच्ये 'वीससा' इत्युक्तमिति. अत्रोत्तरम्-'पओगसा वि तंति प्रयोगेणापि तदस्तित्वादि. यथा कुलालव्यापाराद् मृपिण्डो घटतया परिणमति, अङ्गुलिऋजुता वा वक्रतया इति. अपिः समुच्चये. वीससा वि तंति यथा शुभ्राभ्रमशुभ्राभ्रतया, नास्तित्वस्यापि नास्तित्वपरिणामे प्रयोग-विस्रसयोरेतान्येव उदाहरणानि, वस्त्वन्तरापेक्षया मृत्पिण्डादेरस्तित्वस्य नास्तित्वात्. 'सत् सदेव स्याद्' इति व्याख्यानान्तरेऽप्येतानि एवोदाहरणानि, पूर्वोत्तरावस्थयोः सद्रूपत्वादिति. यद्यपि 'अभावोऽभाव एव स्याद्' इति व्याख्यातम्-तत्रापि प्रयोगेणापि, तथा विस्रसयापि अभावोऽभाव एव स्यात् , न प्रयोगादेः साकल्यमिति व्याख्येयमिति. बस्तित्व तथा ना ४. शंकाः-जे वात जिनेश्वरोए कही छे ते ज सत्य छे तेनुं शुं कारण ? समाधानः-जेवी वस्तुस्थिति छे तेवी ज वस्तुस्थिति जिनोए जणावेली छे माटे स्वित्वना परिणा- तेओए कहेलं ते सत्य छे. हवे ते ज संबंधे विचार दर्शावता कहे छे केः-[ से पूर्ण' इत्यादि] ['अत्थित्तं अत्थित्ते परिणमइ'त्ति] अंगुलि वगेरे पदार्थोनुं मनो विचार. अंगुलि वगेरे पणे होवू ते अस्तित्व अर्थात् जे पदार्थ जे रूपे होय ते पदार्थर्नु ते ज रूपे रहेवापणुं ते अस्तित्व. कयुं छे के:-"वस्तुमात्र पोत पोताने रूपे सत्-विद्यमान-छे अने पररूपे असत्-अविद्यमान छे. अर्थात् मनुष्य मनुष्यरूपे सर्वकाळे सत् छे अने मनुष्य अश्वरूपे सर्वकाळे असत् छे. जोएम न मानवामां आवे तो दरेक पदार्थ एक सरखा जगणाय अर्थात् सर्व पदार्थो एकरूप ज थइ जाय." आ चाल प्रकरणमा पर्यायरूप ऋजुत्वादिने सत्त्व-सद्रूप १. मूलच्छायाः-हन्त, गौतम ! यथा मेऽस्तित्वमस्तित्वे परिणमति, तथा मे नास्तित्वं नास्तित्वे परिणमति; यथा मे नास्तित्वं नास्तित्वे परिणमति, तथा मेऽस्तित्वमस्तित्वे परिणमति. तद् नूनं भगवन् । अस्तित्वमस्तित्वे गमनीयम् ? यथा 'परिणमति' द्वावालापकी, तथा ते इह गमनीयेनाऽपि द्वावालाप को भणितव्यो. यावत्-यथाऽस्तित्वमस्तित्वे गमनीयम्. यथा ते भगवन् । अत्र गमनीयं तथा ते इह गमनीयम् , यथा ते इह गमनीयं तथा तेऽत्र गमनीयम् ? हन्त, गौतम ! यथा मेऽत्र गमनीयं यावत्-तथा मेऽत्र गमनीयम्:-अनु० Page #139 -------------------------------------------------------------------------- ________________ पर्व शतक १.-उद्देशक ३. भगवत्सुधर्मस्वामिप्रणीत भगवतीसूत्र, गणवं. कारण के कोइ पण अपेक्षाए अंगुली वगेरे द्रव्यनु अस्तित्व ऋजुत्वादि पर्यायथी अभिन्न छे-नोखं नथी. तात्पर्य ए के, अंगुलि वगेरेनुं अंगुलि वगरे भावे जे सत्त्व छ ते ते ज रूपे-अंगुलि वगेरेना अंगुलि वगेरे भावे सत्त्वपणे-चक्रत्वादि पर्यायपणे परिणमे छे-अंगुलीमां अंगुलीपणुं कायम रहे अनेना रूपांतरो-वांकी, सीधी वगेरे-थाय छे. आ वातनो निष्कर्ष एज छे के, कोइ पण पदार्थनी कोइ पण प्रकारे सत्ता होय अने ते ज सत्ता वीजे प्रकारे जे प्रकारे पूर्वे होय ते करतां भिन्न प्रकारे-होय छे. जेम के; माटीरूप पदार्थनी सत्ता सौथी पहला एक पिंडलारूपे छे. अने पछी ते ज सत्ता घटरूपे परजायनस्थित्तं नत्थित्ते परिणमइ'त्ति] अंगुलि वगेरेनुं अंगुठा वगेरे रूपे न होवु ते नास्तित्व अर्थात् अंगुलीनी अपेक्षाए अंगुष्ठादिपणुं ते ज नास्तित्व. अने ते अंगुष्ठादिपणारूप नास्तित्व अंगुल्यादिना नास्तित्वमां-अंगुठा बगेरेना पर्यायांतरे अस्तित्वरूपे-परिणमे छे-होय . जेम के माटीनं नास्तित्व तंतु वगेरे रूप छे अने ते माटीना नास्तित्वरूप पटमां होय छे. अथवा पूर्वोक्त सूत्रनी व्याख्या बीजी रीतिए करवी. ते रीति आ छे:-अस्तित्व एटले सत्त्व नहीं, पण सत्-विधमान-सत्तावाळी-वस्तु लेवी. कारण के 'सत्त्व'ए धर्मरूप छे अने 'सत्' ए धर्मिरूप छे, तथा ते बन्नेनो अभेद छे-ते बन्ने नोखा नथी, माटे ज अहीं अस्तित्व' नो 'सत्' अर्थ करवो. सत् पदार्थ सद्रूपे परिणमे छे-सत् वस्तु सत् ज होय छे. परंतु सद् वस्तु सर्वथा नाश पामती नथी-कारण के विनाशनो अर्थ मात्र रूपांतर थवारूप छे. परंतु सर्वथा नाशरूप नथी. शंकाः-जेम; कोइ एक दीवो बळतो होय विनाश शब्दनो अने तेमांन तेल बळी जवाथी के पवननो सपाटो लागवाथी ते दीवो बुझाइ जाय छे. हवे जो 'विनाश'नो अर्थ मात्र 'विकार'-'रूपांतर थवारूप'-ज होय तो ते दीवानो नाश थया पछी पण ते बीजे रूपे देखावो जोइए, परंतु तेम जणातुं नथी माटे 'विनाश' नो अर्थ 'विकार' न थाय, पण 'समूळ नाश' थवो जोइए. समाधानः-दीवानो नाश तद्दन थतो ज नथी, पण ते बीजे रूपे देखाय छे. आ स्थळे प्रकाशना परमाणुना समूहने आपणे दीवो कहीए छीए अने प्रकाशनो नाश थवाथी आपणे दीवानो नाश समजीए छीए. खरी रीते प्रकाशनो नाश थतो ज नथी पण तेने आपणे रूपांतरमा आवलो जोइए छीए. ज्यारे दीवो बळतो होय छे त्यारे प्रकाशवाळा स्थळे अंधकार जणातो नथी पण ज्यारे दीवो बुझाइ जाय छे-प्रकाश मटी जाय छे-त्यारे तेज प्रकाशवाळा स्थळमां अंधारूं थइ जाय छे. जे आ अंधारुं छे ते ज दीवानो विकार अर्थात् पेला प्रकाशना परमाणुओ सामग्रीवशात् अंधकाररूपे परिणम्या छे, माटे दीवानो तद्दन नाश थतो नथी पण ते अंधकाररूपे अस्तित्व धरावे छे, माटे 'नाश' नो अर्थ 'विकार' ज करवो ठीक छ, पण 'समूळ नाश' ए अर्थ अघटित छे. ए ज प्रकारे दरेक पदार्थना नाश संबंधे पण समजवं. बीजा प्रकारना व्याख्यानमां 'नास्तित्व'नो अर्थ अत्यंत अभावरूप छे अने ते अत्यंत अभावरूप नास्तित्व खरविषाण (गर्दभशृंग) वगेरे छे. ते (अत्यंत अभावरूप नास्तित्व) नास्तित्वमां-अत्यंत अभावमां-वर्ते छे. कारण के जे वस्तु सर्वथा असत् होय तेनु कोइ दिवस सत्त्व होइ शकतुं ज नथी. जेम; खरविषाण,. कयुं छे के:-"असत् सद्रूप थतुं नथी, अने सत् असद्रूप थतुं नथी" अथवा धर्मि साथै अभेद छ माटे 'अस्तित्व' एटले सत्, जे सत् छे ते सत्त्वरूप धर्ममां होय छे. जेम, पट पटत्वमा ज छे तेम. अने नास्तित्व एटले असत् . जे असत् छे ते असत्त्वरूप धर्ममा होय छे. जेम; अपट अपटपणामां जछे तेम. हवे पदार्थना जूदा जूदा परिणाम थवाना हेतुओ दर्शावता कहे छे के:-[ 'जं तं' इत्यादि] [ अस्थित्तं अस्थित्ते परिणमइ'त्ति] अर्थात् एक प्रकारनो पर्याय बीजा प्रकारना पर्यायने पामे छे. ['नत्थित्तं नत्थित्ते परिणमइ'त्ति] कोइ पण बीजा पदार्थनो पर्याय इतर पर्यायने पामे छे. [पओगसे'त्ति] प्रयोग-जीवनो प्रयोग. व्यापार, ते वडे. [वीसस'त्ति] जो के 'विश्रसा' शब्दनो प्रसिद्ध अर्थ तो घडपण छे, तो पण अहीं तेनो 'स्वभाव' अर्थ समजवो. अहीं उत्तर आ छे:[पओगसा वि तंति] ते अस्तित्वादिरूप परिणाम प्रयोगवडे पण थाय छे. जेम; कुंभारनी क्रियाथी माटीनो पिंडलो घटरूपे परिणमे छे. मनुष्यनी क्रियाथी सीधी आंगळी वांकी वळे छे. ['वीससा वि तं'ति] ते अस्तित्वादि परिणाम स्वभाववडे-कोइनी क्रिया सिवाय-पण थाय छे. जेम; शुभ्रधोळ वादळु अशुभ्रपणे परिणमे छे. ए ज प्रकारे नास्तित्वपरिणाममां पण प्रयोग अने स्वभावना उदाहरणो कहेवां, पण ते बीजी वस्तुनी अपेक्षाए समजवां. कारण के बीजी वस्तुनी अपेक्षाए बीजी वस्तु नास्तित्वरूप होय छे अर्थात् घटादिनी अपेक्षाए माटीनो पिंडलो नास्तित्वरूप छे. 'सत्' पदार्थ 'सत्' रूप ज होय छे' एवी बीजी व्याख्याना पक्षमा पण ए ज ( पूर्वोक्त) उदाहरणो समजवां. कारण के वस्तु पूर्व अने उत्तर अवस्थामां सद्रूप छे. वळी जे अभावरूप होय ते अभावरूप ज रहे' एवं जे व्याख्यान कर्यु छे ते पक्षमा प्रयोग अने विस्रसा ए बन्नेने पण हेतुरूप समजवां अर्थात् जे अभाव होय ते प्रयोगथी पण अने विस्रसाथी पण अभावरूप ज रहे. पण प्रयोगादिनुं साकल्य छ एम न कहे. अर्थात् अमुक परिणाम प्रयोगधी ज थाय छे अने अमुक परिणाम स्वभावथी ज थाय छे एम न कहे. ' ५. अथ उक्तहेत्वोरुभयत्र समताम् , भगवदभिमततां च दर्शयन्नाहः-'जहा ते इत्यादि. यथा प्रयोग-विश्रसाभ्यामित्यर्थः. 'ते' इति तव मतेन,अथवा सामान्येन अस्तित्वनास्तित्वपरिणामः प्रयोग-विश्रसाजन्य उक्तः. सामान्यश्च विधिः कचिदतिशयवति वस्तुनि अन्यथाऽपि स्यात् , अतिशयवांश्च भगवानिति तमाश्रित्य परिणामान्यथात्वमाशङ्कमान आहः-'जहा ते' इत्यादि. 'ते' इति तव सम्बन्धिअस्तित्वम् , शेष तथैवेति. अथ उक्तस्वरूपस्यैवार्थस्य सत्यत्वेन प्रज्ञापनीयतां दर्शयितुमाहः-से णणं' इत्यादि. अस्तित्वम्-अस्तित्वे गमनीयम्-सद्वस्तु सत्त्वेनैव प्रज्ञापनीयमित्यर्थः. 'दो आलावग'त्ति-से गुणं भंते ! अत्थित्तं अस्थित्ते गमणिजं इत्यादि, पओगसा वि तं, वीससा वि तं" इत्येतदन्त एकः, परिणामभेदाऽभिधानात्. "जहा ते भंते ! आत्थित्तं अस्थित्ते गमणिज्ज इत्यादि, तहा मे अस्थित्तं अस्थित्ते गमणिज" इत्येतदन्तस्तु द्वितीयः-अस्तित्वनास्तित्वपरिणामयोः समताऽभिधायी. एवं वस्तुप्रज्ञापनाविषयां समभावतां भगवतोऽभिधाय, अथ शिष्यविषयां तां दर्शयन्नाहः-'जहा ते' इत्यादि. यथा स्वकीयपरकीयताऽनपेक्षतया समत्वेन विहितमिति प्रवृत्त्या, उपकारबुद्ध्या वा ते तव भदन्त ! 'एत्थं' ति एतस्मिन् मयि संनिहिते स्वशिष्ये गमनीयं वस्तु प्रज्ञापनीयम् , तथा तेनैव समतालक्षणप्रकारेण, उपकारधिया वा 'इह'ति इह अस्मिन् गृहिपाखण्डिकादौ जने गमनीयं वस्तु प्रकाशनीयमिति प्रश्नः. अथवा 'एत्थंति स्वात्मनि यथा गमनीयं सुखप्रियत्वादि, तथा इह परात्मनि. अथवा यथा प्रत्यक्षाऽधिकरणार्थतया 'एत्थं' इत्येतच्छब्दरूपं गमनीयम् , तथा 'इहं' इत्येतत्शब्दरूपमिति, समानार्थत्वाद् द्वयोरपि इति. काडामोहनीयकर्मवेदनं सप्रसङ्गमुक्तम् . स्वमाप. १. अहीं 'स' कारनो आगम लागेलो छे. २. आ विभक्तिरहितरूप प्राकृतना धोरणे छे. ३. 'अपि' शब्द समुघयनो सूचक छे:-धीअभयदेव. Jain Education international Page #140 -------------------------------------------------------------------------- ________________ अनामिमत. १२० श्रीरायचन्द्र-जिनागमसंग्रहे शतक १.-उद्देशक ३० ५. हवे ते पूर्वोक्त बन्ने हेतुओ बन्ने स्थळे समान छे अने भगवंतने अभिमत छे. ए वातने दर्शावता कहे छे के:-[ 'जहा ते' इत्यादि] 'यथा' एटले ओम प्रयोग अने विनसावडे. 'ते' एटले तारा मतमा. अथवा आ सूत्र कहेवानुं बीजुं कारण कहे छे:-पूर्व सूत्रमा प्रयोगजन्य अने विलसाजन्य परिणाम सामान्य प्रकारे कसो छे अने सामान्य प्रकारनो विधि बधे स्थळे सरखी रीतिए होय तेवो नियम नथी, किंतु कोई अतिशयवाळा पदार्थमा ते सामान्य प्रकारनो विधि उलटी रीते पण होय. आ स्थळे भगवंत महावीर अतिशयवाळा छे अने तेमां पूर्वोक्त सामान्य प्रकारनो विधि तेज प्रकारे छे के जूदे प्रकारे छे, ए प्रमाणे आशंका करता प्रश्नकार कहे छे के:-['जहा ते' इत्यादि] 'ते' एटले तारा संबंधी अस्तित्व, बाकी पधुं पूर्व प्रमाणे ज जाणवं. हवे पूर्वोक्त स्वरूपवाळा अर्थनीज सत्यपणे प्रज्ञापनीयता दर्शाववा कहे छे के:-[ से पूर्ण' इत्यादि]. अस्तित्व अस्तित्वमा जाणवु अर्थात् सद् वस्तु सत्त्ववडे ज जणाववी. ['दो आलावग'त्ति] 'से पूर्ण भंते । अस्थित्तं अस्थित्ते गमणिज्ज' त्यांची मांडीने 'पओगसावित, वीससा वित' त्या सुधीनो एक आलापक जाणवो. कारण केते परिणामना भेदनो सूचक छे. अने 'जहा ते मैते! अत्थितं अत्थित्ते गमणिज' त्याथी मांडीने 'तहा मे अस्थित्तं अत्यित्ते गमणिज' त्या सुधीनो बीजो दंडक जाणवो. आ बीजो दंडक अस्तित्व अने नास्तित्वरूप परिणामनी समामता सूचवे छे. ए प्रमाणे भगवंत संबंधी वस्तुप्रज्ञापना विषयक समानता कहीने हवे ते ज समानताने शिष्यसंबंधे दर्शावता कहे छे के:-[जहा ते इत्यादि] 'यथा' एटले पोतानी अने पारकानी दरकार रास्या सिवाय समपणे कर्यु एवी प्रवृत्तिवडे, अथवा उपकार बुद्धिवडे, 'ते' एटले तारु, अर्थात् हे भगवन् ! जे तारामा अस्तित्वादिक छे, ते [ 'एत्य'ति] ते ज प्रकारे समानतापूर्वक के उपकार द्विवडे, आमा-मारामां-पासे रहेला शिष्यमा गमनीय छ। अने ['इह'ति] 'इह' एटले आ संसारिमा के पाखंडिकादि मनुष्यमा गमनीय छ। ए प्रश्न छे. अथवा 'एत्थं'ति] 'एत्थ' एटले जेम खास्मामा सुखप्रियत्वादि धर्मो गमनीय छे तेम आ परात्मामां पण ते सुखप्रियत्वादि धर्मो गमनीय छ। अथवा जेम प्रत्यक्ष अधिकरणार्थपणे 'एत्थंए 'एतद्' शब्दनु रूप गमनीय छे तेम ज 'इह ए पण 'एतत्' शब्दनु रूप गमनीय छ। कारण के ए बन्ने स्पो समान अर्थवाळां छे. ए प्रमाणे प्रसंग सहित कांक्षामोहनीय कर्मर्नु वेदन जणाव्युं छे. कांक्षामोहबंधादि. १२६.प्र०-जीवाणं भंते ! कंखामोहणिज कम्मं बंधंति । १२६.प्र०-हे भगवन् ! जीवो कांक्षामोहनीय कर्म बांधे छ ! १२६. उ०—हंता, गोयमा । बंधति. १२६. उ०—हे गौतम ! हा, बधि छे. १२७. प्र०-कह णं भंते । जीवा कंखामोहणिज कम्म १२७. प्र०-हे भगवन् ! जीवो कांक्षामोहनीय कर्म केवी पंछति। रीते बांधे छे ! १२७. उ०-गोयमा! पमादपञ्चया, जोगनिमित्तं च. १२७. उ०-हे गौतम! प्रमादरूप हेतुथी अने योगरूप निमित्तथी जीवो कांक्षामोहनीय कर्म बांधे छे.. १२८. प्र०-से णं भंते ! पमाए किंपवहे ? १२८. प्र०-हे भगवन् । ते प्रमाद शाथी प्रवहे छे-पेदा थाय छे! १२८. उ०-गोयमा ! जोगप्पवहे. १२८. उ०-हे गौतम! ते प्रमाद योगथी-मानसिक, वाचिक अने कायिक व्यापारथी-पेदा थाय छे. १२९. प्र०-से णं भंते । जोए किंपवहे? १२९. प्र०—हे भगवन् ! ते योग शाथी पेदा थाय छे ! १२९. उ०-गोयमा । बीरियप्पवहे. १२९. उ०-हे गौतम । ते योग वीर्यथी पेदा थाय छे. १३०. प्र० से णं भंते ! वीरिए किंपवहे । १३०. प्र०—हे भगवन् ! ते वीर्य शाथी पेदा थाय छे ! १३०. उ०-गोयमा ! सरीरप्पवहे. १३०. उ०-हे गौतम | ते वीर्य शरीरथी पेदा थाय छे. १३१.प्र०—से णं भंते । सरीरे किंपवहे ? १३१. प्र०-हे भगवन् ! ते शरीर शाथी पेदा थाय छे ! १३१. उ०-गोयमा । जीवप्पवहे. एवं सति अस्थि उहाणेइ १३१. उ०—हे गौतम 1 ते शरीर जीवधी पेदा थाय छे. पा, फम्मेइ वा, बलेइ वा, वीरिएइ था, पुरिसक्कारपरिकमेइ वा. अने ज्यारे तेम छे तो उत्थान, कर्म, बल, वीर्य अने पुरुषकार पराक्रम छे. १३२.३०-से णणं भंते । अप्पणा चेव उदीरेइ, अप्पणा १३२. प्र० हे भगवन् । शं जीव पोतानी मेळे ज तेने व गरहइ, अप्पणा चेव संवरह ? उदीरे छे! पोतानी मेळे ज तेने गहें छे! अने पोतानी मेळे ज तेने संवरे छे ! १. मूलच्छायाः-जीवा भगवन् | काडामोहनीयं कर्म बनन्ति हन्त, गौतम | वनन्ति. कथं भगवन् । जीवाः कावामोहनीयं कमै बभ्रन्ति । गौतम | प्रमादप्रत्ययात् , योगनिमित्तं च. तद् भगवन् ! प्रमादः किंप्रवहः ! गौतम! योगप्रवहः. तद् भगवन् । योगः किंप्रवहः । गौतम! वीर्यप्रवहः. तर भगवन् । वीर्य किप्रयहम् ? गौतम ! शरीरप्रवहम् . तद् भगवन् । शरीर किंप्रवहम् गौतम ! जीवप्रवहम् . एवं सति अस्ति उत्थानमिति वा, कर्मेति पा, बलमिति वा, वीर्य मिति था, पुरुषकारपराक्रम इति वा. तद् नूनं भगवन् । आत्मना चैव उदीरयति, आत्मना चैव गर्हति, आत्मना चैव संघृणोति :-अनु. . Page #141 -------------------------------------------------------------------------- ________________ शतक १.-उद्देशक ३. भगवत्सुधर्मस्वामिप्रणीत भगवतीसूत्र. १२१ - १३२. उ०-हता, गोयमा ! अप्पणा चेव० तं चैव १३२. उ०—हे गौतम ! हा, पोतानी मेळे ज पूर्व प्रमाणे उच्चारेअव्वं... करे छे (पूर्व प्रमाणे बधो पाठ कहेवो ). १३३.५०-जंतं भंते । अप्पणा चेव उदीरेइ, अप्पणा १३३. प्र. हे भगवन् । जे ते पोतानी मेळे ज उदीरे छे. चेव गरहइ, अप्पणा चेव संवरेइ तं किं उदिण्णं उदीरेइ, गर्दै छे अने संवरे छे ते \ उदीर्णने उदीरे छ ? अनुदीर्णने उदीरे अणदिण्णं उदीरेइ, अणदिण्णं उदीरणाभवियं कम्म उदीरेइ, उदयाणं- छे ? अनुदीर्ण तथा उदीरणाने योग्यने उदीरे छे ? के उदयानंतरतरपच्छाकडं कम्मं उदीरेइ ? । पश्चात्कृत कर्म उदीरे छे ? १३३. उ०-गोयमा ! नो उदिणं उदीरेइ, नो अणुदिणं १३३. उ०-हे गौतम ! उदीर्णने उदीरतो नथी, अनुदीर्णने उदीरेइ, अणदिण्णं उदरिणाभवियं कम्म उदीरेइ, णो उदयाणं- उदीरतो नथी तथा उदयानंतरपश्चात्कृत कर्मने उदीरतो नथी पण तरपच्छाकडं कम्मं उदीरेइ. अनुदीर्ण अने उदीरणाने योग्य कर्मने उदीरे छे. १३४. प्र०—जं तं भंते ! अणुदिनं उदीरणाभवियं कम्म १३४. प्र०—हे भगवन् ! जे ते अनुदीर्ण तथा उदीरणाने उदारहे तं किं उदाणणं, कम्मेणं, बलेणं, वीरिएणं, पुरिसकारप- योग्य कर्मने उदीरे छे ते शुं उत्थानथी, कर्मथी, बलथी, वीर्यथी रिक्कमेणं अणादिण्णं उदरिणाभवियं कम्मं उदीरेइ, उदाहु तं अणु- अने पुरुषकारपराक्रमथी उदीरे छे ? के अनुत्थानथी, अकर्मथी, ठाणेणं, अकम्मेणं, अबलेणं, अवीरिएणं, अपुरिसक्कारपरिकमेणं अबलथी, अवीर्यथी अने अपुरुषकारपराक्रमथी उदीरे छ? अणुदिणं उदीरणाभवियं कम्मं उदीरेइ ? १३४. उ०...गोयमा । तं उदाणेण वि, कम्मेण वि, बलेण १३४. उ०-हे गौतम ! ते अनुदीर्ण अने उदीरणाने योग्य वि. वीरियेण वि. परिसकारपरक्कमेण वि अणदिण्णं उदीरणामवियं कर्मने उत्थानथी, कर्मथी, बलथी वीर्यथी अने पुरुषकारपराक्रमथी कम्मं उदीरेइ; णो तं अणुट्ठाणेणं, अकम्मेणं, अबलेणं, अवीरिएणं, पण उदीरे छे. पण अनुत्थानथी, अकर्मथी, अबलथी, अवीर्यथी अपुरिसकारपरकमेणं अणुदिण्णं उदीरणाभवियं कम्म उदीरेइ, एवं अने अपुरुषकारपराक्रमथी उदीरतो नथी अने ज्यारे तेम छे त्यारे सति अस्थि उट्ठाणेइ वा, कम्मेइ वा, बलेइ वा, वीरिएइ वा, उत्थान छे, कर्म, बल, वीर्य अने पुरुषकारपराक्रम पण छे. पुरिसक्कारपरिक्कमेइ वा. १३५. प्र०—से णूणं मंते ! अप्पणा चेव उवसामेइ, अप्पणा १३५. प्र०-हे भगवन् ! ते पोतानी मेळे ज उपशमावे, चेव गरहइ, अप्पणा चेव संवरेइ ? ___ गर्दै अने संवरे ? १३५. उ०—हता, गोयमा ! एत्थ वि तहेव भाणियव्यं. १३५. उ०-हे गौतम ! हा, अहीं पण तेम ज ( पूर्व नवरं-अदिण्णं उवसामेइ, सेसा पडिसेहेयव्वा तिणि. प्रमाणे ) कहे. विशेष ए के, अनुदीर्णने उपशमावे, बाकी त्रणे विकल्पोनो निषेध करवो. १३६. प्र०-जंतं भंते ! अणुदिनं उवसामेइ तं किं उहाणेणं? १३६. प्र०-हे भगवन् ! जे ते अनुदीर्णने उपशमावे ते शुं उत्थानथी, यावत्-पुरुषकारपराक्रमथी ! के अनुत्थानथी, यावत् अपुरुषकारपराक्रमथी? १३६. उ०—जाव-पुरिसक्कारपरिकमेति वा. ___१३६. उ०—हे गौतम ! पूर्व प्रमाणे ज जाणवू. १३७. प्र०—से णूणं भंते ! अप्पणा चेव वेदेइ, अप्पणा चेव १३७. प्र०—हे भगवन् ! ते पोतानी मेळे ज वेदे अने गर्ने ? गरहइ? १. मूलच्छायाः-हन्त, गौतम ! आत्मना चैव तचैव उच्चारयितव्यम् . यत् तद् भगवन् ! आत्मना चैव उदीरयति, आत्मना चैव गर्हते, आत्मना चब संवृणोति तत् किमुदीर्णम्-उदीरयति, अनुदीर्णम्-उदीरयति, अनुदीर्णम्-उदोरणाभव्यं कर्म उदीरयति,उदयाऽनन्तरपश्चारकृतं कर्म उदीरयति ? गौतम ! नो उदीर्णम्-उदीरयति, नो अनुदीर्णम्-उदीरयति, अनुदीर्णम्-उदीरणाभव्यं कर्म उदीरयति, नो उदयाऽनन्तरपश्चात्कृतं कर्म उदीरयति. यत् तद् भगवन् ! अनुदीर्णम्-उदीरणाभव्यं कर्म' उदीरयति तत् किमुत्थानेन, कर्मणा, बलेन, वीर्येण, पुरुषकारपराक्रमेण अनुदीर्णम्-उदीरणाभव्यं कर्म उदीरयति । उताहो तद् अनुत्थानेन, अकर्मणा, अवलेन, अवीर्येण, अपुरुषकारपराक्रमेण अनुदीर्णम्---उदीरणाभव्यं कर्म उदीरयति ! गौतम । तद् उत्थानेनाऽपि, कर्मणापि, बलेनाऽपि, वीर्येणापि, पुरुषकारपराकमेणाऽपि अनुदीर्णम्-उदीरणाभव्यं कर्म उदीरयति; नो तद् अनुत्थानेन, अकर्मणा, अवलेन, अवीर्येण, अपुरुषकारपराक्रमेण अनुदीर्णम्-उदीरणाभव्य कर्म उदीरयति; एवं सति अस्ति उत्थानमिति या, कर्मति वा, बलमिति वा, वीर्यमिति वा, पुरुपकारपराकम इति वा.तद् नूनं भगवन् । आत्मना चव उपशमयति, आत्मना चैव गर्हते, आत्मना चैव संवृणोति ? हन्त, गौतम । अत्राऽपि तथैव भणितव्यम् . नवरम्-अनुदीर्णम्-उपशमयति; शेषाः प्रतिषेधयितव्यास्त्रयः. यत् तद् भगवन् ! अनुदीर्णम्-उपशमयति तत् किम्-उत्थानेन ? यावत्पुरुषकारपराक्रम इति था. तद् नूनं भगवन् । आत्मना चैव वेदयति, आत्मना चैव गर्हते ?:-अनु० १६ भ. सू० . Page #142 -------------------------------------------------------------------------- ________________ १२२ श्रीरायचन्द्र-जिनागमसंग्रहे शतक १.-उद्देशक ३. १३७. उ०—एत्थ वि सव्वे वि परिवाडी, नवरं-उदिनं वेएइ, १३७. उ०-हे गौतम ! अहीं पण बधी पूर्वोक्त परिपाटी णो अणुदिनं वेएइ, एवं जाव-पुरिसकारपरिकमेइ वा. जाणवी. विशेष ए के, उदीर्णने वेदे छे पण अनुदीर्णने वेदतो नथी, तथा ए प्रमाणे यावत्-पुरुषकारपराक्रमथी वेदे छे. १३८. प्र०—से णूणं भंते ! अप्पणा चेव निजरेति, अ- १३८. प्र०—हे भगवन् ! ते पोतानी मेळे ज निर्जरे, गर्ने ? प्पणा चेव गरहह ? १३८. उ०—एत्थ वि सव्वे वि परिवाडी, नवरं-उदयाण- १३८. उ०-हे गौतम! अहीं पण बधी परिपाटी पर्यनी तरपच्छाकडं कम्मं निजरेइ, एवं जाव-परिकमेइ वा. प्रमाणे जाणवी. विशेष ए के, उदयानंतर पश्चात्कृत कर्मने निर्जरे छे अने ए प्रमाणे यावत्-पुरुषकारपराक्रमथी निर्जरे छे.. ६. अथ तस्यैव बन्धमभिधातुमाहः-'जीवा णं भंते । कंखा-' इत्यादि. 'पमायपचय'त्ति प्रमादप्रत्ययात् प्रमत्ततालक्षणाद्धेतोः, प्रमादश्च मद्यादिः. अथवा प्रमादग्रहणेन मिथ्यात्वा-ऽविरति-कषायलक्षणं बन्धहेतुत्रयं गृहीतम् , इष्यते च प्रमादेऽन्तर्भावोऽस्य. यदाहः"पमाओ य मणिंदेहि भणिओ अट्ठभेयओ, अण्णाणं संसओ चेव मिच्छानाणं तहेव य. रोगदोसो मइभंसो धम्मम्मि य अणायरो जोगाणं दुप्पणिहाणं अट्टहा वज्जियव्वओ"त्ति. तथा 'जोगनिमित्तं च' योगा मनःप्रमृतिव्यापाराः, ते निमित्तं हेतुर्यत्र तत् , तथा बध्नन्ति इति, क्रियाविशेषणं चेदम् , एतेन च योगाख्यश्चतुर्थः कर्मबन्धहेतुरुक्तः. चः शब्दः समुच्चये. अथ प्रमादादेरेव हेतुफलभावं दर्शयमाह:-'से थे' इत्यादि. 'पमाए किंपवहे'त्ति प्रमादोऽसौ कस्मात् प्रवहति-प्रवर्तते इति किंप्रवहः. पाठान्तरेण किंप्रभवः. 'जोगप्पवहे' त्ति योगो मनःप्रभृतिव्यापारः, तत्प्रवहत्वं च प्रमादस्य--मद्याद्यासेवनस्य, मिथ्यात्वादित्रयस्य च मनःप्रभृतिव्यापारसद्भावे भावात्. 'वीरियप्पवहे'त्ति वीर्य नाम वीर्यान्तरायकर्मक्षय-क्षयोपशमसमुत्थो जीवपरिणामविशेषः. 'सरीरप्पवहे'त्ति वीर्य द्विधा-सकरणम् , अकरणं च. तत्राऽलेश्यस्य केवलिनः कृत्स्नयो य–दृश्ययोः केवलं ज्ञानम् , दर्शनं च उपयुञ्जानस्य योऽसौ अपरिस्पन्दोऽप्रतिघो जीवपरिणामविशेषस्तदकरणम् , तदिह नाधिक्रियते. यस्तु मनो-वाक्-कायकारणसाधनः सलेश्यजीवकर्तृको जीवप्रदेशपरिस्पन्दात्मको व्यापारोऽसौ सकरणं वीर्यम् , तच्च शरीरप्रवहम्-शरीरं विना तदभावादिति. 'जीवप्पवहे'त्ति इह यद्यपि शरीरस्य कर्मापि कारणम्, न केवल एव जीवः. तथाऽपि कर्मणो जीवकृतत्वेन जीवप्राधान्याद् 'जीवप्रवहं शरीरम्' इत्युक्तम् . कांक्षामोहनीयवध. ६. हवे ते कांक्षामोहनीयना बंधनुं निरूपण करवा कहे छे के:-[ जीवा णं भंते ! कंखा'-इत्यादि] ['पमायपचय'त्ति प्रमादरूप कारणने लइने कांक्षा मोहनीय कर्म बंधाय छे. ते प्रमाद मद्य वगेरे रूप छे. अथवा अहीं प्रमाद एटले मिथ्यात्व, अविरति अने कषाय ए त्रण बंधना हेतुनुं ग्रहण करवं. अने ए प्रमाणे इष्ट पण छे. कारण के आ (हमणां कहेला) मिथ्यात्वादि वणनो समावेश प्रमादा थवो संभवित पण छे. का छे के:प्रमाद अने योग. "मुनींद्रोए आठ प्रकारनो प्रमाद कह्यो छे. ते आ प्रमाणेः-अज्ञान, संशय, मिथ्याज्ञान, राग, द्वेष, मतिभ्रंश, धर्ममां अनादर, योगो अने दुनि; ए आठ प्रकारनो प्रमाद छोडी देवो जोइए." तथा ['जोगनिमित्तं च'] योगो एटले मन, वचन अने शरीरना व्यापारो; जेमां योगो निमित्त छे ते योगनिमित्त, योगनिमित्त' ए बंधन क्रियानुं विशेषण छे. आ सूत्र द्वारा कर्मबंधनो चोथो हेतु कह्यो छे. हवे प्रमादादिकनो परस्पर प्रमाद शाथी ? हेतुफलभाव-कार्यकारण संबंध-दर्शावता कहे छे के:-[से ' इत्यादि] [‘पमाए किंपवहे 'त्ति] क्याथी प्रबहे ते किंप्रवह, अर्थात् आ प्रमाद क्याथी योगथी. योग शाथी? थाय छे ? कोइ स्थले 'किंप्रभव' एवो पाठ छे. तेनो अर्थ पण पूर्वनी जेबो ज छे. ['जोगप्पबहे'त्ति] योग एटले मन वगेरेनो व्यापार, प्रमादनो उत्पादक वीर्यथी. वीर्य शाथी योग छे. कारण के मद्यादिकनुं आसेवन अने मिथ्यात्वादिक त्रण ए रूप प्रमाद त्यारे ज संभवी शके छे ज्यारे मन वगेरेनो व्यापार होय छे. [वीरियशरीरथी. शरीर पवहे'त्ति] वीर्य एटले वीर्यातरायना क्षय अने क्षयोपशमथी उत्पन्न थएलो एक प्रकारनो जीवनो परिणाम. ['सरीरप्पवहे'ति] वीर्यना बे प्रकार छ:-- सकरण अने अकरण. लेश्या विनाना अने समस्त ज्ञेय तथा दृश्य पदार्थमां केवलज्ञानना अने केवलदर्शनना उपयोगवाळा केवलिनो जे चेष्टा विनानो भकरण, अस्खलित परिणाम ते अकरणवीर्य. आ प्रकरणमा ते अकरण वीर्यनो अधिकार नथी. पण सकरणवीर्यनो अधिकार छ अने ते सकरणवीर्यसकरण, स्वरूप आ छः-लेश्यावाळा जीवनो मन, वचन अने कायरूप साधनवाळो आत्मप्रदेशना परिस्पंदरूप जे व्यापार ते सकरणवीर्य, ते सकरणवीर्यजीवथी. उत्पादक शरीर छे. कारण के शरीर विना ते वीर्य थइ शकतुं नथी. [ 'जीवप्पवहे'त्ति] शरीरनो उत्पादक जीव छे. जो के शरीरनुं कारण एकलो जीव ज नथी, कर्म पण छे, तो पण कर्मनुं कारण जीव छे माटे जीव सर्वथी प्रधान होबाथी शरीरनु कारण पण जीव कयो छे. शाथी! १. मूलच्छायाः-अत्राऽपि सर्वाऽपि परिपाटी. नवरम्-उदीर्ण वेदयति,नो अनुदीर्ण वेदयति, एवं यावत्-पुरुषकारपराक्रम इति वा. तद् नूनं भगवन् ! आत्मनैव निर्जरयति, आत्मनैव गई ते ? अत्रापि सर्वापि परिपाटी. नवरम्-उदयाऽनन्तरपश्चात्कृतं कर्म निर्जरयति, एवं यावत्-पराक्रम इति वा:-अनु० १. प्र.छायां:-प्रमादश्च मुनीन्द्रर्भणितोऽष्टभेदकः-अज्ञानम्, संशयः, चैव मिथ्याज्ञानं तथैव च. २. रागद्वेषो मतिभ्रंशो धर्मे चानादरो योगा दुष्प्रणिधानमष्टधा वर्जयितव्यः-अनु० १. 'च' शब्द समुच्चयनो बोधक छे:-श्रीअभय. Page #143 -------------------------------------------------------------------------- ________________ १२३ शतक १.-उद्देशक ३. भगवत्सुधर्मस्वामिप्रणीत भगवतीसूत्र. ७. अथ प्रसङ्गतो गोशालकमतं निषेधयन्नाहः-'एवं सईत्ति एवमुक्तन्यायेन, जीवस्य काङ्खामोहनीयकर्मबन्धकवे सति, अस्ति विद्यते न तु नास्ति, यथा गोशालकमते नास्ति जीवानाम्-उत्थानादिः, पुरुषार्थाऽसाधकत्वात्, नियतित एव च पुरुषार्थसिद्धेः. यदाह:"प्राप्तव्यो नियतिबलाश्रयेण योऽर्थः सोऽवश्यं भवति नृणां शुभोऽशुभो वा, भूतानां महति कृतेऽपि हि प्रयत्ने नाऽभव्यं भवति न भाविनोडस्ति नाशः" इति. एवं हि अप्रामाणिकाया नियतेरम्युपगमः कृतो भवति, अध्यक्षसिद्धपुरुषकाराऽपलापश्च स्यादिति. 'उठाणेइ 'चि 'उत्थानमिति वा' इति वाच्ये प्राकृतत्वात् सन्धि-लोपाभ्यामेवं निर्देशः. तत्र उत्थानम्-ऊर्वीभवनम् , इतिरुपप्रदर्शने, वा शब्दो विकल्पे, समुच्चये वा. 'कम्मेइ बत्ति कर्म उत्क्षेपणाऽपक्षेपणादि, 'बलेइ वत्ति बलं शारीरः प्राणः. 'वीरिएइ वत्ति वीर्य जीवोत्साहः. 'पुरिसक्कारप- : रकमेइ बत्ति पुरुषकारश्च पौरुषाऽभिमानः, पराक्रमश्च स एव साधिताऽभिमतप्रयोजन:-पुरुषकारपराक्रमः. अथवा पुरुषकारः पुरुषकिया, सा च प्रायः स्वीक्रियातः प्रकर्षवती भवतीति, तत्स्वभावत्वादिति विशेषेण तद्ब्रहणम् . पराक्रमस्तु शत्रुनिराकरणमिति. काद्धामोहनीयस्य वेदनम् , बन्धश्च सहेतुक उक्तः. अथ तस्यैवोदीरणाम् , अन्यच्च तद्गतमेव दर्शयन्नाहः-'से णूणं' इत्यादि. 'अप्पणा चेव'त्ति आत्मनैव स्वयमेव जी अनेन कर्मणो बन्धादिषु मुख्यवृत्त्याऽऽत्मन एवाऽधिकार उक्तः, नापरस्य. आह चः-"अणुमेत्तो वि न कस्सइ बंधो परवत्थुपचया भणिओ" त्ति. उदीरयति करणविशेषेणाऽऽकृष्य भविष्यत्कालवेद्यं कर्म क्षपणाय उदयावलिको प्रवेशयति, तथा 'गरहइत्ति आत्मनैव गर्हते निन्दति इत्यतीतकालकृतं कर्म स्वरूपतः, तत् कारणगर्हणद्वारेण वा जातविशेषबोधः सन् , तथा 'संवरइ'त्ति संवृणोति न करोति वर्तमानकालिकं कर्म स्वरूपतः, तद्धेतुसंवरणद्वारेण वा इति. गर्दादौ च यद्यपि गुर्वादीनामपि सहकारित्वमस्ति, तथापि न तेषां प्राधान्यम् , जीववीर्यस्यैव तत्र कारणत्वात् , गुर्वादीनां च वीर्योल्लासनमात्र एव हेतुत्वादिति. ७. हवे प्रसंगवशात् गोशालकना मतने निषेधता कहे छे के:- ['एवं सइ'त्ति] ए प्रमाणे उक्त न्यायथी कांक्षामोहनीय कर्मनो बंधक जीव सिद्ध गोशालक. थाय छे तो पुरुषार्थसाधक उत्थानादि होवू जोइए. पण गोशालकना मतनी पेठे न होवू जोइए एम थQ असंभवतुं छे. गोशालकना मतमा उत्थानादिक नथी. कारण के ते पुरुषार्थ- साधक नथी, किंतु मात्र नियति ज पुरुषार्थनी सिद्धिमां कारण छे. कयुं छे के:-"नियतिना प्रभावे जे शुभ के अशुभ अर्थ मनुष्योने मळवानो होय छे ते अवश्य मळे छे. जीवो गमे तेवो मोटो प्रयत्न करे तो पण न थवानुं ते यतुं नथी अने थवानुं छे ते फरतुं पण नथी." जो ए प्रमाणे अप्रामाणिक नियतिनो स्वीकार करवामां आवे तो प्रत्यक्षसिद्ध पुरुषार्थनो अपलाप थाय छे. [उट्ठोणेई वैत्ति] उत्थान एटले उत्थान. उभुं थर्बु-उठवू. [ 'कम्मेइ वत्ति] उंचु फेंकवु अने नीचं फेंकवू इत्यादिरूप कर्म. ['बलेइ वत्ति] बल एटले शारीरिक प्राण. ['चीरिएइ वत्ति] कर्म. वल. वीर्य. जीवनो उत्साह ते वीर्य. [ 'पुरिसक्कारपरक्कमेइ वत्ति] पुरुषकार एटले पुरुषत्वाभिमान, अने इष्ट फळने साधनार जे पुरुषकार ते पराक्रम, पुरुषकार. अथवा पुरुषकार एटले पुरुषनी क्रिया अने ते क्रिया, स्वभावथी ज घणुं करीने स्त्रीनी क्रिया करतां प्रकर्षवाळी होय छे माटे विशेषतापूर्वक ते पुरुषकारनुं अहीं ग्रहण कर. अने पराक्रम एटले तो शत्रुनु निराकरण. अत्यार सुधी कांक्षामोहनीय कर्मनुं वेदन अने बंध हेतुसहित कयो छे. हवे ते ज कर्मनी (कांक्षामोहनीयकर्मनी) उदीरणा अने ते संबंधि बीजं कांइ देखाडवाने कहे छ केः- ['से गुणं' इत्यादि] ['अप्पणा चेव'त्ति] जीव बंधादिमा जीवमी पोतानी मेळे ज कर्मनुं बंधनादिक करे छे. आ सुत्रथी कर्मना बंधादिमा मुख्यताए जीवनो ज अधिकार दर्शाव्यो छे, पण बीजानो नही. कयुं छे केः- मुख्यता, "कोइ पण जीवने जरा पण (कर्म) बंध बीजा पदार्थना निमित्तथी कयो नथी." उदीरे छे एटले भविष्यत्काळे वेदवाना कर्मने तेनो नाश करवा माटे करणविशेषथी खेंची उदयावलिकामा प्रवेशावे छे. तथा ['गरहइ'त्ति] कर्मना स्वरूपने जाणवाथी के तेना कारणनी गहरे द्वारा बोध पामेलो थइ कर्मने उदीरण. गईण. आत्मा द्वारा ज गर्दै छ अर्थात् भूतकाळे करेल कर्मने निंदे छे. तथा ['संवरइ'त्ति स्वरूपथी के तेना (कर्मना) हेतुने अटकाववाथी वर्तमानकाळना संवरण. कर्मने संवरे छे अटकावे छ अर्थात् करतो नथी. जो के गर्हादिकमां गुर्वादिक पण सहकारिरूपे होय छे तो पण तेनी प्रधानता नथी. कारण के ते काममा जीवना वीर्य, ज कारणत्व छे. अने गुर्वादिक तो मात्र वीर्यना उल्लासनमा ज हेतुरूप छे. ८. अथोदीरणामेवाऽऽश्रित्याहः-'जंतं भंते !' इत्यादि व्यक्तम् , नवरम् अथोदीरयतीत्यादिपदत्रयोदेशेऽपि. कस्मात् 'तं किं उदिनं उदीरेइ' इत्यादिना आद्यपदस्यैव निर्देशः कृतः: उच्यतेः-उदीर्णादिके कर्मविशेषणचतुष्टये उदीरणामेवाऽऽश्रित्य विशेषस्य सद्भावात्, इतरयोस्तु तदभावात्. एवम् , तर्हि उद्देशसूत्रे 'गर्हते' 'संवृणोति' इत्येतत् पदद्वयं कस्माद् उपात्तम् ? उत्तरत्राऽनिर्देश्यमाणत्वात् तस्येति. उच्यतेः कर्मण उदीरणायां गर्हा-संवरणे प्राय उपायावित्यभिधानार्थम, एवमुत्तरत्रापि वाच्यमिति. प्रश्नार्थश्चेह उत्तरव्याख्यानाद् बोद्धव्यः. तत्र 'नो उदिनं उदीरेइ'त्ति उदीर्णत्वादेव, उदीर्णस्याप्युदीरणे उदीरणाऽविरामप्रसङ्गात्. 'नो अणुदिन्नं उदीरेइ'त्ति इहाऽनुदीर्णम्-चिरेण भविष्यदुदीरणम् , अभविष्यदुदीरणं च तन्नोदीरयति, तद्विषयोदीरणायाः संप्रति, अनागतकाले चाभावात्. 'अणुदिनं उदीरणाभवियं कर्म उदीरेइ'त्ति अनुदीण स्वरूपेण, किन्तु अनन्तरसमये एव यदुदीरणाभविकं तद उदीरयति, विशिष्टयोग्यताप्राप्तत्वात्, तत्र भविष्यतीति भवा, सैव भविका, उदीरणा भविका यस्येति प्राकृतत्वाद् उदीरणाभविकम् , अन्यथा 'भविकोदीरणम्' इति स्यात्, उदीरणायां वा भव्य योग्यम्-उदीरणाभव्यमिति. 'नो उदयाणंतरपच्छाकडं'ति उदयेनाऽनन्तरसमये पश्चात् कृतमतीतता नीतं यत् तत् तथा, तदपि नादी १.प्र.छायाः-अणुमात्रोऽपि न कस्यचिद् बन्धः परवस्तुप्रत्ययाद् भणितः-अनु. १. 'उहाणमिद' एम मूकवाने बदले जे 'उहाणेइ' एम मुक्यं छे ते 'म'नो लोप करी अने अन्त्यखर साथे 'इ'नो संधि करीने मूक्यु छे. २. 'इति' शब्द 'उपदर्शन' सूचक छे. ३. 'वा' शब्द विकल्प के समुच्चयनो बोधक छे:-श्रीअभय. Page #144 -------------------------------------------------------------------------- ________________ १२१ श्रीरायचन्द्र-जिनागमसंग्रहे शतक १.-उद्देशक ३. रयति, तस्याऽतीतत्वात्-अतीतस्य चाऽसत्त्वाद्-असतश्चानुदीरणीयत्वादिति. इह च यद्यपि उदीरणा दिषु काल-स्वभावादीनां कारणत्वमस्ति, तथापि प्राधान्येन पुरुषवीर्यस्यैव कारणत्वमुपदर्शयन्नाहः-'जं तं' इत्यादि व्यक्तम्. नवरम्-'उत्थानादिना उदीरयति' इत्युक्तम् , तत्र च यदापन्नं तदाहः-'एवं सइ'त्ति एवमुत्थानादिसाध्ये उदीरणे सतीत्यर्थः. शेषं तथैव. काङ्खामोहनीयस्य उदीरणा उक्ता. अथ तस्यैवोपशमनमाऽऽहः-से गुण' इत्यादि. उपशमनं मोहनीयस्यैव, यदाहः-"मोहस्सेपोवसमो, खओवसमो चउण्हं घाईणं, उदय-क्खय-परिणामा अट्ठण्ह वि होति कम्माणे". उपशमश्च उदीरणस्य क्षयः, अनुदीर्णस्य च विपाकतः, प्रदेशतश्चाऽननुभवनम्-सर्वथैव विष्कम्भितोदयत्वमित्यर्थः. अयं चानादिमिथ्यादृष्टेरौपशमिकसम्यक्त्वस्य लाभे, उपशमश्रेणिगतस्य चेति. 'अणुदिनं उवसामेति'त्ति उदीरणस्य त्ववश्यंवेदनादुपशमनाsभाव इति. उदीर्ण सद् वेद्यते इति वेदनसूत्रम्, तत्र 'उदिनं वेएइ'त्ति अनुदीर्णस्य वेदनाऽभावात्, अथाऽनुदीर्णमपि वेदयति तर्हि उदी गयोः को विशेषः स्यादिति ! वेदितं सन्निर्जीयते इति निर्जरासूत्रम्. तत्र 'उदयअणंतरपच्छाकडं'ति उदयेनानन्तरसमये यत् पश्चास्कृतम्-अतीततां गमितं तत् तथा, तद् निर्जरयति प्रदेशेभ्यः शातयति नाऽन्यत्, अननुभूतरसत्वादिति. उदीरणो-पशम-वेदना-निर्जरणसूत्रोक्तार्थसंग्रहगाथा:-"तैइएण उदीरेंति, उवसामंति य पुणो वि बीएणं, वेइंति निज्जरंति य पढमचउत्थेहिं सव्वे वि." शंका, समाधान. शंका, समाधान. उदीरणामन्य. ८. हवे उदीरणाने आश्रीने ज कहे छे केः-['जं तं भंते !' इत्यादि] ए सूत्र व्यक्त छे. विशेष आ छे केः-शंका-जेम मूळकारे मूळमा जितं अप्पणा चेव उदीरेइ, अप्पणा चेव गरहेइ, अप्पणा चेव संवरेइ, तं किं उदिण्णं उदीरेइ, अणुदिन्नं उदीरेइ, अणुदिन्नं उदीरणाभवियं कम्मं उदीरेइ, उदयाणंतरपच्छाकडं कम्मं उदीरेइ.] आ सूत्र लल्युं छे तेम आ [ 'तं किं उदिणं गरहेइ, उदिणं संवरेइ'] सूत्र पण केम न लख्यु ? अर्थात् 'उदीर्ण' साथे 'उदीरेइ' ए प्रथम पद ज जोड्युं पण बाकीना 'गरहेइ' अने संवरेइ' ए बे पद केम न जोड्यां ? समा०-उदीर्ण, अनुदीर्ण, अनुदीर्ण, तथा उदीरणाभव्य अने उदयानंतरपश्चात्कृत ए चार विशेषणमा उदीरणाने लइने ज विशेषनो सद्भाव छे, माटे ए चारे साथे 'उदीरेइ' ए क्रियापद जोड्युं छे पण ए चारे विशेषणमांथी एक पण विशेषणनो 'संवरेइ' के 'गरहेइ' ए बन्ने क्रियापद साथे संबंध नथी. माटे ते बन्ने क्रियापदो ते चार विशेषण साथे जोड्यां नथी. शंकाः-ज्यारे उदीरणा साथे 'गरहेइ' के 'संवरेइ' ए बे क्रियाओनो काइ संबंध नथी तो आगळ कहेल उद्देशक सूत्रमा 'उदीरेइ' 'गरहेइ' अने 'संवरेइ' ए त्रणे क्रियापदो शा माटे साथे मूक्यां ? मात्र एकलं 'उदीरेइ' ज क्रियापद मूक, हतुं. समाः-जो के पूर्वोक्त शंका समुचित छे. तो पण 'गरहेइ' अने 'संवरेइ' ए बे क्रियापदो 'उदीरई' साथे मूक्यां छे तेनुं कारण आ छे:-गर्हण अने संवरण ए बन्ने उदीरणाना साधन छे एम जणाववा माटे पूर्वोक्त प्रकारे उल्लेख कर्यो छे. ए प्रमाणे सर्वत्र पण समजवू. उत्तर (जवाब) सूत्रना व्याख्यानथी प्रश्ननो अर्थ समजवो. तेमां ['नो उदिणं उदी रेइ'त्ति] उदीर्णने उदीरतो नथी. कारण के ते उदीर्ण-उदीरेल-ज छे अने उदीर्णनु पण फरीथी उदीरण करवाथी उदीरणानो पार आवशे नहीं. ['नो अणुदिन्नं उदीरेइ'त्ति] अनुदीर्णने उदीरतो नथी, अर्थात् जे कर्मनी उदीरणा घणी मोडी थवानी छे तथा जे कर्मनी उदीरणा भविष्यमा थवानी नथी ते अनुदीर्ण कर्म संबंधी उदीरणा वर्तमान के भविष्यत्काळमा होइ शकती नधी. ['अणुदिन्नं उदीरणाभवियं कम्मं उदीरेइ'त्ति] जो के स्वरूपथी अनुदीर्ण छे तो पण तुरतमा ज जे कर्म उदीरणाने योग्य होय ते कर्म 'उदीरणाभविक' कहेवाय अने तेने उदीरे छे. कारण के ते कर्म विशिष्ट योग्यताने प्राप्त छे. 'उदीरणाभविक' शब्दनो अर्थ आ छः-थनाएं होय ते 'भविक' कहेवाय अने जेनी उदीरणा थनारी होय ते 'उदीरणाभविक' कहेवाय. अथवा जे कर्म उदीरणाने योग्य होय ते 'उदीरणाभव्य' कहेवाय. ['नो उदयाणंतरपच्छाकडं'ति] जे कर्म उदयमा आवी गएलं होय तेने पण उदीरतो नथी. कारण के ते अतीतरूप छे अने अतीतरूप वस्तु असद्रूप होवाथी उदीरणीय होती नथी. जो के अहीं उदीरणादिक कार्योमां काळ तथा स्वभाव वगेरेनी कारणता होय छे तो पण प्रधानपणे तो तेमां जीवनुं वीर्य ज कारणरूप छे. ए वातने दर्शावता ग्रंथकार कहे छे केः-['जं तं' इत्यादि] ए सूत्र स्पष्ट छ. विशेष ए के, 'उत्थानादिवडे उदीरे छे' एम कहेवाधी जे सार आव्यो ते जणावे छे:-['एवं सइ'त्ति] ज्यारे उदीरण उत्थानादिथी साध्य छे त्यारे. बाकी बधुं तेज प्रकारे समजवू. अत्यार सुधी कांक्षामोहनीय कर्मनी उदीरणा कही, हवे ते ज कर्मना उपशमनने कहे छे केः-[ से गूणं' इत्यादि] उपशमन तो मोहनीयर्नु ज होय छे. कयुं छे के:-"उपशम तो मोहनो ज होय छे अने चार घाती कर्मनो क्षयोपशम होय छे तथा आठे कर्मनो उदय, क्षय अने परिणाम होय छे.” 'उपशम' शब्दनो अर्थ आ छेः उदीर्ण कर्मनो क्षय अने अनुदीर्ण कर्मनो विपाकथी तथा प्रदेशथी तद्दन ज अननुभव अर्थात् आच्छादित उदयपणु. अनादि मिथ्यादृष्टिवाळा जीवने ज्यारे औपशमिकसम्यक्त्वनो लाभ थाय त्यारे अने जे जीव उपशम श्रेणीमा गएल होय तेने आ उपशम होय छे. ['अणुदिन्नं उवसामेइ'त्ति] उदीर्ण कर्म वेदाएलं होवाथी तेनुं उपशमन होतुं ज नथी. उदीरणामां आवतुं कर्म वेदाय छे. माटे हवे वेदन विषयक सूत्र कहे छे:-तेमां ['उदिन्नं वेएइ'त्ति] उदीर्ण कर्मने वेदे छे. कारण के अनुदीर्ण कर्म वेदातुं नथी. कदाच अनुदीर्ण कर्म पण वेदाय तो उदीर्ण अन अनुदीर्ण कर्ममां शो फेर रहे ? वेदवामां आवतुं कर्म निर्जराय छे. माटे हवे निर्जरासूत्र कहे छः-तेमां [ 'उदयअणंतरपच्छाकडं ति] उदयमां आवेलुं कर्म जीव प्रदेशोधी खरी पडे छे पण बीजुं नहीं. कारण के वीजा कर्मनो रस अनुभवायो नथी. हवे उदीरण, उपशमन, वेदन अने निर्जरा संबंधी पूर्वोक्त सूत्रना अर्थाने संग्रह करनारी गाथा कहे छ:-त्रीजामां उदीरे छे, वीजामां उपशमावे छे. अने प्रथममां तथा चोथामा सर्व जीवो वेदे छ तथा निर्जरे छे. मतीत असत. गाथा. उपशम. संग्रह १. प्र. छायाः-मोहस्यैवोपशमः, क्षयोपशमश्चतुर्णा घातिनाम्, उदय-क्षय-परिणामा अष्टानामपि भवन्ति कर्मणाम्. २. तृतीयेनोदीरयन्ति, उपशमयन्ति च पुनरपि द्वितीयेन, वेदयन्ति, निर्जरयन्ति च प्रथम-चतुर्थः सर्वेऽपिः-अनु. Page #145 -------------------------------------------------------------------------- ________________ शतक १.-उद्देशक ३. भगवत्सुधर्मस्वामिप्रणीत भगवतीसूत्र. नैरयिकादि तथा श्रमणो. १३९. प्र०-नेरइया णं भंते ! कंखामोहणिज्ज कम्मं वेएंति? १३९. प्र०—हे भगवन् ! नैरयिको कांक्षामोहनीय कर्मने वेदे छे? २३९. 30-जहा ओहिआ जीवा तहा नेरइया, जाव- १३९. उ०-हे गौतम ! जेम औधिक-सामान्य-जीवो कह्या थणियकुमारा. तेम नैरयिको पण जाणवा अने ए प्रमाणे यावत्-स्तनितकुमारो सुधी जाणवू. १४०. प्र०-पढविक्काइया णं मंते । कंखामोहणिनं कम्म १४०. प्र०-हे भगवन् ! पृथिवीकायिको कांक्षामोहनीय वेइंति ? कर्मने वेदे छे! १४०. उ०-हंता, वेएंति. १४०. उ०-हे गौतम ! हा, वेदे छे. १४१. प्र०—कह णं भंते ! पुढविक्काइया कंखामोहणिज्ज १४१. प्र०-हे भगवन् ! ते पृथिवीकायिक जीवो कांक्षाकम्मं वेदेति ? मोहनीय कर्मने केवी रीते वेदे छ ? १४१. उ०-गोयमा ! तेसि णं जीवाणं णो एवं तक्का इ वा, , १४१. उ०-हे गौतम ! 'अमे कांक्षामोहनीय कर्म वेदीए सण्णा इ वा, पण्णा इवा, मणे इ वा, वई त्ति वा अम्हे णं कंखामोह- छीए' ए प्रमाणे ते जीवोने-पृथिवीकायिकोने-तर्क, संज्ञा, प्रज्ञा, मन णिज कम्मं वेएमो, वेएंति पुण ते. के वचन नथी, पण तेओ तेने वेदे छे. १४२. प्र०-से गुणं भंते ! तमेव सचं, नीसंकं जं जिणेहिं १४२. प्र०—हे भगवन् ! ते निःशंक अने सत्य छे के जे पवेड? जिनोए प्रवेयुं छे? १४२. उ०—सेसं तं चेव, जाव-पुरिसकारपरिकमेइ वा १४२. उ०—गौतम ! बाकीनु पूर्व प्रमाणे ज जाणवु-हा, एवं जाव-चउरिदियाणं-पंचिंदियतिरिक्खजोणिआ जाव-वेमाणिआ जिनोए जे जणाव्युं छे-ते निःशंक अने सत्य छे यावत्-पुरुषकार जहा ओहिआ जीवा. पराक्रमवडे निर्जरे छे. ए प्रमाणे यावत्-चार इंद्रियवाळा जीवो सुधी जाणवु. जेम सामान्य जीवो कह्या तेम पंचेंद्रियतियंचयोनिको अने यावत्-वैमानिको कहेवा. १४३. प्र०-अस्थि णं मंते ! समणा वि निग्गंथा कंखा- १४३. प्र०—हे भगवन् । श्रमण निग्रंथो पण कांक्षामोहनीय मोहणिज्ज कम्मं वेएंति ? कर्मने वेदे छे ? १४३. उ०-हंता, अत्थि. १४३. उ०—हे गौतम ! हा, वेदे छे. १४४. प्र०-कह णं भंते ! समणा णिग्गंथा कंखामोहणिजे १४४. प्र०—हे भगवन् | श्रमण निग्रंथो कांक्षामोहनीय कम्मं वेएंति ? कर्मने केवी रीते वेदे छे? १४४. उ०-गोयमा ! तेहिं तोहं कारणेहिं नाणंतरोहिं, १४४. उ०—हे गौतम ! ते ते ज्ञानांतर, दर्शनांतर, चारिदसणंतरेहि,चरित्वंतरेहिं, लिंगंतरेहि, पवयणंतरोहिं, पावयणंतरेहि, त्रांतर, लिंगांतर, प्रवचनांतर, प्रावचनिकांतर, कल्पांतर, मार्गातर, कप्पंतरेहि, मग्गंतरोहिं, मयंतरीहि, मंगतरेहि, णयंतरेहि, निय- मतांतर, भंगांतर, नयांतर, नियमांतर अने प्रमाणांतरवडे शंकामंतरेहि, पमाणंतरेहिं संकिआ, कंखिआ, वितिकिच्छिआ, भेअस- वाळा, कांक्षावाळा, विचिकित्सावाळा, भेदसमापन्न अने कलुषमावन्ना, कलुससमावन्ना एवं खलु समणा, णिग्गंथा कंखामोहणिज्जं समापन्न थइने, ए प्रमाणे ते श्रमण निग्रंथो पण कांक्षामोहनीय कम्मं वेइंति. कर्मने वेदे छे. १. मूलच्छायाः-नैरयिका भगवन् ! काहामोहनीयं कर्म वेदयन्ति ? यथाधिका जीवास्तथा नैरयिकाः, यावत्-स्तुनितकुमाराः. पृथ्वीकायिका भगवन् । काडामोहनीयं कर्म वेदयन्ति ? हन्त, वेदयन्ति. कथं भगवन् । पृथ्वीकायिकाः काङ्खामोहनीय कर्म वेदयन्ति ? गौतम । तेषां जीवानां नो एवं तर्क इति वा, संज्ञेति वा, प्रज्ञेति वा, मन इति वा, वच इति वा-वयं काढामोहनीयं कर्म वेदयामः, वेदयन्ति पुनस्ते. तद् नूनं भगवन् ! तदेव सत्यम् , निःशएं यद् जिनैः प्रवेदितम् ? शेषं तदेव, यावत्-पुरुषकारपराक्रम इति वा; एवं यावत्-चतुरिन्द्रियाणाम्. पञ्चेन्द्रियतिर्यग्योनिका यावद्-वैमानिका यथाधिका जीवाः. अस्ति भगवन् ! श्रमणा अपि निर्ग्रन्थाः काहामोहनीयं कर्म वेदयन्ति ? हन्त, अस्ति. कधं भगवन् ! श्रमणा निर्मन्थाः काङ्खामोहनीयं कर्म वेदयन्ति ? गौतम ! तैस्तैः कारणैः-ज्ञानाऽन्तरः, दर्शनान्तरैः, चारित्राऽन्तरः, लिङ्गान्तरैः, प्रवचनाऽन्तरेः, प्रावचनिकाऽन्तरैः, कल्पाऽन्तरेः, मार्गाऽन्तरैः, मताऽन्तरः, भङ्गाऽन्तरः, नयाऽन्तरः, नियमाऽन्तः, प्रमाणाऽन्तरैः शद्विताः, काहिताः, विचिकित्सिताः, भेदसमापन्नाः, कलुषसमापनाः एवं खलु श्रमणा निर्ग्रन्थाः काडामोहनीयं कर्म वेदयन्तिः -अनु. . Page #146 -------------------------------------------------------------------------- ________________ श्रीरायचन्द्र-जिनागमसंग्रहे शतक १.-उद्देशक ३. १४५. प्र०-से णणं भंते । तमेव सच्चं, नीसंकं जं जिणेहिं १४५. प्र०-हे भगवन् ! ते ज सत्य अने निःशंक छे, जे पवेदितं? जिनोए जणाव्युं छे? १४५. उ0--हंता, गोयमा । तमेव सचं, नीसंकं, एवं जाव- १४५. उ०—हे गौतम ! हा, ते ज सत्य अने निःशंक छे. पुरिसक्कारपरक्कमइ वा. जे जिनोए प्रवेद्यं छे. यावत्-पुरुषकारपराक्रमथी निर्जरे छे. सेवं भंते । सेवं भंते । त्ति. हे भगवन् ! ते ए प्रमाणे छे, हे भगवन् ! ते ए प्रमाणे छे, एम कही यावत् विचरे छे. भगवंतसुहम्मसामिपणीए सिरीभगवईसुत्ते पढमसये तइओ उद्देसो सम्मत्तो. ९. अथ काडामोहनीयवेदनादिकं निर्जरान्तं सूत्रप्रपञ्च नारकादिचतुर्विंशतिदण्डकैनियोजयन्नाहः-'नेरइआ णं' इत्यादि. इह च 'जहा ओहिया जीवा' इत्यादिना 'हंता वेअंति. कहं णं भंते ! नेरइआ णं कंखामोहणिज्ज कम्मं वेएति ? गोयमा. तेहिं तेहिं कारणेहि' इत्यादिसूत्रं निर्जरासूत्रान्तं स्तनितकुमारप्रकरणान्तेषु प्रकरणेषु सूचितम्, तेषु च यत्र यत्र जीवपदं प्रागधीतं तत्र तत्र नारकादिपदम्-अध्येतव्यमिति. पञ्चेन्द्रियाणामेव शङ्कितत्वादयः काङ्क्षामोहनीयवेदनप्रकारा घटन्ते. नैकेन्द्रियादीनाम्, अतस्तेषां विशेषेण तद्वेदनप्रकारदर्शनायाहः'पुढविक्काइयाणं इत्यादि व्यक्तम्, नवरम्-‘एवं तक्काइ वत्ति एवं वक्ष्यमाणोल्लेखेन, तर्को-विमर्शः, स्त्रीलिङ्गनिर्देशश्च प्राकृतत्वात्. 'सन्नाइ वत्ति संज्ञाऽर्थावग्रहरूपं ज्ञानम्, 'पण्णाइ वत्ति प्रज्ञा–अशेषविशेषविषयं ज्ञानमेव. 'मणेइ व' त्ति मनः स्मृत्यादिविशेषमतिभदरूपम्. 'वईइ वत्ति वाग् वचनम्. 'सेसं तं चेव' त्ति शेषं तदेव यथौधिकप्रकरणेऽधीतम् , तच्चेदम्-'हंता, गोयमा ! तमेव सचं, नीसंकं जं जिणेहिं पवेइयं. से गुणं भंते ! एवं मणं धारेमाणे इत्यादि तावद्वाच्यं यावत् 'से णणं भंते ! अप्पणा चेव निज्जरेइ, अप्पणा चेव गरहइ'इत्यादिसूत्रस्य 'पुरिसक्कारपरकमेइ वत्ति पदम्. एवं जाव-चरिंदिय'त्ति पृथिवीकायप्रकरणवदप्कायादिप्रकरणानि चतुरिन्द्रियप्रकरणान्तान्यध्येयानि, तिर्यक्पञ्चेन्द्रियप्रकरणादीनि तु वैमानिकप्रकरणान्तानि औधिकजीवप्रकरणवत्तदभिलापेनाऽध्येयानीत्यत एवाह:-'पंचेंदिअ' इत्यादि. भवतु नाम शेषजीवानां काङ्खामोहनीयवेदनम् , निम्रन्थानां पुनस्तन्न संभवति, जिनागमाऽवदातबुद्धित्वात् तेषाम् , इति प्रश्नयन्नाहः-'अस्थि णं' इत्यादि काक्वाध्येयम्, अस्ति विद्यतेऽयं पक्षो यदुत श्रमणा वतिनः. अपिशब्दः श्रमणानां काङ्क्षामोहनीयस्यावेदनसंभावनार्थः, ते च शाक्यादयोऽपि भवन्तीत्याहः-निर्ग्रन्थाः सबाह्याऽभ्यन्तरग्रन्थाद निर्गताः साधव इत्यर्थः. 'णाणंतरेहिंति एकस्माद् ज्ञानादन्यानि ज्ञानानि-ज्ञानान्तराणि, तैर्ज्ञानविशेषैर्ज्ञानविशेषेषु वा शङ्किता इत्यादिभिः संबन्धः. एवं सर्वत्र. चोवीशे दंडक. ९. हवे कांक्षामोहनीय कर्मना वेदनथी मांडीने निर्जरा सुधीना सूत्र समूहने नारकादि चोवीश दंडक साथे जोडतां कहे छे केः-['नेरइआणं इत्यादि] [ 'जहा ओहिया जीवा'] इत्यादि सूत्रवडे अहीं आ ['हंता वेअंति. कहं गं भंते! नेरइआ णं कंखामोहणिजे कम्मं वेएन्ति ? गोअमा ! तेहिं तेहिं कारणेहिं' इत्यादि] निर्जरा सुधीनुं सूत्र स्तनितकुमार सुधीना प्रकरणोमां जाणवानी भलामण करी छे. तेमां ज्या ज्या आगळना सूत्रोमा 'जीवपद' कयुं छे त्यां त्यां 'जीवपद' ने बदले नारकादि पद कहेवा. जे शंकितत्वादिरूप कांक्षामोहनीय कर्मने वेदवाना प्रकारो छे ते पंचेंद्रियोने ज संभवे छे, परंतु एकेंद्रियादिक जीवोने ते होता नथी. माटे हवे तेओना वेदवाना प्रकारने विशेषतापूर्वक दर्शावता कहे छे:- ['पुढविक्काइआणं' इत्यादि] ए सूत्र स्पष्ट छे. विशेष ए के, [एवं तक्को इ वत्ति] 'आम थशे' एवा स्वरूपवाळो तर्क. [ 'सन्ना इ वत्ति] संज्ञा एटले अर्थावग्रहस्वरूप ज्ञान. [पण्णा इ वत्ति] प्रज्ञा एटले बधा विशेष संबंधी ज्ञान. [मणे इ वत्ति] मन एटले एक प्रकारना स्मरणादिकरूप मतिज्ञानना भेदो. [ 'बई इ वत्ति] वचन. [सेसं तं चेव'त्ति] बाकी बधुं औधिक प्रकरणमां कह्या प्रमाणे जाणवू. ते आ प्रमाणे छे:-['हंता, गोयमा ! तमेव सच्चं नीसंकं जं जिणेहिं पवेइअं. से णूणं भंते ! एवं मणं धारेमाणे'] इत्यादि सूत्र कहेQ अने ते [ से णूणं भंते ! अप्पणा चेव निजरेइ, अप्पणा चेव गरहइ'] इत्यादि सूत्रना आ [पुरिसक्कारपरक्कमे इ बत्ति ] पद सुधी कहेवू. [ 'एवं जाव-चउरिंदिय'त्ति] पृथिवीकायिकना प्रकरणनी पेठे अप्कायिकादिकना प्रकरणो कहेवा अने ते प्रमाणे यावत्-चार इंद्रियवाळा जीवो सुधी जाणवं. तिर्यंचपंचेंद्रियना प्रकरणथी मांडी वैमानिक सुधीना प्रकरणो औधिक जीवना प्रकरणनी पेठे कहेवां मात्र 'औधिक जीव'ने बदले ते ते जीवोनो अभिलाप करवो. माटे ज कहे छे के:-["पंचेंदिअ' इत्यादि] कांक्षामोहनीय कर्मनुं वेदन निग्रंथ सिवायना बाकी बधा जीवोने हो तो हो. पण ते वेदन निग्रंथ जीवोने संभवी शकतुं नथी. कारण के निग्रंथोनी बुद्धि जिनना आगमथी पवित्र थएली होय छे. अमणो कांक्षामोहने माटे हवे ते विषे प्रश्न पूछतां कहे छ के-'अस्थि णं भंते ! समणा वि' इत्यादि] 'साधुओ पण कांक्षामोहनीय कर्मने वेदे' ए पक्ष पण छे ? मूलसूत्रमा 'साधु'अर्थवाळा बे शब्द मूक्या छे:-श्रमण अने निग्रंथ. अहीं बन्ने शब्द साथे मूकवानुं प्रयोजन आ छे:-शाक्यो-बुद्धना शिष्यो-वगेरे पण 'श्रमण' कहेवाय छे, तो तेने अहीं न लेवा माटे 'श्रमण' साथे 'निग्रंथ' विशेषण मूक्युं छे. बहारना अने अंतरना ग्रंथ-परिग्रह-थी नीकळेला-अलग थएलाते निग्रंथ अर्थात् साधु. [‘णाणतरेहिति] एक ज्ञानथी बीजां ज्ञानो ते ज्ञानांतर. ते ज्ञानांतरोवडे के ज्ञानांतरो विषे शंकाने पामेला इत्यादि साथे संबंध करवो अने ए प्रमाणे सर्वत्र समजवु. शानान्तर. १. मूलच्छायाः-तद् नूनं भगवन् ! तदेव सत्यम् , निःशई यद जिनैः प्रवेदितम् ? हन्त, गौतम ! तदेव सत्यम् , निःशङ्कम् , एवं यावत्-पुरुषकारपराक्रम इति वा. तदेवं भगवन् !, तदेवं भगवन् ! इतिः-अनु० १. अहीं स्त्रीलिंगनो निर्देश प्राकृतना धोरणे छे:-श्रीअभय Page #147 -------------------------------------------------------------------------- ________________ शतक १.-उद्देशक ३. भगवत्सुधर्मस्वामिप्रणीत भगवतीसूत्र. १२७ १०. तेषु च एवं शङ्कादयः स्युः-यदि नाम परमाण्वादिसकलरूपिद्रव्यावसानविषयग्राहिकत्वेन संख्यातीतरूपाण्यवधिज्ञानानि सन्ति, तत् किमपरेण मनःपर्यायज्ञानेन? तद्विषयभूतानां मनोद्रव्याणामवधिनैव दृष्टत्वात्, उच्यते चाऽऽगमे मनःपर्यायज्ञानमिति किमत्र तत्त्वम् । इति ज्ञानतः शडा. इह समाधिः-यद्यपि मनोविषयमप्यवधिज्ञानमस्ति, तथापि न मनःपर्यायज्ञानमवधावन्तर्भवति, भिन्नस्वभावत्वात्. तथाहिः-मनःपर्यायज्ञानं मनोमात्रद्रव्यग्राहकमेवाऽदर्शनपूर्वकं च, अवधिज्ञानं तु किंचिद्मनोद्रव्यव्यतिरिक्तद्रव्यग्राहकम् , किश्चिच्चोभयग्राहकम् , दर्शनपूर्वकं च, नतु केवलमनोद्रव्यग्राहकमित्यादि बहु वक्तव्यम् , अतोऽवधिज्ञानाऽतिरिक्तं भवति मनःपर्यायज्ञानमिति. तथा दर्शनं सामान्यबोधः, तत्र यदि नामेन्द्रियाऽनिन्द्रियनिमित्तः सामान्यार्थविषयो बोधो दर्शनम् , तदा किमेकश्चक्षुर्दर्शनम् अन्यस्त्वचक्षुर्दर्शनम् ! अथेन्द्रियाऽनिन्द्रियभेदाद् भेदः, तदा चक्षुष इव श्रोत्रादीनामपि दर्शनभावात् षड् इन्द्रियनोइन्द्रियजानि दर्शनानि स्युः, न द्वे एवेति. अत्र समाधिःसामान्यविशेषात्मकत्वाद् वस्तुनः कचिद्विशेषतः तन्निर्देशः, कचिच्च सामान्यतः. तत्र चक्षुर्दर्शनमिति विशेषतः, अचक्षुर्दर्शनमिति च सामान्यतः. यच्च प्रकारान्तरेणापि निर्देशस्य संभवे चक्षुर्दर्शनम्-अचक्षुर्दर्शनं चेत्युक्तं तद् इन्द्रियाणामप्राप्तकारित्व प्राप्तकारित्वविभागात्, मनसस्तु अप्राप्तकारित्वेऽपि प्राप्तकारीन्द्रियवर्गस्य तदनुसरणीयस्य बहुत्वात् तदर्शनस्याऽचक्षुर्दर्शनशब्देन ग्रहणमिति. अथवा दर्शनं सम्यक्त्वम् , तत्र शङ्का-“मिच्छेत्तं जमुदिन्नं तं खीणं, अणुदियं च उवसंतं" इत्येवंलक्षणं क्षायोपशमिकम्. औपशमिकमप्येवंलक्षणमेव, यदाहः-खीणम्मि उइन्नम्मि अणुदिज्जते य सेसमिच्छत्ते, अंतोमुहुत्तमेत्तं उवसमसम्मं लहइ जीवो.” ततोऽनयोर्न विशेषः, उक्तश्चासौ इति. समाधिश्च-क्षयोपशमो हि उदीर्णस्य क्षयः, अनुदीर्णस्य च विपाकानुभवापेक्षया उपशमः, प्रदेशानुभवतस्तूदयोऽस्त्येव, उपशमे तु प्रदेशानुभवोऽपि नास्तीति. उक्तं च-"वेएई संतकम्मं खओवसमिएसु नाणुभावं सो, उवसंतकसाओ पुण वेएइ ण संतकम्म"ति. १०. तेओ विषे शंकादिक आ प्रमाणे छे:-शंकाः- अवधिज्ञानथी मनःपर्यायज्ञानने जूहूँ कहेवानुं शुं कारण ? कारण के परमाणुथी मांडी बघां अवधियी मनःपर्याय - रूपवाळां द्रव्यो सुधीना विषयोने ग्रहण करनारुं अवधिज्ञान छे माटे ते (अवधिज्ञान) असंख्य प्रकारनुं छे. अने मनःपर्यायज्ञाननो विषय मात्र मनो- जूद शा माटे ? द्रव्यो ज छे. ते मनोद्रव्यो अवधिज्ञानवडे पण जोवाइ शकाय छे माटे मनोद्रव्योने जाणनारुं अवधिज्ञानथी जूदं मनःपर्याय ज्ञान होवानुं कारण नथी. तो पण शास्त्रोमां जूदं मनःपर्याय ज्ञान शा माटे कयुं अर्थात् तेने जूहूँ कहेवामा तत्त्व शुं छे? ए प्रमाणे ज्ञानांतर विषे शंका छे. स०-जो के अवधि- जूदी जातनुं छे माटे. ज्ञानवडे मनोद्रव्यो पण उपलब्ध थइ शके छे. तो पण मनःपर्यायज्ञान अवधिज्ञानना भेदोमां समाइ शकतुं नथी. कारण के अवधि अने मनःपर्यायज्ञाननो जूदो जूदो खभाव छे. तेओनो भिन्न स्वभाव आ रीतिए छः मनःपर्यायज्ञान मात्र मनोद्रव्योर्नु ज ग्राहक छे अने ते ज्ञानमा प्रथम दर्शन तेओनी जूदाद, (सामान्य ज्ञान) होतुं नथी अने केटलुक अवधिज्ञान मन सिवायना द्रव्योनुं ग्राहक छे तथा केटलुक अवधिज्ञान मनने अने बीजा द्रव्योने पण ग्रहण करनारुं होय छे तथा अवधिज्ञानमां सौथी प्रथम दर्शन होय छे, पण कोइ अवधिज्ञान एवं नथी के जे मात्र मनोद्रव्यनु ज ग्राहक होय. इत्यादि आ संबंधे धणुं कहेबानुं छे. तात्पर्य ए छे के, पूर्व प्रमाणे अवधिज्ञान अने मनःपर्याय ज्ञानना स्वभावमा जूदाइ छ माटे मनःपर्यायज्ञान अवधिज्ञान करतां जूदूं कहेवू जोइए. दर्शन विषे शंकाः-तथा दर्शन एटले सामान्यज्ञान, तेमां जो इंद्रियनिमित्तक अने अनिंद्रिय (मनो) निमित्तक सामान्य अर्थविषयक दर्शन विषे शंका. ज्ञानने दर्शन कहेवामां आवे तो एक चक्षुर्दर्शन अने बीजुअचक्षुदर्शन एम बे भेद जशा माटे होइ शके ? जो इंद्रियजन्य अने अनिद्रियजन्य ए प्रकारे दर्शनना भेद करवाना होय तो चक्षुर्दर्शननी पेठे श्रोत्रदर्शन, घाणदर्शन, रसनादर्शन, स्पर्शदर्शन अने मनोदर्शन ए प्रकारे दर्शनना छ भेद थवा जोइए, पण बे भेद न ज थवा जोइए. स०-वस्तुना बे प्रकार छे-सामान्य अने विशेष, माटे कोइ स्थळे सामान्यप्रकारे वस्तुनो निर्देश थाय छे अने कोइ स्थळे विशेष समाधान. प्रकारे वस्तुनो निर्देश थाय छे. तेमां अहीं 'चक्षुर्दर्शन' ए निर्देश विशेषता पूर्वक छे अने 'अचक्षुर्दर्शन' ए निर्देश सामान्य प्रकारे छे. वळी दर्शनना विभाग बीजी रीतिए पण कही शकाय छे. तो पण जे 'चक्षुर्दर्शन अने अचक्षुर्दर्शन' ए प्रकारे दर्शनना भेद कर्या छे तेमां कारणरूपे इंद्रियोना बे विभाग छे. ते आ छे:-प्राप्यकारी अने अप्राप्यकारी. जो के मन तो अप्राप्यकारी छे तो पण मनने अनुसरनारी प्राप्यकारी इंद्रियो घणी छे, माटे मनोदर्शन अने आंख सिवायनी बीजी दरेक इंद्रियोनुं दर्शन अचक्षुदर्शन शब्दथी लेवाय छे अने आंखनुं दर्शन चक्षुर्दर्शन शब्दथी समजवानुं छे. अथवा दर्शन एटले 'सम्यक्त्व' ले. अने ते विषे शंका आ प्रमाणे छः-दर्शनना बे विभाग छ-क्षायोपशमिक अने औपशमिक. तेमां क्षायोपशमिकनुं दर्शन-सम्यक्त्व. खरूप आ छ:-"उदीर्ण थएडं मिथ्यात्व क्षीण थयुं होय अने अनुदीर्ण मिथ्यात्व उपशांत-टाढं पडी गएलु-होय" त्यारे क्षायोपशमिक दर्शन-सम्यक्त्वहोइ शके छे. औपशमिकनुं स्वरूप आ छ:-"उदीर्ण थएवं मिथ्यात्व क्षीण थयु होय, अने बाकी मिथ्यात्व अनुदीर्ण होय त्यारे मात्र अंतर्मुहूर्त सुधी जीव औपशमिक सम्यक्त्वने पामे छे" हवे क्षायोपशमिक दर्शननु अने औपशमिक दर्शन- लक्षण जोतां तो ते बेमां जरापण तफावत भासतो नथी अने ते बन्नेमां तफावत तो कह्यो छे. तेनुं शुं कारण ? समाः-क्षयोपशम अने उपशमनुं लक्षण जूटुंज छे. उदीर्णनो क्षय अने अनुदीर्णनो विपाकानु- क्षयोपशम अने उपभवनी अपेक्षाए उपशम होय पण प्रदेशानुभवनी अपेक्षाए तो उदय ज होय तेने 'क्षयोपशम' कहे छे. अने उपशममां तो प्रदेशानुभव ज नथी अर्थात् शमनी जूदाइ. क्षयोपशममा प्रदेशानुभव होय छे अने उपशममा ते नथी होतो ए रीतिए ए बेमा तफावत छे. कप छे के:-"क्षायोपशमिक भावमा विपाक-अनुभावसिवाय सत्-विद्यमान-कर्म वेदाय छ अर्थात् विपाकानुभवपूर्वक वेदातुं नथी अने उपशांतकषायवाळो जीव तो सत् कमने पण वेदतो नथी." १. प्र. छा:-मिथ्यात्वं यद् उदीर्ण तत् क्षीणम् , अनुदितं चोपशान्तम्. २. क्षीणे उदीर्णे अनुदीयमाने च शेषमिथ्यात्वे, अन्तर्मुहूर्तमात्रमुपशमसम्यग् लभते जीवः. ३. वेदयति सत्कर्म क्षायोपशमिकेषु नानुभावं सः,उपशान्तकषायः पुनर्वेदयति न सत्कर्मः-अनु. Page #148 -------------------------------------------------------------------------- ________________ १२८ रायचन्द्र-जिनागमसंग्रहे शतक १.-उद्देशक ३. ११. तथा चारित्रं चरणम् , तत्र यदि सामायिकं सर्वसावद्यविरतिलक्षणम् , छेदोपस्थापनीयमपि तल्लक्षणमेव, महाव्रतानामवद्यविरतिरूपत्वात्. तत् कोऽनयोर्भेदः ? उक्तश्चासौ इति. अत्र समाधिः-ऋजुजड-वक्रजडानां प्रथम-चरमजिनसाधूनामाश्वासनाय छेदोपस्थापनीयमक्तम. व्रतारोपणे हि मनाक सामायिकाऽशुद्धावपि व्रताखण्डनाच्चारित्रिणो वयं चारित्रस्य व्रतरूपत्वादिति बुद्धिः स्यात्, सामायिकमात्रे तु तदशुद्धौ भग्नं नश्चारित्रम् , चारित्रस्य सामायिकमात्रत्वाद् इत्येवमनाश्वासस्तेषां स्यादिति. आह च-"रिउ-वकजडा पुरिमेयराण सामाइए वयारुहणं, मणयमसुद्धेऽपि जओ सामाइए हुति हु वयाई" इति. तथा लिङ्गं साधुवेषः, तत्र च यदि मध्यमजिनैर्यथालब्धवस्त्ररूपं लिङ्गं साधूनामुपदिष्टम् , तदा किमिति प्रथम-चरमजिनाभ्यां सप्रमाणधवलवसनरूपं तदेवोक्तम् , सर्वज्ञानामविरोधिवचनत्वादिति. अत्रापि ऋजजडवक्रजड-ऋजुप्राज्ञशिष्यानाश्रित्य भगवतां तस्योपदेशः, तथैव तेषामुपकारसंभवादिति समाधिः. तथा प्रवचनमत्राऽऽगमः, तत्र च यदि मध्यमजिनप्रवचनानि चतुर्यामधर्मप्रतिपादकानि, कथं प्रथमेतरजिनप्रवचने पञ्चयामधर्मप्रतिपादके सर्वज्ञानामविरुद्धवचनत्वात्. अत्रापि समाधिः-चतुर्यामोऽपि तत्त्वतः पञ्चयाम एव असौ, चतुर्थव्रतस्य परिग्रहेऽन्तर्भूतत्वात् , “योषा हिनाऽपरिगृहीता भुज्यते" इति न्यायादिति. तथा प्रवचनमधीते. वेत्ति वा प्रावचन:-कालापेक्षया बबागमः पुरुषः, तत्रैकः प्रावचनिक एवं कुरुते, अन्यस्त्वेवम्, इति किमत्र तत्त्वम् ? इति. समाधिश्चेह चारित्रमोहनी. यक्षयोपशमविशेषेण, उत्सर्गापवादादिभावितत्वेन च प्रावचनिकानां विचित्रा प्रवृत्तिरिति, नासौ सर्वथाऽपि प्रमाणम् , आगमाविरुद्धप्रवृत्तेरेव प्रमाणत्वादिति. तथा कल्पो जिनकल्पिकादिसमाचारः, तत्र यदि नाम जिनकल्पिकानां नाम्यादिरूपो महाकष्टः कल्पः कर्मक्षयाय, तदा 'स्थविरकल्पिकानां वस्त्र-पात्रादिपरिभोगरूपो यथाशक्तिकरणात्मकोऽकष्टस्वभावः कथं कर्मक्षयाय इति ! इह च समाधिः-द्वावपि कर्मक्षयहेतू, अवस्थाभेदेन जिनोक्तत्वात् , कष्टाकष्टयोश्च विशिष्टकर्मक्षयं प्रत्यकारणत्वादिति. चारित्र विषे शंका. ११. तथा चारित्र विषे पण शंका आ प्रमाणे छे:-चारित्रना बे प्रकार छे, एक सामायिक अने बीजुं छेदोपस्थानीय. सामायिक चारित्र सर्वसावद्य विरतिरूप छे अने महाव्रतरूप होवाथी छेदोपस्थानीय चारित्र पण अवद्यविरतिरूप ज छे. तो आ बन्नेनुं लक्षण सरखं छे छतां तेमां तफावत केम होइ समाधान. शके ? अने शास्त्रोमां तो ते बेमां तफावत कयो छे. तेनुं शुं कारण ? समा०-प्रथम जिनना साधुओ ऋजुजड छे तथा अंतिम जिनना साधुओ वक्रजड छे माटे तेओना आश्वासन सारु पूर्व प्रमाणे चारित्रना बे प्रकार कह्या छे. जो चारित्रना बे प्रकार करवामां न आवे अने आगलो एक ज सामायिक चारित्ररूप प्रकार व्यवस्थापवामां आवे तो नीचे लख्या प्रमाणे वांधो आवे छे:-जे धणीए पाधलं ज सामायिक चारित्र स्वीकार्य छे ते धणी जो तेमां काइ जरा पण भूल करे तो तेना मनमा एम आवे के मारुं चारित्र नष्ट थइ गयुं अने हुं भ्रष्ट थइ गयो. कारण के चारित्र मात्र केवळ सामायिकरूप ज छे पण बीजु नथी अर्थात् ए प्रमाणे ते आकळो थइ जाय. अने सौथी पहेलां चारित्र स्वीकार्या पछी जो बीजी वार चारित्र लेवानो प्रसंग होय तथा पूर्वना चारित्रमा जो काइ भूल थाय तो पूर्व प्रमाणे आकळा थवानो प्रसंग न रहे. कारण के व्रतनो आरोप कर्या बाद जो सामायिक संबंधे जराक अशुद्धता थइ होय तो व्रत खंडातुं नथी. अने तेम थवाथी तेओ (थोडी भूलवाळा) पण 'अमे चारित्रवाळा छीए' एम समजी आकळा थता नथी अने आ कारणने लीधे ज पूर्वप्रमाणे चारित्रना बे प्रकार कह्या छे. कडुं छे के:-"प्रथम अने अंतिम जिनना साधुओ अनुक्रमे ऋजुजड तथा वक्र जड छ माटे तेओने सारु सामायिक पछी व्रतनो आरोप को छे. कारण के जो सामायिक जराक अशुद्ध थयु होय तो पण व्रतोने बाध आवतो नथी. वेष विषे शेका. अर्थात् सामायिक संबंधी थोडी भूल थाय तो पण व्रतो रहे छे" हवे लिंग-वेष-संबंधे पण आ प्रमाणे शंका छ:-जो वचला जिनोए एम का होय के, वस्त्रो मळे तेवो वेष साधुओए राखवो तो प्रथम अने अंतिम जिने एम शा माटे क के, साधुओए मापवाळा अने धोळा वस्त्रथी पोतानो वेष धरवो? समाधान. कारण के सर्वज्ञोर्नु वचन परस्पर विरुद्ध नथी होतुं. समा०-ऋजुजड, वक्रजड अने ऋजुप्रज्ञ स्वभाववाळा शिष्योने अपेक्षी भगवंते पूर्व प्रमाणे भिन्न लिंग विषे उपदेश को छे. कारण के तेवा शिष्योनो उपकार ते ज प्रकारे थइ शके छे. हवे प्रवचन-आगम-संबंधे पण आ प्रमाणे शंका छ:-जो प्रवचन विषे शंका. वचला जिन- प्रवचन चार व्रतरूप धर्मने कहेतुं होय तो प्रथम अने अंतिम जिन- प्रवचन पांच व्रतरूप धर्मने कहे तेनु शुं कारण ? कारण के सर्व ज्ञोना प्रवचनो परस्पर विरुद्ध होइ शकतां नथी. समा०-चार व्रतरूप धर्म पण खरी रीते पांच व्रतरूप ज छे. कारण के चोथा व्रतनो, परिग्रहमा समावेश कर्यों छे-'स्वीकारेली ज स्त्री भोगवाय छे' एवा न्यायथी स्त्री पण परिग्रहरूप ज छे. हवे प्रावचनिक विषे शंका आ प्रमाणे छेः-प्रवचनने भणे के जाणे कोनं साचु ! ते प्रावचनिक, अर्थात् कालापेक्षाए बहुश्रुत पुरुष. एक प्रावचनिक आम करे छे अने बीजो प्रावचनिक आम करे छे तो एमां खरं तत्त्व कोनुं समजQ? समाः-चारित्रमोहनीयना एक प्रकारना क्षयोपशमथी अने उत्सर्ग तथा अपवादादिना संबंधपणाने लीधे प्रावचनिकोनी प्रवृत्ति विचित्रतावाळी जणाय आगम. छे अने ते सर्वथा प्रमाणरूप पण नथी. कारण के तेज प्रवृत्ति प्रमाणभूत छ जे आगमथी अविरुद्ध छे. तथा कल्प विषेनी शंका आ प्रमाणे छे:-कल्प कल्प विषे शंका. एटले जिनकल्पिकादिकनो आचार. तेमां जो जिनकल्पिकोनो नाग्न्यादि-नागा रहेQ वगेरे-रूप महाकटवाळो कल्प कर्मक्षय कारण होय तो स्थविरक ल्पिकोनो वस्त्र अने पात्रादिनो परिभोग करवारूप तथा यथाशक्ति करवारूप ओछा कटवाळो कल्प कर्मक्षयर्नु कारण केम थइ शके ? अर्थात् न थइ शके. समा०-ते बन्ने कल्पो अवस्थाना भेदधी कर्मक्षयमां कारण छे, एम श्रीजिने कहेलुं छे. तथा कष्ट अन अकष्ट विशिष्ट कर्मना नाश माटे काइ कारण नथी. समाधान. समाधान. १२. तथा मार्गः पूर्वपुरुषक्रमागता सामाचारी, तत्र केषांचिद् द्विश्चैत्यवन्दनाऽनेकविधकायोत्सर्गकरणादिकाऽऽवश्यकसामाचारी. तदन्येषां तु न तथेति किमत्र तत्त्वमिति ? समाधिश्च-गीतार्थाशठप्रवर्तिताऽसौ सर्वापि न विरुद्धा, आचरितलक्षणोपेतत्वात् , आचरितलक्षणं चेदम्-"असठेण समाइण्णं जं कत्थइ केणई असावजं, न निवारयिमन्नेहिं बहुमणुमयमेयमायरिय"ति. तथा मतं समान एवाऽऽगमे १. प्र.छाया:--ऋजु-वक्रजडाः पूर्वतराणां सामायिके व्रतारोहणम् , मनाग अशुद्धेऽपि यतः सामायिके भवन्ति खलु व्रतानि. २. अशठेन समाचीर्ण यत् कुत्राऽपि केनचिद् असावद्यम्, न निवारितमन्यबहु अनुमतमेतद् आचरितम्:-अनु० Page #149 -------------------------------------------------------------------------- ________________ शतक १.-उद्देशक ३. भगवत्सुधर्मस्वामिप्रणीत भगवतीसूत्र. १२९ आचार्याणामभिप्रायः, तत्र च सिद्धसेनदिवाकरो मन्यते केवलिनो युगपद् ज्ञानम् , दर्शनं च, अन्यथा तदावरणक्षयस्य निरर्थकता स्यात्. जिनभद्रगणिक्षमाश्रमणस्तु भिन्नसमये ज्ञान-दर्शने जीवस्वरूपत्वात् . यथा तदावरणक्षयोपशमे समानेऽपि क्रमेणैव मति-श्रुतोपयोगी, न चैकतरोपयोगे इतरक्षयोपशमाभावः, तत्क्षयोपशमस्योत्कृष्टतः षट्षष्टिसागरोपमप्रमाणत्वात् , अतः किं तत्त्वमिति ? इह च समाधिः-यदेव मतमागमाऽनुपाति तदेव सत्यम् इति मन्तव्यम् , इतरत् पुनरुपेक्षणीयम्. अथ अबहुश्रुतेन नैतदवसातुं शक्यते, तदेवं भावनीयम्-आचार्याणां संप्रदायादिदोषादयं मतभेदः, जिनानां तु मतमेकमेव, अविरुद्धं च रागादिविरहितत्वात् , आह चः-"अणुवकयपराणुग्गहपरायणा जं जिणा जुगप्पवरा, जियराग-दोस-मोहा य णण्णहा वाइणो तेणं"ति. १२. हवे मार्ग विषेनो संदेह आ प्रमाणे छः मार्ग एटले पुरुषना क्रमवडे-परंपरावडे-चाली आवेली सामाचारी-पद्धति. तेमां कोइनी आवश्यक वधी क्रिया साची? सामाचारी बेबे चैत्यवंदन अने अनेक प्रकारना कायोत्सर्ग करणादिरूप छे तथा बीजानी सामाचारी तेवी नथी. तो अहीं खरुं शुं छे ? समा०-ए बधी या . सामाचारी विरुद्ध नथी. कारण के तेना प्रवर्तक गीतार्थ अने अशठ छे तथा ते सामाचारी आचरितलक्षणयुक्त छे. आचरितनुं लक्षण आ कारण, छ:-"जेनुं आचरण अशठे कर्यु होय, जे असावद्य-निष्पाप-होय, अने जे कोइ स्थळे कोइनाथी निवारित थएवं न होय, तथा जे बहुमत होय ते आचरित कहेवाय छे" हवे मत विषे आ प्रमाणे संशय छे:-मत एटले सरखा ज शास्त्रमा आचार्योनो (जूदो) अभिप्राय, तेमां सिद्धसेन दिवाकर नामना आचार्योना मतभेद आचार्य कहे छे के, केवलिने ज्ञान अने दर्शन एक साथे ज होय छे. जो एम न मानवामां आवे तो ज्ञानावरण अने. दर्शनावरणना क्षयनी निरर्थकता विषे शंका. थड जाय. बळी ए ज वात विषे जिनभद्रगणिक्षमाश्रमण नामना आचार्य तो एम माने छे के, केवलिने ज्ञान अने दर्शन भिन्न काळे होय छे. कारण के जीवनुं स्वरूप एवा प्रकारचें ज छे. जेम मतिज्ञान अने श्रुतज्ञानना आवरणनो क्षयोपशम सरखो ज छे तो पण ते बन्ने ज्ञान क्रमपूर्वक ज थाय छे अने ज्यारे ते बेमाथी एक ज्ञाननो उपयोग होय त्यारे बीजा ज्ञाननो क्षयोपशम नथी होतो एम नथी. कारण के तेना क्षयोपशमनो समय ६६ सागरोपमनो छे. हवे आ बे मतमां कयुं मत साचुं? समा०-जे वात आगमने अनुसरती होय ते ज साची छे, एम मानवं. अने बीजी वातनी उपेक्षा करवी. 'कइ समाधान. वात आगममान्य छे अने कइ वात तेवी नथी' ए हकीकत तो बहुश्रुत पुरुष ज जाणी शके छे पण जे बहुश्रुत न होय ते पूर्वोक्त वात जाणी शकतो नथी. तेणे ते विवादवाळी वात माटे आ प्रमाणे विचार करवोः-संप्रदायादिना दोषथी पूर्व प्रमाणेनो आचर्योनो मत भेद छे. पण श्रीजिनोनुं मत जिने तो साचुं में तो एक ज छे अने ते अविरुद्ध छे. कारण के ते रागादिथी रहित छे. कयुं छे केः-"जेओए उपकार नथी कर्यो एवा बीजा माणसो उपर कयुं छे. अनुग्रह करवामां जे जिनो तत्पर छे, वळी जे जिनो युगप्रवर तथा राग, द्वेष अने मोहने जितनारा छे माटे तेओ अन्यथा कहेनारा-खोटं बोलनाराहोय ज नहीं." १३. तथा भङ्गा व्यादिसंयोगमङ्गकाः, तत्र च द्रव्यतो नाम एका हिंसा, न भावत इत्यादिचतुर्भङ्ग्युक्ता, न च तत्र प्रथमोऽपि भङ्गो युज्यते, यतः किल द्रव्यतो हिंसा ईर्यासमित्या गच्छतः पिपीलिकादिव्यापादनम् , न चेयं हिंसा तल्लक्षणायोगात् . तथाहिः-"जो उ पमत्तो पुरिसो तस्स उ जोगं पडुच जे सत्ता, वावज्जति नियमा तेसिं सो हिंसओ होई"त्ति. उक्ता चेयम् , अतः शङ्का, न चैवं युक्ता, एतद्गाथोक्तहिंसालक्षणस्य द्रव्य-भावहिंसाश्रयत्वात् , द्रव्याहिंसायास्तु मरणमात्रतया रूढत्वादिति. तथा नया द्रव्यास्तिकादयः, तत्र यदि नाम द्रव्यास्तिकमतेन नित्यं वस्तु, पर्यायास्तिकनयमतेन कथं तदेवाऽनित्यम् ? विरुद्धत्वादिति शङ्का. इयं चायुक्ता, द्रव्यापेक्षया एव तस्य नित्यत्वात्, पर्यायापेक्षया चानित्यत्वात् , दृश्यते चापेक्षया एकत्र एकदा विरुद्धानामपि धर्माणां समावेशः, यथा-जनकापेक्षया य एव पुत्रः, स एक ऽपेक्षया पिता इति. तथा नियमोऽभिग्रहः, तत्र यदि नाम सर्वविरतिसामायिकं तदा किमन्येन पारुष्यादिनियमेन ? सामायिकेनैव सर्वगुणाऽवाप्तेः, उक्तश्चासौ इति शङ्का, इयं चायुक्ता. यतः सत्यपि सामायिके युक्तः पौरुष्यादिनियमः, अप्रमादवृद्धिहेतुत्वादिति. आह चः-"सामाइए वि हु सावजचागरूवे उ गुणकरं एयं, अपमायवुडिजणगत्तणेण आणाओ विनेयं"ति. तथा प्रमाणं प्रत्यक्षादि, तत्राऽऽगमप्रमाणम्-आदित्यो भूमेरुपरि योजनशतैरष्टाभिः संचरति, चक्षुःप्रत्यक्षं च तस्य भुवो निर्गच्छतो ग्राहकमिति किमत्र सत्यम् ! इति संदेहः. अत्र समाधिः-नहि सम्यक् प्रत्यक्षमिदम् , दूरतरदेशतो विभ्रमादिति. भगवत्सुधर्मस्वामिप्रणीते श्रीभगवतीसूत्रे प्रथमशते तृतीयोद्देशके श्रीअभयदेवसूरिविरचितं विवरणं समाप्तम्. १३. हवे भंगो-भांगाओ-संबंधे नीचे प्रमाणे शंका छे:-भंगो एटले द्यादि संयोगरूप भांगाओ. तेमां हिंसा संबंधे चार भांगा कहेला छे. ते भांगा विषे शंका. आ प्रमाणे: १. द्रव्यथी हिंसा, भावथी नहीं. २. भावथी हिंसा, द्रव्यथी नहीं. ३. द्रव्यथी नहीं अने भावथी नहीं. ४. द्रव्यथी पण हिंसा अने भावथी पण हिंसा. १. प्र. छायाः-अनुपकृतपराऽनुग्रहपरायणा यद् जिना युगप्रवराः, जितराग-दोष-मोहाच नान्यथावादिनस्तेनः-अनु. १. प्र. छायाः-यस्तु प्रमत्तः पुरुषः तस्य तु योगं प्रतीत्य ये सत्त्वाः, विपद्यन्ते नियमात् तेषां स हिंसको भवति. २. सामायिकेऽपि खलु सावद्यत्यागरूपे तु गुणकरमेतत्, अप्रमादद्धिजनकत्वेन आज्ञातो विज्ञेयम्:-अनु. १७ भ० सू० Jain Education international Page #150 -------------------------------------------------------------------------- ________________ १३० श्रीरामचन्द्र-जिनागमसंग्रहे शतक १०उद्देशक ३. हवे आ चार मांगामांनी प्रथम भंग पर युक्त नयी कारण के ते प्रथम भांगामां हिंसार्नु लक्षण पटतुंनधी द्रव्य हिंसा एटले ईर्यसमितिपूर्वक गमन करनार जीवद्वारा कीडी बगेरे जीवोनुं जे व्यापादन ते खरी रीते तपासीए तो पूर्वप्रमाणेना लक्षणवाळी हंगामां हिंसार्नु उक्षण न परतुं नमी कहां से के" जे पुरुष प्रमन्त होय अने तेनी क्रिवाची जे जीवो हवाइ जाय तो ते जीवोनो हणनार चोक्कस ते प्रमत्त पुरुष व कड़ेवाय." आ लक्षण प्रथम भांगामां जणातुं नथी, माटे ते हिंसा शी रीतिए कहवाय ? शास्त्रमां तो तेने हिंसा कही छे. समा० - पूर्वनी शंका युक्त नथी. कारण के पूर्वी गाथा हिंसा ते लक्षण इन्याहिंसानुं नवी. पण द्रव्य अने भानुं छे. इयहिंसा लक्षण तो मात्र मरण के अने ते जे प्रथम भांगामां घटी जाच के माटे कोइ प्रकारनो वांधी आयतो नयी. हये नय संबंध आ प्रमाणे शंका छे-द्रव्यास्तिक वगेरे सात नयो छे. तेमां द्रव्यास्तिक नयना मतभी से वस्तु नित्य छे तेज वस्तु पर्यायास्तिक नयना मती अनित्य केम होइ शके कारण के निल अने अनिल ए वे धर्मों परस्पर विरुद्ध होवाची एक ज पदार्थमां केम संभवी शके समा०- ए शंका अयुक्त छे. कारण के वस्तुमां ने नित्य अने अनित्यत्व धर्म के ते मित्र मिस्र अपेक्षा है. अर्थात् द्रव्यनी अपेक्षा बस्तु निल्प छे अने पर्यावनी अपेक्षाए वस्तु अनित्य है. एक काळे एक ज वस्तु नि मिन अपेक्षा विरुद्ध धर्मोंनो समावेश तो छोकमां पण देखाय छे. जेम के पितानी अपेक्षा जे मनुष्य पुत्र कहेवाय छे ते व मनुष्य पोताना पुपनी अपेक्षा पिता का है. अर्थात् एक व मनुष्य एक ज का जूदी जूही अपेक्षार पिता पण कहेवाय छे अने पुत्र पण हेवा छे. हवे नियमोमां नियमो शंका शंका आ प्रमाणे नियम एटले अभिग्रह तेमां एक ज नियम करतो पण बीजा नियमो करवानुं श्रं प्रयोजन? अर्थात् सर्वविरतिरूप सामायिक एक Hom समाधान. नयो विषे शंका. समाधान. ज कर पण पौरुषी-पोरची वगेरे बीजा नियमो करयाची कारण के एक सामायिक करवायी जनघा गुगोनो ठाम थाय छे। अने एक नियम करवाथी बधो लाभ थाय छे. तो पण बीजा नियमो करवानुं शास्त्रमां लख्युं छे. तेनुं शुं कारण ? समाधान:- पूर्वनी शंका अयुक्त छे. विक करवामां आवे तो पण धमादना नाशक अने अप्रमादना वर्धक होवाची पौरुषी वगेरे बीजा नियमो पण करवा योग्य छे. क पापना छोडवारूप सामायिक करवामां आवे तो पण पौरुषी वगेरे नियमो करवा ए गुणकर छे. कारण के ते नियमो अप्रमादने वधारनारा छे; एम प्रमाण दिये शंका, आशामी जान." हवे प्रमाण संबंधे शंका आ प्रमाणे हे प्रमाण प्रत्यक्षादिरूप . तेमां आगमप्रमाण संबंध संशय संगये है. आगममां उं छे के, भूमिधी उंचे आयोजन सूर्य संचरे छे. अने आपणे आपणी नजरथी तो ते सूर्यने हमेशा पृथ्वीश्री नीकळतो देखीए डीए, तो नहीं सत्य बात शी छे? समाधानः जेवी रीते आपणे सूर्यने नीकळतो देखीए छीए ते आपणुं प्रत्यक्ष सत्य नथी. कारण के सूर्य अत्यंत दूर होवाथी ते संबंधे आपणने भ्रम भयो संभवत समाधान. समाधान, येारूपः समुद्रेरित सारीरे भवेऽस्मिन् दायी यः सहपानां परकृतिकरणाची तपखी। अस्माकं वीरवीरोऽनुगतनरपरी घाइतो, याद श्रीवीरदेवः सकलशिववर मारहा चाप्तस्यः ॥१७ कारण के सामाछे के, "सर्व / Page #151 -------------------------------------------------------------------------- ________________ शतक १.-उद्देशक ४. कर्मप्रकृति केटली?-आठ.-गाथा. उपस्थान, वीर्यथी के अबीर्यथी-बालवीर्य.-पंडितवीर्य-अपक्रमण.--उपशांत मोहनीय,-पोताथी अपक्रमे के परथी अपक्रमे १-रुचि भने अरुचि.-करेल कर्म वेद्या विना छूटकारो थाय-ना.-कारण.-वे प्रकारनुं कर्म.-अरईते जाणेलं.-आभ्युपगमिकी वेदना.औपक्रमिकी वेदना.-पुल हतु ?-पुल छे । -पुद्गल इशे-हा.-स्कंध.-जीव.-मात्र संयमादिकथी मनुष्य सिद्ध थयो ? थाय छ । भने थशेना. कारण, आधोवधिक.-परमाधोवधिक. केवली. सिद्ध थया-हा.-कवलशानी थया पछी सिद्ध थाय !-हा.-केवली ए पूर्ण कडेवायहा.-उद्देशकसमाप्ति. १४६.प्र०—कइ णं भंते । कम्मप्पगडीओ पण्णत्ताओ? १४६. प्र०. हे भगवन् ! कर्मप्रकृतिओ केटली कही छे ? १४६. उ०-गोयमा अट्ट कम्मप्पगडीओ पण्णचाओ, कम्म- १४६. उ०—हे गौतम ! कर्मप्रकृतिओ आठ कही छे, अहीं प्पगडीए पढमो उद्देसो नेयव्वो जाव-अणुभागो सम्मत्तो. गाहा:- 'प्रज्ञापना'ना कर्मप्रकृति नामना त्रेवीशमा पदनो प्रथम उद्देशक . जाणवो यावत्-अनुभाग समाप्त. गाथा:कइ पयडी ? कह बंधइ ? कहिं च ठाणेहिं बंधइ पयडी ? केटली कर्मप्रकृति ! केवी रीते बांधे छे ? केटलां स्थानोवडे प्रकृतिओने कइ वेदेइ य पयडी ? अणुभागो कइविहो कस्स ? बांधे छे ? केटली प्रकृति वेदे छे! अने कोनो केटला प्रकारनो रस छे? १४७. प्र०—जीवे णं भंते ! मोहणिजेणं कडेणं कम्मेणं १४७. प्र०—हे भगवन् ! कृत मोहनीय कर्म ज्यारे उदयमां उदिण्णेणं उवट्ठाएज्जा ? आवेलुं होय त्यारे जीव उपस्थान करे-परलोक प्रति प्रयाण करे । १४७. उ०-हंता, उवढाएज्जा. १४७. उ०—हे गौतम ! हा, त्यारे उपस्थान करे. १४८. प्र० से भंते ! कि वीरियत्ताए उवद्वाएज्जा, अवीरिय- १४८. प्र०-हे भगवन् ! ते उपस्थान शुं वीर्यताथी थाय ! चाए उवढाएज्जा ? के अवीर्यताथी थाय ? १४८. उ०-गोयमा / वरियत्ताए उवद्वाएज्जा, णो अवी- १४८. उ०-हे गौतम ! ते उपस्थान वीर्यताथी थाय, पण रियत्ताए उवहाएज्जा. अवीर्यताथी न थाय. . १४९. प्र०—जइ वीरियत्ताए उवद्वाएज्जा, कि बालवीरिय- १४९. प्र० हे भगवन् ! जो ते उपस्थान वीर्यताथी थाय चाए उवट्ठाएज्जा, पंडिअवीरियताए उवट्ठाएज्जा, बालपंडियवीरि- तो शं बालवीर्यताथी थाय, पंडितवीर्यताथी थाय के बालपंडितवीर्ययत्ताए उवट्ठाएजा ? ताथी थाय ? १४९. उ०—गोयमा! बालवीरियत्ताए उवहाएज्जा, णो पंडि- १४९. उ०—हे गौतम ! ते उपस्थान बालवीर्यताथी थाय, अवीरियत्ताए उवट्ठाएज्जा, णो बालपंडिअवीरियत्ताए उवहाएज्जा. पण पंडितवीर्यताथी के बालपंडितवीर्यताथी न थाय. १. मूलच्छाया:-कति भगवन् । कर्मप्रकृतयः प्रज्ञप्ताः ? गौतम! अष्ट कर्मप्रकृतयः प्राप्ताः, कर्मप्रकृत्याः प्रथम उद्देशो ज्ञातव्यो यावत्-अनुभाग समाप्तः, गाथा-कति प्रकृतयः! कथं बध्नाति ? कतिभिश्व स्थानः बनाति प्रकृतीः ? कति वेदयति च प्रकृतीः? अनुभागः कतिविधः कस्य ! जीवो भगवन् । मोहनीयेन कृतेन कर्मणा उदीर्णेनोपतिष्ठेत् ? हन्त, उपतिष्ठेत. तद् भगवन् । किं वीर्यतयोपतिष्ठेत् , अवीर्यतयोपतिष्ठेत् ! गौतम । वीयतयाप. विष्ठेत, मो अवीयतयोपतिष्ठेत. यदि वीर्यतयोपविष्ठेत् , कि वालवीयतयोपविष्ठेत. पण्डितवीर्यतयोपतिष्ठेत. बालपण्डितवीर्यतयोपतिष्ठेत् । गीतमा बालवाय. तयोपतिष्ठेत् , नो पण्डितवीर्यतयोपतिष्ठेत् , नो बालपण्डितबीर्यतयोपतिष्ठेत्ः-अनु. २. मा प्रथम उद्देशक प्रज्ञापना सूत्र क• आ० पृ०६६०-६५३ सुधी छे:-अनु. Page #152 -------------------------------------------------------------------------- ________________ ९२९ श्रीरामचन्द्र-जिनागमसंग्रहे १५०. प्र० - जीवे णं मंते ! मोहणिज्जेणं कडेणं कम्मेणं उदिणेणं अवकम्मेज्जा ? १५० उ०- हंता, अपक्षमेजा. १५१. ५० से मंते ! जाप मारूपंडि अपीरियचाए अपकमेज्जा ? १५१. उ० – गोवमा ! घालवीरियचाए अवक्षमेचा, नो पंडिअवीरियत्ताए अवकमेज्जा, सिय बालपंडिअवीरियत्ताए अवकमेव्या. जहा उदिष्णेणं दो आढावा तहा उसंतेण वि दो आलावगा भाणियव्वा; नवरं -उवद्वाएजा पंडिअवीरियत्ताए, अवकमेजा, मालपंडिअचीरियचाएं. १५२. प्र० से मंते कि आयाए अपकमद, अणाचाए अवकमइ ? १५२. उ०- गोपमा । आचाए अचक्रम, णो अणायाए अवक्कमइ. १५३. प्र० - मोहणिज्जं कम्मं वेएमाणे से कहमेयं भंते ! एवं? १५२. उ०—गोषमा ! पुब्धि से एवं एवं शेयर, इयाणि से एयं एवं नो रोयइ; एवं खलु एयं एवं. १५४.५० से णू भंते । नेरहयस्स पा तिरिक्त वोणिमस्स बामणसरस वा देवरस वा जे कडे पाये कम्मे, नरि तस्स अनेअत्ता नत्थि मोक्सो १ १५४. उ० - हंता, गोयमा ! नेरइयस्स वा, तिरिक्ख - मणुदेवरस वा जे कडे पावे कम्मे, नत्थि तस्स अवेइत्ता मोक्खो. १५५. प्र० - सेकेणणं भंते ! एवं वुचइ नेरइयस्स वा जाव मोक्सो ? १५५. उ० – एवं खलु मए गोयमा ! दुविहे कम्मे पनते. तं जहा :- परसकम्मे य, अणुभागकम्मे य. तत्थ णं जं तं पएसकम्मं तं नियमा पेड़ तस्थ णं तं अणुभागकम्मं तं अश्वेगइवं des, अत्थेगइयं णो वेएइ, णायमेयं अरहया, सुयमेयं अरहया, विधायमेयं अरया - इमं फम्मं अर्थ जीवे अन्नोवग मिआए वेयणा वेदेस्सर, इमं कम्मं अयं जीवे उवक्कमि आए शतक १. - उद्देशक ४. १५० प्र०-हे भगवन् कृत मोहनीय कर्म ज्यारे उदयम 1 आवेलं होय त्यारे जीव अपक्रमण करे - उत्तम गुणस्थानकथी हीनतर गुणस्थानके जाय ! १५०. उ० – हे गौतम! हा, अपक्रमण करे. १५१. ० हे भगवन् ! ते अपक्रमण यावत्-वाढवीर्यताची, पंडितवीर्यताथी के बालपंडितवीर्यताथी थाय ? १५१. उ० हे गौतम! बालवीर्पताची पाय अने कदाचित् बालपंडितवीर्यताथी पण थाय, पण पंडितवीर्यताथी न थाय. जेम 'उदयमां आवेल' पद साथे वे आलापक कक्षा तेम 'उपशांत' साधे पण बे आलापक कहेवा. विशेष ए के, त्यां पंडितवीर्यताथी उपस्थान थाय अने बालपंडितवीर्यताथी अपक्रमण थाय. -- १५२.० हे भगवन्! ते अपक्रमण धुं आत्मावडे थाप के अनामावडे थाय ? १५२. उ०- हे गौतम! ते अपक्रमण आत्मावडे थाय, पण अनात्माडे न धाय. १५३. प्र० - हे भगवन् ! मोहनीय कर्मने वेदतो ते ए ए प्रमाणे केम होय ? १५२. उ०- हे गौतम! पहेला सेने एए प्रमाणे रुचे छे अने हमणा तेने ए ए प्रमाणे रुचतुं नथी, माटे ते ए ए प्रमाणे छे. १५४. प्र० - हे भगवन् ! जे पाप कर्म करेलुं छेतेने वेद्या विना अनुभव्या विना नैरविकनो, सिचयोनिकनो मनुष्यनो के देवनो मोक्ष नथी ? १५४. उ० - हे गौतम हा, करेल पाप कर्मने अनुभव्या विना नैरथिकनो, तिचपोनिफनो मनुष्यनो के देवनो मोक्ष नथी. १५५. प्र० - हे भगवन् ! तमे ए प्रमाणे शा हेतुची कहो छो के, 'नैरयिकनो यावत् - मोक्ष नथी' ? १५५. उ०—हे गौतम! ए प्रमाणे निश्चित छे के, में कर्मना बे प्रकार कह्या छे. ते आ प्रमाणे : -- प्रदेशकर्म अने अनुभागकर्म. तेमां जे प्रदेशफर्म छे ते चोकस वेद पढे छे अने जे अनुभागकर्म छे. ते केटलंक वेदाय छे अने केटलंक नथी वेदातुं. ए अर्हत द्वारा शात स्मृत अने विज्ञात छे के, आ जीव आ कर्मने आभ्युपगमिकज्ञात, वेदनावडे वेदशे आ जीव आ कर्मने औपक्रमिकवेदनावडे वेदशे. · १. मूलच्छायाः - जीवो भगवन् ! मोहनीयेन कृतेन कर्मणा उदीर्णेनाsपक्रामेत् ? हन्त, अपक्रामेत् तद् भगवन् ! यावत्-बालपण्डितमतदाऽपक्रामेत् गौतम बताउमेद नो पण्डित वाऽपामेव खाद्मापण्डिततयाऽयकामेत् यथोदीमैन द्वी. आतापकी थोपशान्तेाऽपि द्वी भातापको भवितव्यो नगरम् उपतिछेत् पण्डितमीतया अपक्रामेद् बालपण्डलमीतया तद् भगवन्! किनारम नापकामति, अनात्मनाऽकामति गीतम आत्मनाऽपक्रामति, नो अनात्मनाऽपकामति मोहनीय कर्म वेदयन् तत् कथमेतद् भगवन् एवम् ! गौतम पूर्व सीतदेवं रोचते, इदानीं तसैतदेवं रोचते एवं सह एतदेवम् तद् नूनं भगवन् विवस था तिरंग्योनिकस्य वा मनुष्यस्य या देवख वा मदते पाप कर्म नास्ति तथाऽपेविला मोक्षः हन्त गौतम नैरवि वाति-मजदेवस्य वा यत् कृतं पापं कर्म नाखि तस्याऽवेदयित्वा मोक्षः तत् केनाऽर्थेन भगवन् ! एवमुच्यते-नैरयिकस्य वा, यावत्-मोक्षः ? एवं खलु मया गौतम ! द्विविधं कर्म प्रज्ञप्तम् तद्यथाःप्रदेश अनुभाग त यत् तद् प्रदेशकर्म तद् [नियमेन वेदयते यत्र यत् तदनुभागकर्म अस्तित सता स्मृतमेतदा विज्ञाता-दर्द कम जीवः आयुषममिकमा वेदना मेदयिष्यति इदं कर्मा जी कमियाअनु , : Page #153 -------------------------------------------------------------------------- ________________ १३३ शतक १.-उद्देशक ४. भगवत्सुधर्मस्वामिप्रणीत भगवतीसूत्र. वेदणाए वेदेस्सइ. अहाकम्म, अहानिगरणं जहा जहा तं भगवया यथाकर्म-बधिल कर्मने अनुसारे, निकरणोने अनसारे जैसी दिढ़ तहा तहा तं विप्परिणमिस्सतीति. से तेणद्वेणं गोयमा ! नेरइ- भगवंते ते जोयुं छे तेम तेम ते विपरिणमशे-विपरिणाम पामशे. यस्स वा जाव-मुक्खे. माटे हे गौतम 1 ते हेतुथी एम कर्दा छे के, यावत्-करेल कर्मोने अनुभव्या विना नैरयिकनो, तिर्यचयोनिकनो, मनुष्यनो के देवनो मोक्ष नथी. १. अनन्तरोदेशके कर्मण उदीरण-वेदनादि उक्तमिति तस्यैव भेदादीन् दर्शयितुम् , तथा द्वारगाथायां 'पगइत्ति यदुक्तं तच्चाभिधातुमाहः'कइ णं' इत्यादि व्यक्तम्. नवरम्-'कम्मप्पगडीए'त्ति प्रज्ञापनायां त्रयोविंशतितमस्य कर्मप्रकृत्यभिधानस्य पदस्य प्रथमोद्देशको नेतव्यः. एतद्वाच्यानां चार्थानां संग्रहगाथाऽस्ति, इत्यत आह-'गाहा' सा चेयम्-'कई इत्यादि. तत्र 'कइ प्पगडी'त्ति द्वारम्. तच्च एवम्:-"कैइणं भंते । कम्मप्पगडीओ पण्णचाओ ? गोयमा ! अट्ट. तं जहा:-णाणावरणिज" इत्यादि. 'कह बंधइ'त्ति द्वारम्. इदं चैवम्:- कह भंते । जीवे अद्र कम्मप्पगडीओ बंघइ ? गोयमा! णाणावरणिज्जस्स कम्मस्स उदएणं दंसणावरणिज्ज कम्मं निगच्छइ." विशिष्टोदयाऽवस्थं जीवस्तद आसादयतीत्यर्थः. "दरिसैणावरणिज्जस्स कम्मस्स उदएणं दसणमोहणिज्ज कम्मं निग्गच्छइ" विपाकाऽवस्थं करोतीत्यर्थः. "दसणमोहणिजेस्स कम्मस्स उदएणं मिच्छत्तं निगच्छइ. मिच्छत्तेणं उदिनेणं, एवं खलु जीवे अट्ठ कम्मप्पगडीओ बंधइ" इत्यादि. न चैवमिहेतरेतराश्रयदोषः, कर्मबन्धप्रवाहस्याऽनादित्वाद् इति. 'कइहिं च ठाणेहिंति द्वारम्. तच्चैवम्:-“जीवे णं भंते ! णाणावरणिज्ज कम्म काहिं ठाणेहिं बंधइ ? गोयमा ! दोहिं ठाणेहिं. तं जहाः-रागेण य, दोसेण य” इत्यादि. 'कइ वेदेइ यत्ति द्वारम्. इदं चैवम्:-"जीवेणं मंते । कइ कम्मप्पगडीओ वेएइ ? गोयमा! अत्थेगइए वेएइ, अत्थेगइए नो वेएइ. जे वेएइ से अट्ट" इत्यादि. "जीवेणं भंते! णाणावरणिज कम्मं वेएइ? गोयमा ! अत्यंगइए वेएइ,अत्यंगइए नो वेएइ." केवलिनोऽवेदनात्. “णेरइए णं भंते ! णाणावरणिजं कम्मं वेएइ? गोयमा! नियमा वेएड" इत्यादि. 'अणुभागो कइविहो कस्सत्ति, कस्य कर्मणः कतिविधो रस इति द्वारम् . इदं चैवम्:-"णाणावरणिज्जस्स णं भंते ! कम्मस्स कतिविहे अणभागे पण्णते? गोयमा ! दसविहे अणुभागे पन्नत्ते.तं जहाः-सोयावरणे, सोयविनाणावरणे" इत्यादि. द्रव्येन्द्रियावरणः. भावेन्द्रियावरणश्चेत्यर्थः. १. आगळना उद्देशकमां कर्मर्नु उदीरण तथा वेदन वगेरे कयुं छे. हवे आ चालु उद्देशकमां ते ज कर्मना भेदोने दर्शाववा तथा आगळ कहेल द्वार गाथामा जणावेल [ 'पंगइ'] पदनी व्याख्या करवा सारु कहे छे के:-[ 'कइ गं' इत्यादि] ए सूत्र स्पष्ट छे. विशेष ए के, [ 'पगडीए'त्ति प्रज्ञा- प्रज्ञापना. पना सूत्रमा कहेल कर्मप्रकृति नामना त्रेवीशमा पदनो प्रथम उद्देशक अहीं समजवो. ए उद्देशकमां कहेल अर्थोनी संग्रह गाथा छे. माटे कहे छे केः['गाहा'] ते गाथा आ छे:-['कई' इत्यादि.] तेमां ['कइ पगडी'] ए नामनुं द्वार छे. ते आ प्रमाणे:-"हे भगवन् ! कर्मप्रकृतिओ केटली कही छे । कर्मप्रकृति केटली ! हे गौतम! कर्मप्रकृतिओ आठ कही छे. ते आ प्रमाणेः-ज्ञानावरणीय, इत्यादि. ['कह बंधइ'त्ति] ए द्वार छे. ते आ प्रमाणेः- "हे भगवन्! जीव आठ कर्मप्रकृतिओने केवी रीते-कये प्रकारे-बांधे छे? हे गौतम! ज्ञानावरणीय कर्मनो उदय थवाथी (विशिष्ट उदयावस्थावाळा ) दर्शनावरणीय केवी रीते पां? कर्मने जीव पामे-बांधे-छे. दर्शनावरणीय कर्मनो उदय थवाथी जीव दर्शनमोहनीय कर्मने विपाकावस्थ करे छे. दर्शनमोहनीय कर्मनो उदय थवाथी जीव मिथ्यात्वने प्राप्त करे छे. अने मिथ्यात्वनो उदय थवाथी जीव ए प्रमाणे आठे कर्मप्रकृतिओने बांध छे" इत्यादि. पूर्व प्रकारे कर्मनो बंध थवामां इतरेतराश्रय दोष होइ शकतो नथी. कारण के कर्मबंधनो प्रवाह अनादिनो छे. ['कइहिं च ठाणेहिं ति] ए द्वार छे. ते आ प्रमाणे छ:-"हे भगवन्! केटलां स्थान ? . जीव केटलां स्थानोवडे ज्ञानावरणीय कर्मने बांधे छे ? हे गौतम! बे स्थानोवडे बांधे छे. ते आ प्रमाणेः-रागवडे अने द्वेषवडे" इत्यादि. ['कइ वेदेइ य'त्ति ] ए द्वार छे. ते आ प्रमाणे:-"हे भगवन् ! जीव केटली कर्मप्रकृतिओने वेदे छे ? हे गौतम ! केटलीकने जीव वेदे छे अने केटलीकनै जीव नथी केटली वेदे । वेदतो. जेने जीव वेदे छे ते आठ कर्मप्रकृतिओ छे' इत्यादि. "हे भगवन् ! जीव ज्ञानावरणीय कर्मने वेदे छे ? हे गौतम! कोइ जीव वेदे छे? अने कोइ जीव नथी वेदतो" कारण के केवली ज्ञानावरणीय कर्मने नथी वेदतो. "हे भगवन् ! नैरयिक जीव ज्ञानावरणीय कर्मने वेदे छे? हे गौतम! १. मूलच्छायाः-वेदनया वेदयिष्यति. यथाकर्म, यथानिकरणं यथा यथा तद् भगवता दृष्टं तथा तथा तत् विपरिणस्यति. इति. तत् तेनाऽर्थेन गौतम । . नैरयिकस्य वा यावत्-मोक्षः-अनु. १. अयं च सविस्तरः, सटीकश्च प्रज्ञापनायामस्ति. ( क. आ० ६६०-६७३ ):-अनु. २.प्र. छायाः--कति भगवन् ! कर्मप्रकृतयः प्रज्ञप्ताः ? गौतम ! अष्ट. तद्यथा:-ज्ञानावरणीयम्. ३. कथं भगवन् ! जीवोऽट कर्मप्रकृतीबंधाति ? गौतम! ज्ञानावरणीयस्य कर्मण उदयेन दर्शनावरणीयं कर्म निर्गच्छति. ४. दर्शनावरणीयस्य कर्मण उदयेन दर्शनमोहनीय कर्म निर्गच्छति. ५. दर्शनमोहनीयस्य कर्मण उदयेन मिथ्यात्वं निर्गच्छति, मिथ्यात्वेन उदीन, एवं खलु जीवोऽष्ट कर्मप्रकृतीनाति. ६. जीवो भगवन् ! ज्ञानावरणीयं कर्म कतिभिः स्थानभ्राति ! गौतम! द्वाभ्यां स्थानाभ्याम्. तद्यथाः-गेण च, दोषेण च. ७. जीवो भगवन् ! कति कर्मप्रकृतीर्वेदयति ? गौतम ! अस्त्येकका वेदयति, अस्त्येकका नो वेदयति. या वेदयति ता अष्ट. ८. जीवो भगवन् ! ज्ञानावरणीयं कर्म वेदयति ? गौतम ! अस्त्येकको वेदयति, अस्त्येकको नो वेदयति. ९. नैरयिको भगवन्! ज्ञानावरणीय कर्म वेदयति ? गौतम ! नियमाद् वेदयति. १०. ज्ञानावरणीयस्य भगवन् ! कर्मणः कतिविधोऽनुभागः प्रशप्तः ! गौतम | दशविधोऽनुभागः प्रज्ञप्तः. तद्यथाः-श्रोत्रावरणः, श्रोत्रविज्ञानावरण:-अनु. १. जूओ पृष्ठ ८ मुं. २. आ उद्देशक विस्तारपूर्वक अने टीकासहित प्रज्ञापना सूत्रमा छे. (क० आ•-६६०-६७३):-अनु. Page #154 -------------------------------------------------------------------------- ________________ श्रीरायचन्द्र-जिनागमसंग्रहे शतक १-उद्देशक ४. केटली जातनो रस: ते तो चोक्कस वेदे छे” इत्यादि. ['अणुभागो कइविहो कस्स'त्ति] 'कया कर्मनो केटला प्रकारनो रस छे ?' ए द्वार छे. ते आ प्रमाणेः- हे भगवन् ! ज्ञानावरणीय कर्मनो रस केटला प्रकारनो कह्यो छे? हे गौतम ! तेनो रस दश प्रकारनो को छे. ते आ प्रमाणेः-श्रोत्रावरण, श्रोत्रविज्ञानावरण" इत्यादि. श्रोत्रावरण ए द्रव्येद्रियावरण छे अने श्रोत्रविज्ञानावरण ए भावेंद्रियावरण छे. २. अथ कर्मचिन्ताधिकाराद् मोहनीयमाश्रित्याहः-'जीवे गं' इत्यादि. 'मोहणिजेणं'ति मिथ्यात्वमोहनीयेन. 'उदिण्णेणं ति उदितेन. 'उवहाएजत्ति उपतिष्ठेत्, उपस्थानम्- परलोकक्रियासु अभ्युपगमं कुर्यादित्यर्थः. 'वीरियत्ताए'त्ति वीर्ययोगाद् वीर्यः प्राणी, तद्भावो वीर्यता, अथवा वीर्यमेव स्वार्थिकप्रत्ययाद् वीर्यता, वीर्याणां वा भावो वीर्यता, तया. 'अवीरियत्ताए'त्ति अविद्यमानवीर्यतया वीर्याऽभावेनेत्यर्थः. 'नो अवीरियत्ताए'त्ति वीर्यहेतुकत्वादुपस्थानस्येति. 'बालवीरियत्ताए'त्ति बालः सम्यगनवबोधात् , सद्बोधकार्यविरत्यभावाच्च मिथ्यादृष्टिः, तस्य या वीर्यता परिणतिविशेषः सा तथा, तया. 'पंडियवीरियताए'त्ति पण्डितः सकलावद्यवर्जकः, तदन्यस्य परमार्थतो निनित्वेनाऽपण्डितत्वात्. यदाहः-"तद् ज्ञानमेव न भवति यस्मिन्नुदिते विभाति रागगणः, तमसः कुतोऽस्ति शक्तिर्दिनकरकिरणाग्रतः स्थातुम्" इति. सर्वविरत इत्यर्थः. 'बालपंडियवीरियत्ताए'त्ति बालो देशे विरत्यभावात् , पण्डितो देश एव विरतिसद्भावाद् इति बालपण्डितो देशविरतः. इह मिथ्यात्वे उदिते मिथ्यादृष्टित्वाजीवस्य बालवीर्येणैवोपस्थानं स्यात्, नेतराभ्याम्. एतदेवाहः-'गोयमा.!' इत्यादि. उपस्थानविपक्षोऽपक्रमणम, अतस्तदाश्रित्याहः-'जीवे णं भंते !' इत्यादि. 'अवक्कमेज'त्ति अपक्रामेद् अपसर्पेत्-उत्तमगुणस्थानकाद् हीनतरं गच्छेदित्यर्थः. 'बालवीरियत्ताए अवक्कमेज'त्ति मिथ्यात्वमोहोदये सम्यक्त्वात् , संयमात् , देशसंयमाद् वाऽपक्रामेत्-मिध्यादृष्टिर्भवेदिति. 'णो पंडियवीरियत्ताए अवक्कमंज'त्ति नहि पण्डितत्वात् प्रधानतरं गुणस्थानकमस्ति, यतः पण्डितवीर्येणापसत्. 'सिय बालपंडियवीरियत्ताए अवक्कमेज'त्ति स्यात् कदाचित् , चारित्रमोहनीयोदयेन संयमादपगत्य बालपण्डितवीर्येण देशविरतो भवेदिति. वाचनान्तरे त्वेवम्:-'बालवीरियताए, नो पंडियवीरियताए, नो बालपंडियवीरियत्ताए'त्ति तत्र च मिथ्यात्वमोहोदयेन बालवीर्यस्यैव भावाद इतरवीर्यद्वयनिषेध इति.. उपस्तान, बीये. पंबित. बालपंचित. २. आगळना प्रकरणमा कर्म विषे विचार आवेलो होवाथी हवे मोहनीय कर्म संबंधे विचार दर्शावे छे:- ['जीवे णं' इत्यादि] ['मोहणिजेणं'ति] ['उदिण्णेणं ति] ['उवट्ठाएजत्ति] अर्थात् उदयप्राप्त मोहनीय कर्मवडे उपस्थान करे-परलोकनी क्रियानो स्वीकार करे? [वीरियताए'त्ति] वीर्यनो योग होवाथी वीर्य एटले प्राणी, प्राणिपणुं एटले वीर्यता-तेवडे. [ 'अवीरियत्ताए'त्ति] वीर्यना अभाववडे. ['नो अवीरियत्ताए' त्ति ] कारण के उपस्थानमा वीर्यनी जरूर पडे छे. ['बालवीरियत्ताए' त्ति] जे जीवने सम्यग् अर्थनो बोध न होय अने सद्बोधकारक विरति न होय ते जीव 'बाल' कहेवाय अर्थात् मिथ्यादृष्टि जीव ते बाल, तेनी वीर्यताघडे-एक प्रकारनी परिणतिवडे. [पंडिअवीरियताए'त्ति] जे जीव सर्व पापनो त्यागी होय ते 'पंडित' कहेवाय. अने जे जीव एवो न होय ते खरी रीतिए ज्ञानहीन होवाथी अपंडित छे. कयुं छे के:--"जे ज्ञाननो प्रकाश थया पछी जो रागद्वेषादिनी परिणति आत्मामा देखाय तो ते ज्ञान ज नथी. अंधकारना शा भार छे के, ते जळहळता सूर्यकिरणना प्रकाश सामे टकी शके ?" तात्पर्य ए के, जे सर्वविरत होय ते 'पंडित' कहेवाय. ['बालपंडिअवीरियताए'त्ति] अमुक भागमा विरति न होवाथी बाल अने अमुक भागमा विरति होवाथी पंडित अर्थात् देशविरतिवाळो ते 'बालपंडित'. मिथ्यात्वनो उदय होय त्यारे जीव मिथ्यादृष्टि गणाय छे अने ज्यारे जीव मिथ्यादृष्टि होय छे त्यारे ते बालवीर्यतावाळो ज होय छे. माटे आ स्थळे जीवन उपस्थान बालवीर्यवडे ज थाय छे पण बीजा बेवडे (पंडित अने बालपंडितवीर्यवडे) थतुं नथी. माटे ए ज वातने कहे छे के:-['गोयमा!' इत्यादि] उपस्थान क्रियानी विपक्षभूत अपक्रमण क्रिया छे. माटे हवे ते संबंधे कहे छः [जीवे णं भंते !' इत्यादि] ['अवक्कमेज'त्ति] पाछो वळे अर्थात् उत्तमगुण स्थानकथी हलका गुण स्थानकने पामे. ['बालवीरियत्ताए अवक्कमेज'त्ति ] बालवीर्यतावडे पाछो वळे अर्थात् ज्यारे मिथ्यात्वमोहनो उदय होय त्यारे सम्यक्त्वथी, संयमथी के देशसंयमथी पाछो वळी जीव मिथ्यादृष्टि थाय. [ 'णो पंडिअवीरियत्ताए अवक्कमेज'त्ति] पंडितवीर्यवडे पाछो फरतो नथी. कारण के पंडितता होवाथी प्रधानतर गुणस्थानक उपर होय छे. ["सिय बालपंडिअवीरिअचाए अवक्कमेजत्ति] कदाचित् चारित्रमोहनीयनो उदय थयो होय त्यारे संयमथी पतित थइ बालपंडितवीर्यवडे देशविरत थाय. आ ठेकाणे बीजी वाचनामां पाठांतर छे. ते आ प्रमाणे छेः-['बालवीरियत्ताए, नो पंडिअवीरियताए, नो बालपंडिअवीरियत्ताए'त्ति] आ सूत्रमा पंडितवीर्यनो अने बालपंडितवीर्यनो निषेध कर्यो छे. कारण के ज्यारे मिथ्यात्वमोहनो उदय होय छे त्यारे मात्र बालवीर्य ज होय छे. अपकमण, ३. उदीर्णविपक्षत्वाद् उपशान्तस्य इति, उपशान्तसूत्रद्वयं तथैव. नवरम्-'उववाएज्जा पंडियवीरियत्ताए'त्ति उदीर्णाऽऽलापकापेक्षया उपशान्ताऽऽलापकयोरयं विशेषः-प्रथमालापके सर्वथा मोहनीयेनोपशान्तेन सता उपतिष्ठेत क्रियासु पण्डितवीर्येण, उपशान्तमोहावस्थायां पण्डितवीर्यस्यैव भावात् , इतरयोश्वाभावात्. वृद्धस्तु कांचिद् वाचनामाश्रित्येदं व्याख्यातम्:-मोहनीयेन उपशान्तेन सता न मिथ्यादृष्टि र्जायते-साधुः, श्रावको वा भवति इति. द्वितीयालापके तु 'अवक्कमेजा बालपंडियवीरियताए'त्ति मोहनीयेन हि उपशान्तेन संयतत्वाद् बालपण्डितवीर्येणापक्रामन् देशसंयतो भवति, देशतस्तस्य मोहोपशमसद्भावात्. नतु मिथ्यादृष्टिर्मोहोदय एव तस्य भावात् , मोहोपशमस्य महाधिकृतत्वाद् इति. अथापनामतीति यदुक्तं तत्र सामान्येन प्रश्रयन्नाह:-'से भंते !' किमिलाह:-'से' त्ति असौ जीवः, अथार्थो वा से-शब्दः 'आयाए'त्ति आत्मना. सणायाए'त्ति अनात्मना परत इत्यर्थः. अपक्रामति अपसर्पति-पूर्व पण्डितत्वरुचिर्भूत्वा पश्चाद् मिश्ररुचिः, मिथ्यात्वरुचिर्वा भवतीति. कोऽसावित्याह-मोहनीयं कर्म, मिथ्यात्वमोहनीयम् , चारित्रमोहनीयं वा वेदयन् उदीर्णमोह इत्यर्थः. 'से कहमेगं भंते!'त्ति अथ कथं केन प्रकारेण एतदपक्रमणम् ? 'एवंति मोहनीयं वेदयमानस्येति. इह उत्तरं गोयमा !' इत्यादि. पूर्वमपक्रमणात् प्राग, १. अहीं 'ता' प्रत्यय खार्थमां पण लागे छे:-श्रीअभय or Private & Personal use Only Page #155 -------------------------------------------------------------------------- ________________ शतक १. - उद्देशक ४. भगवत्सुधर्मस्वामिप्रणीत भगवतीसूत्र. १३५ असावपक्रमणकारी जीवः, एतज्जीवादि, अहिंसादि वा वस्तु एवं यथा जिनैरुक्तम् रोचते, श्रद्धत्ते, करोति वा; इदानीं मोहनीयोदयकाले स जीवः, एतज्जीवादि, अहिंसादि वा एवं यथा जिनैरुक्तं नो रोचते, न श्रद्धत्ते, न करोति वा; एवं खलु उक्तप्रकारेण एतदपक्रमणम्, एवं मोहनीय वेदने इत्यर्थः मोहनीपकर्माऽधिकारात् सामान्यकर्म चिन्तयन्नाह से पूर्ण इत्यादि, 'नेरइयरस वा' इत्यादी नास्ति मोक्षः, इत्येवं सम्बन्धात् षष्ठी 'वेकडे शितैरेव यद् बद्धम्, 'पावे कम्मे 'ति पापमशुभं नरकगत्यादि, सर्वमेव वा पापं दुष्टम, मोक्षव्याघातहेतुवात् 'तर'ति तस्मात् कर्मणः सकाशात्, 'अवेय'ति तत् कर्माननुभूय. ३. 'उदीर्ण' नो विपक्ष 'शांत' छे. माटे हवे उपशांत संबंधे वे सूत्र कहे छे. तेनो अर्थ पूर्वनी पेठे ज जागत्रो विशेष ए के, [ 'उबडाएजा उपशांत. पंडिअमीरियता ति] उदीर्णसुपना आलापकनी अपेक्षाए उपयांत सूपना आहारकमां विशेष आ छेः प्रथम आलापकमां ज्यारे मोहनीय कर्म तदन उपशांत वाय स्पारे पंडितपर्वव क्रियामा उपस्थान करे. कारण के ने अवस्थामां मोह उपशमी गवो होय ते अवस्थामां एक पंडितवीर्य ज होय छे, पण बीजां बे वीर्यो नथी होतां. वृद्धोए तो कोइ व्याख्याने आश्री आ प्रमाणे व्याख्यान कर्यु छे:- “ज्यारे मोहनीय कर्म उपशांत थाय त्यारे जीव मिध्यादृष्टि बतो नयी, पण साधु के आवक होय हे" बीजा आलापकमां तो ['अक्कमेवा बालपंडिअवीरिअत्ताएं ति] ज्यारे मोहनीय कर्म उपशांत माय मारे बापंडितवीर्यपडे संयतपणाची पाछो हटे छे अने देशसंवत थाय छे. कारण के तेनो मोहोपशम अनुक बागमां छे, पण मिध्यादृष्टि घतो नयी. कारण के ज्यारे मोहनो उदय होय त्यारे ज मिध्यादृष्टिपणुं होष छे अने अहीं तो मोहोपशन संबंधी अधिकार छे. माटे लेने लगती ज हकीकत सहेगी. आगळना प्रकरणमां ने 'अपक्रमे छे' एम धुं छे. हवे ते संबंध सामान्य प्रकारे पूछता कहे छे के ['से' मंते किं' ] ए जीव ['आयाए' आम १ त्ति ] आत्मावडे, के [‘अणायाए 'त्ति ] अनात्मावडे अर्थात् परवडे अपक्रमे अर्थात् पहेलां पंडितरुचि थइ पछी मिश्ररुचि के मिथ्यात्वरुचि थाय मां आत्मा कारण के ? के पर कारण छे? ए जीव एटले कयो जीव है तो कहे छे के, मिध्यात्व मोहनीय के चारित्र मोहनीयने वेदतो अर्थात् जेने करव मोह उदयवर्ती के ते. [से हमे भेतेति ] ते अपक्रमण कया प्रकारे बाद? अर्थात् [ एवं ति] ए प्रमाणे मोहनीयने वेदता जीवनुं ए अपक्रमण कवा प्रकारे बाय अहीं उपर जा प्रमाणे हे 'गोयमा!' इत्यादि) अपकमण या पहेलां आ अपक्रमण करना जीव विनोगा का प्रमाणे 'जीवादि अथवा अहिंसादि वस्तु प्रत्ये रुचि राखे छे, श्रद्धा राखे छे, जिने का प्रमाणे करे छे. अने हमणा ज्यारे मोहनीयनो उदय छे त्यारे ए ज जीव जिनोना कह्या प्रमाणे जीवादि के अहिंसादि वस्तु प्रत्ये रुचि के श्रद्धा राखतो नथी, तथा जिने कह्या प्रमाणे करतो नथी. अने ए ज कारणथी ज्यारे मोहनीयनुं वेदन होय हे त्यारे ए अपक्रमण थाय छे. आ धातु प्रकरण मोहनीय कर्म दिने होवाची हवे सामान्य कर्म संबंचे विचार दर्शाये छे:- [ से गूर्ण' इत्यादि] [[नेरइयरस वा' ] इत्यादिमां भैरविवनों के वीजा कोइनो मोक्ष नक्षी' ए प्रमाणे संबंध होवाथी छट्टो विभक्ति लागी [जे] तेभोए ज जे [वावे कम्मे 'ति ] पाप कर्म मधुं छे. पाप एटले अशुभ नरकगल्यादि अथवा जे कांई दुष्ट कृत्य के ते म मोक्षमां व्याघातरूप होवाथी पाप छे. ['तस्स'त्ति ] ते पाप कर्मने [ 'अवेइअत्त'त्ति ] भोगव्या विना (तेओनो मोक्ष नथी ?). , •" ४. ' एवं खलु' त्ति वक्ष्यमाणप्रकारेण, खलु वाक्यालंकारे. 'मए' त्ति मया अनेन च वस्तुप्रतिपादने सर्वज्ञत्वेनात्मनः स्वातन्त्र्यं प्रतिपादयति. 'पएसकम्मे 'ति प्रदेशा: कर्मपुद्रा जीवप्रदेशेषु उतम्रोताः, तदूपं कर्म प्रदेशकर्म 'अणुभागकम्मे व' ति अनुभागस्तेषामेव कर्मप्रदेशानां संवेयमानताविषयो रसः, तद्रूपं कर्माऽनुभागकर्म. रात्र यत् प्रदेशकर्म तद् नियमाद् वेदयति, विपाकस्वा ऽननुभवनेऽपि कर्मप्रदेशानामवश्यं क्षुपणात् प्रदेशेम्यः प्रदेशान् नियमाच्छातयतीत्यर्थः अनुभागकर्म च तथाभावं वेदयति, वा नवा, यथा मिध्यात्वं तत्क्षयोपशमकाले ऽनुभागकर्मतया न वेदयति, प्रदेशकर्मतया तु वेदयत्येवेति. इह च द्विविधेऽपि कर्मणि वेदयितव्ये प्रकारद्वयमस्ति तच्चार्हता एव ज्ञायते इति दर्शयन्नाहःशतं सामान्येनावगतम् एतद् वक्ष्यमाणं वेदनाप्रकारद्वयम् अर्हता जिनेन 'सुयंति स्मृतं प्रतिपादितम् अनुचिन्तितं वा तत्र स्मृतमिव स्मृतम्, केलिलेन स्मरणाभावेऽपि जिनस्यात्यन्तमव्यभिचारसाधर्म्यादिति 'विष्णायति विविधप्रकारैर्देशकालादिविभागरूपेतं विज्ञातम् तदेवाहः--‘इमं कम्मं अयं जीवे 'त्ति अनेन द्वयोरपि प्रत्यक्षतामाह, केवलित्वादर्हतः. 'अब्भोवगमियाए 'त्ति प्राकृतत्वादभ्युपगमः - प्रव्रज्याप्रतिपतितो ब्रह्मचर्य भूमिशयन - केशवनादीनामङ्गीकारः तेन निर्वृता आभ्युपगमिकी, राया. 'पेपइसइति भविष्यत्कालनिर्देशः भवि यत्पदार्थों विशिष्टज्ञानवतामेव क्षेषः अतीतो वर्तमानश्च पुनरनुभवद्वारेणाऽन्यस्यापि ज्ञेयः संभवतीति ज्ञापनार्थः, 'उपकमिचाए 'त्ति उपक्रम्यतेऽनेन इत्युपक्रमः - कर्मवेदनोपायः, तत्र भवा औपक्रमिकी. स्वयमुदीर्णस्य, उदीरणाकरणेन चोदयम्-उपनीतस्य कर्मणोऽनुभवः, तया औपक्रमिक्या वेदनपा वेदविष्यति तथा च 'जहाकम्म' ति यथाकर्म- वकर्मानतिक्रमेण 'अहानिगरण' ति निकरणानां नियतानां देशकालादीनां करणानां विपरिणामहेतूनामनतिक्रमेण - यथा यथा तत् कर्म भगवता दृष्टं तथा तथा विपरिणंस्यति इति इतिशब्दो वाक्यार्थसमाताविति. 9 " . , १. अथवा 'से' शब्दनो 'अथ' - अनंतर अर्थ छेः श्रीअभय० १. आ शब्द अर्थकारसूचक : श्रीभव ० 8. [एवं ति] हेवाशे ए प्रकारे. ['भएति] में कबुं छे. आ सूत्रवडे पोताना सर्वज्ञपणाने टीपे वस्तुखाने कहेवानां पोतानी वतंत्रता में दर्शावी . ['परकम्मे व 'ति ] प्रदेश एटले कर्मना पुत्रलो, जीवना प्रदेशमां ने कर्मद्रो ओतप्रोत छे से प्रदेशकर्म [अशुभागकम्मे 'सि] प्रश अनुमान एटले तेज कर्मवदेशोनो अनुभवातो रस, जने तप से कर्म ते अनुभागकर्म ते वेगां जे प्रदेशकर्म छे तेनुं वेदन तो चोइस चाय छे. जो मनुभागकर्म के तेनो विपाक नवी अनुभवातो, तो पण कर्म प्रदेशोनो नाश तो नियमे थाय छे माटे जीव (पोताना) प्रदेशची कर्मप्रदेशोने फोकस जूदा पाडे - कर्म या विना मोक्ष नवी Page #156 -------------------------------------------------------------------------- ________________ श्रीजिनने प्रत्यक्ष. १३६ श्रीरायचन्द्र-जिनागमसंग्रह रा .-७६शक ४. खेरी नाखे छे. अनुभागकर्मने तथाभावे वेदे छे अने गथी वेदतो. जेम के मिथ्यात्वना क्षयोपशम बखते मिथ्यात्वने अनुभागकर्मपणे न वेदतो, पण प्रदेशकर्मपणे तो वेदे ज . अहीं पूर्वोक्त बन्ने प्रकारना वेदवायोग्य कर्मने वेदवाना बे प्रकार छे. अने ते वे प्रकारने अर्हतोए ज जाण्या छे. ए वातने दर्शावता कहे छे के, ए (वक्ष्यमाण) वेदनना बन्ने प्रकारने अहेते सामान्य प्रकारे जाण्या छे. [ 'सुअंति] स्मर्या-प्रतिपाद्या-छे, अथवा अनुचिंतित कर्या छे. जिन केवलज्ञानी होवाथी तेने सर्व वस्तु प्रत्यक्ष ज होय छे अने तेथी ज तेने कोइ वस्तु संभारवी नथी पडती. तो पण सूत्रमा जे 'स्मृतम्-स्मर्या' ए पद मूक्युं छे तेनुं कारण जिनना ज्ञान साथे स्मरणर्नु अत्यंत अव्यभिचारपणे सादृश्य छे. ['विण्णाय'ति] ते वे प्रकारने देश, कालादिदिभागरूपे विविध प्रकारे जाण्या छे. ते ज वातने कहे छे के, ['इमं कम्मं अयं जीवे' ति] आ सूत्रबडे कर्म अने जीव श्रीजिनने प्रत्यक्ष जणाय छे एम सूचव्युं छे. कारण के अहेत केवली छे. ['अन्भोबगमिआए'त्ति] अभ्युपगम एटले प्रव्रज्या लीधा पछी ब्रह्मचर्यनो, भूमिशयन ( भोंय पथारी) नो अने केशलोच वगेरेनो स्वीकार, ते स्वीकारथी निपजेली जे क्रिया ते आभ्युपगमिकी, तेवडे ['वेयइस्सइ'त्ति] वेदशे. 'भविष्यत्काळविषयक पदार्थनुं ज्ञान विशिष्टज्ञानवाळाओने ज होय छे अने भूतकाळ तथा वर्तमानकाळ संबंधी ज्ञान तो अनुभवद्वारा विशिष्टज्ञानी सिवाय बीजा प्राणिने पण होय छे ए वात जणाबवा सारुं अहीं 'वेदशे' ए क्रियापदमां भविष्यत्काळनो निर्देश मूक्यो छे. ['उवक्कमिआए'त्ति] जेनाथी उपक्रमाय ते उपक्रम अर्थात् कर्मने वेदवानो उपाय, तेमां थएली ते औपक्रमिकी-पोतानी.मेळे उदीर्ण के उदीरणाद्वारा उदयमा आणेल कर्मनो अनुभव-ते वडे-औपक्रमिकी वेदनावडेवेदशे. तथा [ अहाकम्मति जेवी रीतिए कर्म बांध्यु छे ते प्रकारे, ['अहानिगरणं'ति] अने विपरिणामना कारणरूप नियत देश, काळादिक करणनी मर्यादाने उल्लंघ्या सिवाय, जे जे प्रकारे ते कर्म भगवते जोयुं हशे ते ते प्रकारे ['विपरिणमिस्सति' इति विपरिणाम पामशे. . आभ्यपगमिकी. भोपक्रमिकी. पुद्गल. १५६.प्र०-ऐसणं भंते ! पोग्गले अतीतं अणंतं, सासयं १५६. प्र०—हे भगवन् ! 'ए पुद्गल वीतेला अनंत अने समयं भुवीति वत्तव्यं सिया ? शाश्वत काळे हतुं' एम कही शकाय ? १५६. उ०–हता, गोयमा । एस णं पोग्गले अतीतं १५६. उ०—हे गौतम ! हा, 'ए पुद्गल वीतेला अनंत अने अणंत, सासयं समयं भुवीति वत्तव्वं सिया. शाश्वत काळे हतुं' एम कही शकाय. १५७. प्र०—एस णं भंते ! पोग्गले पडुप्पण्णं, सासयं समयं १५७. प्र०- हे भगवन् ! 'ए पुद्गल वर्तमान शाश्वत काळे भवतीति वत्तव्वं सिया ? छे' एम कहेवाय ? ' १५७. उ०-हंता, गोयमा ! तं चेव उच्चारेयव्वं. १५७. उ०—हे गौतम ! हा, एम कहेवाय. (पूर्वोक्त प्रश्न प्रमाणे ज कहे.) १५८. प्र०-एस णं भंते ! पोग्गले अणागयं, अणंतं, १५८. प्र०—हे भगवन ! पटल अनंन . सासयं समय भविस्सतीति वत्तव्वं सिया ? ' भविष्यकाळे थशे-रहेशे'-एम कही शकाय? । . १५८. उ0-हंता, गोयमा! तं चैव उच्चारेअव्वं. एवं खंधेण १५८. उ०—हे गौतम! हा, एम कहेवाय. (प्रश्न प्रमाणे ज वि तिण्णि आलावगा. एवं जीवेण वि तिण्णि आलावगा भाणिं- कहे) ए प्रमाणे स्कंध साथे पण त्रण आलापक कहेवा. तथा अव्वा. जीव साथे पण त्रण आलापक कहेवा. ५. अनन्तरं कर्म चिन्तितम्, तच्च पुद्गलात्मकमिति परमाण्वादिपुद्गलांश्चिन्तयन्नाह, अथवा परिणामाधिकारात् पुद्गलपरिणाममाह:-'एस णं भते ।' इत्यादि. 'पोग्गले'त्ति परमाणुः, उत्तरत्र स्कन्धग्रहणात्. 'तीतंति इह च "सर्वे अव-भाव-कालाः” इत्यनेनाधारे द्वितीया, ततश्च सर्वस्मिन्नतीते इत्यर्थः. 'अणंत'ति अपरिमाणमनादित्वात् , 'सासयंति सदा विद्यमानम् , नहि लोकोऽतीतकालेन कदाचित् शून्य इति. 'समय'ति कालम् , 'भुवि'त्ति अभूत् , इति एतद् वक्तव्यं स्यात् सद्भूतार्थत्वात्. 'पडुप्पण्णं'ति प्रत्युत्पन्नं वर्तमानम् , इत्यर्थः वर्तमानस्यापि शाश्वतत्वं सदाभावाद् , एवमनागतस्यापि इति. ५. आगळना प्रकरणमा कर्म संबंधे विचार्य छे. ते कर्म पुद्गलरूप छे माटे, अथवा परिणाम विषे प्रकरण चालु छे माटे हवे परमाणु वगेरे पुद्गलोना परिणाम संबंधे विचारतां कहे छे के:-['एस णं भंते!' इत्यादि.] ['पोग्गले'त्ति] नीचेना १५८ मा उत्तरसूत्रमा स्कंध लीधो छे माटे आ सूत्रनां पुद्गलनो अर्थ 'परमाणु' करवो..[तीतं'ति] बधा भूतकाळमां, ['अणंतति] ते भूतकाळ केवो? तो कहे छे के, अनादि होवाथी माप विनानो-अनंत-छेडा विनानो, पुदलपरिणाम. १. मा प्रयोग प्राकृतने धोरणे थयो छे. २. आ शब्द वाक्यनी समाप्ति सूचवे छे:-श्री अभय. १. मूलच्छायाः-एष भगवन् ! पुद्गलोऽतीतम् , अनन्तम्, शाश्वतं समयम् 'अभूद्' इति वक्तव्यं स्यात् ! हन्त, गौतम ! एष पुद्गलोऽतीतम्, अनन्तम् , शाश्वतं समयम् 'अभूदुः' इति वक्तव्यं स्यात्. एष भगवन् ! पुद्गलः प्रत्युत्पन्नम्, शाश्वतं समयं भवति' इति वक्तव्यं स्यात् ? हन्त, गौतम! तश्चैव उधारयितव्यम्. एष भगवन्। पुद्गलोऽनागतम् , अनन्तम्, शाश्वतं समयं भविष्यति' इति वक्तव्यं स्यात् ! हन्त, गौतम । तचैव उच्चारयितव्यम्. एवं स्कन्धेनाऽपि त्रयः आलापकाः. एवं जीवेनाऽपि त्रयः आलापकाः भणितव्याः-अनु १. आ ठेकाणे “सर्वे अध्व-भाव-कालाः" आ सूत्रथी आधार अर्थमां बीजी विभक्ति यह छे:-श्रीअभय. . Page #157 -------------------------------------------------------------------------- ________________ शतक १.-उद्देशक ४. भगवत्सुधर्मस्वामिप्रणीत भगवतीसूत्र. १३७ तथा ['सासयंति] हमेशा रहेनारो. हजु सुधी एवं थयुं नथी के लोक, कोइ वखत भूतकाळ विनानो-भूतकाळशून्य--होय. एवा अतीत समय ति ] समये सद्भत अर्थरूप होवाथी परमाणू 'हतो' एम कहेवाय? अर्थात् परमाणू भूतकाळमां 'हतो' एम कहेबाय ? ['पडुप्पण्णं'ति] वर्तमान काळमां, वर्तमानकाळ पण सदा रहेतो होवाथी शाश्वत छे अने ए प्रमाणे भविष्यत्काळ पण शाश्वत छे. छद्मस्थादि. १५९. प्र०-छउमत्थे णं भंते ! मणुस्से अतीतं, अणंतं, १५९. प्र०-हे भगवन् ! वीतेला अनंत शाश्वत काळमां सासयं समयं केवलेणं संजमेणं, केवलेणं संवरेणं, केवलेणं बंभचेर- छद्मस्थ मनुष्य केवल संयमथी, केवल संवरथी, केवल ब्रह्मचवासेणं, केवलाहिं पवयणमाईहि सिझिसु, बुझिसु, जाव-सव्व- र्यवासथी अने केवल प्रवचनमाताथी सिद्ध थयो, बुद्ध थयो, दुक्खाणं अंतं करिंसु ? अने यावत्-सर्वदुःखोनो नाश करनार थयो ? १५९. 10--गोयमा! णो इणद्वे समढे. १५९. उ०—हे गौतम ! ए अर्थ समर्थ नथी. १६०. प्र०-से केणद्वेणं भंते ! एवं वुच्चइ-तं चेव जाव- १६०. प्र०-हे भगवन् ! ते ए प्रमाणे शा हेतुथी कहो छो के, अंतं करेंसु ? (पूर्व प्रमाणे ज कहेवू) 'पूर्वोक्त छद्मस्थ मनुष्य यावत्-अंतकर थयो नथी?' १६०. उ०-गोयमा ! जे केइ अंतकरा, अंतिमसरीरिआ १६०. उ०-हे गौतम ! जे कोइ अंतकरे वा अंतिमशवा सव्वदुक्खाणं अंतं करेंसु वा, करेंति वा, करिस्संति वा सव्वे ते रीरवाळाए सर्व दुःखोना नाशने कर्यो, 'तेओ' करे छे के करशे ते उप्पण्णणाण-दसणधरा, अरहा, जिणा, केवली भवित्ता, तओ बधा उत्पन्नज्ञानदर्शनधर, अरिहंत, जिन अने केवली थइने त्यार पच्छा सिझंति, बुज्झति, मुच्चंति, परिणिव्वायंति, सव्वदुक्खाणं पछी सिद्ध, बुद्ध अने मुक्त थया छे, परिनिर्वाण पाम्या अंतं करेंसु वा, करति वा, करिस्संति वा; से तेणद्वेणं गोयमा ! तेओए सर्व दुःखोनो नाश कर्यो छे, (तेओ) करे छे अने करशे. जाव-सव्वदक्खाणं अंतं करेंसुः पडुप्पने वि एवं चेव, नवरं-'सि- माटे हे गौतम ! ते हेतुथी एम का छे के यावत्-सर्व दुःखोनो झंति' भाणियव्वं, अणागये वि एवं चेव, नवरं-'सिज्झिस्संति' अंत कर्यो. वर्तमानकाळमां पण ए प्रमाणे ज जाणवू. विशेष ए के, भाणियवं. जहा छउमत्थो तहा आहोहिओ वि, तहा परमाहोहिओ 'सिद्ध थाय छे' एम कहेवं. तथा भविष्यत्काळमां तेवी ज रीते वि; तिण्णि तिण्णि आलावगा भाणिअव्वा. जाणq. विशेष ए के, 'सिद्ध थशे' एम कहे. जेम छमस्थ कह्यो तेम आधोवधिक अने परमाधोवधिक पण जाणवो, अने तेना त्रण त्रण आलापक कहेवा. १६१. प्र०–केवली णं भंते ! मणूसे अतीतं, अणतं, सासयं १६१. प्र०-हे भगवन् ! वीतेला अनंत शाश्वत काळमां समयं जाव-अंतं करेंसु ? केवली मनुष्ये यावत् सर्व दुःखोनो नाश कर्यो ! १६१. उ०-हंता, सिझिसु, जाव-अंतं करेंस, एते तिनि १६१. उ०-हे गौतम! हा, ते सिद्ध थया, तेणे सर्व दुःआलावगा भाणियव्वा छउमत्थस्स जहा, नवरं-सिमिस, सिझंति, खोनो नाश कर्यो. अहीं पण छद्मस्थनी पेठे त्रण आलापक कहेवा. सिज्झिस्संति. विशेष ए के, सिद्ध थया, सिद्ध थाय छे अने सिद्ध थशे; एम कहेवू. १६२. प्र०-से णणं भंते ! अतीतं, अणंत, सासयं समयं; १६२. प्र०—हे भगवन्! वीतेला अनंत शाश्वत काळने विषे, पडुप्पण्णं वा सासयं समयं; अणागयं अणंतं वा सासयं समयं जे वर्तमान शाश्वत समयमा अने अनंत शाश्वत भविष्यत्काळमां जे केइ अंतकरावा, अंतिमसरीरिआ वा, सव्वदुक्खाणं अंतं करेंसु वा, कोइ अंतकरोए, अंतिमशरीरबाळाओए सर्वदुःखोनो नाश कर्यो, 1. मूलच्छायाः-छद्मस्थो भगवन् ! मनुष्यः, अतीतम्, अनन्तम्, शाश्वतं समयं केवलेन संयमेन, केवलेन संवरेण, केवलेन ब्रह्मचर्यवासेन, केवलाभिः प्रवचनमातृभिरसैत्सीत् , अबुद्ध, यावत्-सर्वदुःखानामन्तमकार्षात् ! गौतम! नाऽयमर्थः समर्थः. तत् केनाऽर्थन भगवन् ! एवमुच्यते-तचैव यावदन्तमकार्षीत् ? गौतम! ये केऽप्यन्तकराः, अन्तिमशरीरा वा सर्वदुःखानामन्तम्-अकार्षुर्वा, कुर्वन्ति वा, करिष्यन्ति वा सर्वे ते उत्पन्नज्ञान-दर्शनधराः, अहो:, जिनाः, केवलिनो भूत्वा, ततः पश्चात् सिध्यन्ति, बुध्यन्ते, मुच्यन्ते, परिनिर्वान्ति, सर्वदुःखानामन्तमकार्षुर्वा, कुर्वन्ति वा, करिष्यन्ति वा; तत् तेनाऽर्थेन गौतम! यावत्-सर्वदुःखानामन्तम्-अकार्षुः; प्रत्युत्पत्रेऽपि एवं चैव, नवरम्-'सिध्यन्ति' भणितव्यम्, अनागतेऽपि एवं चैव, नवरम्-'सेत्स्यन्ति' भणितव्यम्. यथा छमस्थस्तथा आधोऽवधिकोऽपि, तथा परमाऽधोवधिकोऽपि; त्रयः त्रयः आलापका भणितव्याः. केवली भगवन् ! मनुष्यः अतीतमनन्तम् , शाश्वतं समयं यावत्-अन्तमकार्षीत् ! हन्त, असत्सीत्,यावदन्तमकार्षीत् , एते त्रयः आलापका भणितव्याः छद्मस्थस्य यथा, नवरम्-असेत्सुः, सिध्यन्ति, सेत्स्यन्ति. तद् नूनं भगवन् ! अतीतम्, अनन्तम्, शाश्वतं समयम्, प्रत्युत्पन्नं वा शाश्वतं समयम्, अनागतमनन्त वा शाश्वतं समयं ये केऽपि अन्तकरा वा, अन्तिमशरीरा वा, सर्वदुःखानामन्तम्-अकार्षुः-अनु. भ.सू.१८ . Page #158 -------------------------------------------------------------------------- ________________ १३८ वा! श्रीरायचन्द्र-जिनागमसंग्रहे-.. शतक १.-उद्देशक ४. करेंति वा, करिस्संति वा: सब्वे ते उप्पन्नणाण-दसणधरा, अरहा, करे छे अने करशे ते बधा उत्पन्नज्ञानदर्शनधर, अरिहंत. जिन जिणा. केवली भवित्ता, इओ पच्छा सिमंति, जाव-अंतं करेस्संति अने केवली थइ त्यार पछी सिद्ध थाय छे यावत्-सर्व दुःखोनो नाश करशे ! .१६२. उ०–हता, गोयमा । अतीतं, अणंतं, सासयं जाव- १६२. उ०—हे गौतम ! हा, वीतेला अनंत शाश्वत काळने अंतं करिस्संति वा. विषे यावत्-सर्व. दुःखोनो नाश करशे. १६३. प्र०-से गुणं भंते ! उप्पण्णणाण-दसणघरे, अरहा, १६३. प्र०—हे भगवन् ! ते उत्पन्नज्ञानदर्शनधर, अरिहंत जिणे केवली, 'अलमत्यु'त्ति वत्तव्वं सिया? . जिन अने केवली अलमस्तु-पूर्ण-कहेवाय ! १६३. उ०—हता, गोयमा ! उप्पण्णणाण-दसणधरे, अ- १६३. उ०—हे गौतम ! हा, ते उत्पन्नज्ञानदर्शनधर, अरिरहा, जिणे, केवली 'अलमत्थु'त्ति वत्तव्वं सिया. हंत, जिन अने केवली पूर्ण कहेवाय अर्थात् पूर्णज्ञानी कहेवाय. सेवं भंते !, सेवं भंते । ति. हे भगवन् ! ते ए प्रमाणे छे, हे भगवन् ! ते ए प्रमाणे छे, एम कही यावत्-विहरे छे. भगवंतसुहम्मसामिपणीए सिरीभगवईसुत्ते पढमसये चउत्थो उद्देसो सम्मत्तो. ६. अनन्तरं स्कन्ध उक्तः, स्कन्धश्च स्वप्रदेशापेक्षया जीवोऽपि स्याद् इति जीवसूत्रम् ; जीवाधिकाराच्च प्रायो यथोत्तरप्रधानजीववक्तव्यतामुदेशकान्तं यावदाहः–'छउमत्थे ण' इत्यादि. इह छद्मस्थोऽवधिज्ञानरहितोऽवसेयः, न पुनरकेवलिमात्रम् ; उत्तरत्रावधिज्ञानिनो वक्ष्यमाणत्वाद् इति. 'केवलेणं'ति असहायेन, शुद्धेन वा, परिपूर्णेन वा, असाधारणेन वा. यदाह:-"केवलमेगं सुद्धं वा सगलमसाहारणं अणंतं च" 'संजमेणं'ति पृथिव्यादिरक्षणरूपेण, 'संवरेणं'ति इन्द्रिय-कषायनिरोधेन, सिझिंसु' इत्यादौ च बहुवचनं प्राकृतत्वादिति. एतच्च गौतमेनानेनाभिप्रायेण पृष्टम्-यदुत उपशान्तमोहाद्यवस्थायां सर्वविशुद्धाः संयमादयोऽपि भवन्ति, विशुद्धसंयमादिसाध्या च सिद्धिरिति सा छमस्थस्यापि स्यादिति. 'अंतकरें'त्ति भवान्तकारिणः, ते च दीर्घतरकालाऽपेक्षयाऽपि भवन्ति इत्यत आहः-'अंतिमसरीरया वत्ति अन्तिमं शरीरं येषामस्ति तेऽन्तिमशरीरिकाश्वरमदेहा इत्यर्थः. वाशब्दौ समुच्चये. 'सव्वदुक्खाणं अंतं करसु' इत्यादौ 'सिझिसु, सिज्झांति' इत्याद्यपि द्रष्टव्यम्, सिद्धाद्यविनाभूतत्वात् सर्वदुःखान्तकरणस्येति. 'उप्पण्णणाण-दसणधरे'त्ति उत्पन्ने ज्ञान-दर्शने धारयन्ति ये ते तथा, नतु अनादिसंसिद्धज्ञानाः, अत एव 'अरह'त्ति पूजार्हाः, 'जिण'त्ति रागादिजेतारः. ते च छद्मस्था अपि भवन्ति, इत्यत आहः-'केवालि'त्ति सर्वज्ञाः. 'सिझंति' इत्यादिषु चतुर्षु पदेषु वर्तमाननिर्देशस्य शेषोपलक्षणत्वात्, 'सिलिंस, सिज्झांति, सिझिस्संति' इत्येवमतीतादिनिर्देशो दृष्टव्यः. अत एव 'सव्वदुक्खाणं' इत्यादौ पञ्चमपदेऽसौ विहित इति. 'जहा छउमत्थो' इत्यादेरियं भावना-'आहोही णं भंते ! मणसे तीतं-अणंतं सासयं' इत्यादि दण्डकत्रयम् , तत्राधः परमावधेरधस्ताद् योऽवधिः सोऽधोऽवधिः, तेन यो व्यवहरति असावाधोवधिकः-परिमितक्षेत्रविषयावधिकः, 'परमाहोहिओ'त्ति परम आधोवधिकाद् यः स परमाधोवधिकः, प्राकृतत्वाच्च व्यत्ययनिर्देशः. 'परमोहिओ'त्ति कचित् पाठः, व्यक्तश्च. स च समस्तरूपिद्रव्याऽसंख्यातलोकमात्राऽलोकखण्डाऽसंख्याताऽवसर्पिणीविषयाऽवधिज्ञानः. तिनि आलावग'त्ति कालत्रयभेदतः. 'केवली गं' इत्यादि. केवलिनोऽप्येत एव त्रयो दण्डकाः. विशेषस्तु सूत्रोक्त एवेति. 'से ' इत्यादिषु कालत्रयनिर्देशो वाय्य एवेति. 'अलमत्यु ति वत्तव्वं सिय'त्ति अलमस्तु पर्याप्तं भवतु, नातः परं किञ्चिद् ज्ञानान्तरं प्राप्तव्यमस्यास्ति, इति एतत् , वक्तव्यं स्याद् भवेत् , सत्यत्वादस्य इति. भगवस्सुधर्मस्वामिप्रणीते श्रीभगवतीसूत्रे प्रथमशते चतुर्थोद्दशके श्रीअभयदेवसूरिविरचितं विवरणं समाप्तम्. - १. मूलच्छायाः-कुर्वन्ति वा, करिष्यन्ति वा; सर्वे ते उत्पन्नज्ञान-दर्शनधराः,अर्हाः, जिनाः, केवलिनो भूत्वा इतः पश्चात् सिध्यन्ति, यावत्-अन्तं करिष्यन्ति वा ! हन्त, गौतम ! अतीतमनन्तम्, शाश्वतं समयं यावत्-अन्तं करिष्यन्ति वा. तद् नून भगवन्! उत्पन्नज्ञान-दर्शनधरः, अईः, जिनः, केवली 'अलमस्तु' इति वक्तव्यं स्यात् ? हन्त, गौतम ! उत्पन्नज्ञान-दर्शनधरः, अर्हः, जिनः, केवली 'अलमस्तु' इति वक्तव्यं स्यात्. तदेवं भगवन् !, तदेवं' भगवन् ! इतिः-अनु. १.प्र.छायाः-केवलमेकं शुद्ध वा सकलमसाधारणम् अनन्तं चः-अनु. . Page #159 -------------------------------------------------------------------------- ________________ शतक १.देशक ४. भगवत्सुधर्मस्वामिप्रणीत भगवतीसूत्र. १३९ ६. आगळना प्रकरणमां स्कंध संबंधे विवेचन कर्यु छे. अने ते स्कंध स्वप्रदेशनी अपेक्षाए जीवरूप पण होय, माटे हवे जीवविषे सूत्र कयुं छे. जीवन अधिकार होवाथी हवे आखा उद्देशक सुधी यथोत्तर प्रधान जीव विषे ज वक्तव्यता कहे छे: - [' छउमत्थे णं' इत्यादि ] छद्मस्थनो अर्थ अहीं "अव- अवधिज्ञान, धिज्ञान विनानो' जीव जाणवो, पण 'मात्र केवलज्ञान विनानो होय ते छद्मस्थ' एम अहीं न समजवं. कारण के नीचेना सूत्रमां ज ' अवधिज्ञानी' संबंधे बात कहे. [केवलेत ] कोइनी सहायता विनानुं, शुद्ध अथवा परिपूर्ण के असाधारण, कधुं छे के केवल एटले एक, शुद्ध, सकल के असाधारण, अने अनंत." एया [ 'संजमेनं'ति] पृथिव्यादिना रक्षणरूप संयमवडे, [[संचरेति ] इंद्रिय अने कचायना रोकपारूप वरवडे [ 'सिव्यिंयै' ] सिद्ध भया? आ प्रश्न पूछवामां श्रीगीतमनो अभिप्राय आहे ज्यारे उपशांत मोहबाळी अवस्था होय छे त्यारे संवमादिक सर्व विशुद्ध होव छे अने गौतम, सिद्धि प्राप्त करवानुं साधन पण ते सर्व विशुद्ध संगमादिक व छे अने तेवा पवित्र संयमादिक छद्मस्य जीवने पण होय छे माटे ते सिद्ध क्या ए प्रश्न [पूछे. ['अंतकरे' शि] भवनो नाश करनारा लांबे काळे भवनो नाश करनारा ते पण 'अंतकर' कहेवाय छे, माटे हे छे के [अंतियसरी रिआ अंतिमशरीर, 'त्ति ] चालु शरीर ए ज जेओनुं छेलुं शरीर छे अर्थात् चालु शरीर छोड्या पछी जेओ बीजुं शरीर प्राप्त करवांना नथी ते 'अंतिमशरीरिक' कहेवाय. ['सव्वदुक्खाणं अंतं, करेंसु'चि] इत्यादि सूत्रमां 'सिज्युि' 'सिन्हांति' इत्यादि क्रियापदो कहेयां. संभवी शकतो नथी. ['उष्णणाम- दंसणपरे' चि] अनादिची संसिद्ध शनवाला नहीं पण उत्पन्न दर्शनघर' एवा छे माटे ज [ 'अरह'त्ति ] पूजाने योग्य. [ 'जिण 'त्ति ] रागादिनो जय करनार. तेवा तो छद्मस्थो पण होय छे माटे कहे छे अई. जि के, [[फेपलि 'चि ] अने सर्वत्र सिद्ध याद छे, भया अने वशे ['सिशंति' ] इत्यादि चार क्रियापदोगां मूठो वर्तमान काळनो निर्देश अने भविष्यत्) काळ पण अहीं जागी ठेवा. अने एम छे, माटे ज निर्देश कर्यो छे [ 'जहा छठमत्थो' ] इत्यादि सूजनी गायना आ प्रमाणे : वाफीना से काटना मिशानरूप छे, माटे ते बे ( भूत ['सम्यदुक्खाणं' ] इत्यादि पांच पदमा ए अणे का अहीं 'आहोही भंते! मणू तीतं अनंतं सासयं इत्यादि पण आठापक कहेया. 'आधोऽवधिक' शब्दनो अर्थ मा छेः परमावपियी हलको आवधिक १. जैनपरिभाषामा 'ज्ञान ए शुं छे ?' ए संबंधेनुं संक्षिप्त विवेचन पृ ३६ मानी बीजी नोटंमां करेलुं छे. ते ठेकाणे ज्ञानना पांच भेद पण दर्शाव्या छे. तेमां आ 'अवधिज्ञान' ए ज्ञाननो त्रीजो भेद छे. ते संबंधे साररूप संक्षिप्त विवेचन आ छे: “ XXX अवशब्दस्य अव्ययत्वेन अनेकार्थत्वाद् अधो अधो विस्तृतं धीयते परिच्छिद्यते रूपि वस्तु तेन ज्ञानेन इत्यवधिः अथवा अव मर्यादया एतावत् क्षेत्रं पश्यन्, एतावन्ति द्रव्याणि, एतावन्तं कालं पश्यति इयादिपरस्पर नियमित क्षेत्रादिलक्षणया चीयते परिछते रूप वस्तु तेन इत्यवधिः 'तम्मि व'त्ति x x x तथैव अवधीयते जीवेन तस्मिन् सति वस्तु इत्यवधिः x x x अथवा अवधानम् अवधि:साक्षाद् अर्थपरिच्छेदनमित्यर्थः " ( श्री विशेषा० १-५४ गा० ८२. य० ग्रं० ):- अनु० कारण के सर्व दुःखनो नाश सिद्धि मेडव्या लिवाय एक शान अने दर्शनने धारण करे ते 'उत्पन्नज्ञान " शेषाणामिति नारक - देवेभ्यः शेषाणाम् - तिर्यग्योनिजानां मनुष्याणां च. अवधिज्ञानावरणीय कर्मणः क्षयोपशमाभ्यां भवति पविधम् तयथाः श्रगानुगामिकम् अनुगामिकम् दीयमानम्, वर्धमानम्, अनवस्थितम्, अवस्थितमिति. तत्र अनानुगामिकं यत्र क्षेत्रे स्थितस्य उत्पन्नं ततः प्रच्युतस्य प्रतिपतति xxx आनुगामिकं च यत्र कष क्षेत्रान्तरगताऽपि न प्रतिपतति xxx हीयमानम् असंश्येयेषु द्वीपेषु समुद्रेषु xxx बद् उत्पत्रं ममशः संक्षिप्य माणं प्रतिपतति x x x वर्धमानकं x x x उत्पन्नं वर्धते आ सर्वलोकात् x x x अनवस्थितं हीयते, वर्धते; वर्धते, हीयते; प्रतिपतति, चोत्पद्यते च. x x x अवस्थितं यावति क्षेत्रे उत्पन्नं भवति, तो व प्रतिपतति था केवलप्रासे, आ भगवा वा. (तस्वार्थ सूत्रे प्रथमाध्याये २२ सूत्रम् अनु आ अवधिज्ञान देवोने अने नैरयिकोने जन्मथी न होय छे. अने मनुष्योने तथा तिथेचयोनिकोने, तेनुं प्रतिबंधक कर्म पाने अने ठंड पार पछी थाय छे. कर्मना वैभवी अभिन छ प्रकारनुं होय छे. ते आ प्रमाणे:- अनानुगामिक, आनुगामिक, हीयमानक, वर्धमानक, अनवस्थित अने अवस्थित जे स्थळे रहेता अभिज्ञान य होय अने ते वचने छोडी देतां ते अज्ञाना जा से अनागामिक- पाचक नहीं चालनार अवधिज्ञान कवाय अवधिज्ञान गमे त्यां थयुं होय अने गमे त्यां जवाथी पण जे नाश पामतुं नथी-साथ ज रहेनारुं छे ते आनुगामिक-पाछळ चालनार- अवधिज्ञान कहेवाय. जे अवधि ज्ञान शरुआतमां अनेक विषयोने जाये अने पक्षी कमे करी ओ ओ जाने बने व नाश पा ते हीयमानक हीणपने पामतुं अवधिज्ञान कहेवाय. जे अवधिज्ञान शरुआतमां थोडं थोडं जाणे अने पछी क्रमे क्रमे वधतां सर्व सोकना ही पदार्थोंने ते वर्धमान 2 जे अभिज्ञान ही वाय व बधे ही वाय अने पडे तथा उत्पन्न थाय ते अवधिज्ञान अनवस्थित अस्थिर अवधिज्ञान कहेवाय. अने जे अवधिज्ञान जेटलं थयुं छे तेटलं ज, जीवे त्यां सुधी अथवा केवलज्ञान थाय त्यां सुधी तेटलुंने तेटलुं ज रहे, पण बदलाय नहीं अवस्थित स्थिर अवधिज्ञानकदेवाय ( तत्वार्थसून प्रथम अध्याय, सूत्र - २३ ) : -- अनु० २. अर्ही एकवचन मूकवुं जोइए, तो पण जे बहुवचन मूक्युं छे ते प्राकृतना नियम प्रमाणे छे. ३. 'वा' शब्द समुचयनो सूचक छे:- श्रीअभय० - ते जेना द्वारा ( परोक्ष रहेला पण ) रूपवाळा पदार्थों विस्तारपूर्वक जणाय 'अवधिज्ञान' 'एटलां ज द्रव्यो' 'अमुक काळ सुधी' एवी मर्यादापूर्वक जेना द्वारा ( परोक्ष रहेला पण ) रूपवाळा पदार्थों जणाय ते 'अज्ञान' जे ज्ञानी विद्यमानता हो खारे जीव (परोक्ष रहेला पण ) रूपवाळा पदार्थोंने मर्यादापूर्वक जाणी शके ते ज्ञान 'अवधिज्ञान'. अथवा रूपवाळा सर्व पदार्थोनुं साक्षात् जोवुं ते 'अवधिज्ञान'. ( श्रीविशेषा० १-५४ गा० ८२. य० ग्रं० ):- अनु० : Page #160 -------------------------------------------------------------------------- ________________ १४० श्रीरायचन्द्र-जिनागमसंग्रहे शतक १.-उद्देशक ४. परमायोवधिक. जे अवधि ते अधोऽवधि, जे जीव ते अधोऽवधिवडे व्यवहार करे ते आधोऽवधिक अर्थात् परिमित क्षेत्रविषयक अवधिज्ञानवाळो. ['परमोहोहिओ' त्ति] पूर्वोक्त आधोऽवधिक ज्ञानी करतां जे उत्तम होय ते ‘परमाधोऽवधिक' कहेवाय. कोइ स्थळे ['परमोहिओ'त्ति एवो पाठ छे अने ते पाठ स्पष्ट छे. ते परमावधिक जीवनो विषय आ प्रमाणे छे:-परमावधिवाळो जीव रूपवाळां समस्त द्रव्यो, अलोकमां लोकप्रमाण असंख्यात खंडो तथा असंख्य अवसर्पिणीओ; ए बधुं जाणे छे. ['तिण्णि आलावग'त्ति] त्रण काळना भेदथी त्रण आलापक कहेवा. ['केवली गं' इत्यादि] ए त्रण आलापक केवळज्ञानिने विषे पण कहेवा. ते संबंधे जे विशेष छे ते सूत्रमा ज कसो छे. [ से पूर्ण' इत्यादि] ए सूत्रमा पण त्रणे काळनो निर्देश कहेवो ज जोइए. [ अलमत्यु त्ति वत्तव्वं सियत्ति ] अर्थात् जीव पूर्णज्ञानी छे, अने तेने हवे बीजु कोइ ज्ञान मेळववानुं बाकी रह्यं नथी-जेटलं ज्ञान . ते जीवे मेळव्युं छे तेटलं ज बस-पूरतुं छे एम कहेवाय, कारण के ए ज्ञान सत्य छे. बछमस्त. १. आवो निर्देश प्राकृतना धोरणे कयों छे:-श्रीअभय. बेडारूपः समुद्रेऽखिलजलचरिते क्षारभारे भवेऽस्मिन् , दायी यः सद्गुणानां परकृतिकरणाद्वैतजीवी तपखी। अस्माकं वीरवीरोऽनुगतनरवरो वाहको दान्ति-शान्त्योद्, दद्यात् श्रीवीरदेवः सकलशिववर मारहा चाप्तमुख्यः॥१॥ . Page #161 -------------------------------------------------------------------------- ________________ शतक १.-उद्देशक ५. पृथिवीओ केटली १-सात.-ते सातेमा केटला निरयावास ?--असुरकुमारावासो केटला ?-पृथिवीकायिकावासो केटला ?-ज्योतिष्कावासो. विमानावासो केटला-संग्रह.-नरयिकस्सितिस्थान.-नैरयिको शुं क्रोधोपयुक्त, मानोपयुक्त, मायोपयुक्त अने लोभोपयुक्त छ?-भंगक.-अवगाहनास्थान.-शरीर.संघयण.-संस्थान.-लेश्या,-दृष्टि.-शान.-अशान-योग.- उपयोग.-असुरकुमारस्थितिस्थानादि.-लोभप्राधान्य.-पृथिवीकायिकस्थितिस्थान,बेइंद्रियादि जीव विषे पूर्ववत् विचार.-पंचेंद्रियतियंचयोनिक.-मनुष्य.-बानव्यंतरादि.-उद्देशकसमाप्ति.१६४. प्र०—केइ णं भते ! पुढवीओ पण्णताओ ? १६४. प्र०—हे भगवन् ! केटली पृथिवीओ कही छे ! १६४. उ०-गोयमा ! सत्त पुढवीओ पन्नत्ताओ, तं जहाः- १६४. उ०-हे गौतम! सात पृथिवीओ कही छे, ते आ रयणप्पभा जाव--तमतमा. प्रमाणे:-रत्नप्रभा, यावत्-तमतमाप्रभा. १६५. प्र०—इमीसे गं भंते । रयणप्पभाए पुढवीए कति १६५. प्र०—हे भगवन् ! आ रनप्रभा पृथिवीमा केटला निरयावाससयसहस्सा पन्नत्ता ? ___लाख निरयावासो-नारकिनां रहेठाणो-कहेला छे ! १६५. उ०—गोयमा ! तीसं निरयावाससयसहस्सा पनत्ता. १६५. उ०—हे गौतम ! त्यां त्रीश लाख निरयावासो कह्या छे. हवे बधी पृथिवीना निरयावासने सूचवनारी गाथा कहे छे:तीसा य पन्नवीसा पन्नरस दसेव या सयसहस्सा, १ लीमां श्रीश लाख. २ जीमां पचीश लाख. ३ जीमां पंदर लाख. तिनेगं पंचणं पंचेव अणुत्तरा निरया. ४ थीमां दस लाख. ५ मीमां त्रण लाख. ६ ट्ठीमां नवाणुं हजार, नवसे ने पंचागुं-९९,९,९५ अर्थात् लाखमां पांच ओछा निरयावास छे अने ७ मीमां पांच ज अनुत्तर निरयावास छे. १. अनन्तरोद्देशकस्यान्तिमसूत्रेषु अर्हदादय उक्ताः, ते च पृथिव्यां भवन्तीति, अथवा पृथिवीतोऽप्युद्वत्त्य मनुजत्वमवाप्ताः सन्तस्ते भवन्तीति पृथिवीप्रतिपादनाय, तथा 'पुढवित्ति यद् उद्देशकसंग्रहिण्याम्-उक्तं तत्प्रतिपादनाय चाह:-'कइ ण' इत्यादि. तत्र 'रयणप्पभ त्ति नरकवर्ज प्रायः प्रथमकाण्डे इन्द्रनीलादिबहुविधरत्नसंभवाद् रत्नानां प्रभा दीप्तिर्यस्यां सा रत्नप्रभा. यावत्-करणाद् इदं दृश्यम्-'शर्कराप्रमा, वालुकाप्रभा, पङ्कप्रभा, धूमप्रभा, तमःप्रभा'इति. शब्दार्थश्च रत्नप्रभावदिति. 'तमतम'त्ति तमस्तमप्रभेत्यर्थः, तत्र प्रकृष्टं तमः तमस्तमम् , तस्येव प्रभा यस्याः सा तमस्तमप्रभा. एतासु च नरकावासा भवन्ति इति तान् , आवासाधिकाराच्च शेषजीवावासान् परिमाणतो दर्शयन्नाहः'इमीसेणं' इत्यादि. अस्यां विनेयप्रत्यक्षायाम्. 'नरयावाससयसहस्स'त्ति आवसन्ति येषु ते आवासाः, नरकाश्च ते आवासाश्च इति नरकावासाः, तेषां यानि शतसहस्राणि तानि तथा इति. शेषपृथिवीसूत्राणि तु गाथानुसारेणाध्येयानि, अत एवाह:-'गाह'त्ति सा चेयम्-'तीसा य पनवासा' इत्यादि. सूत्राभिलापश्चः- सकरप्पभाए णं भंते ! पुढवीए कइ नरयावाससयसहस्सा पण्णत्ता ? गोयमा ! पणवीसं निरयावाससयसहस्सा पन्नत्ता.' इत्यादिरिति. १. मूलच्छायाः-कति भगवन् । पृथिव्यः प्रज्ञप्ताः ? गीतम ! सप्त पृथिव्यः प्रज्ञप्ताः, तद्यथाः-रत्नप्रभा यावत्-तमस्तमा. अस्यां भगवन् । रत्नप्रभाया पृथिव्यां कति निरयाऽऽवासशतसहस्राणि प्रज्ञप्तानि ? गौतम | त्रिंशद् निरयावासशतसहस्राणि प्रज्ञप्तानि. गाथाः-त्रिंशच पञ्चविंशतिः पञ्चदश दराव च शतसहस्राणि, त्रीणि एकं पञ्चोनम् ; पञ्च एवाऽनुत्तरा निरयाः-अनु० १.प्र. छायाः-शकंराप्रभायां भगवन् । पृथिव्यां कति निरयावासशतसहस्राणि प्रजातानि? गौतम पञ्चविंशतिनिरयावासशतसहसाणा प्रता . Page #162 -------------------------------------------------------------------------- ________________ खप्रमा. १४२ श्रीरायचन्द्र-जिनागमसंग्रहे शतक १.-उद्देशक ५. १..आगळना उद्देशकमां छेवटने भागे अहंत वगेरे संबंधे हकीकत कही छे. अने ते अर्हत बगेरे कोइ समये पृथिवीना जीवरूपे पण होय . माटे, अथवा पृथिवीकायरूप गतिथी नीकळीने मनुष्यपणुं मेळवे त्यारे ज ते अहेत वगेरे थइ शके छे. माटे हवे पृथिवी विषे प्रतिपादन करखा साल अने आगळ आवेली प्रथम शतकनी संग्रह गाथामां जे ['पुढवित्ति] ए पद कयुं छे तेनुं प्रतिपादन करवा आ उद्देशकनी शरुआत करतां कहे छे केः['कइ णं' इत्यादि] तेमा ['रयणप्पभ'त्ति] रत्नप्रभा, 'रत्नप्रभा'नो शब्दार्थ आ छ:-रत्नप्रभा पृथिवीमांत्रण कांड छे:-रत्नकांड, जलकांड अने पंककांड. ते प्रण कांडमांना प्रथम कांडमां नरकावासवाळी जग्या सिवाय बीजी जग्याए अनेक प्रकारना इंद्रनीलादि रत्नो होय छे अने तेथी जे जग्याए ते रत्नोनी प्रभा-कांति-पडे ते जग्यानुं नाम 'रत्नप्रभा' कहेवाय. आ स्थळे 'यावत्' शब्द मूक्यो छे माटे आ प्रमाणे समजवुः-शर्कराप्रभा, वालुकाप्रभा, पंकप्रभा, धूमप्रभा अने तमःप्रभा. ए बधा शब्दोनो अर्थ 'रत्नप्रभा' शब्दनी पेठे ज जाणवो. [ 'तमतम'त्ति] तमस्तमप्रभा, तेनो अर्थ आ छे:-'तमस्तम' एटले घणुं ज अंधारु, जे जग्याए घणु अंधारुं छे एवी ( घणा अंधारा जेवी ) प्रभावाळी ते 'तमस्तमप्रभा' कहेवाय. उपरनी बधी पृथिवीओमां नरकावासो होय छे. माटे हवे ते नरकना आवासो रहेठाणो-नुं परिमाणपूर्वक प्रतिपादन करवा अने आवासना अधिकारथी बाकी बधा जीवोना आवासोनुं पण परिमाणपूर्वक प्रतिपादन करवा कहे छ:-['इमीसे थे' इत्यादि] 'इमीसे' एटले आमां-पूछनार शिष्यने प्रत्यक्षभूत आ पृथिवीमां, इनरयावाससयसहस्स' ति] जेमां (जीवो) रहे ते आवास अने नरकरूप जे आवास, ते नरकाऽऽवास, तेओना जे शतसहस्रो ते नरकावास शतसहस्रो अर्थात् लाखो नरकावास. बाकीनी बधी पृथिवी संबंधेना सूत्रो गाथाने अनुसारे जाणवां. माटे ज कहे छे केः-[गाह'त्ति] ते गाथा आ छेः-तीसा य पन्नवीसा''इत्यादि ] सूत्रनो अभिलाप तो आ प्रमाणे कहेवोः-'सक्करप्पभाए' णं भंते ! पुढवीए कइ नरयावाससयसहस्सा पण्णत्ता ? गोयमा! पणवीस नरयावाससयसहस्सा पण्णत्ता' इत्यादि. मतमा. आवास. गाया. असुरकुमारावास. १६६. प्र०—केवड्या णं भंते ! असुरकुमारावाससयसहस्सा पनत्ता? १६६. उ०—एवं: चउसट्ठी असुराणं चउरासीई य होइ नागाणं, बावत्तरिं सुवण्णाणं वाउकुमाराण छन्नउई. दीव-दिसा-उदहीणं विज्जुकुमारिंद-थणियम-ग्गीणं, छण्हं पि जुयलयाणं छावत्तरिमो सयसहस्सा. १६६. प्र०—हे भगवन् ! असुरकुमारोना केटला लाख आवासो कह्या छे ? १६६. उ०-हे गौतम! ते आवासो आ प्रमाणे कह्या छे:असुरकुमारोना चोसठ लाख आवासो कथा छे. तेम ज नागकुमारोना चोराशी लाख, सुवर्णकुमारोना बहुतेर लाख, वायुकुमारोना छन्नु लाख तथा द्वीपकुमार, दिक्कुमार, उदधिकुमार, विद्युत्कुमारेंद्र, स्तनितकुमार अने अग्निकुमार, ए छए युगलकना छोतेर लाख आवासो कह्या छे. २. 'छण्हं पि जुयलयाणं'ति दक्षिणो-त्तरदिग्भेदेनाऽसुरादिनिकायो विभेदो भवतीति युगलानि उक्तानि, तत्र षट्सु युगलेषु प्रत्येक षट्सप्ततिर्भवनलक्षाणामिति. एषां चासुरादिनिकाययुगलानां दक्षिणोत्तरदिशोरयं विभागः-“चउतीसा, चउचत्ता, अद्वतीसं, च सयसहस्साओ, पन्ना, चत्तालीसा, दाहिणओ हुंति भवणाई.” 'चत्तालीस'त्ति द्वीपकुमारादीनां षण्णां प्रत्येकं चत्वारिंशद् भवनलक्षा:-"तीसी, चत्तालीसा, चोत्तीसं, चेव सयसहस्साइं, छायाला, छत्तीसा, उत्तरओ होति भवणाई." 'छत्तीस'त्ति द्वीपकुमारादीनां षण्णां प्रत्येकं षट्त्रिंशद् भवनलक्षाणि इति. ममुकुमारावास. २. ['छण्हं पि जुयलयाण ति] असुरादिनो निकाय बे भेदवाळो छे-एक दक्षिणनो अने बीजो उत्तरनो, माटे अहीं 'छ युगल' एम कर्दा छे. ते छए युगलंना असुरोने एक एकने छहुँतेर छहुँतेर लाख भवनो छे. ए असुरादिनिकायना युगलोनो दक्षिण अने उत्तर दिशामां आ प्रमाणे विभाग छे:"चोत्रीश लाख, चुमाळीश लाख, आडवीश लाख, पचास लाख अने चाळीस लाख भवनो दक्षिण दिशा तरफ होय छे.” ['चत्तालीस'त्ति] द्वीपकुमारादिक छने प्रत्येकने चाळीस चाळीस लाख भवनो होय छे. तथा "त्रीश लाख, चाळीश लाख, चोत्रीश लाख, छेताळीश लाख अने छत्रीश लाख भवनो उत्तर दिशा तरफ होय छे" ['छत्तीस' त्ति] द्वीपकुमारादिक छने प्रत्येक प्रत्येकने छत्रीश लाख भवनो होय छे. १. जूओ पृ० ८ मुंः-अनु. १. मूलच्छायाः-कियन्ति भगवन्! असुरकुमारावासशतसहस्राणि प्रज्ञप्तानि? एवम्:-चतुष्पष्टिः असुराणां चतुरशीतिश्च भवति नागानाम्, द्विसप्ततिः सुवर्णानां वायुकुमाराणां षण्णवतिः. द्वीप-दिग्-उधीनां विद्युत्कुमारेन्द्र-स्तनिता-पीनाम् , षण्णामपि युगलकानां षट्सप्ततिः शतसहसाणि:-अनु. १. प्र. छायाः-चतुस्त्रिंशत् , चतुश्चत्वारिंशत् , अष्टात्रिंशत् , च शतसहस्राणि, पञ्चाशदू, चत्वारिंशद् दक्षिणतो भवन्ति भवनानि. २. त्रिशत्, चत्वारिंशत् , चतुस्त्रिंशत् , चैव शतसहस्राणि, पत्रिंशत् उत्तरतो भवन्ति भवनानिः-अनु. Page #163 -------------------------------------------------------------------------- ________________ शतक १.-उद्देशक ५ १४३ भगवत्सुधर्मस्वामिप्रणीत भगवतीसूत्र. पृथिवीकायिकादिआवास. १६७. प्र० केवइया णं मंते ! पुढविकाईयावाससयसहस्सा १६७. प्र०-हे भगवम् ! पृथिवीकायिकोना. केटला लाख पत्रचा ? - आवासो कडा छे ! १६७. उ०-गोयमा ! असंखेज्जा पुढविक्काइयावाससयस- १६७. उ०-हे गौतम ! पृथिवीकायिकोना असंख्येय लाख हस्सा पनत्ता, जाव-असंखिज्जा जोइसियविमाणावाससयसहस्सा आवासो कह्या छे. अने ए प्रमाणे यावत्-ज्योतिषिकोना असंख्येय पनत्ता.. लाख विमानावासो जाणवा. १६८.प्र०-सोहम्मे णं भंते ! कप्पे केवईया विमाणावासा १६८. प्र०—हे भगवन् ! सौधर्म कल्पमा केटला विमानापन्नता ? वासो कह्या छे ! १६८. उ0-गोयमा ! बत्तीसं विमाणावाससयसहस्सा पनचा १६८. उ०—हे गौतम । त्यो बत्रीश लाख विमानावासो एवं: कह्या छे. आ प्रमाणे:बत्तीस-ट्ठावीसा बारस-अट्ट-चउरो सयसहस्सा, अनुक्रमे बत्रीश लाख, अट्ठावीश लाख, बार लाख, आठ लाख, पन्ना-चत्तालीसा छच्च सहस्सा सहस्सारे. चार लाख, पचास हजार, चालीश हजार विमानावासो जाणवा. आणय-पाणयकप्पे चत्तारि सयाऽऽरण-चुए तिण्णि, अने छ हजार विमानावासो सहस्रार देवलोकमां छे. आनत अने सत्त विमाणसयाई चउसु वि एएसु कप्पेसु.। प्राणत कल्पमा चारसो, आरण अने अच्युतमा त्रणसो अर्थात् ए चार एक्कारसुत्तरं हेडिमेसु सत्तुत्तरं सयं च मज्झमए, कल्पोमां मळी सातसो विमानावासो छे. एकसोने अग्यार विमानावासो सयमेगं उवरिमए पंचेव अणुत्तरविमाणा. नीचला-अधस्तन-मां, एकसोने सात वचला-मध्यम-मां तथा एकसो उपरना-उपरिमक-मां छे. अने अनुत्तर विमानो तो पांच ज छे. स्थितिस्थान. .. संगहोः-पुढवी द्विति-ओगाहण-सरीर-संघयणमेव संठाणे, संग्रहः-पृथिवी वगेरे जीवावासोमां स्थिति, अवगाहना, .. लेस्सा-दिट्ठी-णाणे जोगु-वओगे य दस द्वाणा. शरीर, संहनन, संस्थान, लेश्या, दृष्टि, ज्ञान, योग अने उपयोग ए दश स्थान संबंधे विचारवानुं छे. १६९. प्र०-इमीसे णं भंते ! रयणप्पभाए पुढवीए तीसाए १६९. प्र०-हे भगवन् ! ए रत्नप्रभा पृथिवीना त्रीश लाख निरयावाससयसहस्सेसु एगमेगंसि निरयावासंसि नेरइयाणं केव- निरयावासोमांना एक एक निरयावासमा रहेनारा नैरयिकोना केटलां इया ठितिहाणा पन्नत्ता ? स्थितिस्थानो कह्या छ अर्थात् एक एक निरयावासमा रहेनारा नैर यिकोनी केटली केटली उमर कही छे ! १६९. उ०-गोयमा ! असंखेज्जा ठितिट्ठाणा पन्नत्ता, तं १६९. उ०—हे गौतम! तेओनां असंख्य स्थितिस्थानो जहा:-जहणिया ठिती समयाहिया, जहणिया ठिई समयाहियाः कयां छे. ते आ प्रमाणे:-ओछामा ओछी उमर दश हजार वर्षनी जाव-असंखेजसमयाहिया जहणिया ठिती. तप्पाउग्गुकोसिया छे ते एक समयाधिक, बे समयाधिक ए प्रमाणे यावत्-जघन्य स्थिति असंख्येयसमयाधिक तथा तेने उचित उत्कृष्ट स्थिति पण ए प्रमाणे छे. ठिती. १. मूलच्छायाः-कियन्ति भगवन् ! पृथिवीकायिकावासशतसहस्राणि प्रज्ञप्तानि ? गौतम ! असंख्येयानि पृथिवीकायिकावासशतसहस्राणि प्रज्ञप्तानि, यावत्असंख्येयानि ज्योतिषिकविमानावासशतसहस्राणि प्रज्ञप्तानि. सौधर्मे भगवन् ! कल्पे कियन्तो विमानावासाः प्रज्ञप्ताः गौतम ! द्वात्रिंशद् विमानावासशतसहस्राणि प्रज्ञप्तानि. एवम्:-द्वात्रिंशद्-अष्टाविंशतिर्द्वादशा-2-चत्वारि शतसहस्राणि, पञ्चाशत्-चत्वारिंशत् पट् च सहस्राणि सहस्रारे, आनत-प्राणतकल्पे चत्वारि शतानि, आरणा-च्युते त्रीणि, सप्त विमानशतानि चतुर्वपि एतेषु कल्पेषु. एकादशोत्तरम्-अधस्तनेषु, सप्तोत्तरं शतं च मध्यमके, शतमेकम्उपरितने पंञ्च एव अनुत्तरविमानानिः-अनु. २. मूलच्छायाः-पृथवीषु स्थिति-अवगाहना-शरीर-संहननमेव संस्थानम् , लेश्या-दृष्टि-ज्ञानं योगोपयोगी च दश स्थानानि, एतस्या भगवन् ! रत्नप्रमायाः पृथिव्यास्त्रिंशति निरयावासशतसहस्रेषु एकैकस्मिन् निरयावासे नैरयिकाणां कियन्ति स्थितिस्थानानि प्रज्ञप्तानि? गौतम! असंख्येयानि स्थितिस्थानानि प्रज्ञप्तानि, तद्यथाः-जधन्या स्थितिः समयाधिका, जघन्या स्थितिईिसमयाधिका; यावत्-असंख्येयसमयाधिका जघन्या स्थितिः. तत्प्रायोग्योत्कर्षका स्थितिः-अनु. Jain Education international Page #164 -------------------------------------------------------------------------- ________________ १४४ श्रीरायचन्द्र-जिनागमसंग्रहे शतक १.-उद्देशक ५. १७०. प्र०-ईमीसे णं भंते ! रयणप्पभाए पुढवीए तीसाए १७०. प्र०—हे भगवन् ! ए रत्नप्रभा पृथिवीना त्रीश लाख निरयावाससयसहस्सेसु एगमेगंसि निरयावासंसि जहणियाए ठितीए निरयावासोमांना एक एक निरयावासमा ओछामा ओछी उमरमा वट्टमाणा नेरइया कि कोहोवउत्ता, माणोवउत्ता, मायोवउत्ता, वसनारा नैरयिको शुं क्रोधोपयुक्त छे? मानोपयुक्त छे! मायोपलोभोवउत्ता ? युक्त छे ? के लोभोपयुक्त छ । १७०. उ०-गोयमा । सव्वे वि ताव होजा कोहोवउत्ता य. १७०. उ०—हे गौतम ! ते बधाय पण क्रोधोपयुक्त होय छे. अहवा कोहोवउत्ता य,माणोवउत्ते य. अहवा कोहोवउत्ता य, माणोव- अथवा घणा क्रोधोपयुक्त अने एकाद मानोपयुक्त, अथवा घणा क्रोधोउत्ता य. अहया कोहोवउत्ता य, मायोवउत्ते य. अहवा कोहोवउत्ता पयुक्त अने मानोपयुक्त, अथवा घणा क्रोधोपयुक्त अने एकाद मायोय, मायोवउत्ता य. अहवा कोहोवउत्ता य, लोभोवउत्ते य. अहवा पयुक्त, अथवा घणा क्रोधोपयुक्त अने मायोपयुक्त, अथवा घणा क्रोधोकोहोवउत्ता य, लोभोवउत्ता य. अहवा कोहोवउत्ता य, माणोवउत्ते पयुक्त अने एकाद लोभोपयुक्त, अथवा घणा क्रोधोपयुक्त अने लोभोपय, मायोवउत्ते य. कोहोवउत्ता य, माणोवउत्ते य, मायोवउत्ता य. युक्त, अथवा घणा क्रोधोपयुक्त अने एकाद मानोपयुक्त तथा मायोपकोहोवउत्ता य, माणोवउत्ता य, मायोवउत्ते य. कोहोवउत्ता य, युक्त, अथवा घणा क्रोधोपयुक्त तथा एकाद मानोपयुक्त अने घणा मामाणोवउत्ता य, मायोवउत्ता य. एवं कोह-माण-लोभेण वि चउ. योपयुक्त, अथवा घणा क्रोधोपयुक्त मानोपयुक्त अने एकाद मायोपएवं कोह-माया-लोभे चउ. एवं १२. पच्छा माणेण, मायाए, युक्त, अथवा घणा क्रोधोपयुक्त, मानोपयुक्त तथा मायोपयुक्त; ए प्रमाणे लोभेण य कोहो भयियव्वो. ते कोहं अमुंचता. एवं सत्तावीसं भंगा क्रोध, मान अने लोभ साथे बीजा चार भांगा करवा. तथा ए ज णेयव्वा. प्रमाणे क्रोध, माया अने लोभ साथे पण चार भांगा करवा. पछी मान, माया अने लोभनी साथे क्रोधवडे भांगा करवा. तथा ते बधा क्रोधने मूक्या सिवायना ए प्रमाणे सत्तावीश भांगा जाणवा. १७१. प्र०-इमीसे णं भंते ! रयणप्पभाए पुढवीए तीसाए १७१. प्र०—हे भगवन् ! ए रत्नप्रभा पृथिवीना त्रीश लाख निरयावाससयसहस्सेस् एगमेगंसि निरयावासंसि समयाहियाए निरयावासोमांना एक एक निरयावासोमा एक समयाधिक जघन्य जहन्नद्वितीए पट्टमाणा नेरइया कि कोहोवउत्ता, माणोवउत्ता, उमरमां वर्तता नैरयिको शं क्रोधोपयुक्त छे ? मानोपयुक्त छे ! मायोमायोवउत्ता, लोभोवउत्ता ? पयुक्त छे ? के लोभोपयुक्त छे ? १७१. उ०-गोयमा । कोहोवउत्ते य, माणोवउत्ते य, १७१..उ.--.हे गौतम ! तेओमा एकाद कोधोपयुक्त, मानोमायोवउत्ते य, लोभोवउत्ते य. कोहोवउत्ता य, माणोवउत्ता य, पयक्त. मायोपयुक्त अने लोभोपयुक्त होय छे. अथवा धणा क्रोधोपमायोवउत्ता य, लोभोवउत्ता य. अहवा कोहोवउत्ते य, माणोव- यत. मानोपयुक्त मायोपयुक्त, अने लोभोपयुक्त होय छे. अथवा कोइ उत्ते य. अहवा कोहोवउत्ते य, माणोवउत्ता य. एवं असीतिभंगा , भगा एक क्रोधोपयुक्त अने मानोपयुक्त, अथवा कोइ एक क्रोधोपयुक्त अने नेयव्या, एवं जाव-संखेजसमयाहिया ठिई, असंखेज्जसमयाहिया घणा मानोपयक्त होय छे. इत्यादि ए प्रमाणे एंशी भांगा जाणवा. ठिई, तप्पाउण्गुकोसियाए ठिईए सत्तावीसं भंगा भाणियव्वा. अने ए प्रमाणे यावत्-संख्येयसमयाधिक स्थितिवाळा नैरयिको माटे पण जाणवू. असंख्येयसमयाधिक स्थितिने उचित उत्कृष्ट स्थितिमा सत्तावीश भांगा कहेवा. ३. अथाऽधिकृतोद्देशकार्थसंग्रहाय गाथामाहः—'पुढवी' इत्यादि. तत्र 'पुढवी' इति लुप्तविभक्तिकत्वाद् निर्देशस्य 'पृथिवीषु' उपलक्षणत्वाच्चास्य 'पृथिव्यादिषु जीवावासेषु' इति द्रष्टव्यमिति. 'ठिइ'त्ति सूचनात् सूत्रमिति न्यायात् स्थितिस्थानानि वाच्यानीति शेषः. एवम् 'ओगाहणे'त्ति अवगाहनास्थानानि, शरीरादिपदानि तु व्यक्तानि एव, एकारान्तं च पदं प्रथमैकवचनान्तं दृश्यमिति. एवमेतानि स्थिति १. मूलच्छायाः-एतस्या भगवन् । रत्नप्रभायाः पृथिव्यात्रिंशति निरयावासशतसहस्रेषु एकैकस्मिन् निरयावासे जघन्यया स्थित्या वर्तमाना नैरयिकाः किं क्रोधोपयुक्ताः, मानोपयुक्ताः, मायोपयुक्ताः, लोभोपयुक्ताः ? गौतम! सर्वेऽपि तावद् भवेयुः क्रोधोपयुक्ताश्थ, अथवा क्रोधोपयुक्ताश्च, मानोपयुक्तश्च, अथवा क्रोधोपयुक्ताश्च, मानोपयुक्ताच. अथवा क्रोधोपयुक्ताच, मायोपयुक्तश्च. अथवा कोधोपयुक्ताश्च, मायोपयुक्ताश्च. अथवा क्रोधोपयुक्ताच, लोभोपयुक्तच, अथवा कोधोपयुक्ताश्च, लोभोपयुक्ताश्च. अथवा क्रोधोपयुक्ताश्च, मानोपयुक्तच, मायोपयुक्तच. काधोपयुक्ताच, मानोपयुक्तश्च, मायोपयुक्ताश्च. कोधोपयुक्ताब, मानोपयुक्ताच, मायोपयुक्तश्च. क्रोधोपयुक्ताच, मानोपयुक्ताच, मायोपयुक्ताश्च. एवं कोष-मानलोभेनाऽपि चत्वारः, एवं क्रोध-माया-लोभेन चत्वारः, एवं. पवाद मानेन, मायया, लोभेन च क्रोधो भक्तव्यः, ते क्रोधम्-अमुञ्चन्तः, एवं सप्तविंशतिर्भशा ज्ञातव्याः, एतस्या भगवन् । रमप्रभायाः पृथिव्यात्रिंशति निरयावासशतसहस्रषु एकैकस्मिन् निरयावासे समयाधिकया जघन्यस्थित्या वर्तमाना नैरयिकाः किं क्रोधोपयुक्ताः, मानोपयुक्ताः, मायोपयुक्ताः, लोभोपयुक्ताः ? गीतम! कोधोपयुक्तश्च, मानोपयुक्तच, मायोपयुक्तथ, लोभोपयुक्तच. क्रोधोपयुक्ताच, मानोपयुक्ताच, मायोपयुक्ताथ, लोभोपयुक्ताश्च. अथवा क्रोधोपयुक्तच. मानोपयुक्तश्च. अथवा क्रोधोपयुक्तच, मानोपयुक्ताश्च. एवम् अशीतिर्भमा ज्ञातव्याः, एवं यावत्-संख्येयसमयाधिका स्थितिः, असंख्येयसमयाधिका स्थितिः. तत्प्रायोग्योत्कर्पिक्या स्थित्या सप्तविंशतिर्भमा भणितव्याः-अनु. . Page #165 -------------------------------------------------------------------------- ________________ शतक १.-उद्देशक ५. भगवत्सुधर्मस्वामिप्रणीत भगवतीसूत्र, .१४५ स्थानादीनि दश वस्तूनि इहोदेशके विचारयितव्यानि इति गाथासमासार्थः. विस्तरार्थं तु सूत्रकारः स्वयमेव वक्ष्यतीति. तत्र रत्नप्रभापृथिव्या स्थितिस्थानानि तावत् प्ररूपयन्नाहः-'इमीसे थे' इत्यादि व्यक्तम्, नवरम्-'एगमेगंसि निरयावासंसि'त्ति प्रतिनारकावासमित्यर्थः. 'ठितीद्वाण' ति आयषो विभागाः, 'असंखेज'त्ति संख्यातीतानि, कथं ! प्रथमपृथिव्यपेक्षया जघन्या स्थितिर्दश वर्षसहस्राणि, उत्कृष्टा तु सागरोपमम् . एतस्यां चैकैकसमयवृद्ध्याऽसंख्येयानि स्थितिस्थानानि भवन्ति, असंख्येयत्वात् सागरोपमसमयानाम्. इत्येवं नरकावासाऽपेक्षयाऽप्यसंख्येयान्येव तानि. केवलं तेषु जघन्योत्कृष्टविभागो ग्रन्थान्तरादवसेयः, यथा-प्रथमप्रस्तटनरकेपु जघन्या स्थितिर्दश वर्षसहस्राणि, उत्कृष्टा तु नवतिः सहस्रम्-इति. एतदेव दर्शयन्नाहः-'जहणिया ठिती' इत्यादि. जघन्या स्थितिर्दशवर्षसहस्रादिका इत्येकं स्थितिस्थानम्, तच्च प्रतिनरकं भिनरूपम् , सा एव समयाधिकेति द्वितीयम् , इदमपि विचित्रम् , एवं यावदसंख्येयसमयाधिका सा. सर्वान्तिमस्थितिस्थानदर्शनायाऽऽहः-'तप्पाउनकोसिया त्ति उत्कृष्टाऽसावनेकविधेति विशिष्यते, तस्य विवक्षितनरकावासस्य प्रायोग्या उचिता, उत्कर्षिका तत्प्रायोग्योत्कर्षिका, इत्यपरं स्थितिस्थानम् , इदमपि विचित्रम् , विचित्रत्वादुकर्षस्थितेरिति. एवं स्थितिस्थानानि प्ररूप्य तेष्वेव क्रोधाधुपयुक्तत्वाद् नारकाणां विभागेन दर्शयन्निदमाहः-'इमीसे णं' इत्यादि. 'जहनियाए ठिईए वट्टमाण' त्ति या यत्र नरकावासे जघन्या तस्यां वर्तमानाः किं कोहोवउत्ता' इत्यादिप्रश्ने 'सव्वे वि' इत्यादि उत्तरम्. तत्र च प्रतिनरकं जघन्यस्थितिकानां सदैव भावात् , तेषु च क्रोधोपयुक्तानां बहुत्वात् सप्तविंशतिर्भङ्गकाः. एकादिसंख्यातसमयाधिकाऽजघन्यस्थितिकानां तु कादाचित्कत्वात् , तेषु च क्रोधाधुपयुक्तानामेकत्वानेकत्वसंभवाद अशीतिर्भङ्गकाः. ३. हवे चालु उद्देशकना अर्थनो संग्रह करनारी गाथा कहे छे:-['पुढवी' इत्यादि.] पृथिवी एटले पृथिवीओमां, 'पृथिवी' ए निर्देश बीजा अर्थने संग्रह जाणवानी निशानीरूप-उपलक्षणरूप-होवाथी तेनो अर्थ आ प्रमाणे समजवो-पृथिव्यादिक जीवावासोमा ['ठिईत्ति स्थितिस्थानो कहेबां. [एवं . ओगाहणे'त्ति] अवगाहनास्थानो. शरीरादि पदो तो स्पष्ट ज छे. ए प्रमाणे स्थितिस्थान वगेरे दश वस्तु संबंधे आ उद्देशकमां विचार करवानो छे. पूर्वोक्त गाथानो आ संक्षिप्त अर्थ छे. ते गाथाना विस्तीर्ण अर्थने तो ग्रंथकार पोतानी जाणे ज कहेशे. तेमां सौथी प्रथम रत्नप्रभा पृथिवीमां स्थितिस्थानोने निरूपया कहे छे के:-['इमीसे णं' इत्यादि.] ए सूत्र व्यक्त छे. विशेष आ छे के, । 'एगमेगंसि निरयावासंसित्ति] अर्थात् एक एक नरकाबासे, ठितिठ्ठाण'त्ति] स्थिति-आयुष्य, स्थान-विभाग अर्थात् स्थितिस्थानो एटले आयुष्यना विभागो, [ 'असंखेजत्ति] असंख्येय छे. ते केवी स्थितिस्थान, रीते ? तो कहे छे के, प्रथम पृथिवीनी अपेक्षाए थोडामां थोडी आवरदा दस हजार वर्षनी होय छे अने वधारेमा वधारे आवरदा सागरोपम सुधीनी होय छे. हवे ए थोडामां थोडी स्थितिमां-उमरमां-एक एक समय वधारीए तो ए रत्नप्रभा पृथिवीमा आवरदाना असंख्येय विभाग थाय छे. जेम के; कोइ जीवनी दस हजार वर्षनी आवरदा, कोइनी दस हजार वर्ष अने एक समय वधारे, कोइनी दस हजार वर्ष अने बे समय वधारे, एम एक एक समय वधारीने सागरोपम सुधी पहोंचाडवू. अने ए प्रकारे रत्नप्रभा पृथिवीमा आवरदाना असंख्येय विभाग थइ शके छे. कारण के सागरोपमना समयो असंख्येय छे. ए प्रमाणे नरकावासोनी अपेक्षाए पण ते स्थितिस्थानो असंख्येय छे. मात्र ते नरकावासो विषेनो जघन्यता अने उत्कृष्टता संबंधी विचार बीजा ग्रंथथी जाणवो. जेम के पहेला पाथडामा रहेल नरकावासोमां जघन्य स्थिति दस हजार वर्षदी अने उत्कृष्ट स्थिति नेवु हजार वर्षनी छे. ए ज वातने दर्शावता कहे छे केः-['जहणिया ठिती' इत्यादि.] ओछामा ओछी स्थिति दस हजार वर्षनी छे. ए एक स्थितिस्थान छे. अने ते स्थितिस्थान प्रत्येक नरके भिन्न भिन्न छे. ते ओछामा ओछी स्थितिमां एक समय वधारीए तो ते बीजुं स्थितिस्थान कहेवाय, अने ए पण विचित्र छे. ए प्रमाणे ते ओछामा ओछी स्थितिमां यावत् असंख्येय समय वधारवा. हवे सौथी छेल्लुं स्थितिस्थान देखाडवा कहे छे केः-['तप्पाउग्गुक्कोसित्ति] ए उत्कृष्ट स्थिति अनेक प्रकारनी छे माटे तेने विशेषणद्वारा जगावे छे के, ते उत्कृष्ट स्थिति तत्प्रायोग्य होवी जोइए. तत्प्रायोग्य एटले ते विवक्षित नरकावासने योग्य-उचित-एवी उत्कृष्ट स्थिति ते 'तत्प्रायोग्योत्कृष्टस्थिति' कहेवाय. ए एक बीजु स्थितिस्थान छे अने ते पण विचित्र छे. कारण के उत्कृष्ट स्थिति विचित्र होय छे. ए प्रमाणे स्थितिस्थानोनुं निरूपण करी तेमां ज रहेला क्रोधादि उपयोगबाळा नारकोनो विभागपूर्वक देखाड करतां आ सूत्र कहे छे:-[इमीसे गं' इत्यादि.] [ 'जहन्नियाए ठिईए वट्टमाणत्ति ] जे नरकावासमा ओछामा ओछी जेटली स्थिति होय तेमां वर्तताओछामा ओछी आवरदावाळा ['किं कोहोवउत्ता' इत्यादि.] शुं क्रोधोपयुक्त छे ? इत्यादि प्रश्न छे. अने तेनो उत्तर आ छे के:--[ 'सव्वे वि' इत्यादि.] क्रोधोपयुक्तादि. दरेक नरके ओछामा ओछी उमरवाळा नैरयिको हमेशा ज होय छे. अने तेमां पणं क्रोधोपयुक्त नैरयिको घणा होय छे माटे ते संबंधे सत्तावीश भांगा जाणवा. तथा एक, बे के त्रणथी मांडी संख्यात समयना वधारावाळी अजघन्य स्थितिना नैरयिको कोइ वखत ज होय छे अने तेम होवाथी तेमां क्रोधादि उपयुक्त नैरयिकोनी संख्या एक अने अनेक होय छे. माटे ते संबंधे एंशी भांगा समजवा. १. एकेन्द्रियेषु तु सर्वकषायोपयुक्तानां प्रत्येकं बहूनां भावादभङ्गकम् . आह चः-"संभवइ जहिं विरहो असीई भंगा तहिं करेज्जाहि, जहियं न होई विरहो अभंगयं, सत्तवीसा वा." अयं च तत्सत्ताऽपेक्षो विरहो द्रष्टव्यः, न तूत्पादापेक्षः, यतो रत्नप्रभायां चतुर्विशतिमुहूर्त उत्पादविरहकाल उक्तः, ततश्च यत्र सप्तविंशतिर्भङ्गका उच्यन्ते तत्रापि विरहभावादशीतिः प्राप्नोति, सप्तविंशतेश्चाभाव एवेति. तत्र 'सव्वे वि ताव होज्जा कोहोवउत्त'त्ति प्रतिनरकं स्वकीयस्वकीयस्थित्यपेक्षया जघन्यस्थितिकानां नारकाणां सदैव बहूनां सद्भावात् , नारकभवस्य च १. आ शब्दनी सातमी विभक्ति लोपाएली छे, माटे तेनो सातमी विभक्ति जेवो अर्थ करवो. २. आ शब्दनो 'स्थितिस्थान' अर्थ करवो. कारण के सूत्र तो सूचक ज होय छे. माटे अहीं 'स्थिति' एटलं टुंकुं मूक्युं छे. ३. एकारांत पद पहेली विभक्तिवाळु जाणवूः-धीअभयदेव. १. प्र. छायाः-संभवति यत्र विरहः, अशीति भनान् तत्र कुर्यात् , यत्र न भवति विरहः (तत्र) अभङ्गाकम् , सप्तविंशतिवाः-अनु.. १९ भ.सू. For Private Personal Use Only Page #166 -------------------------------------------------------------------------- ________________ विरह. नारकभव. संतापीच. श्रीरायचन्द्र - जिनागमसंग्रहे - शतक १. - उद्देशक ५० धोदप्रचुरत्वात् सर्व एव क्रोधोपयुक्ता भवेयुरित्येको भङ्गः . ' अहवा' इत्यादिना द्वि- त्रि- चतुः संयोगे भङ्गा दर्शिताः तत्र द्विकसंयोगे बहुवचनान्तं क्रोधममुञ्चता षड् भङ्गाः कार्याः, तथाहिः - क्रोधोपयुक्ताश्च, मानोपयुक्तश्च तथा क्रोधोपयुक्ताश्च मानोपयुक्ताश्च. एवं मायया एकत्व - बहुत्वाभ्यां द्वौ, लोमेन च द्वौ, एवमेते द्विकसंयोगे षट्. त्रिकसंयोगे तु द्वादश भवन्ति, तथाहिः - क्रोधे नित्यं बहुवचनम्, मान-माययोरेकवचनमित्येकः, मानैकत्वे मायाबहुत्वे च द्वितीयः, माने च बहुवचनं मायायामेकत्वमिति तृतीयः, मानबहुत्वे मायाबहुत्वे च चतुर्थः पुनः क्रोध-मान-लोभैरित्थमेव चत्वार पुनः क्रोध- माया - लोभैरित्थमेव चत्वारः एवमेते द्वादश. चतुष्कसंयोगे तु अष्टौ, तथाहि: - क्रोधे बहुवचनेन मान-माया-लोभेषु च एकवचनेन एकः, इत्थमेव लोभे बहुवचनेन द्वितीयः - एवमेतावेकवचनान्तमायया जातो. एवं बहुवचनान्तमाययाऽन्यौ द्वौ, एवमेते चत्वारः एकवचनान्तमानेन जाताः एवमेव बहुवचनान्तमानेन चत्वारः - इत्येवमष्टौ एवमेते जघन्यस्थितिषु नारकेषु सप्तविंशतिर्भवन्ति, जघन्यस्थितौ हि बहवो नारका भवन्ति, अतः क्रोधे बहुवचनमेव, १४६ ४. एकेंद्रिय जीवोमां तो बधा कषायमां उपयुक्त जीवो प्रत्येक गतिमां (पृथिवीमां, जळमां, वायुमां, अग्निमां अने वनस्पतिमां ) घणा छे माटे 'अभंगक समज. कयुं छे के :- "ज्यां विरहनो संभव होय त्यां एंशी भांगा करवा अने ज्यां विरहनो संभव न होय त्यां अभंगक के सत्तावीश मां समजवा.” आ गाथामां कहेल विरह क्रोधादि उपयुक्त नैरयिकोनी सत्तानी अपेक्षाए जाणवो. पण नैरयिकोना उत्पादनी अपेक्षाए न जाणवो. कारण ? रत्नप्रभामां चोवीश मुहूर्तनो उत्पाद विरह काळ कयो छे. अने जो अहीं उत्पादनी अपेक्षाए विरह लेवामां आवे तो ज्यां सत्तावीश भांगा कहेवामां आव्या त्यां पण उत्पादनो विरह होवाथी एंशी भांगा थवा जोइए अने सत्तावीश भांगा तो क्यांइ थवा ज न जोइए. अने शास्त्रकारे तो सत्तावीश भांगा समज वानुं पण लख्युं छे, माटे अर्हीीँ उत्पादापेक्ष विरह न समजवो. तेमां [ 'सब्बे वि ताब होज्जा कोहोवउत्त'त्ति ] दरेक नरके पोत पोतानी स्थितिनी अपेक्षा जघन्य स्थितिवाळा नैरयिको निरंतर ज घणा होय छे. अने नारक भव क्रोधना उदयथी अत्यंत व्याप्त छे. माटे 'बधा य नैरयिको क्रोधोपयुक्त छे' एस ऐक भांगो समजवो. [‘अहवा’] इत्यादि सूत्रवडे द्विकसंयोग, त्रिकसंयोग अने चतुष्कसंयोग संबंधी भांगाओ दर्शाव्या छे. तेमां द्विकसंयोगमां बहुवचनांद क्रोधने साथे राखी छे भांगा करवा. ते भांगा करवानी रीति आ प्रमाणे छेः-बधे ठेकाणे क्रोधने बहुवचनांत राखी मान, माया अने लोभने एकवचनांत तथा बहुवचनांत राखवाथी नीचे दर्शाव्या प्रमाणे छ भांगा द्विक संयोगमां थाय छे अने त्रिकसंयोगमां तो बार भांगा थाय छे. ते भांगा करवानी पद्धति नीचे जणावेल भांगा प्रमाणे समजवी. चतुष्कसंयोगमां तो आठ भांगा थाय छे ते आठ भांगा करवानी रीति आ हे :'क्रोध' मां बहुवचन राखी अने 'मान' 'माया' तथा 'लोभ' मां एकवचन राखी प्रथम भांगो करवो. ए ज प्रमाणे बीजो भांगो करवो, पण 'लोभ 'ने बहुवचनांत करी देवो. एज प्रमाणे बीजा बे भांगा करवा, पण 'माया'ने बहुवचनांत करी देवी. ए ज प्रमाणे बीजा चार भांगा करवा, पण 'मान' ने बहुवचनांत करी देवो. ए प्रमाणे चतुष्क संयोगमां आठ भांगा जाणवा. ए प्रमाणे जघन्य स्थितिवाळा नैरयिकोमा - १-६-१२-८-ए बधा मळीन. सत्तावीश भांगा थाय छे. ए सत्तावीशे भांगामां 'क्रोध' बहुवचनांत ज रहे छे. कारण के जघन्य स्थितिमा रहेनारा नैरयिको घणा होय छे. ५. 'समयाहिआए जहण्णठिईए वट्टमाणा नेरइया किं कोहोवउत्ता ?' इत्यादिप्रश्नः इहोत्तरम् - 'कोहोवउत्ते य' इत्यादयोऽशीतिर्भङ्गाः, इह समयाधिकायां यावत् संख्येयसमयाधिकायां जघन्यस्थितौ नारका न भवन्त्यपि भवन्ति चेदेको वाऽनेको वेति ततः क्रोधादिषु एकत्वेन चत्वारो विकल्पाः, बहुत्वेन चान्ये चत्वार एव द्विक संयोगे चतुर्विंशतिः, तथाहिः - क्रोध - मानयोरेकत्व - बहुत्वाभ्यां चत्वारः, एवं क्रोध - माययोः, एवं क्रोध-लोभयोः, एवं मान-माययोः, एवं मान-लोभयोः, एवं माया-लोभयोरिति द्विकयोगे चतुर्विंशतिः. त्रिकसंयोगे द्वात्रिंशत् तथाहि :क्रोध - मान-मायास्वेकत्वेनैकः, एष्वेव मायाबहुत्वेन द्वितीयः, एवमेतौ मानैकत्वेन द्वावेव, अन्यौ तद्वद्दुत्वेन - एवमेते चत्वारः - क्रोधैकत्वेन चत्वार एव. अन्ये क्रोधबहुत्वेन, इत्येवमष्टौ क्रोध - मान-मायात्रिके जाताः तथैवान्येऽष्टौ क्रोध - मान-लोभेषु तथैवान्येऽष्टौ क्रोध - माया -लोभेषु, तथैवाऽन्येऽष्टौ मान-माया-लोभेषु इति द्वात्रिंशत् चतुष्कसंयोगे षोडश, तथाहि :- क्रोधादिषु एकत्वेनैकः, लोभस्य वहुत्वेन द्वितीयः, एवमेतौ मायैकत्वेन, तथान्यौ मायाबहुत्वेन, एवमेते चत्वारो मानैकत्वेन तथान्ये चत्वारः एवं मानबहुत्वेन, एवमेतेऽष्टौ क्रोधैकत्वेन, एवमन्येऽष्टौ १. (१) क्रोधोपयुक्तो. २. (१) क्रोधोपयुक्तो. मानोपयुक्त. (२) क्रोधोपयुक्तो मानोपयुक्तो ( ३ ) क्रोधोपयुक्तो. मायोपयुक्त. (४) क्रोधोपयुक्तो. मायोपयुक्तो. (५) क्रोधोपयुक्तो लोभोपयुक्त. (६) क्रोधोपयुक्तो लोभोपयुक्तो. ३. (१) क्रोधोपयुक्तो मानोपयुक्त मायोपयुक्त. (२) क्रोधोपयुक्तो मानोपयुक्त मायोपयुक्तो (३) क्रोधोपयुक्तो. मानोपयुक्तो. मायोपयुक्त. (४) क्रोधोपयुक्तो मानोपयुक्तो. मायोपयुक्तो. (५) क्रोधोपयुक्तो मानोपयुक्त. लोभोपयुक्त. (६) क्रोधोपयुक्तो मानोपयुक्त. लोभोपयुक्तो. (७) क्रोधोपयुक्तो मानोपयुक्तो लोभोपयुक्त. (८) क्रोधोपयुक्तो मानोपयुक्तो. ' लोभोपयुक्तो ( ९ ) क्रोधोपयुक्तो. मायोपयुक्त. लोभोपयुक्त. (१०) क्रोधोपयुक्तो. मायोपयुक्त. लोभोपयुक्तो. (११) क्रोधोपयुक्तो. मायोपयुक्तो लोभोपयुक्त. (१२) क्रोधोपयुक्तो. मायोपयुक्तो लोभोपयुक्तो. ४. (१) क्रोधोपयुक्तो मानोपयुक्त मायोपयुक्त. लोभोपयुक्त. (२) क्रोधोपयुक्तो मानोपयुक्त मायोपयुक्त. लोभोपयुक्तो (३) क्रोधोपयुक्तो मानोपयुक्त. मायोपयुक्तो लोभोपयुक्त. (४) क्रोधोपयुक्तो मानोपयुक्त. मायोपयुक्तो लोभोपयुक्तो. (५) क्रोधोपयुक्तो मानोपयुक्तो. मायोपयुक्त. लोभोपयुक्त. (६) क्रोधोपयुक्तो मानोपयुक्तो. मायोपयुक्त. लोभोपयुक्तो. (७) क्रोधोपयुक्तो मानोपयुक्तो. मायोपयुक्तो लोभोपयुक्त. (८) क्रोधोपयुक्तो. मानोपयुक्तो. मायोपयुक्तो लोभोपयुक्तो.: - अनु० Page #167 -------------------------------------------------------------------------- ________________ शतक १.-उद्देशक ५. भगवत्सुधर्मस्वामिप्रणीत भगवतीसूत्र, १४७ सबसलेन इति षोडशं. एवमेते सर्व एवाशीतिरिति. एते च जघन्यस्थितौ एकादिसंख्यातान्तसमयाधिकायां भवन्ति. असंख्यातसमयाधिकायास्तु जघन्यस्थितेरारभ्य उत्कृष्टस्थिति यावत् सप्तविंशतिभङ्गास्ते एव, तत्र नारकाणां बहुत्वादिति. 4.समयाहिआए जहण्णठिईए वट्टमाणा नेरइआ किं कोहोवउत्ता।' इत्यादि.]ए प्रश्न सूत्र छे. तेनो उत्तर आ छे:-'कोहोवउत्ते य इत्यादि. अर्थात उत्तरमा कल एंशी भांगा थाय छे. एक समयथी मांडीने यावत्-संख्येय समयना वधारावाळी जघन्य स्थितिमा नारको नथी होता. जो होय छे तो एक पोय अने घणा पण होय छे.अने तेम होवाथी क्रोध, मान, माया अने लोभमा एक संख्यावडे चार मांगा थाय छे. तथा तेमांज बहुसंख्यावडे बीजा चार. चार. सा मांगा थाय. द्विक संयोगमां चोवीश भांगा थाय छे. ते भांगा करवानी रीति आ छे:-क्रोध अने मानमा एकवचन तथा बहुवचन राखी चार चोवीश. भांगा करवा.ए ज प्रमाणे क्रोध अने मायाना चार. क्रोध अने लोभना चार, मान अने मायाना चार, मान अने लोभना चार तथा माया अने लोमना चार भांगा करवा. ए बधा मळीने चोवीश भांगा थाय छे. त्रिक संयोगमा बत्रीसँ भांगा थाय छे. ते बत्रीश मांगा करवानी आ पद्धति छ:-क्रोध, मान, पत्रीश. अने माया ए बधामां एक वचन राखी प्रथम भांगो करवो. ए ज भांगामा 'माया' मा बहुवचन राखी बीजो मांगो करवो. ए बन्ने भांगामां 'मान'ने वहवचनांत राखी बीजा बे-कुल चार-मांगा करवा. ए चारे मांगामा 'क्रोध'ने बहुवचनांत राखी बीजा चार-कुल आठ-भांगा करवा. ए प्रमाणे क्रोध, मान अने माया संबंधे त्रिकसंयोगी आठ भांगा थया. एज प्रमाणे वीजा आठ मांगा क्रोध, मान अने लोभ संबंधे करवा. तेज प्रकारे बीजा आठ मांगा क्रोध, माया अने लोम संबंधे करवा. अने तेवी ज रीतिए बीजा आठ भांगा मान, माया अने लोम संबंधे करवा. ए बधा मळीने कुल बत्रीश भांगा त्रिक संयोगमा थाय छे. चतुष्क संयोगमा सोळे भांगा थाय छे. ते भांगा करवानी आ रीति छ:-क्रोध, मान, माया अने लोभ ए सोळ, बधामां एकवचन राखवाथी प्रथम भांगो थाय छे. ए ज भांगामा 'लोभ' ने बहुवचनांत करवाथी बीजो मांगो थाय छे. ए बन्ने भांगामा 'माया' ने बहुवचनांत करवाथी बीजा बे-चार-मांगा थाय छे. ए चारे भांगामां 'मान' ने बहुवचन लगाडवाथी बीजा चार-आठ-मांगा थाय छे अने ए आठे मांगामा 'क्रोध'ने बहुवचनांत करवाथी बीजा आठ-कुल सोळ-भांगा चतुष्कसंयोगमा थाय छे. ए प्रमाणे ४-४-२४-३२-१६ ए बधा मळीने कुल एंशी भांगा थाय छे. एकादि समयथी मांडी संख्यात समय सुधीना वधारावाळी जघन्य स्थितिमा पूर्वोक्त एंशी भांगा थाय छे अने असंख्यात ८०. समय सुधीना वधारावाळी जघन्य स्थितिथी मांडी उत्कृष्ट स्थिति सुधी तो पूर्वोक्त सत्तावीश भांगा ज थाय छे. कारण के ते स्थितिवाळा नारको घणा होय छे. न राखवाथी प्रथम भागामा चार भांगामा 'मान' ने बहुप मा ४-४-२४-३२ १. (१) क्रोधोपयुक्त. (२) मानोपयुक्त. (३) मायोपयुक्त. (१) लोभोपयुक्त. २. (७) क्रोधोपयुक्तो. (२). मानोपयुक्तो. (२) मायोपयुक्तो. (४) लोभोपयुक्तोः-अनु.. ३. (७) क्रोधोपयुक्त. मानोपयुक्त. (२) क्रोधोपयुक्त. मानोपयुक्तो. (१) क्रोधोपयुक्तो. मानोपयुक्त. (४) क्रोधोपयुक्तो. मानोपयुक्तो. (५) क्रोधोपयुक्त. मायोपयुक्त. (६) क्रोधोपयुक्त. मायोपयुक्तो. (७) क्रोधोपयुक्तो. मायोपयुक्त. (6) क्रोधोपयुक्तो. मायोपयुक्तो. (९) कोधोपयुक्त. लोभोपयुक्त. (१०) क्रोधोपयुक्त. लोभोपयुक्तो. (११) क्रोधोपयुक्तो. लोभोपयुक्त. (१२) क्रोधोपयुक्तो. लोभोपयुक्तो. (१३) मानोपयुक्त. मायोपयुक्त. (१४) मानोपयुक्त. मायोपयुक्तो. (१५) मानोपयुक्तो. मायोपयुक्त. (१६) मानोपयुक्तो मायोपयुक्तो. (१५) मानोपयुक्त. लोभोपयुक्त. (१८) मानोपयुक्त. लोभोपयुक्तो. (१९) मानोपयुक्तो. लोभोपयुक्त. (२०) मानोपयुक्तो. लोभोपयुक्तो. (२१) मायोपयुक्त. लोभोपयुक्त. (२२) मायोपयुक्त. लोभोपयुक्तो. (२३) मायोपयुक्तो. लोभोपयुक्त. (२४) मायोपयुक्तो. लोभोपयुक्तोः-अनु. ४. (१) क्रोधोपयुक्त. मानोपयुक्त. मायोपयुक्त. (२) क्रोधोपयुक्त. मानोपयुक्त. मायोपयुक्तो. (३) क्रोधोपयुक्त. मानोपयुक्तो. मायोपयुक्त. (४) क्रोधोपयुक्त. मानोपयुक्तो. मायोपयुक्तो. (५) क्रोधोपयुक्तो. मानोपयुक्त. मायोपयुक्त. (६) क्रोधोपयुक्तो. मानोपयुक्त. मायोपयुक्तो. (७) कोधोपयुको. मानोपयुक्तो. मायोपयुक्त. (6) कोधोपयुक्तो. मानोपयुक्तो. मायोपयुक्तो. (९) क्रोधोपयुक्त. मानोपयुक्त. लोभोपयुक्त. (१०) कोधोपयुक्त. मानोपयुक्त. लोभोपयुक्तो. (११) क्रोधोपयुक्तो. मानोपयुक्तो. लोभोपयुक्त. (१२) क्रोधोपयुक्त. मानोपयुक्तो. लोभोपयुक्तो. (१३) क्रोधोपयुक्तो. मानोपयुक्त. लोभोपयुक्त. (१४) क्रोधोपयुक्तो. मानोपयुक्त. लोभोपयुक्तो. (१५) क्रोधोपयुक्तो. मानोपयुक्तो. लोभोपयुक्त. (१६) कोधोपयुक्तो. मानोपयुक्तो. लोभोपयुक्तो. (१७) क्रोधोपयुक्त. मायोपयुक्त. लोभोपयुक्त. (१८) क्रोधोपयुक्त. मायोपयुक्त. लोभोपयुक्तो. (१९) क्रोधोपयुक्त. मायोपयुक्तो. लोभोपयुक्त. (२०) क्रोघोपयुक्त. मायोपयुक्तो. लोभोपयुक्तो. (२१) क्रोधोपयुक्तो. मायोपयुक्त. लोभोपयुक्त. (२२) क्रोधोपयुक्तो. मायोपयुक्त. लोभोपयुक्तो. (२३) क्रोधोपयुक्तो. मायोपयुक्तो. लोभोपयुक्त. (२४) क्रोधोपयुक्तो. मायोपयुक्तो. लोभोपयुक्तो. (२५) मानोपयुक्त. मायोपयुक्त. लोभोपयुक्त. (२६) मानोपयुक्त. मायोपयुक्त. लोभोपयुको. (२५) मानोपयुक्त. मायोपयुक्तो. लोभोपयुक्त. (२८) मानोपयुक. मायोपयुक्तो. लोभोपयुक्तो. (२९) मानोपयुक्तो. मायोपयुक्त, लोभोपयुक्त. . (३०) मानोपयुक्तो. मामोपयुक्त. लोभोपयुक्तो. (३१) मानोपयुक्तो. मायोपयुक्तो. लोभोपयुक्त. (३२) मानोपयुक्तो. मायोपयुक्तो. लोभोपयुक्तोः-अनु० ५. (१) कोधोपयुक्त. मानोपयुक्त. मायोपयुक्त. लोभोपयुक्त. (२) कोधोपयुक्त. मानोपयुक्त. मायोपयुक्त. लोभोपयुक्तो. (३) क्रोधोपयुक्त. मानोपयुक्त. मायोपयुको. लोभोपयुक. (४) क्रोधोपयुक्त. मानोपयुक्त. मायोपयुक्तों. लोभोपयुक्तो. (५) क्रोधोपयुक्त. मानोपयुक्तो. मायोपयुक. लोभोपयुक. (6) क्रोधोपयुक्त. मानोपयुको. मायोपयुक्त. लोभोपयुक्तो. (७) क्रोधोपयुक्त.मानोपयुको. मायोपयुको, लोभोपयुक्त. (८) क्रोधोपयुक्त. मानोपयुक्ती. मायोपयुक्तो. लोभोपयुक्तो. () कोधोपयुक्तो. मानोपयुक्त. मायोपयुक्त. लोभोपयुक्त. (१०) क्रोधोपयुक्तो. मानोपयुक्त. मायोपयुक्त. लोभोपयुक्तो. (११) क्रोधोपयुको. मानोपयुक्त. मायोपयुक्तो. लोभोपयुक्त. (१२) क्रोधोपयुक्तो. मानोपयुक्त. मायोपयुक्तो. लोभोपयुक्तो. (१३) क्रोधोपयुक्तो. मानापयुक्तो. मानोपयुक्त. लोभोपयुक्त. (१४) क्रोधोपयुको. मानोपयुक्तो. मायोपयुक्त. लोभोपयुक्तो. (१५) क्रोधोपयुक्तो. मानोपयुक्तो. मायोपयुक्तो. लोभोपयुक्त. (१६) क्रोधोपयुक्तो. मानोपयुको. मायोपयुक्तो. लोभोपयुक्तोः-अनु. Page #168 -------------------------------------------------------------------------- ________________ १४८ श्रीरायचन्द्र-जिनागमसंग्रहे शतक १.-उद्देशक ५. अवगाहनास्थान. १७२.प्र०-ईमीसे णं भंते । रयणप्पभाए पुढवीए तीसाए १७२. प्र०—हे भगवन् ! आ रत्नप्रभा पृथिवीमा त्रीश लाख निरयावाससयसहस्सेस एगमेगंसि निरयावाससि नेरइयाणं केवइया निरयावासोमांना एक एक निरयावासमां वसता नैरयिकोना अवगा. ओगाहणाठाणा पनत्ता ? हनास्थानो केटलां कयां छे ! १७२. उ०—गोयमा ! असंखेजा ओगाहणाठाणा पन्नत्ता. १७२. उ०—हे गौतम! तेओना अवगाहनास्थानो असंख्येय तं जहा:-जहणिया ओगाहणा पदेसाहिया, जहनिया ओगाहणा कह्यां छे. ते आ प्रमाणे:-ओछामा ओछी अंगुलना असंख्येयभाग दुप्पएसाहिया, जहनिया ओगाहणा जाव-असंखिज्जपएसाहिया जेटली अवगाहना ते एक प्रदेशाधिक, बे प्रदेशाधिक, ए प्रमाणे जहणिया ओगाहणा. तप्पाउग्गकोसिया ओगाहणा. यावत्-असंख्येयप्रदेशाधिक जाणवी तथा जघन्य अवगाहना अने तेने उचित उत्कृष्ट अवगाहना पण जाणवी. १७३. प्र०-इमीसे णं भंते ! रयणप्पभाए पुढवीए तीसाए १७३. प्र०--हे भगवन् ! आ रत्नप्रभा पृथिवीमां त्रीश लाख निरयावाससयसहस्सेस एगमेगंसि णिरयावासंसि जहणियाए ओ- निरयावासोमांना एक एक निरयावासमां जघन्य अवगाहनाए वर्तता गाहणाए वट्टमाणा णेरइया कि कोहोवउत्ता०? . नैरयिको शुं क्रोधोपयुक्त० छे ! १७३. उ०-गोयमा । असीइभंगा भाणियव्वा, जाव- १७३. उ०--हे गौतम ! अहीं एंशी भांगा जाणवा. अने ए संखिज्जपएसाहिया, जहनिया . ओगाहणा, असंखेज्जपएसाहियाए प्रमाणे यावत्-संख्येयप्रदेशाधिक जघन्य अवगाहनाए वर्तता नैरजहणियाए ओगाहणाए वट्टमाणाणं, तप्पाउग्गुकोसियाए ओगा- यिको माटे पण जाणवू. असंख्येयप्रदेशाधिक जघन्य अवगाहनाए हणाए वट्टमाणाणं नेरइयाणं दोसु वि सत्तावीसं भंगा. वर्तता तथा तदुचित उत्कृष्ट अवगाहनाए वर्तता नैरयिकोना अर्थात ए बन्नेना पण सत्तावीश भांगा कहेवा. ६. अथावगाहनाद्वारम्-तत्र 'ओगाहणट्ठाण'त्ति अवगाहन्ते आसते यस्यां साऽवगाहना-तनुः, तदाधारभूतं वा क्षेत्रम् ; तस्याः स्थानानि प्रदेशवृद्ध्या विभागाः-अवगाहनास्थानानि. तत्र 'जहन्नित्ति जघन्या अङ्गुलाऽसंख्येयभागमात्रा सर्वनरकेषु. 'तप्पाउग्गुक्कोसिअ'त्ति तस्यविवक्षितनरकस्य प्रायोग्या या उत्कर्षिका सा तत्प्रायोग्योत्कर्पिका, यथा त्रयोदशप्रस्तरे धनुःसप्तकम् , रनि (हस्त) त्रयम् , अङ्गुलपट्कं चेति. 'जहनिआए' इत्यादि. जघन्यायां तस्यामेव चैकादिसंख्यातान्तप्रदेशाधिकायामवगाहनायां वर्तमानानां नारकाणामल्पत्वात् क्रोधाद्युपयुक्त एकोऽपि लभ्यते, अतोऽशीतिर्भङ्गाः. 'असंखेज्जपएसा' इत्यादि. असंख्यातप्रदेशाधिकायां तत्प्रायोग्योत्कृष्टायां च नारकाणां बहुत्वात् , तेषु च बहूनां क्रोधोपयुक्तत्वेन क्रोधे बहुवचनस्य भावाद् मानादिषु वेकत्व-बहुत्वसंभवात् सप्तविंशतिर्भङ्गा भवन्तीति. ननु ये जघन्यस्थितयः, जघन्यावगाहनाश्च भवन्ति, तेषां जघन्यस्थितिकत्वेन सप्तविंशतिभङ्गकाः प्राप्नुवन्ति, जघन्यावगाहकत्वेन चाशीतिरिति विरोधः. अत्रोच्यतेःजघन्यस्थितिकानामपि जघन्याऽवगाहनाकालेऽशीतिरेव, उत्पत्तिकालभावित्वेन जघन्यावगाहनानामरूपत्वादिति. या च जघन्यस्थितिकानां सप्तविंशतिः, सा जघन्यावगाहनत्वमतिक्रान्तानाम् इति भावनीयम्. ६. हवे अवगाहना द्वार संबंधे विवेचन करे छे. तेमां [ 'ओगाहणट्ठाण' त्ति ] जेमां (जीव) रहे ते अवगाहना अर्थात् अवगाहना एटले शरीर, अथवा शरीरनु आधारभूत क्षेत्र ते अवगाहना, तेनां जे स्थानो-प्रदेशनी वृद्धिवडे विभागो-ते अवगाहनास्थानो. तेमां [ 'जहन्नि' त्ति ] बधा नरकोमा 'नानामां नानु शरीर अंगुलना असंख्येय भाग जेटलं होय छे अर्थात् वधा नरकोमा जघन्य अवगाहना अंगुलना असंख्येय भाग जेटली होय छे. ['तप्पाउग्गुक्कोसिअ' त्ति ] ते विवक्षित नरकने योग्य जे उत्कर्षवाळी अवगाहना ते तत्प्रायोग्योत्कर्षिका अवगाहना कहेवाय. जेम के, तेरमा पाथडामां वसता नैरयिकोनुं शरीरप्रमाण सात धनुष्य, त्रण हाथ अने छ आंगळ छे. ['जहन्निआए' इत्यादि.] एक थी मांडीने संख्यात प्रदेश सुधीना वधारावाळी ते जघन्य अवगाहनामा वर्तता नैरयिको अल्प होवाथी तेमा 'क्रोधादिमा उपयुक्त एक जीव पण होइ शके' माटे एंशी भांगा पूर्वनी पेठे जाणवा. [ 'असंखेजपएसा' इत्यादि.] अने असंख्येयप्रदेशना वधारावाळी तथा तत्प्रायोग्य उत्कृष्ट स्थितिमा घणा नैरयिको होय छे माटे तेमा 'क्रोधोपयुक्त घणा नैरयिको संभवे छे, अने तेम होवाथी क्रोधमा बहुवचन रहे छे अने मानादिमां एकवचन तथा बहुवचन रहे छे अने तेथी त्यां सत्तावीश भांगा पूर्व प्रमाणे थाय छे. शंकाः-जे नैरयिको जघन्य स्थितिवाळा अने जघन्य अवगाहनावाळा होय छे तेओने तेओनी जघन्य स्थितिने लीधे सत्तावीश भांगा थवा जोइए अने तेओनी जघन्य अवगाहनाने लीधे एंशी भांगा धवा जोइए-एम परस्पर विरुद्ध थq जोइए. समाधानः-जघन्यस्थितिवाळा जे नैरयिको ज्यां सुधी जघन्य अवगाहनावाळा होय छे त्यां सुधी तेओने एंशी भांगा ज होय छे. कारण के जघन्य अवगाहना उत्पत्तिना वखते ज होय छे माटे. ते वखते ते अवगाहनावाळा अल्प होय छे. अने जघन्य स्थितिवाळा 0 नैरयिकोने सत्तावीश भांगा कन्या छे ते नैरयिको जघन्य अवगाहनाने ओळगी गयेला होय छे अर्थात् तेओनी अवगाहना जघन्य होती नथी. एम समजवु. अवगाहना द्वार. जघन्य, शंका. .समाधान. १. मूलच्छायाः-एतस्या भगवन् ! रत्नप्रभायाः पृथिव्यानिशति निरयावासशतसहस्रेषु एकैकस्मिन् निरयावासे नरयिकाणां कियन्ति अवगाहनास्थानानि मज्ञप्तानि ? गौतम ! असंख्येयानि अवगाहनास्थानानि प्रज्ञप्तानि. तद्यथा:-जघन्याऽवगाहना प्रदेशाधिका, जघन्याऽवगाहना द्विप्रदेशाधिका, जघन्याऽवगाहना यावत्-असंख्येयप्रदेशाधिका जघन्याऽवगाहना. तत्प्रायोग्योत्कर्पिकाऽवगाहना. एतस्या भगवन् ! रत्नप्रभायाः पृथिव्यात्रिंशति निरयावासशतसहस्रेषु एककस्मिन् निरयावासे जघन्याऽनगाहनया वर्तमाना नरयिकाः किं क्रोधोपयुक्ताः गौतम ! अशीतिभझा भणितव्याः, यावत्-संख्येयप्रदेशाधिका जघन्याऽवगाहना. असंख्येयप्रदेशाधिकया जघन्ययाऽयगाहनया वर्तमानानाम्, तत्प्रायोग्योत्कर्पिक्याऽवगाहनया वर्तमानानां नैरयिकाणां द्वयोरपि सप्तविंशतिर्भशा:-अनु. Page #169 -------------------------------------------------------------------------- ________________ शतक १.-उद्देशक ५. १४९ भगवत्सुधर्मस्वामिप्रणीत भगवतीसूत्र. शरीर. १७४.प्र०-ईमीसे णं भंते ! रयणप्पभाए जाव-एगमेगंसि १७४. प्र०-हे भगवन् ! आ रत्नप्रभा पृथिवीमा त्रीश लाख निरयावासंसि नेरइयाणं कइ सरीरया पन्नत्ता ? . निरयावासोमांना एक एक निरयावासमां वसता नैरयिकोने केटलां शरीरो कह्यां छ? १७४. उ०—गोयमा । तिनि सरीरया पन्नत्ता. तं जहा:- १७४. उ०-हे गौतम ! तेओने त्रण शरीरो कह्यां छे. ते वेउब्विए, तेयए, कम्मए. आ प्रमाणे:-वैक्रिय, तैजस अने कार्मण. १७५. प्र०-इमीसे णं भंते ! जाव-वेउब्वियसरीरे वट्टमाणा १७५. प्र०-हे भगवन् ! आ रत्नप्रभा पृथिवीमां त्रीश लाख नेरइया कि कोहोवउत्ता? निरयावासोमांना एक एक निरयावासमां वसता अने वैक्रियशरी रवाळा नैरयिको शुं क्रोधोपयुक्त छे ! १७५. उ०-गोयमा ! सत्तावीसं भंगा माणियव्वा. एएणं । १७५. उ०-हे गौतम ! अहीं सत्तावीश भांगा कहेवा. अने गमेणं तिनि सरीरा भाणियव्वा. ९ गमवडे बाकीना बे शरीर अर्थात् बधां मळीने त्रण शरीर संबंधे पूर्वोक्त प्रमाणे जाणवू. १७६. प्र०-इमीसे णं भंते । रयणप्पभापुढविए जाव- १७६. प्र०- हे भगवन् ! आ रत्नप्रभा पृथिवीमां यावत्नेरइयाणं सरीरया किसंघयणी पन्नत्ता ? वसता नैरयिकोना शरीरोनु कयुं संघयण-संहनन–कह्यु छ ? १७६. उ०-गोयमा ! छण्हं संघयणाणं अस्संघयणी, नेवट्ठी, १७६. उ०—हे गौतम ! तेओर्नु शरीर संघयण विनानु छ नेव च्छिरा, नेव पहारूणि. जे पोग्गला अणिट्ठा, अकंता, अर्थात् छ संघयणमांथी तेओने एके संघयण नथी. वळी तेओना अप्पिया, असुहा, अमणुना, अमणामा एतोस सरीरसंघायत्ताए शरीरमा हाडका, शिरा-नसो अने स्नायु नथी. तथा जे पुद्गलो परिणमंति. अनिष्ट, अकांत, अप्रिय, अशुभ, अमनोज्ञ अने अमनोम छे ते पुद्गलो एओना (नैरयिकोना) शरीरसंघातपणे परिणमे छे. १७७. प्र०-इमीसे णं भंते । जाव-छण्हं संघयणाणं असं- १७७. प्र०-हे भगवन् ! आ रत्नप्रभा पृथिवीमा यावत्घयणे वट्टमरणा णं नेरइया कि कोहोवउत्ता ? वसता अने छ संघयणमांथी एक पण संघयण विनाना नैरयिको शं क्रोधोपयुक्त छे ? १७७. उ०—गोयमा ! सत्तावीसं भंगा. १७७. उ०-हे गौतम ! अहीं सत्तावीश भांगा जाणवा. १७८. प्र०-इमीसे गं भंते । रयणप्पभाए जाव-सरीरया १७८. प्र०-हे भगवन् ! आ रत्नप्रभा पृथिवीमां यावत्किंसंठिया पन्नत्ता? वसता नैरयिकोना शरीरो कया संस्थानवाळां कयां छे! . १७८. उ०-गोयमा विहा पनत्ता. तं जहा:-अवधार- १७८. उ०—हे गौतम ! ते नैरयिकोना शरीरो वे प्रकारना णिज्जा य, उत्तरवेउब्विया य. तत्थ णं जे ते भवधारणिज्जा ते हंड- कह्यां छे. ते आ प्रमाणे:--भवधारणीय-ज्यां सुधी जीवे संठिया पन्नत्ता, तत्थ णं जे ते उत्तरवेउब्धिया ते वि हंडसंठिया त्यां सुधी रहेनारां-अने उत्तरवैक्रिय. तेमां जे शरीरो पनत्ता. भवधारणीय छे ते डंडसंस्थानवाळां कह्यां छे अने जे शरीरो उत्तर वैक्रियरूप छे ते पण. हुंडसंस्थानवाळां कह्यां छे. १७९. प्र०—इमीसे णं जाव-हुंडसंठाणे वट्टमाणा नेरइया १७९. प्र०—हे भगवन् ! आ रत्नप्रभा पृथिवीमां यावत्कि कोहोवउत्ता ? हुंडसंस्थाने वर्तता नैरयिको शुं क्रोधोपयुक्त छे ? १७९. उ०---गोयमा ! सत्तावीसं भंगा. १७९. उ०—हे गौतम ! अहीं सत्तावीश भांगा कहेवा. सध्या.. एतेन गमेन त्रीणि शरीराणि मय, नव शिराः, नैव स्नायवः. ये पहनने वर्तमाना नरनि १. मूलच्छायाः-एतस्या भगवन् । रत्नप्रभाया यावत्-एकैकस्मिन् निरयावासे नैरयिकाणां कति शरीराणि प्रज्ञप्तानि ? गौतम | श्रीणि शरीराणि प्रज्ञप्तानि, तद्यथा-वैक्रियम्, तैजसम्, कार्मणम्. एतस्या भगवन् ! यावत्-वैक्रियशरीरे वर्तमाना नैरयिकाः किं क्रोधोपयुक्ताः गौतम ! सप्तविंशतिभा भाणतव्याः, एतेन गमेन त्रीणि शरीराणि भणितव्यानि. एतस्या भगवन् ! रनप्रभापृथिव्या यावत्-नैरयिकाणां शरीराणि किंसंहननानि प्रशप्तानि ? गौतम ! षण्णां संहननानाम् असंहननानि. नैवास्थि, नैव शिराः, नैव नायवः. ये पुरला अनिष्टाः, अकान्ताः, अप्रियाः, अशुभाः, अमनोज्ञाः, अमनोमा एतेषां शरीरसंघाततया परिणमन्ति. एतस्या भगवन् ! यावत्-षण्णां संहननानाम् असंहनने वर्तमाना नैरयिकाः किं क्रोधोपयुक्ताः ? गौतम ! सप्तविंशतिर्भङ्गाः. एतस्या भगवन् ! रत्नप्रभाया यावत्-शरीराणि किंसंस्थितानि प्रज्ञप्तानि ? गौतम ! द्विविधानि प्रज्ञप्तानि, तद्यथाः-भवधारणीयानि च, उत्तरवैक्रियाणि च. तत्र यानि भवधारणीयानि तानि हुण्डसंस्थितानि प्रज्ञप्तानि, तत्र यानि उत्तरवैक्रियाणि तान्यपि हुण्डसंस्थितानि प्रज्ञप्तानि. एतस्या यावत्हुण्डसंस्थाने वर्तमाना नैरयिकाः किं क्रोधोपयुक्ताः? गौतम ! सप्तविंशतिर्भशाः- अनु. Page #170 -------------------------------------------------------------------------- ________________ १५० भीरायचन्द्र-जिनागमसंग्रहे शतक १.-उद्देशक ५. शरीरवारे सत्तासि भंग'त्ति अनेन यद्यपि वैक्रियशरीरे सप्तविंशतिभेगका उक्तास्तथापि या स्थित्याश्रया, अवगाहनाश्रया च भङ्गकप्ररूपणा सा तथैव दृश्या, निरवकाशत्वात् तस्याः, शरीराश्रयायाश्च सायकाशत्वात् . एवमन्यत्रापि विमर्शनीयमिति. एएणं गमे तिल सरीरया भाणियव्य'त्ति वैक्रियशरीरसूत्रपाठेन त्रीणि शरीरकाणि-वैक्रिय-तैजस-कार्मणानि भणितव्यानि, त्रिष्वपि भङ्गकाः सप्तविंशतिर्षाच्या इत्यर्थः. नन विग्रहगतौ केवले ये तैजस-कार्मणशरीरे स्याताम् , तयोरल्पत्वेनाशीतिरपि भङ्गकानां संभवतीति कथमच्यते तयोः साप्त विंशतिरेव ! इति. अत्रोच्यते:-सत्यमेतत् , केवलं वैक्रियशरीरानुगतयोस्तयोरिहाश्रयणम्, केवलयोश्चानाश्रयणम्, इति सप्तविंशतिरेवेति. यच्च तयोरेवातिदेश्यत्वे 'श्रीणि' इत्युक्तं तच त्रयाणामपि गमस्यात्यन्तसाम्योपदर्शनार्थमिति. संहननद्वारे 'छहं संघयणाणं अस्संघयणि त्ति षण्णां संहननाना-बजर्षभनाराचादीनां मध्यादेकतरेणापि संहननेनाऽसंहननानीति. कस्मादेवम् ! इत्यत आहः-'नेवष्टि इत्यादि. नैवास्थ्यादीनि तेषां सन्ति, अस्थिसंचयरूपं च संहननमुच्यते इति. 'अणिढ'त्ति इष्यन्ते स्म इति इष्टाः, तनिषेधादनिष्टाः, अनिष्टमपि किश्चित कमनीयं भवतीत्यत उच्यते-अकान्ताः, अकान्तमपि किञ्चित् कारणवशात् प्रीतये भवतीत्याहः-'अप्पिया' अप्रीतिहेतवः, अप्रियत्वं तेषां कुतः! यतः 'असुभ'त्ति अशुभखभावाः, ते च सामान्या अपि भवन्ति, इत्यतो विशेष्यन्ते:-'अमणुण्णत्ति न मनसा अन्तःसंवदेनेन शुभतया ज्ञायन्ते इत्यमनोज्ञाः, अमनोज्ञता चैकदापि स्यादत आह:-'अमणाम'तिन मनसाऽम्यन्ते-गम्यन्ते पुनः पुनः स्मरणतो ये ते अमनोऽमाः, एकाथिकाच एते शब्दा अनिष्टताप्रकर्षप्रतिपादनार्था इति. 'एतेसिं सरीरसंघायत्ताए'त्ति संघाततया शरीररूपसंचयतयेत्यर्थः. संस्थानद्वारे 'किंसंठिअत्ति किं संस्थितं संस्थानं येषां तानि किंसंस्थितानि. भवधाराणिज्जति भवधारणं निजजन्मातिवाहनं प्रयोजनं येषां तानि भवधारणीयानि आजन्मधारणीयानीत्यर्थः. 'उत्तरवेउब्विय'त्ति पूर्ववैक्रियापेक्षया उत्तराणि उत्तरकालभावी नि, वैक्रियाणि-उत्तरवैक्रियाणि. 'इंडसंठिअत्ति सर्वत्राsसंस्थितानि. शरीरदार. शंका. समाधाम. सहकनार ७. हवे शरीर द्वार संबंधे विचार करता जणावे छे के, [ 'सत्तावीसं भंग' ति] जो के आ सूत्रवडे वैक्रियशरीरविषे सत्तावीश भांगा कह्या छे तो पण स्थितिने तथा अवगाहनाने आश्रीने जे भांगाओ प्ररूप्या छे ते तो तेमना तेम ज समजवा. कारण के जो ते तेमना तेम न समजवामां आवे अने तेमां आ सूत्रने लइने फेरफार करवामां आवे तो ते प्ररूपणा अन्यत्र सावकाश न होवाथी निष्फल थाय छे अने आ शरीर विषेनी प्ररूपणा तो बीजे ठेकाणे. फलवती छे. ए प्रमाणे बीजे ठेकाणे पण समजवु. [ 'एएणं गमेणं तिनि सरीरया माणियव्व' ति] जेम वैक्रियशरीर संबंधे सूत्रपाठ को छे तेज प्रमाणे त्रणे शरीर वैक्रिय, तैजस अने कार्मण शरीर-संबंधे पण समजवु अर्थात् ते त्रणे शरीरोमां सत्तावीश भांगा कहेवा. शंकाः-जीव ज्यारे विग्रहगतिमा होय छे त्यारे तेने मात्र बे ज-तैजस अने कार्मण-शरीर होय छे अने ते बे ज शरीरवाळा जीवो अल्प होय छे माटे ते संबंधे एंशी भांगा पण संभवे छे. तो ते केम नथी कह्या ? अने सत्तावीश ज.शा माटे कसा? समाधानः-जो के आशंका साची छे, पण अहीं ते बंध बेसती नथी. कारण के आ ठेकाणे तैजस अने कार्मण ए बे शरीर एकलां ज लेवानां नथी पण वैक्रिय साथे ज ए बे-तैजस अने कार्मण-शरीर लेवानां छे. माटे जे सत्तावीश भांगा कपा छे ते ठीक छे. जो के मूळमां 'एएणं गमेणं दुण्णि' एम अतिदेश करवो जोइए-एम कहेवू जोइए, तो पण जे 'एएणं गमेणं तिष्णि-'एम कयुं छे तेनुं कारण त्रणे शरीरना गमर्नु अत्यंत सादृश्य देखाडवानुं छे. हवे संहनन द्वार संबंधे जणावे छे:-['छण्हं संघयणाणं अस्संघयणि ति] 'वैज्रर्षभनाराच' वगेरे छ संहननोमांथी एक संहननवडे पण असंहननी छे अर्थात् नैरयिकोने एक पण संहनन-संघयण-होतुं नथी. तेम कहेवा शुं कारण ? तो कहे छे के, [नेवढि' इत्यादि. ] ते नैरयिकोने हाडकां वगेरे नथी होतां माटे ते संहननरहित छे. कारण के हाडकाना समूहरूप ज 'संहनन' कहेवाय छे. ['अणि?' त्ति] इच्छाय ते इष्ट, तेवा नहीं ते अनिष्ट, कोइ अनिष्ट वस्तु सुंदर पण होय छे माटे कहे छे के, असुंदर-खराब, केटलीक खराब वस्तु एवी होय छे के कोइ कारणने लीधे तेना उपर प्रीति पण थाय, माटे कहे छे के, [ 'अप्पिया'] कारण होय तो पण अप्रीतिमां कारणभूत, ते अप्रिय शामाटे छे । तो कहे छे के, ['असुभ'ति] ते अशुभ स्वभाववाळां छे माटे, केटलीक वस्तुओ तो सामान्य रीतिए अशुभ होय छे, माटे अहीं विशेषता दर्शाववा कहे छे के, ['अमणुण्ण ति] मनद्वारा जे शुभपणे न जणाय ते अमनोज, कोइ अमनोज्ञ एवं होय छे के जे कदाचज एवुहोय. माटे कहे छे के, ['अमणाम' ति] जे वारंवार स्मरणमा आववाथी पण मनने ग्लानि आपे अर्थात् मनने गमे नहीं ते अमनोऽम, अथवा आ बधा शब्दो समान अर्थवाळा छे अने अत्यंत अनिष्टता दर्शाववा सारु अहीं तेओने प्रयोज्या छे. [एतेसिं सरीरसंघायत्ताए' ति] अर्थात् पूर्वोक्त खरूपवाळां पुद्गलो ए नैरयिकोना शरीरसंघातरूपे छे. हवे संस्थान द्वार विषे जणावे छे के, [ 'किंसंठिअ' ति] जेओन केवु संस्थान ( आकार ) छे ते 'किंसंस्थित' कहेवाय. [ 'भवधारणिज्ज' ति ] जेर्नु प्रयोजन पोताना जन्मने वीताववानुं छे-जेने लइने जन्म वीती शके छे ते 'भवधारणीय' अर्थात् आखी जिंदगी सुधी जे रहे ते 'भवधारणीय' कहेवाय. [ 'उत्तरवेउव्विय'त्ति] पूर्व वैकियनी अपेक्षाए जे उत्तर काळे थनारां वैक्रियो छे ते 'उत्तरवैक्रियो' कहेवाय. [ 'हुंडसंठिअ' ति] सर्वत्र अव्यवस्थित ते इंडसंस्थित अर्थात् बधा शारीरिक अवयवोनो अव्यवस्थित आकार. संसामहार भवचारणीय. १. मा शब्द माटे जूओ -३४ नी नोट नं-३. २. मा शब्द माटे जूओ पृ-३४ नी नोट नं-२:-अनु. Jain Education international Page #171 -------------------------------------------------------------------------- ________________ शतक १.-उद्देशक ५. भगवत्सुधर्मस्वामिप्रणीत भगवतीसूत्र. लेश्या. १०.प्र. ईमीसे णं भंते । रयणप्पभाए पुढवीए नेरइयाणं . १८०. प्र०-हे भगवन् ! आ रत्नप्रभा पृथिवीमा बसता कति लेस्साओ पन्नत्ता ? नैरयिकोने केटली लेश्याओ कही छे ! १८०. उ०—गोयमा । एगा काउलेस्सा पन्नत्ता. १८०. उ०—हे गौतम ! तेओने एक कापोतलेश्या कही छे. १८१.प्र०—इमीसे णं भंते । रयणप्पभाए जाव-काउले. १८१. प्र०-हे भगवन् ! आ रत्नप्रभा पृथिवीमा बसता स्साए वट्टमाणा? कापोतलेश्यावाळा नैरयिको शुं क्रोधोपयुक्त छे ! १८१. उ०-गोयमा ! सत्तावीसं भंगा. १८१. उ०—हे गौतम ! अहीं सत्तावीश भांगा कहेवा. १८२..-इमीसे णं जाच-किं सम्मदिट्ठी, मिच्छादिही, १८२. प्र०-हे भगवन् ! आ रत्नप्रभा पृथिवीमां बसता सम्मामिच्छादिट्टी ? नैरयिको शुं सम्यग्दृष्टि छ ? मिथ्यादृष्टि छे ? के सम्यगमिथ्यादृष्टि छे? १८२. उ०—तिचि वि. १८२. उ०-हे गौतम ! तेओ त्रणे प्रकारना छे. . १८३. प्र०—इमीसे णं जाव-सम्मदंसणे वट्टमाणा नेरइया०? १८३. प्र०-हे भगवन् ! आ रत्नप्रभा पृथिवीमां वसता अने सम्यग्दर्शनमां वर्तता नैरयिको शुं क्रोधोपयुक्त छे ? १८३. उ०—सत्तावीसं भंगा. एवं मिच्छादंसणे वि. सम्मा- १८३. उ०-हे गौतम ! अहीं सत्तावीश भांगा कहेवा अने मिच्छादसणे असीतिभंगा. ए प्रमाणे मिथ्यादर्शन तथा सम्यगमिध्यादर्शनमां एंशी भांगा कहेवा. १८४. प्र०—इमीसे णं भंते ! जाव-किं णाणी, अण्णाणी? १८४. प्र०—हे भगवन् ! आ रत्नप्रभा पृथिवीमां वसता जीवो शुं ज्ञानी छे के अज्ञानी छ ? १८४. उ०—गोयमा । णाणी वि, अनाणी वि; तिण्णि १८४. उ०—हे गौतम ! तेओ ज्ञानी पण छे अने अज्ञानी णाणाई नियमा, तिणि अण्णाणाई भयणाए. पण छे. जेओ ज्ञानी छे तेओने त्रण ज्ञान नियमपूर्वक होय छे अने . जेओ अज्ञानी छे तेओने त्रण अज्ञान भजनापूर्वक होय छे. १८५. प्र०-इमीसे णं भंते ! जाव-आमिणिबोहियण्णाणे १८५. प्र०-हे भगवन् ! आ रत्नप्रभा पृथिवीमा रहेता अने आभिनिबोधिक ज्ञानमा वर्तता नैरयिको शुं क्रोधोपयुक्त छे ! • १८५. उ०-सत्तावीसं भंगा. एवं तिण्णि णाणाई, तिण्णि १८५. उ०-हे गौतम ! अहीं सत्तावीश भांगा जाणवा. अण्णाणाई भाणियव्वाइं. अने ए प्रमाणे त्रण ज्ञान तथा त्रण अज्ञान कहेवां-जाणवां. १८६. प्र०-इमीसेणं जाव-किं मणजोगी, वइजोगी, काय- १८६. प्र०—हे भगवन् ! आ रत्नप्रभा पृथिवीमा रहेनारा जोगी? नैरयिको शुं मनोयोगी छे ! वचनयोगी छ ? के काययोगी छे ! १८६. 30-तिन्नि वि. १८६. उ०—हे गौतम ! तेओ प्रत्येक त्रणे प्रकारना छे. १८७. प्र०-इमीसे णं जाव-मणजोए वट्टमाणा कोहो- १८७. प्र०—हे भगवन् ! आ रत्नप्रभा पृथिवीमा रहेनारा वउत्ता? अने यावत्-मनोयोगमा वर्तता जीवो शुं क्रोधोपयुक्त छे ! १८७. उ०—सत्तावीसं भंगा. एवं वइजोए, एवं कायजोए. १८७. उ०—हे गौतम ! अहीं सत्तावीश भांगा जाणवा. अने ए प्रमाणे वचनयोगमा तथा काययोगमा कहेवू. १८८. प्र०-इमीसे णं जाव-नेरइया कि सागारोवउत्ता, १८८. प्र०-हे भगवन् ! आ रत्नप्रभा पृथिवीमा रहेनारा अणागारोवउत्ता? नैरयिको शुं साकारोपयुक्त छे के अनाकारोपयुक्त छे ! १८८. उ०-गोयमा! सागारोवउत्ता वि, अणागारोवउत्ता वि. १८८. उ०—हे गौतम ! तेओ साकारोपयुक्त पण छे अने अनाकारोपयुक्त पण छे. वट्टमाणाo? १. मूलच्छायाः-एतस्या भगवन् ! रमप्रभायाः पृथिव्या नैरयिकाणी कति लेश्याः प्रज्ञप्ताः ? गौतम ! एका कापोतलेश्या प्रज्ञप्ता. एतस्या भगवन् । रमप्रभाया यावत्-कापोतलेश्यायां वर्तमानाः ? गौतम । सप्तविंशतिर्भशाः, एतस्या यावत्-किं सम्यग्दृष्टयः, मिथ्यादृष्टयः, सम्यमिथ्यादृष्टयः। त्रयोऽपि. एतस्या यावत्-सम्यग्दशेने वर्तमाना नैरयिकाः? सप्तविंशतिर्भकाः, एवं मिध्यादर्शनेऽपि. सम्यगमिथ्यादर्शनेऽशीतिभेडाः एतस्या भगवन् । यावत्-किं झानिनः, अज्ञानिनः? गौतम। ज्ञानिनोऽपि, अज्ञानिनोऽपि. त्रीणि ज्ञानानि नियमातू. त्रीण्वज्ञानानि भजनया. एतस्या भगवन् । यावत्-आभिनियोधिकज्ञाने वर्तमानाः.? सप्तविंशतिः . एवं त्रीणि ज्ञानानि. त्रीण्य ज्ञानानि भणितव्यानि. एतस्या यावत्-कि मनोयोगिनः बचोयोगिनः, काययोगिनः ? त्रीण्यपि. एतस्या यादतू-मनोयोगे वर्तमानाः क्रोधोपयक्ताः? सप्तविंशतिर्भक्षाः एवं वचोयोगे, एव० काययाग. एतस्या यावत्-नैरयिकाः किं साकारोपयुक्ताः, अनाकारोपयुक्ताः? गौतम! साकारोपयुक्का अपि, अनाकारोपयुक्का अपि:-अनु० . Page #172 -------------------------------------------------------------------------- ________________ १५२ श्रीरायचन्द्र-जिनागमसंग्रहे शतक १.-उद्देशक ५. १८९. प्र०—इमीसे णं जाव-सागारोवयोगवट्टमाणा किं १८९. प्र०-हे भगवन् ! आ रत्नप्रभामा रहेनारा अने साकोहोवउत्ता? कारोपयोगमा वर्तता नैरयिको अ॒क्रोधोपयुक्त छे ? १८९. उ०-सत्तावीसं भंगा. एवं अणागारोवउत्ता वि सत्ता- १८९. उ०-हे गौतम ! अहीं सत्तावीश भांगा कहेवा. अने वीसं भंगा. एवं सत्त वि पुढवीओ नेयव्वाओ, णाणत्तं लेसासु.. .. ए प्रमाणे अनाकारोपयोगमा पण जाणवू. तथा ए प्रमाणे साते ७. पृथिवीओने पण जाणवी. मात्र विशेषता लेश्याओमां छे, ते आ गाहा: प्रमाणे छः गाथाःकाऊ य दोस, तइयाए मीसिया, नीलिया चउत्थीए, . पेली अने बीजी पृथिवीमां कापोत लेझ्या छे, त्रीजीमा मिश्र पंचमीयाए मीसा, कण्हा तत्तो परमकण्हा. लेश्या-कापोत अने नील लेश्या-छे, चोथीमां नीललेश्या छ, पांचमीमां मिश्र-नील अने कृष्ण-लेश्या छे, छठीमां कृष्णलेश्या छै अने सातमीमां परमकृष्ण लेश्या छे. ८. दृष्टिद्वारे 'सम्मामिच्छादसणे असीइभंग'त्ति मिश्रदृष्टीनामल्पत्वाद् तद्भावस्यापि च कालतोऽल्पत्वाद् एकोऽपि लभ्यते इत्यशीतिभंडाः. ज्ञानद्वारे 'तिणि णाणाई नियमति ये ससम्यक्त्वा नरकेषूत्पद्यन्ते तेषां प्रथमसमयादारभ्य भवप्रत्ययस्यावधिज्ञानस्य भावात् त्रिज्ञानिन एव ते. ये तु मिध्यादृष्टयस्ते संज्ञिभ्यः, असंज्ञिभ्यश्चोत्पद्यन्ते. तत्र ये संज्ञिभ्यस्ते भवप्रत्ययादेव विभङ्गस्य भावाद् अज्ञानिनः. ये त्वसंज्ञिभ्यस्तेषामाद्यादन्तर्मुहूर्तात् परतो विभङ्गस्योत्पत्तिरिति तेषां पूर्वमज्ञानद्वयम् , पश्चाद्विभङ्गोत्पत्तावज्ञानत्रयमित्यत उच्यते-'तिण्णि अण्णाणाई भयणाए' त्ति भजनया विकल्पनया कदाचिद् द्वे, कदाचित् त्रीणि इत्यर्थः. अत्रार्थे गाथे स्याताम्:-"सन्नी नेरइएसु उरलपरिचायणंतरे समये, विभंगं ओहिं वा अविग्गहे विग्गहे लहइ. असन्नी नरएसु पज्जत्तो जेण लहइ विभंग, नाणा तिन्नेव तओ अन्नाणा दोनि तिचेव." एवं तिन्नि णाण-' इत्यादि. आभिनिबोधकज्ञानवत् सप्तविंशतिभङ्गकोपेतान्याद्यानि त्रीणि ज्ञानानि, अज्ञानानि चेति. इह च 'त्रीणि ज्ञानानि इति यदुक्तं तद् आभिनिबोधकस्य पुनर्गणनेन, अन्यथा द्वे एव ते वाच्ये स्यातामिति. 'तिण्णि अण्णाणाई' इत्यत्र यदि मत्यज्ञान-श्रुताज्ञाने विभङ्गात् पूर्वकालभाविनी विवक्ष्येते तदाऽशीतिभङ्गा लभ्यन्ते, अल्पत्वात् तेषाम्, किंतु जघन्यावगाहनास्ते, ततो जघन्यावगाहनाश्रयेणैवाशीतिर्भङ्गकाः तेषामवसेया इति. योगद्वारे एवम्-'कायजोए'त्ति इह यद्यपि केवलकार्मणकाययोगेऽशीतिर्भङ्गाः संभवन्ति, तथापि तस्याऽविवक्षणात्, सामान्यकाययोगाश्रयणाच्च सप्तविंशतिरुक्ता इति. उपयोगद्वारे-'सागारोवउत्त'त्ति आकारो विशेषांशग्रहणशक्तिः, तेन सहेति साकारः, तद्विकलोऽनाकार:--सामान्यग्राहीत्यर्थः. 'णाणत्तं लेसासु'त्ति रत्नप्रभापृथिवीप्रकरणवच्छेषपृथिवीप्रकरणान्यध्येयानि, केवलं लेश्यासु विशेषः, तासां भिन्नत्वात्, अत एव तदर्शनाय गाथाः-'काऊ' इत्यादि. तत्र 'तइयाए मासिय'त्ति वालुकाप्रभाप्रकरणे उपरितननरकेषु कापोती, अधस्तनेषु नीली भवति इति. ते यथासंभवं प्रश्नसूत्रे, उत्तरसूत्रे चाध्येतव्ये इत्यर्थः. यचं सूत्राभिलापेषु नरकावाससंख्यानानात्वं तत् 'तीसा य पन्नवीसा' इत्यादिना पूर्वप्रदर्शितेन समवसेयमिति. एवं च सूत्राभिलापः कार्य:'सैक्करप्पहाए णं भंते ! पुढवीए पणवसिाए निरयावाससयसहस्सेसु एक्कमेकंसि निरयावासंसि कइ लेस्साओ पन्नत्ताओ? गोयमा। एगा काउलेस्सा पन्नत्ता. सक्करप्पभाए णं भंते ! जाव-काउलेस्साए वट्टमाणा नेरइया कि कोहोवउत्ता ? इत्यादि. जाव-सत्तावीसं भंगा' एवं सर्वपृथिवीषु गाथानुसारेण वाच्याः. वृष्टिद्वार, शानदार ८. हवे दृष्टि द्वार संबंधे जणावे छे के, ['सम्मामिच्छादसणे असीइभंग' त्ति] अर्थात् मिश्रदृष्टि जीवो अल्प छे तेथी तेनी हयाती पण काळनी अपेक्षाए थोडी छे, माटे ते मिश्रदृष्टि जीव एक पण होइ शके छे तेथी ते संबंधे एंशी भांगा जाणवा. हवे ज्ञान द्वार विषे कहे छे के, ['तिणि णाणाई नियम' ति] नरकोमा जे जीवो सम्यक्त्वसहित उत्पन्न थाय छे तेओने जन्मकाळना प्रथम समयथी मांडी भवप्रत्यय अवधिज्ञान होय छे माटे तेओ त्रण ज्ञानवाळा ज होय छे. जे जीवो नरकमां मिथ्यादृष्टि होय छे तेओ तो संशिओथी के असंज्ञिओथी उत्पन्न थएला होय छे. तेमां जेओ संज्ञिओथी उत्पन्न भएला होय छे तेओने भवप्रत्यय विभंग होवाथी तेओ त्रण अज्ञानवाळा होय छे. अने जेओ तो असंज्ञिओथी उत्पन्न थएला होय छे तेओने पण त्यां (नरकमां) जन्म लीधा बाद प्रथम अंतर्मुहूर्त वीत्या पछी विभंग ज्ञान उपजे छेमाटे तेओने पहेला तो बे अज्ञान होय छे अने पछी-विभंग ज्ञान उपज्या पछी-त्रण अज्ञान होय छे-विभंग अने बीजां बे पूर्वना. माटे कथु छे के, ["तिण्णि अण्णाणाई भयणाए' त्ति]. १. मूलच्छायाः-एतस्या यावत्-साकारोपयोगवर्तमानाः किं क्रोधोपयुक्ताः ? सप्तविंशतिर्भङ्गाः, एवम् अनाकारोपयुक्ता अपि सप्तविंशतिर्भङ्गाः. एवं • सप्ताऽपि पृथिव्यो ज्ञातव्याः, नानात्वं लेश्यासु. गाथाः-कापोती द्वयोः, तृतीयायां मिश्रिता, नीलिका चतुर्थ्याम्, पञ्चम्यां मिश्रा, कृष्णा ततः परमकृष्णा १. प्र० छायाः-संझी नैरयिकेषु औदारिकपरित्यागानन्तरे समये, विभाम्, अवधि वा अविग्रहे, विग्रहे लभते. २. असंज्ञी नरकेषु पर्याप्तो येन लभते विभन्नम्, ज्ञानानि त्रीण्येव ततः, अज्ञानानि द्वे त्रीणि वा. ३. शर्कराप्रभायां भगवन् । पृथिव्यां पञ्चविंशतो निरयावासशतसहस्रेषु एककस्मिन् निरयावासे कति लेश्याः प्रज्ञप्ताः गौतम ! एका कापोतलेश्या प्रज्ञप्ता. शर्कराप्रभायां भगवन् । यावत्-कापोतलेश्यायां वर्तमाना नैरयिकाः कि क्रोधोपयुक्ताः । ४. यावत्-सप्तविंशतिर्भशा:-अनु० Page #173 -------------------------------------------------------------------------- ________________ बालक १. – उद्देशक ५. १५३ भगवा धर्मस्वामिप्रणीत भगवतीसूष. श्रण अज्ञान भजनावडे होय छे कोइ बखत वे अने कोइ बखत त्रण. आ संबंधे गाथाओं छे से आ प्रमाणेः "औदारिक शरीरने छोठ्या पछी तुरत ज नैरविकोनां उत्पन चनार संशी जीव अविग्रह के विग्रह गतिमां विमंग के अवधिज्ञानने पाये छे." गावा "ने से असं जीवनैरविको उत्पन्न भाव छे ते त्वां पर्याया पाया पछी विभंग ज्ञान पामे छे. माटे त्यां नरकमां ज्ञान तो अग ज होय छे अने अज्ञान बे पण होय छे अने त्रण पण होय छे." [ 'एवं तिन्नि णाण-' इत्यादि . ] प्रथमना ऋण ज्ञान अने त्रण अज्ञान विषे आभिनिबोधिक ज्ञाननी पेठे सत्तावीश भांगा जाणवा. अहीं जे त्रण ज्ञान कां छे ते खरी रीतिए त्रण न कहेवां जोइए, पण बे ज्ञान कहेवां जोइए. तो पण जे पण ज्ञान कां ते आभिनियोपिकानने खाये लदने कलां के एम जाण. ['तिमि अयाना'] आ. सुषमां जो विभंगज्ञानना पूर्वे बारां मतिज्ञान ने अज्ञान लेवामां आवे तो एंशी भांगा याद छे. कारण के तेया अशानयाळा जीवो थोडा होय छे. परंतु ते पूर्वोत अज्ञानाचा जीवो जघन्य अनमानाचाळा होय छे माटे ते संबंचे तो जधन्य अवगाहनाने लहने ज एंशी मांगा जायचा. हवे योग द्वार संबंध कहे योगद्वार [कायो' ] अहीं जो के, एकला कार्मगकावना योगमां एंशी मांगा संभवे छे तो पण तेनी अहीं विवक्षा नथी करी अने सामान्य काययोगनी विचक्षा करी हे माटे सत्ताधीश मांगा कसा छे. हवे उपयोग द्वार संबंधे जगावे छे के, [ 'सागारोवस 'ति] विशेषरूप अंशने ब्रहम करवानी शक्ति ते आकार, जे आकारसहित ते साकार अने ने आकाररहित ते अनाकार अर्थात् विशेषने नहीं करना पण सामान्यने ग्रहण करनार्क 'ते अनाकार. [ 'णाणत्तं लेसासु' त्ति ] रत्नप्रभापृथिवीना प्रकरणनी पेठे बाकी बधी पृथिवीओनां प्रकरणो कहेवां. मात्र तेमां लेश्या संबंधे "भेद होवाथी लेश्या विषे विशेष छे. माटे हवे ते वातने देखाडवा गाथा कहे छे केः - [ 'काऊ' इत्यादि. ] तेमां [ 'तइयाए मीसिय' त्ति ] वालुकाप्रभाना प्रकरणमां उपरितन नरकोमां कापोतलेश्या तथा अधस्तन नरकोमां नीललेश्या होय छे. माटे ते बन्ने लेश्या यथासंभव प्रश्नसूत्रमां अने उत्तरसूत्रमां कहेवी. सूत्राभिलाषोमां नरकापासोनी संख्यामां के मेद दर्शाव्यो छे ते आगळ पडेल तीसा य पननीसा' इत्यादि गाथा द्वारा जाणयो भने सूत्राभिलाप आ प्रमाणे कहेयो: “ सकरप्पहार वणं ते! बुडवीए पणपीसाए निरवावामहस्पेस एडमेसि गिरवायासंसि कइ लेस्साओ पन्नत्ताओ ? गोयमा ! एगा काउलेस्सा पन्नत्ता. सक्करप्पभाए णं भंते! जाव - काउलेस्साए वट्टमाणा नेरइया किं कोहोवउत्ता ?" इत्यादि. "जावसत्तावीसं भंगा” ए प्रमाणे बधी पृथिवीओमां गाथाने अनुसारे भांगाओ जाणवा. असुरकुमारस्थितिस्थानादि. १९०.४० बजेसीए पं भंते असुरकुमारावासस वसहस्ते1 सुगगेगंस असुरकुमारावासंसि असुरकुमाराणं केवइया ठिइद्वाणा पचत्ता! १९०. उ० – गोयमा ! असंखेज्जा ठितिद्वाणा पण्णत्ता. जहणिया टिई जहा नेरइया तहा, नपरे पढिलोमा गंगा भणिया सव्ये पि ताव होज्न लोभोवउत्ता. अहवा लोभोवउत्ता य, मायोवउत्तो य. अहवा लोभोवडत्ता य, मायोषउत्ता व एएणं गमेणं वच्यं जाप वणियकुमाराणं, नवरं गाणचं जाणियां. १९०. प्र० - हे भगवन् ! चोसठ लाख असुरकुमाराबासोमांना एक एक असुरकुमारावासमा बसता असुरकुमारोनां स्थितिस्थानो छे १९०. उ०—हे गौतम! तेओनां स्थितिस्थानो असंख्येय कह्यां छे. ते आ प्रमाणे : ओछामा ओछी स्थिति, ते एक समयाधिक, बे समयाधिक, इत्यादि नैरयिकोनी पेठे जाणवानुं छे. विशेष ए के, मांगा प्रतिलोम उलटा कहेवाना छे अर्थात् असुरकुमारोना भांगामां सोम प्रथम कहेवानो छे. ते आ प्रमाणे:से बधाय पण 'असुरकुमारो लोभोपयुक्त होय, अथवा घणा लोभोपयुक्त अने एकाद मायोपयुक्त होय, अथवा घणा लोभोपयुक्त अने मायोपयुक्त पण होय, इत्यादि ए गमवडे जाणवुं अने ए प्रमाणे यावत् स्तनितकुमारो सुधी जाणवुं विशेष ए के, तेओनुं नानात्व- भिन्नत्वजाणवुं. ९. असुरकुमारप्रकरणे 'पहिलोमा मंग' ति नारकप्रकरणे हि क्रोध- मानादिना क्रमेण भङ्गकनिर्देशः कृतः असुरकुमारादिप्रकरणेषु तु लोभ - मायादिनाऽसौ कार्य इत्यर्थः अत एवाह: - 'सव्वे वि ताव होज्ज लोहोवउत्त 'त्ति देवा हि प्रायो लोभवन्तो भवन्ति, तेन सर्वेऽप्यसुरकुमारा छोमोपयुक्ताः स्युः द्विकसंयोगे तु लोभोपयुक्तत्वे बहुवचनमेव गायोपयोगे लेकत्व बहुत्वाभ्यां ही भङ्गकी एवं सप्तविंशतिर्भङ्गकाः कार्याः; 'नवरम्-णाणत्तं जाणियव्वं' ति नारकाणाम्, असुरकुमारादीनां च परस्परं नानात्वं ज्ञात्वा प्रश्नसूत्राणि उत्तरसूत्राणि चाध्येयानि " - - १. जूओ पृ० १४१ मुं: -- अनु० १. छाप भगवन् कुवारावासातलेषु एकैकस्मिन् अमरकुमाराणासेरकुमाराणां किमन्ति स्थिति यानि स्थितिस्थानानि सति जघन्या स्थितिर्यया नैरविकासाचा नवरम्प्रतिलोमा भा मतिः सर्वेऽपि तावद् युफा अथवा सोमनाथ, मायोपयुकाथ अपना सोमोनाथ, मायोपयुकाथ एतेन मेनेत या अतिकुमाराणाम्नरनानास्वं ज्ञातव्यम्: - अनु० गौतम भ० सू० २० - Page #174 -------------------------------------------------------------------------- ________________ १५४ श्रीरायचन्द्र-जिनागमसंग्रहे शतक १.-उद्देशक ५ इति हृदयम्, तच्च नारकाणाम्-असुरकुमारादीनां च संहनन-संस्थान-लेश्यासूत्रेषु भवति, तच्चैवम्-'चउसवीए णं भंते । असुरकमारावाससयसहस्सेसु एगमेगंसि असुरकुमारावाससि असुरकुमाराणं सरीरगा किंसंघयणी ? गोयमा । अस्संघयणी. जे पोग्गला इहा, कंता ते तेसिं संघायत्ताए परिणमांत. एवं संठाणे वि, नवरं-अवधारणिज्जा समचउरंससंठिया, उत्तरवेउव्विया अन्नयरसंठिया. एवं लेस्सासु-वि. नवर-कंड लेस्साओ पञ्चत्ताओ? गोयमा ! चत्वारि, तं जहाः-किण्हा, नीला, काऊ, तेउलेस्सा. चउसट्ठीए णं जाव-कण्हलेस्साए पट्ट माणा कि कोहोवउत्ता ? गोयमा । सव्वे वि ताव होज्जा लोहोवउत्ता' इत्यादि. एवम्-'नीला, काऊ, तेऊ वि' नागकुमारादिप्रकरणेष त 'चलसीए नागकुमारावाससयसहस्सेसु' इति. एवं "चैउसट्ठी असुराणं, नागकुमाराण होइ चुलसीई" इत्यादेवचनात् प्रश्नसूत्रेषु भवनसंख्यानानात्वमवगम्य सूत्राभिलापः कार्य इति. अमरकमारादि. ९. असुरकुमारना प्रकरणमा ['पडिलोमा भंग' ति] प्रतिलोम भांगाओ कहेवा अर्थात् नारकना प्रकरणमा 'क्रोध, मान, माया अने लोम' ए प्रतिलोम भांगा. प्रमाणे भांगानो निर्देश को हतो, पण असुरकुमारना प्रकरणमां तो ए प्रमाणे निर्देश न करवो. किंतु 'लोभ, माया, मान अने क्रोध' ए प्रमाणे भांगानो निर्देश करवो. माटे ज कहे छे के:-['सव्वे वि ताव होज लोहोवउत्त' त्ति] घणे भागे तो देवो लोभवाळा-लोभिआ-होय छे माटे 'बधा य असुरकुमारो लोभोपयुक्त होय छे' ए प्रमाणे प्रथम भांगो करवो. द्विकसंयोगमां तो 'लोभोपयुक्त' शब्दने बहुवचनांत राखवो अने 'मायोपयुक्त' • विशेष. शब्दमा एकवचन तथा बहुवचन राखी बे भांगा करवा अने ए प्रमाणे सत्तावीश भांगा करवा. ['नवरं-णाणत्तं जाणिअवंति] विशेष ए के, नारकोमा अने असुरकुमारादिकमा जे भेद छे ते जाणीने प्रश्नसूत्रो तथा उत्तरसूत्रो कहेवां ए तात्पर्य छे. संहनन, संस्थान अने लेश्या संबंधी सूत्रोमा नारको अने असुरकुमारोमा भेद छे. ते आ प्रमाणे छ:-"हे भगवन् ! चोसठ लाख असुरकुमारावासमांना प्रत्येक प्रत्येक असुरफुमारावासमां वर्तता असुरकुमारोनां शरीरो कयां संघयणवाळां छे। हे गौतम! ते असंघयणी-संघयण विनानां-छे. तेओना शरीरसंघातपणे ते ज पुद्गलो परिणमे छे, जे इष्ट अने सुंदर होय छे" "ए प्रमाणे संस्थान विषे पण समज. विशेष ए के, तेओर्नु जे शरीर भवधारणीय-कायममुं छे ते समचोरस संस्थाने संस्थित छे, अने जे शरीर उत्तरवैक्रियरूप छे ते अनेक प्रकारमांना कोइ एक संस्थाने संस्थित छे. ए प्रमाणे लेश्यामां पण जाणवू." विशेष ए के-"तओने केटली लेश्याओ कही छे? हे गौतम! तेओने चार लेश्याओ कही छे. ते आ प्रमाणे:-कृष्ण, नील, कापोत अने तेजोलेश्या. चोसठ लाख असुरकुमारावासमांना यावत्-कृष्णलेश्यामा वर्तता असुरकुमारो शुं क्रोधोपयुक्त छ ? हे गौतम ! बधा य लोभोपयुक्त होय छे” इत्यादि. "ए प्रमाणे नील, कापोत अने तेजोलेश्या संबंधे पण जाणवू." नागकुमारादिना प्रकरणमां तो “चउसट्ठी असुराणं, नागकुमारण होइ चूलसीई" अर्थात् असुरकुमारोना चोसठ लाख अने नागकुमारोना चोराशी लाख भवनो होय छे।इत्यादि वचनवडे प्रश्नसूत्रोमा आवास-भवन-नी संख्यानो भेद जाणीने सूत्रनो अभिलाप करवो अर्थात् नागकुमारोनां भवनो चोराशी लाख कहेवा. पृथिवीकायिकस्थितिस्थानादि. .१९१. प्र०—असांखिज्जेसु णं भंते ! पुढविकाइयावाससयसह- १९१. प्र०—हे भगवन् ! पृथिवीकायिकना असंख्येय लाख स्सेसु एगमेगंसि पुढविकाईयावाससि पुढविकाइयाणं केवइया ठिति- आवासोमांना एक एक आवासमा वसता पृथिवीकायिकोनां स्थितिद्वाणा पन्नत्ता ? स्थानो केटला कह्यां छे? १९१. उ०-गोयमा। असंखेजा ठितिद्वाणा पनत्ता. तं १९१. उ०-हे गौतम! तेओनां स्थितिस्थानो असंख्येव कहां जहाः-जहनिया ठिई जाव-तप्पाउग्गुकोसिया ठिई. . छे. ते आ प्रमाणे:-तेओनी ओछामा ओछी स्थिति, ते एक समयाधिक, बे समयाधिक, इत्यादि यावत्-तेने उचित उत्कृष्ट स्थिति जाणवी. १९२. प्र०—असंखेज्जेसु णं भंते ! पुढविक्काईयावाससयसह- १९२. प्र०—हे भगवन् ! पृथिवीकायिकना असंख्येय लाख स्सेसु एगमेगंसि पुढविकाईयावासंसि जहणियाए ठितिए वट्टमाणा आवासोमांना एक एक आवासमा निवसता अने जघन पुढविकाईया कि कोहोवउत्ता, माणोवउत्ता, मायोवउत्ता, लोभो- स्थितिवाळा पृथिवीकायिको शु क्रोधोपयुक्त छे ! मानोपयुक्त ? वउत्ता? - मायोपयुक्त छे ? के लोभोपयुक्त छे ! . १.प्र.छायाः-वतुष्षष्टी भगवन् ! असुरकुमारावासशतसहस्रेषु एककस्मिन् असुरकुमारावासे असुरकुमाराणां शरीराणि सिंहननीनि ! गौतम ! असंहननीनि. ये पुद्गला इष्टाः, कान्तास्ते तेषां संघाततया परिणमन्ति. एवं संस्थानेऽपि. नवरम्-भवधारणीयानि समचतुरस्रसंस्थितानि. उत्तरवैक्रियाणि अन्यतरसंस्थितानि. एवं लेश्याखपि. नवरम्-कति लेश्याः प्रज्ञप्ताः ? गौतम ! चततः, तद्यथाः-कृष्णा, नीला, कापोता, तेजोलेश्या. चतुष्यष्टौ यावत्-कृष्णलेश्यायां वर्तमानाः किं क्रोधोपयुक्ताः गौतम । सर्वेऽपि तावद् भवेयुलोभोपयुक्ताः. २. चतुरशीतौ नागकुमारावासशतसहक्षेषु. ३. चतुष्यष्टिरसुराणां नागकुमाराणां भवति चतुरशीतिः-अनु० . १. मूलच्छायाः-असंख्येयेषु भगवन् ! पृथिवीकायिकावासशतसहस्रेषु एकैकस्मिन् पृथिवीकायिकावासे पृथिवीकायिकाना कियन्ति स्थितिस्थानानि प्रज्ञप्तानि ! गौतम | असंख्येयानि स्थितिस्थानानि प्रज्ञप्तानि. तद्यथाः-जघन्या स्थितिर्यावत्-तत्प्रायोग्योत्कर्षिका स्थितिः. असंख्येयेषु भगवन् ! पृथिचीकायिकावासशतसहस्रेषु एककस्मिन् पृथिवीकायिकावासे जघन्यया स्थित्या वर्तमानाः पृथिवीकायिकाः किं कोधोपयुक्ताः, मानोपयुत्ताः, मायोपयुक्ताः, लोभोपयुक्ताः :-अनु. Jain Education international Page #175 -------------------------------------------------------------------------- ________________ शतक १.-उद्देशक ५. भगवत्सुधर्मस्वामिप्रणीत भगवतीसूत्र. १९२. उ०-गोयमा ! कोहोवउत्ता वि, माणोवउत्ता वि, मा- १९२. उ०—हे गौतम! तेओ क्रोधोपयुक्त पण छे, मानोपगोवउत्ता वि, लोभोवउत्ता वि. एवं पुढविक्काइयाणं सव्वेसु युक्त पण छे, मायोपयुक्त पण छे अने लोभोपयुक्त पण छे. ए वि ठाणेसु अभंगयं. नवरं-तेउलेस्साए असीतिभंगा, एवं आउक्काइया प्रमाणे पृथिवीकायिकोने बधा य पण स्थानोमा अभंगक छे. विशेष. वि. तेउकाइया, वाउक्काइयाणं सव्वेसु वि ठाणेसु अभंगयं. वणस्स- ए के, तेजोलेझ्यामा एंशी भांगा कहेवा. ए प्रमाणे अप्काय-जलइकाइया जहा पुढविकाइया. काय-पण जाणवो. तथा तेजस्काय अने वायुकायने सर्व पण स्थानोमा अभंगक छे. वळी वनस्पतिकायिको पण पृथिवीकायिकनी पेठे जाणवा. १०. 'एवम् पुढविकाइयाणं सव्वेसु वि ठाणेसु अभंगय'ति पृथिवीकायिका एकैकस्मिन् कषाये उपयुक्ता बहवो लभ्यन्त इत्यभङ्गक दशस्वपि स्थानेषु. 'नवरम्-तेउलेस्साए असीई भंग' त्ति पृथिवीकायिकेषु लेण्याद्वारे तेजोलेश्या वाच्या, सा च यदा देवलोकाच्युतो देव एकोऽनेको वा पृथिवीकायिकेषूत्पद्यते तदा भवति, ततश्च तदैकत्वादिभवनाद् अशीतिर्भङ्गका भवन्तीति. इह पृथिवीकायिकप्रकरणे स्थितिस्थानद्वारं साक्षाल्लिखितमेवास्ति, शेषाणि तु नारकवद् वाच्यानि. तत्र च नवरम्-'णाणतं जाणियव्वं' इति एतस्याऽनुवृत्तेर्नानात्वमिह प्रश्नतः, उत्तरतश्चावसेयम् , तच्च शरीरादिषु सप्तसु द्वारेण्विदम्-'असंखिज्जेसु णं भंते ! पुढविकाइयावाससयसहस्सेसु जाव-पुढविकाइयाणं कइ सरीरा पन्नत्ता ? गोयमा ! तिन्नि, तं जहा:-ओरालिये, तेयए, कम्मए.' एतेषु च 'कोहोवउत्ता वि माणोवउत्तो वि' इत्यादि वाच्यम् . तथा असंखेज्जेसु णं जाव-पुढविकाइयाणं सरीरगा सिंघयणी' इत्यादि तथैव. नवरम्-पोर्नगला मणुन्ना, अमणुना सररिसंघायत्ताए परिणमंति' एवं संस्थानद्वारेऽपि. किंतु उत्तरे 'हुंडेसठिया' एतावदेव वाच्यम् , नतु 'विहा सरीरगा पन्नत्ता, तं जहा:-भवधारणिज्जा य, उत्तरवेउव्विया य' इत्यादि. पृथिवीकायिकानां तदभावादिति. लेण्याद्वारे पुनरेवं वाच्यम्-'पुर्वैविक्काइयाणं भंते ! कइ लेस्साओ पन्नत्ताओ ? गोयमा ! दत्तारि, तं जहाः कण्हलेस्सा, जाव तेउलेस्सा' एतासु च तिसृष्वभङ्गकमेव. तेजोलेश्यायां त्वशीतिभङ्गकाः. एतच्च प्रागेवोक्तमिति. दृष्टिद्वारे इदं वाच्यम्-'असंखेज्जेसु जाव-पुढविक्काइया कि सम्मदिही, मिच्छदिट्ठी, सम्ममिच्छादिट्ठी? गोयमा ! नियमा मिच्छदिट्ठी' शेषं तथैव.ज्ञानद्वारेऽपि तथैव. नवरम् काइया णं भंते । किं णाणी, अण्णाणी? गोयमा! णो णाणी, अन्नाणी, नियमा दोअन्नाणी' योगद्वारेऽपि तथैव. नवरम्-'पुढविक्काइया गं भंते ! कि मणयोगी, वइयोगी, काययोगी? गोयमा! नो मणजोगी, नो वयजोगी, काययोगी.' एवम्-आउक्काइया वित्ति पृथिवीकायिकवदप्कायिका अपि वाच्याः. ते हि दशस्वपि स्थानकेषु अभङ्गकाः. तेजोलेश्यायां चाशीतिभङ्गकवन्तः, यतस्तेष्वपि देव उत्पद्यत इति. 'तेउकाइआ' इत्यादौ 'सव्वेसु वि ठाणेसु' त्ति स्थितिस्थानादिषु दशवप्यभङ्गकम् , क्रोधाद्युपयुक्तानामेकदैव तेषु बहूनां भावात् , इह देवा नोत्पद्यन्ते इति तेजोलेश्या तेषु नास्ति, ततस्तत्संभवा नाऽशीतिरपि इत्यभङ्गकमेवेति. एतेषु च सूत्राणि पृथिवीकायिकसमानि, केवलं वायुकायसूत्रेषु शरीरद्वारे एवमध्येयम्-'असंखेज्जेसु णं भते । जाव-वाउकाइयाणं कइ सरीरा पन्नत्ता ? गोयमा! चत्तारि. तं जहाः ओरालिए, वेउव्विए, तेयए,कम्मए'त्ति 'वणस्सइकाइया' इत्यादि.वनस्पतयः पृथिवीकायिकसमाना वक्तव्याः. दशस्वपि स्थानकेषु भङ्गकाऽभावात्. तेजोलेश्यायां च तथैव,अशीतिभङ्गकसद्भावादिति. ननु पृथिव्य-ऽम्बु-वनस्पतीनां दृष्टिद्वारे सास्वादनभावेन सम्यक्त्वं कर्मग्रन्थेष्वभ्युपगम्यते, तत एव ज्ञानद्वारे मतिज्ञानम् , श्रुतज्ञानं च, अल्पाश्चैते, इत्येवमशीतिभङ्गाः सम्यग्दर्शन-आभिनिबोधिक-श्रुतज्ञानेषु भवन्तु.नैवम् , पृथिव्यादिषु सास्वादनभावस्याऽत्यन्तविरलत्वेनाविवक्षितत्वात्. तत एवोच्यतेः-"उभयाभावो पढवाइएस, विगलेस होज उववेण्णो"त्ति उभयं प्रतिपद्यमान-पूर्वप्रतिपन्नरूपमिति. १०. [एवं पुढविक्काइयाणं सव्वेसु वि ठाणेसु अभंगयंति] एक एक कषायमा उपयुक्त थएला पृथिवीकायिको घणा होय छे माटे ते संबंधे दशे पृथिवीकायिक स्थानमां अभंगक समजवू. ['नवरं-तेउलेस्साए असीई भंग' त्ति] पृथिवीकायिक संबंधी लेश्याद्वारमा तेजोलेश्या कहेवी. ज्यारे कोइ देव के देवो देवलोकथी च्यवी पृथिवीकायिकमां उत्पन्न थाय छे त्यारे पृथिवीकायिकमां तेजोलेश्या होय छे अने तेथी तेना एकत्वादिपणाने लीधे एंशी भांगा थाय छे. तेजोलेश्या. १. मूलच्छायाः-गौतम | क्रोधोपयुक्ता अपि, मानोपयुक्ता अपि, मायोपयुक्ता अपि, लोभोपयुक्ता भपि. एवं पृथिवीकायिकानां सर्वेष्वपि स्थानेष्वभकम्. नवरम्-तेजोलेश्याया अशीतिज्ञाः, एवं अप्कायिका अपि. तेजस्कायिका (नाम् ) वायुकायिकानां सर्वेष्वपि स्थानेष्वभङ्ग कम्. वनस्पतिकायिका यथा पृथिवीकायिकाः-अनु. १. प्र. छायाः-असंख्येयेषु भगवन् | पृथिवीकायिकावासशतसहस्रेषु यावत्-पृथिवीकायिकानां कति शरीराणि प्रज्ञप्तानि ! गीतम! त्रीणि. तद्यथाः-औदारिकम् , तैजसम्, कार्मणम्. २. क्रोधोपयुक्ता अपि, मानोपयुक्ता अपि. ३. असंख्येयेषु यावत्-पृथिवीकायिकानां शरीराणि किसंहननीनि! . ४. पुद्गला मनोज्ञाः, अमनोज्ञाः शरीरसंघाततया परिणमन्ति. ५. हुण्डसंस्थितानि, ६. द्विविधानि शरीराणि प्रज्ञप्तानि, तयथाःभषधारणीयानि च, उत्तर क्रियाणि च. ७. पृथिवीकायिकानां भगवन् ! कति लेश्याः प्रज्ञप्ताः ? गौतम। चतस्रः. तद्यथा:-कृष्णलेश्या यावत्तेजोलेश्या. ८. असंख्येयेषु यावत्-पृथिवीकायिकाः किं सम्यग्दृष्टयः, मिथ्यादृष्टयः, सम्यग्मिध्यादृष्टयः ? गौतम | नियमाद् मिथ्यादृष्टयः. १. पृथिवीकायिका भगवन् । किं ज्ञानिनः, अज्ञानिनः ? गौतम | नो ज्ञानिनः, अज्ञानिनः, नियमाद् द्यज्ञानिनः, १०. पृथिवीकायिका भगवन् । कि मनोयोगिनः, 'बचोयोगिनः, काययोगिनः ! गौतम | नो मनोयोगिनः, नो वचोयोगिनः, काययोगिनः. ११. असंख्येयेषु भगवन् ! यावत्-वायुकायिकानां कति शरीराणि प्रज्ञप्तानि ? गौतम! चत्वारि. तद्यथाः-औदारिकम्, वैक्रियम्, तैजसम्, कार्मणम्. १२. उभयागावः पृथिव्यादिकेषु विकलेपु भवेद् उपपन्नः-अनु. Jain Education international Page #176 -------------------------------------------------------------------------- ________________ विशेष. शरीरनी रचना. अष्कायिक. तेजस्काय वायुकाय. वनस्पति. शंका. समा० माया.. · १५६ श्रीरामचन्द्र-जिनागमसंग्रहे शतक १. - उद्देशक ५. अहीं पृथिवी कायिकना प्रकरणमा स्थितिस्थानद्वार साक्षात् लख्युं ज छे अने बाकीनां द्वारो नारकनी पेठे कहेवां. पण विशेष ए के, नारक अने पृथ्वीकायिक संबंधी भेद, प्रश्न अने उत्तर सूत्रथी जाणवो. ते भेद शरीरादि सात द्वारोमां छे. अने ते आ प्रमाणे छे:-"हे भगवन् ! असंख्येय लाख पृथिवीकाविकावासोमां यावत् वर्तता पृथिवीकायिकोने केलां शरीर का ? हे गौतम! तेओने पण शरीरो क. ते आप्रमाणेः भौदारिक, तैजस अने कार्मण.” ए पृथिवीकायिकोमां “क्रोधोपयुक्तो, मानोपयुक्तो" इत्यादि कहेतुं तथा “ असंख्येय लाख पृथिवीकायिकावासोमां यावत्-वर्तता पृथिवीकायिकोनां शरीरो कयां संघयणवाळां छे ?" इत्यादि पूर्व प्रमाणे ज कहेवुं. विशेष ए के, "पृथिवीकायिकोना शरीरसंघातरूपे सारां अने नरसां बन्ने प्रचारनां पुलो परिणमे छे." ए प्रमाणे संस्थानद्वारां पण क किंतु उत्तरसूत्रम "पृथिवीकाविको हुखाने संस्थित छे" एम कहे. परंतु पृथिवीका चिकना प्रकरणमां आ पाठवे प्रकारनं शरीर छे. ते आ प्रमाणेः भयचारणीय अने उत्तरवैकिय" इत्यादि न कहेयो. कारण के पृथिवीकादिकोने से मे प्रकार शरीर होतुं नथी. बळी लेश्याद्वारमां आ प्रमाणे कहेतुं "हे भगवन्! पृथिवीकारिकोने केटली लेश्याओ कही छे हे गीतम। तेओने चार श्याओ कही छे. ते आ प्रमाणेः- कृष्णलेश्या, यावत्-तेजोलेश्या." ते चारमांनी ऋण लेश्यामां अभंगक समजवुं अने तेजोलेश्यामां तो एंशी भांगा जाणवा. ए वात आगळ ज कही छे. दृष्टिद्वारमां आ प्रमाणे कहेतुंः- “ते असंख्येय लाख पृथिवीकायिकावासोमां निवास करता पृथिवीकायिको शुं सम्यग्दृष्टि छे ? मिध्यादृशि छेके मिश्र - सम्यरमिध्यादृष्टि से गौतम! तेओ चोकस मिध्यादृष्टि छे." बाकी वधुं तेज प्रकारे जाणतुं ज्ञानद्वारां पण ते जज विशेष एके, "हे भगवन् पृथिवीकाविको शानी के के अज्ञानी हे हे गौतम! तेओ ज्ञानी नवी, पण अज्ञानी छे अने तेओने ने अज्ञान होय छे. योगद्वारां पण तेमज समविशेष के 'हे भगवन्! पृथिवीवाको मनोयोगी के वचनयोगी है, के काययोगी छे रहे गौतम! ते मनोयोगी के वचनयोगी नभी, पण कावयोगी छे. [एवं उमायाविति पृथिवीकायिकनी पेठे अकायिको पण जागया. ते अकायिको दशे स्थानोमां अभंगक होय छे अने तेजोलेश्यामां तेज संबंधे एंशी भांगा थाय छे. कारण के, अण्डाविकां पण देव उत्पन्न या छे. [ 'सेकाइया'] इत्यादिमां [ 'सव्वे ठाणेसु [] स्थितिस्थानादिक दशे स्थानोमां अभंगक जाग. कारण के, तेमां कोघादियां उपयुक्त जीवो एक ज काळे पणा होय छे. अही देवो उत्पन्न यता नयी माटे तेजोलेश्या नथी. अने सेम होवाची तेजोलेश्याने लहने घता एंशी भांगाओ पण नथी, पण अभंग ज छे. ते संबंधी सूत्रो पृथिवीकायिकनां सुणोनी पेठे कयां. मात्र यायुकायसंबंधी सूत्रोमा शरीरद्वारमां आ प्रमाणे विशेष जाणः - "हे भगवन्! असंस्थेव लाख वायुकायिकावासीमां वर्तता वायुकापिकोने केलां शरीर छे? हे गौतम! तेओने चार शरीर कां छे. ते आ प्रमाणे:--औदारिक, बैकिय, तैजस अने कार्मण." [ अणरसइकाइया' इत्यादि.] वनस्पतिकायिको पृथिवीकावियोगी पेठे ज जायचा. कारण के, तेओना दशे स्थानो अभंग छे. अने तेजोलेश्यामां तेज प्रकारे एंशी भांगा थाय छे. शं०–दृष्टिद्वारमां पृथिवीकायिको, अप्कायिको अने वनस्पतिकायिको सम्यक्त्वी कहेवा जोइए. कारण के कर्मग्रंथोमां ए त्रणेने सास्वादनभावे सम्यक्त्व होय छे एम स्वीकायुं छे. अने ज्यारे ए मत प्रमाणे ए त्रणे सम्यक्त्वी थाय त्यारे ज ज्ञान द्वारमां तेओने (त्रणेने ) ज्ञानी कहेवा जोइए अर्थात् मतिज्ञानी अने श्रुतज्ञानी कहेवा जोइए. अने मतिज्ञानी तथा श्रुतज्ञानी तेओ (त्रणे ) थोडा होय छे माटे सम्यग्दृष्टि, आभिनिबोधिक-मति - ज्ञान अने श्रुतज्ञानमां माटे एंशी भांगा थवा जोइए. ते केम नथी कला ? समा०- ए शंका ठीक नथी. कारण के, पृथिव्यादिक ऋणमां सास्वादनभाव घणो ज थोडो छे. माटे तेने अहीं गण्यो नथी. ते माटे ज कयुं छे के :- “ पृथिवीवगेरेमां उभयाभाव - उभयनो अभाव - छे. अने विकलेंद्रियोमां पूर्वोपपन्नक होय छे" उभवाभाव एटले प्रतिपद्यमान के पूर्वप्रतिपन ए बन्ने सम्यक्त्यनो अभाव जागवो. अर्थात् पृथिवीकापिकादियां वर्ततो कोइ जीव सम्यक्त्व पामतो नथी तथा पूर्वे पामेल सम्यक्त्वने साथे लावतो नथी अने विकलेंद्रियोमां वर्ततो जीव पूर्वे पामेल सम्यक्त्वने साधे लावे छे माटे पूर्वोपपद्मक काय . ए १९३ . - बेइंदिये - ते इंदिय - चउरिंदियाणं जेहिं ठाणेहिं नेरइयाणं असीभंगा तेहिं ठाणेहिं असीइं चेव नवरं - अब्भहिया सम्मते, आभिणियोहियनाणे, सुवनाने व एएहिं असीहमंगा. जेहिं ठाणेहिं नेरइयाणं सत्तावीसं भंगा तेसु ठाणेसु सव्वेसु अभंगयं. दि १९३. जे स्थानोवडे नैरयिकोने एंशी भांगा छे ते स्थानोवडे बेइंद्रिय, त्रींद्रिय, अने चउरिंद्रिय जीवोने पण एंशी भांगा छे. विशेष एके नीचे लखेडा प्रण स्थानमांपण ते ( बेइंद्रियादि) जीयोने एंशी भांगा थाय छे, ते त्रण स्थानो आ छे:- सम्यक्त्व, आभिनिबोधिक ज्ञान अने श्रुतज्ञान अर्थात् आ ण स्थानोनां पण बेद्रियादि जीवोने ऐशी भांगा खाने के अने एट नैरनेको करता वधारे है. तथा जे स्थानोवढे नैरथिकोन सतायात मांगा है से बधाय पण स्थानोमां अही अभंगरू छे. ११. 'बेइंदिय' इत्यादावेवमक्षरघटना - 'जेहिं ठाणेहिं नेरइयाणं असीइभंगा तेहि ठाणेहिं बेइंदिय - तेइंदिय - चउरिंदियाणं असीइं चेव' त्ति तत्रैकादिसंख्यातान्तसमयाधिकायां जघन्यस्थितौ तथा जघन्यायामवगाहनायां च तत्रैव च संख्येयान्तप्रदेशवृद्धायाम्, मिथ्यादृष्टौ च नारकाणामशीतिर्भङ्गका उक्ताः, विकलेन्द्रियाणामप्येतेषु स्थानेषु मिश्रदृष्टिवर्जेष्वशीतिरेव. अल्पत्वात् तेपाम् एकैकस्यापि क्रोधाद्युपयुक्तस्य संभवात्. मिश्रदृष्टिस्तु विकलेन्द्रियेषु, एकेन्द्रियेषु च न भवतीति न विकलेन्द्रियाणां तत्राशीतिभङ्गकसंभव इति वृद्धैस्तु-इह सूत्रे कुतोऽपि १. आ वात मूळमां नथी. पण तेने पूर्वसूत्रधी अहीं जाणवी :-श्री अभयदेव. १. मुलच्छायाद्रियन्द्रयरिन्द्रियाणां स्थानराणाम् अशीविनंती स्थानैरशीतिशेव नगरम् अभ्यधिकः सम्यावे, आमिनिबोधिकज्ञाने, श्रुतज्ञाने च एतैरशीतिर्भङ्गाः यैः स्थानैनैरयिकाणां सप्तविंशतिर्भङ्गास्तेषु स्थानेषु सर्वेषु अभङ्गकम्ः - अनु० - Page #177 -------------------------------------------------------------------------- ________________ शतक १.-उद्देशक ५. भगवत्सुधर्मस्वामिप्रणीत भगवतीसूत्र. १५७ वाचनाविशेषात् “यत्राशीतिस्तत्राप्यभङ्गकम्" इति व्याख्यातमिति.इहैव विशेषाभिधानायाऽऽहः-'नवरम्' इत्यादि. अयमर्थः-दृष्टिद्वारे, ज्ञानद्वारे च नारकाणां सप्तविंशतिरुक्ता. विकलेन्द्रियाणां तु 'अब्भहिय'त्ति अभ्यधिका अन्या अशीतिर्भङ्गकानां भवति, क? इत्याहः-सम्यक्त्वे, अल्पीयसां हि विकलेन्द्रियाणां सास्वादनभावेन सम्यक्त्वं भवति, अल्पत्वाच्च तेषामेकत्वस्यापि संभवेनाशीतिर्भङ्गकानां भवति. एवमाभिनिबोधिके. श्रते चेति. तथा 'जोहिं' इत्यादि. येषु स्थानकेषु नैरयिकाणां सप्तविंशतिर्भङ्गकास्तेषु स्थानेषु द्वि-त्रि-चतुरिन्द्रियाणां भङ्गकाभावः. तानि च प्रागुक्ताशीतिभङ्गस्थानावशिष्टानि मन्तव्यानि. भङ्गकाभावश्च क्रोधाद्युपयुक्तानामेकदा एव बहुनां भावादिति. विकलेन्द्रियसूत्राणि च पृथिवीकायिकसूत्राणीवाध्येयानि, नवरम्-इह लेश्याद्वारे तेजोलेश्या नाध्येतव्या. दृष्टिद्वारे च 'बेइंदिया णं भते । किं सम्मदिट्ठी, मिच्छदिट्ठी सम्मामिच्छदिट्ठी ? गोयमा ! संम्मदिट्ठी वि, मिच्छदिट्ठी वि, नो सम्मामिच्छादिट्ठी. सम्मईसणे वट्टमाणा बेइंदिया कि कोहोवउत्ता' इत्यादिप्रश्ने, उत्तरम्-अशीतिर्भङ्गाः. तथा ज्ञानद्वारे 'बेइंदियो णं भंते ! किं णाणी, अन्नाणी ? गोयमा ! णाणी वि, अन्नाणी वि. जइ णाणी दुनाणी-मइनाणी, सुयणाणी य' शेपं तथैव, अशीतिश्च भङ्गा इति. योगद्वारे 'बेइंदिया णं भंते ! किं मणयोगी, वइयोगी, काययोगी य? गोयमा ! णो मणयोगी, वइजोगी य, काययोगी य' शेषं तथैव. एवं त्रीन्द्रिय-चतुरिन्द्रियसूत्राण्यपि. ११. बेइंदिय-'] इत्यादिसूत्रमा आ प्रमाणे अक्षरघटना करवी:-[जेहिं ठाणेहिं नेरइयाणं असीइभंगा, तेहिं ठाणेहिं बेइंदिय-तेइंदिय-चउरिंदियाणं वेद्रिय. असीइं चेव'त्ति ते नारकप्रकरणमा एकथी मांडी संख्यात समयना वधारावाळी जघन्य स्थितिमां, जघन्य अवगाहनामां, संख्यात प्रदेशना वधारावाळी जघन्य अवगाहनामां अने मिथ्यादृष्टिनी स्थितिमा नारको संबंधे एंशी भांगा कह्या छे. अने अहीं मिश्रदृष्टि सिवायना विकलेंद्रिय जीवो संबंधे पण ए ज ठेकाणे एंशी भांगा जाणवा. कारण के ते विकलेंद्रिय जीवो अल्प होवाथी तेमां क्रोधादिउपयुक्त एक एक जीवनो पण संभव छे. मिश्रदृष्टि जीव तो विकलेंद्रियोमां के एकेंद्रियोमा होता नथी. माटे मिश्रदृष्टिमां ते संबंधे एशी भांगा संभवता नथी. वृद्धोए तो कोइ पण वाचनाविशेषथी "ज्यां एंशी भांगा छे त्यां पण अभंगक छ” वृद्धो. एम व्याख्या करी छे. हवे अहीं ज विशेष कहेवा माटे कहे छे केः-['नवरं' इत्यादि.] तेनो अर्थ आ छेः-दृष्टिद्वारमा अने ज्ञानद्वारमा नारकोने सत्ता- विशेष. वीश भांगा कह्या छे. अहीं विकलेंद्रियोने तो [ 'अब्भहिअत्ति अधिक कहेवा अर्थात् एंशी भांगा कहेवा. क्या कहेवा ? तो कहे छे के, सम्यक्त्वमां, थोडा ज विकलेंद्रियोने सास्वादनभावे सम्यक्त्व होय छे. अने तेओ थोडा होबाथी तेओर्नु एकत्व पण संभवे छे अने तेने लीधे तेओ संबंधे सम्यक्त्वमा एंशी भांगा थाय छे. ए ज प्रमाणे मतिज्ञान अने श्रुतज्ञानमां पण एंशी भांगा जाणवा. तथा [ 'जेहिं'इत्यादि.] जे स्थानकोमा नैरयिकोने सत्तावीश भांगा कह्या छे ते स्थानकोमां बेइंद्रिय, त्रींद्रिय अने चतुरिंद्रिय जीवो संबंधे अभंगक-भंगकाभाव-समजवू. अने पूर्वे कहेल एंशी भांगावाळा स्थानो सिवाय बीजां बधा स्थानको अभंगक-भंगकाभाववाळां-जाणवां. एक ज काळे ते बेइंद्रियादिजीवोमां क्रोधादिउपयुक्त जीवो घणा होय छे माटे तेमां अभंगक कयुं छे. विकलेंद्रिय संबंधी सूत्रो पृथिवीकायिक सूत्रोनी पेठे जाणवां. विशेष ए के, अहीं लेश्याद्वारमा तेजोलेश्या न कहेवी. अने दृष्टिद्वारमा आ प्रमाणे प्रश्न दृष्टिद्वार. करवोः-"हे भगवन्! शुं बेइंद्रिय जीवो सम्यग्दृष्टिवाळा छे ? मिथ्यादृष्टिवाळा छ ? के सम्यग्मिथ्यादृष्टिवाळा छे ? हे गौतम ! तेओ सम्यग्दृष्टिवाळा पण छे. मिथ्यादृष्टिवाळा पण छे. पण सम्यमिथ्यादृष्टि-मिश्रदृष्टि-वाळा नथी. सम्यग्दर्शनमा वर्तता ए बेइंद्रियो शुं क्रोधोपयुक्त छे ?” इत्यादि प्रश्न करवो. अने तेना उत्तरमा तओ माटे एंशी भांगा कहेवा. तथा ज्ञानद्वारमां आ प्रमाणे पूछवु:-"हे भगवन्! शुं बेइंद्रियजीवो ज्ञानी छ ? के अज्ञानी छ ? हे शानदार. गौतम ! तेओ ज्ञानी पण छे अने अज्ञानी पण छे. जो तेओ ज्ञानी छे तो तेओ बे ज्ञानवाळा-मतिज्ञान अने श्रुतज्ञानवाळा-छे. अने जो तेओ अज्ञानी छे तो तेओ बे अज्ञान-मतिअज्ञान अने श्रुतअज्ञान-वाळा छे. बाकी बधुं तेज प्रमाणे-पूर्व प्रमाणे-जाणवं. अने ते संबंधे एंशी भांगा जाणवा. योगद्वारमा आ प्रमाणे प्रश्न करवोः-"हे भगवन् ! शुं बेइंद्रिय जीवो मनयोगी छे ? वचनयोगी छे ? के काययोगी छे ? हे गौतम! तेओ वचनयोगी योगदार. अने काययोगी छे. पण मनयोगी नथी." बाकी बधुं पूर्वनी पेठे ज जाणवू अने त्रींद्रिय तथा चतुरिंद्रिय संबंधी सूत्रो पण ए ज प्रमाणे कहेवां. त्रींद्रिपादन पंचेंद्रियतिर्यंच. १९४.-पंचिंदियतिरिक्खजोणिया जहा नेरईया तहा १९४.-जेम नैरयिको कह्या तेम पंचेंद्रिय तिर्यंचयोनिको पण भाणियव्वा. नवरं-जेहिं सत्तावीसं भंगा तेहिं अभंगयं कायव्वं. जत्थ जाणवा. विशेष ए के, जे स्थानोवडे नैरयिकोमा सत्तावीश भांगा कह्या असीति तत्थ असीतिं चेव. छे, ते स्थानोवडे अहीं अभंगक कहे. अने ज्यां नैरयिकोमा एंशी भांगा कह्या छे त्यां अहीं पण एंशी भांगा ज कहेवा. १२. 'पंचिंदिय' इत्यादि. 'जेहिं सत्तावीसं भंग' त्ति यत्र नारकाणां सप्तविंशतिर्भङ्गास्तत्र पञ्चेन्द्रियतिरश्चामभङ्गकम् , तच्च जघन्यस्थित्यादिकं पूर्व दर्शितमेव. भङ्गकाभावश्च क्रोधाद्यपयुक्तानां बहूनामेकदैव तेषु भावादिति. सूत्राणि च इह नारकसूत्रवध्येयानि. नवरम् १.प्र. छायाः-द्वीन्द्रिया भगवन् । किं सम्यग्दृष्टयः,मिथ्यादृष्टयः, सम्यगमिथ्यादृष्टयः गौतम | सम्यग्दृष्टयोऽपि,मिथ्यादृष्टयोऽपि,नो सम्यग्मिध्यादृष्टयः, सम्यग्दर्शने वर्तमाना द्वीन्द्रियाः किं क्रोधोपयुक्ताः ? २.द्वीन्द्रिया भगवन् ! किं ज्ञानिनः अज्ञानिनः ? गौतम! ज्ञानिनोऽपि अज्ञानिनोऽपि. यदि ज्ञानिनःद्विज्ञानिनः---मतिज्ञानिनः, श्रुतज्ञानिनव.३.द्वीन्द्रिया भगवन् । कि मनोयोगिनः वचोयोगिनः. काययोगिनश्च ? गौतम! नो मनोयोगिनः, बचोयोगिनश्च, काययोगिनश्चः-अन. १. मूलच्छायाः-पञ्चेन्द्रियतिर्यग्योनिका यथा नैरयिकास्तथा भणितव्याः,नवरम्-यैः सप्तविंशतिर्भङ्गाः,तैरभनक कर्तव्यम्. यत्राऽशीतिस्तत्राशीतिश्चैवः-अ. Jain Education international Page #178 -------------------------------------------------------------------------- ________________ १५८ श्रीरायचन्द्र-जिनागमसंग्रहे शतक १.-उद्देशक ५. शरीरद्वारेऽयं विशेष:-'असंखेजेसु णं भंते । पंचिंदियतिरिक्खजोणियावासेसु पंचिंदियतिरिक्खजोणियाणं केवइया सरीरा पनत्ता ? गोयमा ! चत्तारि. तं जहा:-ओरालिए, वेउविए, तेयए, कम्मए.' सर्वत्र चाभङ्गकमिति. तथा संहननद्वारे 'पंचिंदियतिरिक्खजोणियाणं - केवइया संघयणा पनत्ता ? गोयमा ! छ संघयणा. तं जहा:-वइरोसहनारायं, जाव-छेवटुंति एवं संस्थानद्वारेऽपि 'छ संठाणा पषत्ता. तं जहा:-समचउरसे०. एवं लेश्याद्वारे केइ लेस्साओ पन्नत्ता ? गोयमा! छ.तं जहा:-किण्हलेस्सा. . .. पंचेंद्रिप.. शरीरदार. दिया इत्यादि. जेहिं सत्तावीसं भंग' ति] जे स्थानकोमा नारकोने सत्तावीश मांगा कह्या छे ते स्थानकोमा पंचेंद्रिय तियेचोने अभंगक समजवं. जे स्थानकोमा अभंगक थाय छे ते स्थानको-जघन्य स्थित्यादिक-आगळ दशाव्यां ज छे. ते पंचेंद्रिय तियेचोमा एकज काले क्रोधायपयक्त घणा नारको होवाथी अमंगक कहुं छे. आ संबंधी सूत्रो नारकसूत्रनी पेठे कहेवा. विशेष ए के, शरीर द्वारमा आ प्रमाणे भेट "हे भगवन ! असंख्येय तियेचपंचेंद्रिय योनिकावासमां वर्तता तियेचपंचेंद्रियोने केटलां शरीरो कहां छ? हे गौतम | तेओने चार शरीरो की ते आ प्रमाणे: औदारिक, वैक्रिय, तैजस अने कार्मण. ए बधामा अभंगक जाणवू. तथा संघयण द्वारमां आ प्रमाणे प्रश्न करवोः- हे भगवन! यि तियेच योनिकोने केटलां संघयणो कयां छे। गौतम! तेओने छ संघयणो कखां छे. ते आ प्रमाणे:-वजऋषभनाराच, यावत्-छेवढं-सेवात. ए प्रमाणे संस्थान द्वारमा पण जाणवू. 'तेओने छ संस्थानो होय छे. ते आ प्रमाणे:-समचोरस' इत्यादि. ए प्रमाणे लेण्याद्वारमा पण करत "तेओने केटली लेश्याओ होय छे! हे गौतम! तेओने छ लेश्याओ होय छे. ते आ प्रमाणेः-कृष्णलेश्या वगेरे." संघयणदार. संसान. - लेश्या. मनुष्य. १९५. -मणुस्सा वि जेहिं ठाणेहिं नेरइयाणं असीतिभंगा १९५.-नैरयिकोमा जे स्थानोवडे एंशी भांगा का के तेहिं ठाणेहिं मणस्साणं वि असीतिभंगा भाणियव्वा. जेसु ठाणेसु ते स्थानोवडे मनुष्योमा पण एंशी भांगा कहेवा. अने नैरयिकोमा ने सत्तावीसा तेस अभंगयं. नवरं-मणुस्साणं अमहियं जहाणिय- स्थानोवडे सत्तावीश भांगा कह्या छे ते स्थानोवडे मनुष्योमां ठिइए, आहारए य असीतिभंगा. अभंगक कहे. विशेष ए के, मनुष्योने जघन्यस्थितिमा अने आहारक शरीरमां एंशी भांगा छे. अने ए नैरयिको करतां मनुष्योमा अधिक छे. . १३. 'मणुस्सा वित्ति यथा नैरयिका दशसु द्वारेष्वभिहितास्तथा मनुष्या अपि भणितव्या इंति प्रक्रमः. एतदेवाह:-'जेहिं' इत्यादि. तत्र नारकाणां जघन्यस्थितावेकादिसंख्यातान्तसमयाधिकायाम् , तथा जघन्यावगाहनायाम् , तस्यामेव संख्यातान्तप्रदेशाधिकायाम् , मिश्रे चाशीतिर्भङ्गका उक्ताः, मनुष्याणामप्येतेष्वशीतिरेव, ततकारणं च तदल्पत्वमेवेति. नारकाणाम् , मनुष्याणां च सर्वथा साम्यपरिहारायाऽऽह:'जेसु सत्तावीसा' इत्यादि. सप्तविंशतिभङ्गकस्थानानि च नारकाणां जघन्यस्थिति-असंख्यातसमयाधिक-जघन्यस्थितिप्रभृतीनि, तेषु च जघन्यस्थितौ विशेषस्य वक्ष्यमाणत्वेन तद्वर्जेषु मनुष्याणामभङ्गकम् , यतो नारकाणां बाहुल्येन क्रोधोदय एव भवति, तेन तेषां सप्तविंशतिर्भङ्गका उक्तस्थानेषु युज्यन्ते; मनुष्याणां तु प्रत्येकं क्रोधाद्युपयोगवतां बहूनां भावाद् न कषायोदये विशेषोऽस्ति, तेन तेषां तेषु स्थानेषु भङ्गकाभाव इति. इहैव विशेषाभिधानायाह:-'नवरम्' इत्यादि. येषु स्थानेषु नारकाणामशीतिः, तेषु मनुष्याणामप्यशीतिः. तथा 'जेसु सत्तावीसा तेसु अभंगये' इत्युक्तम्. केवलं मनुष्याणामिदमभ्यधिकम्-यदुत जघन्यकस्थितौ तेषामशीतिः, नतु नारकाणाम् , तत्र सप्तविंशतिरुक्ता इत्यभ्यधिकम्. तथाऽऽहारकशरीरेऽशीतिः, आहारकशरीरवतां मनुष्याणामल्पत्वात् , नारकाणां तन्नास्येव, इत्येतदप्यधिक मनुष्याणामिति. इह च नारकसूत्राणाम् , मनुष्यसूत्राणां च प्रायः शरीरादिषु चतुष, ज्ञानद्वारे एव च विशेषः. तथाहिः- असंखेज्जेसु णं मंते । मणुस्सावासेसु मणुस्साणं कइ सरीरा पन्नत्ता ? गोयमा ! पंचविहा. तं जहाः-ओरालिए, वेउच्चिए, आहारए, तेयए, कम्मए. असंखेज्जेसु णं जाव-ओरालियसरीरे वट्टमाणा मणूसा कि कोहोवउत्ता ? गोयमा! कोहोवउत्ता वि एवं सर्वशरीरेषु, नवरम्-आहारके - शीतिभङ्गकानां वाच्या. एवं संहननद्वारेऽपि. नवरम्-'मणुस्साणं भंते ! कइ संघयणा पन्नत्ता ? गोयमा ! छ संघयणा पन्नत्ता. तं जहाः-वइ * १. प्र. छायाः-असंख्येयेषु भगवन् ! पञ्चेन्द्रियतिर्यग्योनिकावासेषु पञ्चेन्द्रियतिर्यग्योनिकानां कियन्ति शरीराणि प्रज्ञप्तानि ? गौतम ! चत्वारि. तद्यथाः-औदारिकम् , वैक्रियम् , तैजसम् , कार्मणम्. २. पञ्चेन्द्रियतिर्यग्योनिकानां कियन्ति संहननानि प्रज्ञप्तानि ? गौतम । षट् संहननानि. तद्यथाः-वनभनाराचम् , यावत्-सेवार्तम्. ३. पद संस्थानानि प्रज्ञप्तानि. तद्यथाः-समचतुरस्रम्०. ४. कति लेझ्याः प्रज्ञप्ताः ? गौतम! षट. तद्यथाः-कृष्णलेश्या-अनु. • १. मूलच्छायाः-मनुष्या अपि यैस्स्थानै रयिकाणामशीतिर्भशास्तैः स्थानैर्मनुष्याणामपि अशीतिर्भशा भणितव्याः. येषु स्थानेषु सप्तविंशतिस्तेषु अभनकम्. नवरम्-मनुष्याणामभ्यधिकं जघन्यस्थित्याम, आहारके चाशीतिर्भङ्गाः-अनु. १. प्र. छायाः-असंख्येयेषु भगवन् ! मनुष्यावासेषु मनुष्याणां कति शरीराणि प्रज्ञप्तानि ? गौतम! पञ्चविधानि. तद्यथा:-औदारिकम् , वक्रियम् , आहारकम् , तेजसम् , कार्मणम्. असंख्येयेषु यावत्-औदारिकशरीरे वर्तमाना मनुष्याः किं क्रोधोपयुक्ताः! गौतम! क्रोधोपयुक्ता अपि. २. मनुष्याणा भगवन् । कति संहननानि प्रज्ञप्तानि ? गौतम ! षट् संहननानि प्रज्ञप्तानि. तद्यथा-वजर्षभनाराचम् , यावत्-सेवार्तम्:-अनु. Jain Education international Page #179 -------------------------------------------------------------------------- ________________ शतक १. – उद्देशक ५. भगवतुधर्मस्वामिप्रणीत भगवतीसूत्र. १५९ - तं रोमनाराए जाय छेवट्टे' संस्थानद्वारे 'छे संठाणा पत्रता से जहाः समपउरंसे, जाय-हुंडे. लेश्याद्वारे ' लेस्साओ. तं जहा:- किन्ह लेस्सा, जाय-- सुकलेस्सा.' शनद्वारे 'मैणुस्खाणं भंते क णाणाणि गोयमा पंच तं जहा:- आमिणिचहियणानं, जाप फेसजाणं.' एषु च केवलवर्जेष्वभङ्गकम्, केवले तु कषायोदय एव नास्ति इति. १३. [ 'मनुस्सा वित्ति ] दशे द्वारमां जैम नैरविको कक्षा छे तेम मनुष्यो पण कद्देवा ए प्रकम छे. ए ज वातने जगावे छे को [ 'जेहिं' इत्यादि. ] य स्यां मारकला प्रकरणमां एकची मांडी संख्यात समयमा वधाराचाळी जमन्यस्थितियां जघन्य अवगाहनामां, संख्यातं प्रदेशना बधाराचाळी जपन्य अवगाहनामां अने मिश्रदृष्टिमां एंशी मांगा कथा छे. तेम पर स्थानकोमां अहीं मनुष्यमकरणमां पण मनुष्योने एंशी भांगा पण कद्देवा. तेम होवानुं कारण मोनुं अल्पपज छे. नारको अने मनुष्यो परस्पर तइन सरखा नयी ए यातने जगाचा कहे [ 'जेसु सचायीसा' इत्यादि. ] जघन्यस्थिति, असंख्यात समयाधिक जघन्यस्थिति इत्यादि स्थानको मां नारको संबंध सत्तावीश मांगा कक्षा छे. तो, जैमां विशेषता कहेवाशे एवी जघन्य स्थिति सिवायनां ते स्थानकोमां मनुष्यो संबंधे अभंगक जाणवुं. कारण के घणा भागे नारकोने क्रोधनो उदय ज होय के माटे तेओने ते स्थानकोमां सत्तावीश भांगा कद्देवा उचित छे. पण मनुष्योमां तो प्रत्येक क्रोधादिउपयोगवाळा घणा मनुष्यो होवाथी तेओमां कषायना उदय संबंधी विशेष नथी. माटे तेओमां ते स्थानको संबंचे अभंग कहें ठीक छे. आ न संबंधे विशेषता कदेवा सार कई छे के:['नवरे' इत्यादि ] 'जे स्थानोमां नारकोने एंशी भांगां का छे. ते स्थानोमां मनुष्योने पण एंशी मांगा ज कद्देचा. तथा जे स्थानोमा नारकोने सत्ताबीश सांगा कथा हे ते स्थानोमां मनुष्यो संबंधे अभंगक कहेडं' ए कथनमा मात्र मनुष्यों संबंध आलो भेद छे को 'मनुष्योने जघन्य स्थितिमां एंशी भांगा कहेवा अने नारकोने तेम नथी कयुं, पण तेओने (नारकोने) सत्ताधीश भांगा कथा छे.' एटली बात मनुष्य संबंधे विशेष छे. तथा आहारक शरीरमां मनुष्योने एंशी भांगा कहेबा. कारण के आहारकशरीरवाळा मनुष्यो थोडा छे. अने नारकोने तो ते आहारक शरीर ज नथी. आ बात पण नारको करतां मनुष्योमां अधिक छे. आ स्थळे घणे भागे नारकसूत्रोमां अने मनुष्यसूत्रोमां शरीरादि चार द्वार संबंधे तथा ज्ञान द्वार संबंधेज विशेष छे. ते आ प्रमाणे छे:-"हे भगवन्! असंख्येय मनुष्याचासोमा रहेता मनुष्योने केलां शरीरो कक्षां छे हे गौतम! विशेष. सेमोने पांच प्रकारां शरीरो का छे से आ प्रमाणे: ओदारिक, बैकिय, आहारक, तेजस अने कार्मण. हे भगवन्! असंख्येय मनुष्यावासोमां बसता अने यावत् औदारिक शरीरमां वर्तमान मनुष्यों कोधोपयुक्त छे छे गौतम । तेओ फोधोपयुक्त पण छे. ए प्रमाणे वथा शरी रोगांकडे विशेष ए के आहारक शरीरमां पूंशी भांगा कड़ेवा. ए प्रमाणे संहनन द्वारमां पण कहे. विशेष ए के "हे भगवन्! मनुष्योने संहनन संघ के दे गौतम! तेमोने छ संघयण कथां छे. ते आ प्रमाणे:-वज्रऋषभनाराच यावत् छेव." संस्थान द्वारमां "मनुष्योने संस्थान छ संस्थानो छे से आ प्रमाणे:- समचोरस, यावत्-दसंस्थान" लेश्या द्वारमा “छ लेश्याओं कही छे. ते मा प्रमाणैः कृष्णलेश्या, यांचंद शुक्रलेश्या." ज्ञान द्वारसां "हे भगवन्! मनुष्योने केलां शानो के दे गौतम! तेओने पांच शानो कलां छे. ते मा प्रमाणेः- आमि- हाव चिबोधिक-मति - ज्ञान, यावत् केवलज्ञान. " ए पांच ज्ञानमांना केवलज्ञान सिवाय बाकीना चार ज्ञानमां अभंगक जाणवुं. अने केवलमां तो कषायनो उदय ज नथी. वानव्यंतरादि. १९६. वाणमंतर - जोतिस - वेमाणिया जहा भवणवासी. परंमागचं जाणिव जं अस्स, जप-अणुतरा. जाणियव्वं सेवं भंते!, सेवं भंते ! त्ति जाव- विहरइ. १९६. जैन भवनवासी देवो का तेम वानव्यंतर, ज्योतिषिक अने वैमानिको जाणवा. विशेष ए के, जे जेनुं नानात्व- जुदापणुं -- छे ते जाणवुं अने ए प्रमाणे यावत् - अनुत्तर सुधी जाणवुं. भगवन् ! ते प्रमाणे छे, हे भगवन् ! ते ए प्रमाणे छे एम कही यावत् विहरे छे. २४. 'पाणमंतर' इत्यादि. व्यन्तरादयो दशखपि स्थानेषु यथा भवनवासिनाचा वाच्याः यत्रासुरादीनामशीतिर्भङ्गकाः, यत्र च सप्तविंशतिः, तत्र च व्यन्तरादीनामपि तथैव वाच्याः भङ्गकास्तु लोभमादौ विधाय अध्येतव्याः तत्र भवनवासिभिः सह व्यन्तराणां साम्यमेव ज्योतिकादीनां तु न तथा इति तैस्तेषां सर्वथा साम्यपरिहारसूचनायादः परंणानचं जाणवलं वं जस्स' चि यत् लेश्यादिगतम्, यस्य ज्योतिष्कादेः नानात्वमित्तरापेक्षया भेदः, तद् ज्ञातव्यमिह इति परस्परतो विशेषं ज्ञात्वा एतेषां सूत्राप्यध्येयानि इति भावः तत्र लेश्याद्वारे ज्योति'ष्काणामेकैव तेजोलेश्या वाच्या. ज्ञानद्वारे त्रीणि ज्ञानानि अज्ञानान्यपि त्रीणि एव; असंज्ञिनां तत्रोपपाताभावेन विभङ्गस्यापर्यातकावस्थायामपि 2 भगवंतसुम्मसामिपणीए सिरीभगवईसुले पढमसये पंचमो उद्देसो सम्मतो. १. प्र० छायाः षद् संस्थानानि प्रज्ञप्तानि तद्यथाः - समचतुरस्रम्, यावत् - हुण्डम्. २. षड् लेश्याः तद्यथाः- कृष्णलेश्या, यावत्-शुक्रलेश्या. ३. मनुष्याणां भगवन् कति नाम गौतम परातयाः आमिनिमोविज्ञानम् यावत्केवलज्ञानम्-अनु १. मुलच्छायायाम्यन्तर-ज्योतिपिक-वैमानिका यथा नयनानि नपरम्-नानाद्यस्य यावत्-अनुत्तराः तदेवं भगवन्, तदेवं भगवन् ! इति यावत् विहरतिः -- अनु० : Page #180 -------------------------------------------------------------------------- ________________ व्यंतरादि लेश्या. शशन. १६० श्रीरायचन्द्र - जिनागमसंग्रहे शतक १.उदेश ५. भावात्. तथा वैमानिकानां लेश्याद्वारे तेजोलेश्यादयस्तिस्रो लेश्या वाच्याः ज्ञानद्वारे च त्रीणि ज्ञानानि, अज्ञानानि वा इति. वैमानिक चैवमध्येयानि से गं भंते । पेमाणियावासस्यसहस्से एगमेगंसि पेमाणियापासंसि केपइया ठिकाणा पचता इत्येवमादीनि --- भगवाधस्वामिनी श्रीभगवती प्रथमते पथमोदेश के श्रीअभयदेवसूरिविरचितं विर समाप्तम् १४. ['चाणमंतर' इत्यादि. ] जेम भवनवासिओ कथा छे तेम दो स्थानोमा व्यंतरी बगेरे पग कहेवा. जे स्थळे अमुरादिकने ऐशी मांगा होय अने जे स्थळे सत्तावीश गांगा होय ते स्थळे व्यंतरादिक संबंचे पण तेमज कहे. मात्र मांगा करती यसते लोमने आदिमां मूकवो. तेम भवनवासिमोनी साधे व्यंतरानं समान हे पण ते प्रमाणे ज्योतिष्कादितुं नयी माटे भवनवासिओनी सावे ज्योतिष्कादिकनी सदन सरखाइ नधी ए वातने सुया कहे छे के वातं जानियव्यं जं जस्म' सि] जे ज्योतिष्कादिन श्यादि संबंधी मित्रत्व बीजानी अपेक्षाए होय ते जाग अने नहीं परस्पर विशेष जाणीने ते संबंधी सूमो कहेयां तेमां लेश्या द्वारमां ज्योतिष्होने एक ज तेजोलेश्या कहेगी. ज्ञान द्वारम पण ज्ञानो कद्देवां अज्ञान पण म कहेयां. कारण के, स्वां असंशिजीवन उपपात उत्पाद-यतो नवी माटे अपर्या स्थापण विरंग ज्ञान होय छे. तथा वैमानिको संबंधी ठेवा द्वारगां तेजोलेश्यादिक ऋण लेश्या कहेवी ज्ञानद्वारां ण शानो अने पम अनो कहेयां वैमानिक सूपो आ प्रमाणे हेच जे वां भंते! वैमाणिवाससवसहस्से एगवेगंसि माणिवावासंसि केमइया ठिड्डाणा पण्णत्ता !" इत्यादि अर्थात् "हे भगवन्! संख्या वैमानिकाचासोमांना प्रत्येक प्रत्येक वैमानिकायासमा केटल स्थितिस्थानों का है !" इत्यादि. देवरूपः समुद्रेरिते क्षारभारे भवेऽस्मिन दायी यः सगुणानां परकृतिराजीनी तपखी। अस्माकं वीरवीरोऽनुगतनरवरो वाहको दान्ति शान्त्योर् दद्यात् श्रीवीरदेवः सकलशिववरं मारहा चाप्तमुख्यः ॥ १ ॥ / Page #181 -------------------------------------------------------------------------- ________________ शतक १. - उद्देशक ६. सूर्य जेटले दूरबी उगतो देखाय के तेटले ज दूरभी आथमतो पण देखाय छे ! - हा उगता अने आधमता सूर्यनुं प्रकाशक्षेत्र सरखं छे ? – हा. क्षेत्रविचार. - लोकांत अलोकांतने अटके १-शदीपांत सागर तिने अडके !-छायान्त आतपांतने अडके ? हा जीवोने प्राणातिपात क्रिया छे! हा क्रियाविचार - ८--९ प्रमाणे चोवीशे दंडक – मृषावादादि रोह नामना श्रमणना प्रश्मो. - पहेलो लोक के अलोक १ बजे पहेला भने बजे पछी - पहेला जीवो के अजीबो १ - पूर्वमद. - पहेला भव्यो के अभथ्यो ? – पहेला सिद्धो के असिद्ध ! पहेली सिद्धि के असिद्धि संसार ? पहेलुं हुं के कुकडी ? पूर्ववत्.एप्रमाणेना अनेक प्रश्नो गौतमप्रश्न. कोकस्पितिना केटला प्रकार १-आठ आकाश बगेरेनो परस्पर आधार आपेय मान: सेनां साधक लौकिक उदाहरणो. जीबो भने पुलो परस्पर बद्ध छे ?-हा. तेनुं साधक लौकिक उदाहरण - सूक्ष्म स्नेहकाय पडे! हा. ते लांबो काळ रहे - मा. देशमाि १९७ २० पचाओ मं भंते! उपासंतराओ उदयंते सूरिए चक्खुप्फासं हवं आगच्छति, अत्थमंते वि य णं सूरिए तावतियाओ चैव उवासंतराओ चक्खुप्फासं० ? १९७. उ० - हंता, गोयमा ! जावइयाओ णं उवासंतराओ उदयंते सूरिए चतुफासं०, अत्यमते पि सूरिए जाव हवं आगच्छति. १९८.४०जाचा भंते! खितं उदयंते सूरिए आयवेणं सव्वओ समंता ओभासेइ, उज्जोएइ, तबेइ, पभासेइ; अत्थमंते विवणं सूरिए तापश्यं वसितं आयपेण सम्मको समंता ओमासे, उज्जोएइ, तवेइ, पभासेइ ? १९८. उ० - हंता, गोयमा ! जावतियं णं खेत्तं जावमासे. १९९० ते! किं पुहुं ओमासेर, अपुढं ओमासेड़ ? १९७. प्र० - हे भगवन् | जेटला अवकाशांतरथी आफाशना व्यवधानथी - (जेटले दूरथी ) उगतो सूर्य शीघ्र मजरे जोबाय छे तेटला ज दूरथी आधमतो सूर्य पण शीघ्र नजरे जोवाय छे? १९७. उ०- हे गौतम! हा मेटले दूरची उगतो सूर्य नजरे जोवाच छे तेटला ज दूरथी आधमतो सूर्य पण शीघ्र नजरे जोपाय . १९८०-हे भगवन् ! उगतो सूर्य पोताना साप द्वारा जेटला क्षेत्रने सर्व प्रकारे चारे बाजुथी - बधी दिशाओमां अने बधा खुणाओमा प्रकाशित करे छे, उद्योतित करे छे, तपाने छे अने खूब उष्ण करे छे सेटला ज क्षेत्रने वधी दिशाओमां अने बंधा खूणाओम आथमतो सूर्य पण पोताना ताप द्वारा प्रकाशित करे छे ? उद्योतित करे छे ? तपावे छे ? अने खूब उनुं करे छे ! १९८. उ० - हे गौतम! हा, उगतो सूर्य जेटला क्षेत्रने प्रकाशे छे तेटला ज क्षेत्रने आधमतो सूर्य पण यावत्- खूब उनुं करे छे. १९९. ० है भगवन्! सूर्य जे क्षेत्रने प्रकाशित करे छे ते क्षेत्र सूर्यथी स्पर्शाए ं होप छे के अस्पर्शाए ं होष छे १. सूतच्छायाः-यायतो भगवन्न् अवकाशान्तराद् उदयन् सूर्यपक्षीप्रमागच्छति असमयमपि च सूर्यस्ताचतथैवाऽवकाशान्तरात् चक्षुःपर्शम् इन्त, गौतम ! यावतोऽवकाशान्तराद् उदयन् सूर्यश्चक्षुः स्पर्शम्, अस्तमयन्नपि सूर्यो यावत् शीघ्रमागच्छति यावद् भगवन् ! क्षेत्रमुदयन् सूर्य आतपेन सर्वतः समन्ततोऽभावयति, उद्द्योतयति, रापति, प्रभासयति अस्तमगच सूर्यावचैव क्षेत्रम् आतपेन सर्वतः समन्ततोऽयमासयति उद्योतय क्षिपति, प्रभासयति इन्द्र गौतम यादव भासवति तद् भगवन् किं मवभासयति अमरभ ? २१ भ० सू० " / Page #182 -------------------------------------------------------------------------- ________________ १६२ श्रीरायचन्द्र-जिनागमसंग्रहे शतक १.-उद्देशक ६. १९९. उ०—जाव-छदिसिं ओभासेति. एवं उज्जोवेइ, तवेइ, १९९. उ०-हे गौतम! ते क्षेत्र सूर्यथी स्पर्शाएलं होय छे पभासेइ, जाव-नियमा छद्दिसिं. अने यावत्-ते क्षेत्रने छ ए दिशामा प्रकाशित करे छे, उयोतित करे छ, तपावे छे तथा खूब तपावे छे. यावत्-चोक्स छ ए दि शाओमां (खूब तपावे छे.) २००. प्र०–से गुणं भंते! सव्वं ति सव्वावं-ति फुसमाण- २००. प्र०-हे भगवन् ! स्पर्श करवाना काळसमये सर्वापकालसमयंसि जावतियं खेत्तं फुसइ तावतियं 'फुसमाणे पुढे 'त्ति व- सूर्यनी साथे संबंधवाळा---जेटला क्षेत्रने सर्व दिशाओमां सूर्य स्पर्श त्तव्वं सिया ? छे तेटलं ते स्पर्शातुं क्षेत्र 'स्पर्शाएलं' एम कहेवाय? २००. उ०-हंता, गोयमा ! सव्वं ति जाव-वत्तव्वं सिया. २००. उ०-हे गौतम ! हा, सर्व यावत्-एम कहेवाय. २०१. प्र०-तं भंते ! किं पुढे फुसइ, अपुढे फुसइ ? २०१. प्र०—हे भगवन् ! स्पर्शाएल क्षेत्रने स्पर्श छ ? के स्पर्शाया विनाना क्षेत्रने स्पर्श छे ? २०१. उ०—जाव-नियमा छद्दिसिं. . २०१. उ०—हे गौतम ? स्पर्शाएल. क्षेत्रने स्पर्शे छे. यावत्चोकस छ ए दिशामां स्पर्शे छे. १. अथ षष्ठो व्याख्यायते, तस्य चाऽयं संबन्धः-अनन्तरोद्देशके अन्तिमसूत्रेषु 'असंखेज्जेसु णं भंते ! जाव-जोतिसिय-वेमाणियावासेसु' तथा 'संखेज्जेसु णं भंते ! वेमाणियावाससयसहस्सेसु' इत्येतद् अधीतम् , तेषु च ज्योतिष्कविमानावासाः प्रत्यक्षा एव, इति तद्गतदर्शनं प्रतीत्य, तथा 'जावंते' इति यदुक्तमादिगाथायाम् , तच्च दर्शयितुमाहः-'जावइयाओ' इत्यादि. यत्परिमाणात् , 'उवासंतराओ'त्ति अवकाशान्तरात्-आकाशविशेषात् , अवकाशरूपान्तरालाद् वा-यावत्यवकाशान्तरे स्थित इत्यर्थः. 'उदयंते' त्ति उदयन् उद्गच्छन् , "चक्खुप्फास' ति चक्षुषो दृष्टेः स्पर्श इव स्पर्शः, नतु स्पर्श एव, चक्षुषः अप्राप्तकारित्वात् , इति चक्षुःस्पर्शस्तम्. 'हव्वं' ति शीघ्रम् , स च सर्वाऽभ्यन्तरमण्डले सप्तचत्वारिंशद्योजनानां सहस्रेषु द्वयोः शतयोस्त्रिषष्टौ च साधिकायां वर्तमान उदये दृश्यते, अस्तसमयेऽप्येवम् , एवं प्रतिमण्डलं दर्शने विशेषोऽस्ति, स च स्थानान्तरादवसेयः. 'सव्वओ समंत' त्ति सर्वतः सर्वासु दिक्षु, समन्ताद् विदिक्षु, एकार्थों च एतौ. 'ओभासेइ' इत्यादि. अवभासयति-ईषत् प्रकाशयति, यथा स्थूलतरमेव वस्तु दृश्यते. उद्द्योतयति भृशं प्रकाशयति, यथा स्थूलमेव दृश्यते. तपति अपनीतशीतं करोति, यथा वा सूक्ष्मं पिपीलिकादि दृश्यते तथा करोति. प्रभासयति अतितापयोगाद् विशेषतोऽपनीतशीतं विधत्ते, यथा वा सूक्ष्मतरं वस्तु दृश्यते तथा करोति इति. १. हवे छट्ठा उद्देशक विवेचन थाय छे. अने तेनो संबंध आ प्रमाणे छः-आगळना उद्देशकमां छलां सूत्रोमां 'असंखेजेसु णं भंते! जावजोइसिअ-वेमाणिआवासेसु' तथा 'संखेजेसु णं भंते! वेमाणिआवाससयसहस्सेसु' ए बात कही छे अर्थात् ते सूत्रोमां नजरो नजर जणाता ज ज्योतिष्कना विमानावासो कडा छे. एथी तेनी अंदरना देखावने आश्रीने, तथा जे ['जावते'] ए पद आदि गाथामां कयुं छे. तेने दर्शाववा कहे छः['जावइआओ' इत्यादि.] जेटला [ 'उवासंतराओ'त्ति] अवकाशांतरथी-कोइ जातना आकाशथी-के (अवकाश-खाली भाग) रूप अंतरालथीअर्थात् जेटला अवकाशने अंतरे सूर्य रहेलो छे. [ 'उदयते'त्ति] उदय पामतो-उगतो सूर्य ['चक्खुप्फासं'ति] चक्षुःस्पर्श-नजरे ['हव्वं'ति] शीघ्र आवे छे. अहीं 'चक्षुःस्पर्श' शब्दनो अर्थ आ प्रमाणे छे:-चक्षुः नजर अने स्पर्श अडकवू. जो के, 'स्पर्श' शब्दनो अर्थ 'अडकवू'.थाय छे तो पण अहीं तेनो अर्थ 'अडकवा जेवु' करवो. कारण के, नजरे जोवाता कोइ पण पदार्थनुं ज्यारे नेत्रद्वारा निरीक्षण थाय छे त्यारे आंख अने पदार्थनो स्पर्श थतो नथी. कारण के, आंख अप्राप्तकारी छे. अर्थात् 'चक्षुःस्पर्श' एटले 'आंखने अडकवा जेवू.' हवे ते सूर्य उगता अने आथ- सौथी अंदरना मांडलामा काइक वधारे ४७,२,६३ योजन जेटले वर्ततो उदयावस्थामा देखाय छे अने आथमवानी अवस्थामां पण ए ज मता सूर्यन रीते देखाय छे. तथा ए प्रमाणे दरेक मांडले जोवामा विशेष छे अने ते. विशेष बीजा ग्रंथथी जाणवानो छे. ['सव्वओ समंत' ति] दूरपणु 'सर्वतः' एटले बधी दिशाओमां अने 'समंतात्' एटले बधा खूणाओमां. [ओभासेइ' इत्यादि.] थोडं प्रकाशे छे-जे प्रकाशने लीधे मोटामां मोटी ज वस्तु देखाय छे. खूब प्रकाश छे-उद्द्योत करे छे, जेथी मोटी वस्तु ज देखाय छे. तपे छे-ठंडकने दूर करे छे, अथवा ए ताप एवो छे के जेथी नानी कीडी वगेरे पण देखाय छे. खूब तपे छे-घणो ताप थतो होवाथी ठंडकने वधारे दूर करे छे. अथवा ए ताप एवो छे के जेथी नानामां नानी वस्तु देवाय छे. २. एतत् क्षेत्रमेवाऽऽश्रित्याहः-'तं भंते !' इत्यादि. यत् क्षेत्रमवभासयति, उद्द्योतयति, तपति, प्रभासयति च तत् क्षेत्रं किं भदन्त! स्पृष्टमवभासयति ! अस्पृष्टमवभासयति ? इह यावत्-करणादिदं दृश्यम्-"गोर्यमा! पुढे ओभासेइ, नो अपुढे. तं भंते ! ओगाढं ओभासेइ, १. मूलच्छायाः-यावत्-षड्दिशमवभासयति. एवमुद्द्योतयति, तपति, प्रभासयति, यावत्-नियमात् षड्दिशम्. तद् नूनं भगवन् ! सर्वत इति सर्वापमिति स्पृश्यमानकालसमये यावंतकं क्षेत्रं स्पृशति तावत्कं स्पृश्यमानं स्पृष्टमिति वक्तव्यं स्यात् ! हन्त, गौतम! सर्वत इति यावत्-वक्तव्य स्यात्. तद् भगवन् ! किं स्पृष्टं स्पृशति, अस्पृष्टं स्पृशति? यावत्-नियमात् षड्दिशम्. २. ५९ पृष्टाद् नारकाहारप्रकरणं पश्यन्तुः-अनु० १. जूओ पृ-८ मुंः-अनु० २. आ बन्ने शब्दो एक अर्थवाला छे:-श्रीअभय. Page #183 -------------------------------------------------------------------------- ________________ शतक १-उदेशक ६. भगवतुधर्मस्वामिप्रणीत भगवतीसूत्र. १६३, , अणगार्ड ओभासद ? गोवमा ! ओगार्ड ओमासेद, नो अणोगाढं. एवं अनंतरोगाढं ओभासेर, नो परंपरोगाढं तं भंते कि अनुं ओ भासइ, बायरं ओभासइ? गोयमा ! अणुं पि ओभासद, बायरं पि ओभासइ. तं भंते! उडुं ओभासइ, तिरियं ओभासइ, अहे ओभासइ ? गोयमा ! उडूं पि, ३. तं भंते ! आई ओभासइ, मज्झे ओभासइ, अंते ओभासइ ? गोयमा ! आई, ३. तं भंते ! सविसए ओमासे, अविसए ओभासइ ? गोयमा ! सविसए ओभासइ, नो अविसए. तं भंते ! आणुपुत्रि ओभासेइ, अणाणुपुव्विं ओभासेइ ? गोयमा ! आपुष्प ओमासे, नो अनागुपुष्पितं ते कदिसं ओमासे ? गोयना ! नियमा छदिस" ति एतेषां च पदानां प्रथमोदेशकनारकाऽऽहारसूत्रव्याख्या दृश्या इति. य एव 'ओभासेइ' इत्यनेन सह सूत्रप्रपञ्च उक्तः, स एव 'उज्जोअइ' इत्यादिना पदत्रयेण वाच्यः दर्शयन्नाह : - ' एवं उज्जोवेइ' इत्यादि. २. हरे क्षेत्र आओने एज वातने हे छे:-['तं भंते' इत्यादि. ] जे क्षेत्रने अवभासे छे, उद्योतित करे छे, तपाचे हे अने खूब तपाये छे. हे भगवन् ! ते क्षेत्रने स्पर्शांने अवभासे छे के स्पर्श्या सिवाय अवभासे छे ? अहीं 'यावत्' शब्द मूकेलो होवाथी आ प्रमाणे जाणवुं :-'हे गौतम ! स्पर्शीने अवभासे छे, पण स्पर्श्या सिवाय अवभासतो नथी. हे भगवन् ! ते क्षेत्रने अवगाहीने अवभासे छे के अवगाथा सिवाय अवभासे छे ? हे गौतम ! अवगाहीने अवभासे छे, पण अवगाह्या सिवाय अवभासतो नथी. ए प्रमाणे अनंतर अवगाढने अवभासे छे, पण परंपराए अवगाढने अवभासतो नयी. हे भगवन्! ते अंशु क्षेत्रने अवभासे छे के बादर क्षेत्रने अवमासे छे! हे गौतम! ते अमुने पण अवमासे छे अने मादरने पण अवमासे हे भगवन्! ते क्षेत्र उंचे अवभासे छे, तीरछे अवभासे छे के नीचे अवभासे छे! हे गौतम! तेने उंचे, तीरछे अने नीचे पण अयमाने छे. हे भगवन्! ते क्षेत्रने आदिम, मध्यम के अंते अवभासे हे हे गौतम! ते आदिनां मध्यम अने अंतम पण अदमासे छे. हे भगवन्! ते क्षेत्रने पोताना विषयमा अवभासे छे के परविषयमां अवभासे छे ? हे गौतम! तेने पोताना विषयमां अवभासे छे, पण परविषयमा अवभासतो नथी. हे भगवन् ! ते क्षेत्रने क्रमपूर्वक अवभासे छे के क्रम सिवाय अवभासे छे ? हे गौतम । तेने क्रमपूर्वक अवमासे छे, पण क्रम सिवाय अवभासतो नयी. हे भगवन्ते चने वेटली दिशामां अवमासे हे हे गीतम पोस छ ए दिशायां ते क्षेत्रने अवभासे छे." ए बधां पदोनी व्याख्या प्रथम उद्देशकमां कहेल नारकना आहार सूत्रनी पेठे कहेवी. जे सूत्रनो समूह 'अवभासे छे' ए क्रियापद साथै कह्यो छे ते ज सूत्रनो समूह 'उद्घोत करे छे' 'तपावे छे' अने 'खूब तपावे छे' ए त्रण क्रियापद साथे पण कहेवो. ए ज वातने दर्शावतां कहे छे केः - [ एवं उज्जोवेइ' इत्यादि. ] ३. 'स्पृष्टं क्षेत्रं प्रभासयति' इत्युक्तम्, अथ स्पर्शनामेव दर्शयन्नाह से पूर्ण इत्यादि 'सब्बति प्राकृतात् सर्वतः सर्वासु दिक्षु, 'स व्वावं-ति'त्ति प्राकृतत्वाद् एव सर्वात्मना, सर्वेण वाऽऽतपेनाऽऽपत्तिर्व्याप्तिर्यस्य क्षेत्रस्य तत् सर्वापत्ति अथवा सर्व क्षेत्रम्, 'इति' शब्दो 'विषयभूतं क्षेत्रं सर्वम्, नतु समस्तमेव' इत्यस्य अर्थस्य उपप्रदर्शनार्थः, तथा सर्वेणाऽऽतपेन, आपो व्याप्तिर्यस्य क्षेत्रस्य तत् सर्वापम्. 'इति' शब्दः 'सामान्यतः सर्वेणातपेन व्याप्तिः नतु प्रतिप्रदेशं सर्वेण' इत्यस्याऽर्थस्योपप्रदर्शनार्थः अथवा सह व्यापेनाऽऽतपव्याच्या यत् तत् सव्यापम् इतिशब्दस्तु तथैव 'फुसमाणकालसमयंसि 'त्ति स्पृश्यमानक्षणे, अथवा स्पृशतः सूर्यस्य स्पर्शनायाः कालसमयः स्पृशत्कालसमयः- तत्र, आतपेनेति गम्यते. यावत् क्षेत्रं स्पृशति सूर्य इति प्रकृतम्, तावत् क्षेत्रं स्पृश्यमानं स्पृष्टम् - इति वक्तव्यं स्यादिति प्रश्नः. 'हंता' इत्याद्युत्तरम्. स्पृश्यमान- स्पृष्टयोश्च एकत्वं प्रथमसूत्रादवगन्तव्यम्. ३. 'स्पृष्ट- स्पर्शाएल - क्षेत्रने प्रभासे छे' एम कधुं छे. माटे हवे सर्शनाने ज दर्शावता कहे छे केः -[ 'से णूगं' इत्यादि. ] [ 'सैन्यं ति'त्ति ] एटले सर्वतःची दिशाओम[सेव्यायं तिति ] सर्व आत्मवडे, अथवा 'सव्याति' क्षेत्र खूब तापथी व्यात हे ते 'सर्वापत्ति' अथवा ''एते 'स' अने 'पी' एटले 'इति' अहीं आ 'इति' शब्द विषयभूत नघा क्षेत्रको सूचक छे. पण जे क्षेत्र के ते बधायनो सूचक गधी. 'सम्मान' एटले 'सर्वाप' अर्थात् जे क्षेत्र खूब तडकाथी व्याप्त होय ते 'सर्वाप' अने 'ति' एटले 'इति' आ 'इति' शब्द 'क्षेत्रनो दरेक भागे भाग तापथी व्याप्त छेएम नथी, पण सामान्य रीते क्षेत्र तापभी व्याप्त छे' ए अर्थनो सूचक है अथवा 'सव्वा' एटले 'सम्याप' ने तडकाथी व्याप्त होय ते क्षेत्र सव्याप. अने 'इति' शब्दनो अर्थ तो पूर्व प्रमाणे ज जाणवो. ['फुसमाणकालसमयंसि ' त्ति ] जे वखते स्पर्श कराय छे ते वखते, अथवा स्पर्श करता -- सूर्यनी स्पर्शना-नो काळ - समय ते 'स्पृशत्कालसमय' तेमां आ ठेकाणे 'आतपवडे' ए अर्थ अध्याहार्य छे. 'जेटलं क्षेत्र सूर्य स्पर्शे छे' ए चालु बात छे से श्यमान क्षेत्र 'ए' एम कहेवाय ए प्रश्न छे. [ 'हंता' इत्यादि. ] ए उत्तरसूत्र छे. सृश्यमान अने सृष्टनं एक प्रथम सूत्री जाग लोकांता दिस्पर्शना. २०२. प्र० होते ते अलोगंतं फुसइ, अलोवंते प फुसइ ? लोयंतं - २०२. उ० – हंता, गोयमा ! लोयंते अलोयंतं फुसइ, अलोयंते वि लोयंतं फुसइ. २०२. १० - हे भगवन् ! टोकनो अंत (छेडो) अठोकना अंतने स्पर्शे, अलोकनो पण अंत लोकना छेडाने स्पर्शे ? २०२. उ० - हा, गौतम ! लोकनो छेडो अलोकना छेडाने स्पर्शे अने अलोकनो पण अंत खोकना छेडाने स्पर्शे. १. जूओ पृ० ५३, प्रश्न ५ मानी टीका-पेरा- १३:- अनु० २. आ शब्दोनो जे अर्थ कर्यो छे ते प्राकृतना धोरणे छे:-श्री अभय० ३, जूओ पृष्ठ ४१, प्रथम प्रश्न अने तेनी टीका:- अनु० १. मुलच्छायाः कामो भगवन् कान्तं स्पृशति लोकान्तोऽपि वान्तं शत इन्त गौतम लोकान्तोकान् स्रावि अलोकान्तोऽपि लोकान्तं स्पृशतिः - अनु० : Page #184 -------------------------------------------------------------------------- ________________ लोकांत. अणु. बादर, उंचे० श्रीरायचन्द्र - जिनागमसंग्रहे - १६४ २०३. प्र० --- तं भंते! किं पुढं फुसइ, अपुढं फुसइ ? २०३. उ० -- जाव - नियमा छद्दिसिं फुसइ. २०४. प्र० - दीवंते भंते ! सागरंतं फुसइ, सागरंते वि दीवंतं फुसइ ? २०४. उ० - हंता, जाव - नियमा छद्दिसिं फुसइ. २०५. प्र० – एवं एएणं अभिलावेणं- उदंते पोयंतं फुसइ, छिद्दन्ते दूसंतं, छायंते आयवंतं ० ? शतक १. - उद्देशक ६. २०३. प्र० - हे भगवन् ! जे स्पर्शाय छे ते शुं स्पृष्ट छे ? अस्पृष्टछे ? २०३. उ० - हे गौतम! यावत् नियमपूर्वक छ ए दिशामां स्पर्शाय छे. २०४. प्र०—हे भगवन् ! बेटनो छेडो समुद्रना छेडाने स्पर्शे समुद्रनो पण छेडो बेटना छेडाने स्पर्शे ? २०४. उ०—हा, यावत्-नियमे छ ए दिशामां स्पर्शे. २०५. प्र०- ए प्रमाणे ए अभिलापवडे - पाणीनो छेडो वहाणना छेडाने स्पर्शे, छिद्र - काणा-नो छेडो वस्त्रना छेडाने स्पर्शे, अने छायानो छेडो तडकाना छेडाने स्पर्शे ? २०५. उ०- हे गौतम! यावत्-नियमे छ ए दिशामां स्पर्शे. २०५. उ० - जाव - नियमा छद्दिसिं फुसइ. ४. स्पर्शनामेवाधिकृत्याऽऽहः- 'लोयंते भंते ! अलोयंतं' इत्यादि. लोकान्तः सर्वतो लोकाऽवसानम् अलोकान्तस्तु तदनन्तर एवेति. इहापि ‘पुढं फुसइ' इत्यादिसूत्रप्रपञ्चो दृश्यः. अत एवोक्तम्- ' जाव - नियमा छद्दिसिं' ति एतद्भावना चैवम् स्पृष्टमलोकान्तम्, लोकान्तः स्पृशति, स्पृष्टत्वं च व्यवहारतो दूरस्थस्यापि दृष्टम्, यथा-चक्षुः स्पर्श इत्युच्यते - अवगाढमासन्नमित्यर्थः, अवगाढत्वं चाऽऽसत्तिमात्रमपि स्यात्, अत उच्यते-अनन्तराऽवगाढमव्यवधानेन संबद्धम् नतु परंपराऽवगाढम् शृङ्खलाकटिका इव परंपरासंबद्धम्, तं चाणुं स्पृशति, अलोकान्तस्य कचिद् विवक्षया प्रदेशमात्रत्वेन सूक्ष्मत्वात्. बादरमपि स्पृशति, कचिद् विवक्षयैव बहुप्रदेशत्वेन बादरत्वात् तम् ऊर्ध्वम्, अधः, तिर्यक् च स्पृशति, ऊर्ध्वादिदिक्षु लोकान्तस्याऽलोकान्तस्य च भावात् तं चादौ मध्येऽन्ते च स्पृशति कथम् ? अधस्तिर्यगू-ऊर्ध्वलोकप्रान्तानामादि-मध्या - ऽन्तकल्पनात् तं च स्वविषये स्पृशति स्पृष्टाऽवगाढादौ, नाऽविषयेऽस्पृष्टादाविति तं चानुपूर्व्या स्पृशति, आनुपूर्वी चेह प्रथमे स्थाने लोकान्तः, ततोऽनन्तरं द्वितीये स्थानेऽलोकान्त इत्येवमवस्थानतया स्पृशति, अन्यथा तु स्पर्शनैव न स्यात् तं च षट्सु दिक्षु स्पृशति, लोकान्तस्य पार्श्वतः सर्वतोऽलोकान्तस्य भावात् इह च विदिक्षु स्पर्शना नास्ति, दिशां लोकविष्कम्भप्रमाणत्वात्, विदिशां च तत्परिहारेण भावादिति एवम् द्वीपान्त - सागरान्तादिसूत्रेषु स्पृष्टादिपदभावना कार्या. नवरम् - द्वीपान्त - सागरान्तादिसूत्रे 'छद्दिसिं' इत्यस्यैवं भावना - योजनसहस्रावगाढा द्वीपाश्च, समुद्राश्च भवन्ति, ततश्चोपरितनान्, अधस्तनांश्च द्वीप - समुद्र प्रदेशानाऽऽश्रित्य ऊर्ध्वाऽधोदिग्द्वयस्य स्पर्शना वाच्या. पूर्वादिदिशां तु प्रतीता एव, समन्ततस्तेषामवस्थानात् 'उदंते पोयंतं 'ति नद्याद्युदकान्तः, पोतान्तं नौ पर्यवसानम्, इहाप्युच्छ्रयाऽपेक्षया ऊर्ध्वदिक्स्पर्शना वाच्या. जलनिमज्जने वा इति. 'छिदंते दूसंतं' ति छिद्रान्तः, दूष्यान्तं वस्त्रान्तं स्पृशति, इहापि षदिक्स्पर्शनाभावना - वस्त्रोच्छ्रयापेक्षया, अथवा कम्बलरूपवस्त्रपोट्टलिकायां तन्मध्योत्पन्नजीवभक्षणेन तन्मध्यरन्धाऽपेक्षया लोकान्तसूत्रवत् षड्दिक्स्पर्शना भावयितव्या. 'छायंते आयवंतं' ति इह छायाभेदेन पदिग्भावना एवम् आतपे व्योमवर्तिपक्षिप्रभृतिद्रव्यस्य या छाया तदन्तः, आतपान्तं चतसृषु दिक्षु स्पृशति, तथा तस्या एव छायाया भूमेः सकाशात् तद् द्रव्यं यावदुच्छ्रयोऽस्ति, ततश्च छायान्तः, आतपान्तम् ऊर्ध्वम्, अधश्च स्पृशति अथवा प्रासाद - वरण्डिकादेर्या छाया तस्या भित्तेरवतरन्त्याः, आरोहन्त्या वाऽन्तः आतपान्तम् ऊर्ध्वम्, अधश्च स्पृशति इति भावनीयम्, अथवा तयोरेव छाया -ऽऽतपयोः पुद्गलानामसंख्येयप्रदेशाऽवगाहित्वाद् उच्छ्रयसद्भावः, तत्सद्भावाच्च ऊर्ध्वाऽधोविभागः, ततश्च छायान्त आतपान्तम् ऊर्ध्वम्, अधश्च स्पृशति ि ४. हवे स्पर्शनाने ज उद्देशीने कहे छे केः -- [ 'लोयंते भंते! अलोयंतं' इत्यादि . ] लोकांत एटले चारे बाजुधी लोकनो अंत-छेडो, अलोकांत एटले लोकना छेडानी पछीनो ज भाग, आ स्थळे पण पूर्वनी पेठे [ 'पुढं फुसइ '] इत्यादि सूत्रो कहेवां. माटे ज कयुं छे के: - [ 'जाव-नियमा छद्दिसिं' ति] एनी भावना आ प्रमाणे जाणवी :- स्पर्शेल अलोकांतने लोकांत स्पर्शे छे. कोइ पदार्थ दूर रहेलो होय तो पण व्यवहारथी ते पदार्थ स्पृष्ट कहेवाय छे. जेम के, आंख, जोवा सारु कोइ पण पदार्थनो स्पर्श करती नथी तो पण 'चक्षुःस्पर्श' शब्दनो प्रयोग थाय छे, तेम अहीं न समज. माटे कहे छे के, अवगाढ एटले आसन्न अवगाढपणुं तो मात्र निकटतारूप ज होय, गाटे कहे छे के, अनंतरावगाढ - व्यवधान विना संबद्ध, पण सांकळनी कडीओनी पेठे परंपराए संबद्ध-परंपराए अवगाढ-नहीं. 'ते अणुने स्पर्शे छे' कारण के विवक्षाथी कोइ स्थळे अलोकांत पण प्रदेश मात्र होवाथी सूक्ष्म छे. 'बादरने पण स्पर्शे छे' कारण के विवक्षाथी कोइ स्थळे अलोकांत पण बहुप्रदेशरूप होवाथी बादर छे. 'तेने उंचे, नीचे १. मूलच्छायाः -- तद् भगवन् ! किं स्पृष्टं स्पृशति ! अस्पृष्टं स्पृशति ? यावत्-नियमात् पइदिशं स्पृशति द्वीपान्तो भगवन् । सागरान्तं स्पृशति ? सागरान्तोऽपि द्वीपान्तं स्पृशति ? हन्त, यावत् नियमात् पद्दिशं स्पृशति एवम् एतेनाऽभिलापेन उदकान्तः पोतान्तं स्पृशति, छिद्रान्तो दृष्यान्तम् Jain Education Internati: छायान्त आतपान्तम् ? यावत् नियमात् पदिशं स्पृशतिः - अनु vale & Personal Use Only . Page #185 -------------------------------------------------------------------------- ________________ ना मणुओं. शतक १.-उद्देशक ६. भगवत्सुधर्मस्वामिप्रणीत भगवतीसूत्र, १६५ अने तीरले स्पर्श छे' कारण के ऊर्धादि दिशाओमां लोकांत अने अलोकांत होय छे. 'तेने आदिमां, वचमां अने अंते स्पर्शे छे' ते केवी रीते? तो कहे छ के, नीचेना, तीरछा अने उंचा लोकप्रांतोनी आदिपणे, वचलापणे अने अंतपणे कल्पना करवाथी पूर्व प्रमाणे थाय छे. 'तेने भावि.. पोताना विषयमा स्पर्शे छेपोताना विषयमा एटले स्पृष्ट अने अवगाढादिमां, पण पोताना अविषयमां-अस्पृष्टादिमां-नहीं. 'तेने क्रमपूर्वक स्पर्शे क्रमः है। क्रम एटले अहीं प्रथम स्थानमा लोकांत अने त्यार पछी बीजा स्थानमा अलोकांत, ए प्रमाणे अवस्थानपणे स्पर्श छ, जो एम न करवामा आवे तो स्पर्शना ज थाय नहीं. 'तेने छए दिशामां परों छे' कारण के लोकांतने पडखे चारे बाजु अलोकांत छे. आ स्थळे खूणाओनी स्पर्शना नथी. कारण के, दिशाओनुं प्रमाण लोकना विष्कम जेटलुं छे. अने विदिशाओ लोकना परिहारपूर्वक रहे छे. एज प्रमाणे द्वीपांत अने सागरांतादि सूत्रोमां पण 'स्पृष्ट' वगेरे पदोनी भावना करवी. विशेष ए के, द्वीपांत अने सागरांतादि सूत्रमा ['छदिसिं'] ए सूत्रनी भावना-विचारआ प्रमाणे करवीः-द्वीपो अने समुद्रो हजार योजन अवगाढ होय छे तेथी द्वीप तथा समुद्रना उपरना अने हेठळना. प्रदेशोने आश्री ऊर्ध्ववि- दीपनो गो. शानी अने अधोदिशानी स्पर्शना, कहेवी. पूर्वादि दिशाओनी स्पर्शना तो प्रतीत ज छे. कारण के तेओर्नु (प्रदेशोनु) अवस्थान चारे बाजु छे. [उदंते पोयंत'ति] नदी वगेरेना पाणीनो छेडो नावना अंतने स्पर्शे छे. अहीं पण उंचाइनी अपेक्षाए ऊर्ध्व दिशानी स्पर्शना जाणवी. अथवा जलमां निमजन पाणीनो छेडो. थया पछी उंचाइनी अपेक्षाए ते स्पर्शना जाणवी. ['छिदंते दूसतं ति] छिद्रनो अंत वस्त्रना अंतने स्पर्शे छे. अहीं पण वस्त्रनी उंचाइनी अपेक्षाए काणानो छेडो. छ ए दिशाना स्पर्शनी भावना करवी. अथवा कांबळरूप वस्त्रनी पोटलिमां तेनी वच्चे उत्पन्न थएल कोइ जीवे खावाथी पडेल (तेना) वचला काणानी अपेक्षाए लोकांत सूत्रनी पेठे छ ए दिशाना स्पर्शनी भावना करवी. ['छायंते आयवंत' ति] अहीं छायाना भेदथी छ दिशानी भावना छायानो छेडो. आ प्रमाणे करवीः-आतपमा आकाशमा उडता पक्षि वगेरे द्रव्यनी जे छाया, अने तेनो जे अंत ते छायानो अंत-ते, आतपना अंतने चारे दिशामा स्पर्श छे. तथा ते ज छायानी उंचाइ जमीनथी मांडी ते द्रव्य सुधीनी छे. तेथी छायानो अंत आतपना अंतने उंचे अने नीचे स्पर्शे छे. अथवा हवेलीनी अने वरंडी वगैरेनी भींत उपरथी उतरती के चडती जे छाया, तेनो अंत आतपना अंतने उंचे अने नीचे स्पर्श छे. एम भावना करवी. अथवा पुद्गलोर्नु असंख्येय प्रदेशोमां अवगाहिपणुं होय छे तेथी ते ज छाया अने आतपने उचाइ होवाथी तेनी उंचाइ अने प्रकाश भने छार नीचाइनो विभाग करवो. अने तेथी छायानो अंत आतपना अंतने उंचे अने नीचे स्पर्शे छे. क्रियाविचार. २०६. प्र०—अस्थि णं भंते ! जीवाणं पाणाइवाए णं किरिया । २०६. प्र०—हे भगवन् ! जीवो द्वारा प्राणातिपात क्रिया कज्जइ? कराय छे? २०६. उ०—हंता, अस्थि. २०६. उ०—हा, कराय छे. २०७. प्र०-सा भंते ! किं पुट्ठा कज्जइ ? अपुट्ठा कज्जइ ? २०७. प्र०-हे भगवन्! जे क्रिया कराय छे ते शुं स्पृष्ट छ ? के अस्पृष्ट छे? २०७. उ०---जाव-निव्वाघाएणं छद्दिसि, वाघायं पड़च्च सिय २०७. उ०—हे गौतम ! यावत्-निर्व्याघातवडे छ ए दिशाने, तिदिसिं, सिय चउदिसिं, सिय पंचदिसिं. व्याघातने आश्रीने कदाच त्रण दिशाने, कदाच चार दिशाने अने कदाच पांच दिशाने स्पर्शे छे.. २०८. प्र०-सा भंते । किं कडा कज्जइ ? अकडा कज्जइ ? २०८. प्र०-हे भगवन् ! जे क्रिया कराय छे ते शुं कृत छे ! के अकृत छे ! २०८. उ०-गोयमा ! कडा कज्जइ, नो अकडा कज्जइ. २०८. उ०—हे गौतम! ते क्रिया कृत छे. पण अकृत नथी. २०९. प्र०-सा भंते ! किं अत्तकडा कज्जइ ? परकडा २०९. प्र. हे भगवन् ! जे क्रिया कराय छे ते शुं आत्मकृत कज्जइ ? तदुभयकडा कज्जइ ? छ ? परकृतं छे? के उभयकृत छे ! २०९. उ०—गोयमा ! अत्तकडा कज्जइ, णो परकडा कज्जइ, २०९. उ०—हे गौतम ! ते क्रिया आत्मकृत छे. पण परकृत 'नो तदुभयकडा कज्जइ. के तदुभयकृत नथी. २१०. प्र०-सा भंते ! किं आणुपुब्धि कडा कज्जइ ? अणा- २१०. प्र०—हे भगवन् ! जे क्रिया कराय छे ते अनुक्रमगुपुरि कडा कज्जइ ? पूर्वक कृत छ ? के अनुक्रम सिवाय कृत छे ? .२१०. उ०—गोयमा! आणुपुब्बि कडा कज्जइ, णो २१०. उ०—हे गौतम! ते अनुक्रमपूर्वक कृत छे. पण अनुअणाणुपुचि कडा कज्जइ. जा य कडा कज्जइ, जा य कजिस्सइ क्रम सिवाय कृत नथी. वळी जे कृत क्रिया कराय छे अने कराशे ते सव्वा सा आणुपुश्विकडा, णो अणाणपविकड त्ति वत्तव्वं सिया. बधी अनुक्रमपूर्वक कृत छे.पण अनुक्रम सिवाय कृत नथी एम कहेवाय. १. मूलच्छायाः-अस्ति भगवन् ! जीवैः प्राणातिपातः क्रिया क्रियते ? हन्त, अस्ति. सा भगवन् ! कि स्पृष्टा क्रियते, अस्पृष्टा क्रियते ? यावत्-नियाघातेन षड्दिशम् , व्याघातं प्रतील स्यात् त्रिदिशम् , स्यात् चतुर्दिशम् , स्यात् पञ्चदिशम. सा भगवन् ! किं कृता क्रियते, अकृता क्रियते ? गौतम | कृता क्रियते, नो अकृता क्रियते. साभगवन् ! किम् आत्मकृता क्रियते, परकृता क्रियते. तदुभयकृता क्रियते ? गीतमा आत्मकृता क्रियते, नो परकृता क्रियते, नो तदुभयकृता क्रियते. सा भगवन् ! किम् आनुपूर्वी कृता क्रियते, अनानुपूर्वी कृता क्रियते. गौतम ! आनुपूर्वी कृता क्रियते, नो अनानुपूर्वी कृता क्रियते. या.च कृता क्रियते, या च करिष्यते सर्वा सा आनुपूर्वीकृता,'नो अनानुपूर्वीकृता इति वक्तव्यं स्यात:-अनु. Page #186 -------------------------------------------------------------------------- ________________ १६६ श्रीरायचन्द्र-जिनागमसंग्रहे शतक १.-उद्देशक ६. २११. प्र०-अस्थि णं भंते । नेरइयाणं पाणाइवायकिरिया २११. प्र०—हे भगवन् ! नैरयिको द्वारा प्राणातिपात किया कज्जइ ? कराय छे ? . २११. उ०-हंता, अस्थि, २११. उ०—हे गौतम ! हा, कराय छे. २१२. प्र०-सा भंते ! किं पुट्ठा कज्जइ ? अपुट्ठा कज्जइ? २१२. प्र०-हे भगवन् ! जे क्रिया कराय छे ते शुं स्पृष्ट छे? के अस्पृष्ट छे? २१२. 30-जाव-नियमा छदिसि कजई. २१२. उ०—हे गौतम! ते यावत्-नियमे छ ए दिशामा कराय छे. २१३. प्र०-सा भंते । किं कडा कज्जइ ? अकडा कज्जइ ? २१३. प्र०-हे भगवन् ! जे क्रिया कराय छे ते शंकृत छ? के अकृत छे ? २१३. उ०-तं चेव जाव-णो अणाणुपुब्धि कड त्ति वत्तव्वं २१३. उ०—हे गौतम! ते पूर्व प्रमाणे जाणवू, यावत्-ते सिया. अनुक्रम सिवाय कृत छे एम न कहेवाय. २१४. जहा णेरड्या तहा एगिदियवज्जा भाणियव्वा जाव- २१४.-नैरयिकोनी पेठे एकेंद्रिय सिवायना यावत्वेमाणिआ. एगिदिया जहा जीवा तहा भाणियव्वा. वैमानिक सुधीना बधा जीवो कहेवा. अने जीवोनी पेठे एकेंदियो कहेवा. २१५.---जहा पाणाइवाए तंहा मुसावाए, तहा अदि- २१५.-प्राणातिपातनी क्रिया पेठे मृषावाद, अदत्तादान, ण्णादाणे, मेहणे, परिग्गहे, कोहे जाव-मिच्छादसणसल्ले. एवं एए मैथुन, परिग्रह, क्रोध अने यावत्-मिथ्यादर्शनशल्य सुधी जाणवं. अट्ठारस चउवीसं दंडगा भाणिअव्वा. अने ए प्रमाणे ए अढार पापस्थान विषे चोवीश दंडक कहेवा. सेवं भंते !, सेवं भंते ! त्ति भगवं गोयमे समणं भगवं जाव- हे भगवन्! ते ए प्रमाणे छे. हे भगवन् ! ते ए प्रमाणे छे. एम विहरति. कही भगवान् गौतम श्रमण भगवंत महावीरने नमीने यावत्विहरे छे. ५. स्पर्शनाऽधिकारादेव च प्राणातिपातादिपापस्थानप्रभवकर्मस्पर्शनाम् अधिकृत्याऽऽहः-'अत्थि' इत्यादि. अस्त्ययं पक्षः 'किरिया कज्जई' ति क्रियते इति क्रिया-कर्म, सा क्रियते भवति. 'पुढे' इत्यादेाख्या पूर्ववत्, 'कडा कज्जइत्ति कृता भवति, अकृतस्य कर्मणोऽभावात्. 'अत्तकडा कज्जइ'त्ति आत्मकृतमेव कर्म भवति, नाऽन्यथा. 'अणाणुपुचि कडा कज्जइ'त्ति पूर्व–पश्चाद्विभागो नाऽस्ति यत्र तद् अनानुपूर्वीशब्देनोच्यत इति. 'जहा णेरड्या तहा एगिंदियवज्जा भाणियव्व' त्ति नारकवदसुरादयोऽपि वाच्याः एकेन्द्रियवर्जाः, ते त्वन्यथा, तेषां हि दिक्पदे 'निव्वाघाएणं छद्दिसिं, वाघायं पडुच्च सिय तिदिसिं' इत्यादेविशेषाऽभिलापस्य जीवपदोक्तस्य भावात्. अत एवाहः-'एगिंदिया जहा जीवा तहा भाणियव्य'त्ति 'जाव-मिच्छादसणसल्ले' इह यावत्-करणाद् 'माणे माया-लोभे पेजे' अनभिव्यक्तमायालोभस्वभावमभिष्वङ्गमात्रं प्रेम. 'दोसे' अनभिव्यक्तक्रोध-मानस्वरूपमप्रीतिमात्रं द्वेषः. कलहो राटिः. 'अभक्खाणे' असदोषाऽऽविष्करणम्. पैशून्यं प्रच्छन्नमसदोषाऽऽविष्करणम्, 'परपरिवाए' विप्रकीर्णं परेषां गुणदोषवचनम्, 'अरइरई' अरतिर्मोहनीयोदयात् चित्तोद्वेगः तत्फला, रतिर्विषयेषु मोहनीयोदयात् चित्ताऽभिरतिः अरतिरतिः. 'मायामोसे' तृतीयकषायद्वितीयाश्रवयोः संयोगः. अनेन च सर्वसंयोगा उपलक्षिताः. अथवा वेषान्तर-भाषान्तरकरणेन यत् परवञ्चनं तद् मायामृषा इति. मिथ्यादर्शनं शल्यमिव विविधव्यथानिबन्धनत्वाद् मिथ्यादर्शनशल्यम्-इति. प्राणाति पातक्रिया. आत्मकृत. ५. स्पर्शनानो ज अधिकार होवाथी प्राणातिपात (हिंसा) वगेरे पापस्थानकथी उत्पन्न थती कर्म संबंधी स्पर्शनाने उद्देशीने कहे छे के:-['अस्थि' इत्यादि.] आ पक्ष छे-आ वात छे ! [ 'किरिया कजइत्ति] कराय ते क्रिया अने क्रिया एटले कर्म, ते थाय छे ? [ 'पुढे' ] इत्यादि सूत्रनी व्याख्या पूर्वनी पेठे करवी. ['कडा कजइत्ति] कृत होय ते थाय छे. कारण के अकृत कर्मनो अभाव छे. ['अत्तकडा कज्जइत्ति] कर्म तो आत्मकृत ज होय छे. पण अन्यथा-परकृत-नथी होतुं. ['अणाणुपुचि कडा कज्जइ' ति] ज्यां आगळ पाछळनो विभाग न होय ते 'अनानुपूर्वी' शब्दथी व्यवहाय छे. ['जहा णेरइया तहा एगिदियवजा भाणियव्वत्ति] एकेंद्रिय जीवोने वर्जीने नारकिओनी पेठे असुरादिक बधा जीवो पण कहेवा. अने एकेंद्रिय जीवो जूदी रीते कहेवा. कारण के तेओने विषे दिक्पदमा 'अडचण न होय तो छ ए दिशामां अने अडचण होय तो कदाच त्रण दिशामां' इत्यादि विशेष एकदिव. १. मूलच्छायाः-- अस्ति भगवन् । नैरयिकैः प्राणातिपातक्रिया क्रियते । हन्त, अस्ति. सा भगवन् । किं स्पृष्टा क्रियते, अस्पृष्टा क्रियते ! यावत्नियमात्-षड्दिशं क्रियते. सा भगवन् । किं कृता क्रियते, अकृता क्रियते । तदेव यावत्-नो अनानुपूर्वी कृता इति वक्तव्यं स्यात् , यथा नैरयिकास्तथा एकेन्द्रियवर्जा भणितव्या यावत्-वैमानिकाः. एकेन्द्रिया यथा जीवास्तथा भणितव्याः. यथा प्राणातिपातस्तथा मृषावादः, तथाऽदत्ताऽऽदानम् , मैथुनम, परिग्रहः, क्रोधो यावत्-मिथ्यादर्शनशल्यम्, एवमेते अष्टादश चतुर्विशतिर्दण्डका भणितव्याः. तदेवं भगवन् !, तदेवं भगवन् । इति भगवान् गातमः श्रमणं भगवन्तं यावत्-विहरतिः-अनु. www.jainelibrary.ory Page #187 -------------------------------------------------------------------------- ________________ शतक १.-उद्देशक ६. भगवत्सुधर्मस्वामिप्रणीत भगवतीसूत्र. १६७ के अने ते विशेष जीवपदमा कहेलो छ. माटे ज कहे छे के, ['एगिदिया जहा जीवा तहा माणिअन्व'त्ति ] [ 'जाव-मिच्छादसणसल्ले'] अहीं 'यावत्' शब्द मूकवाथी मान, माया, लोभ, वगैरे जाणवा. प्रेम-जे आसक्तिमा माया अने लोभनो स्वभाव अप्रकट छे ते आसक्ति प्रेग. द्वेष-अप्रकट क्रोध अने प्रेमादि अभिमानरूप जे मात्र अप्रीति ते द्वेष. कलह एटले राड-कजीओ. अभ्याख्यान एटले अछता दोषोनुं जाहेर करवं. पैशून्य एटले अछता दोषोनुं गुप्तपणे जाहेर करवं. परपरिवाद-विप्रकीर्णपणे बीजाओना गुण दोष कहेवा. [ 'अरइरइ'त्ति ] मोहनीयना उदयथी चित्तना उद्वेगरूप फलवाळी ते अरति, मोहनीयना उदयथी विषयोमा चित्तनी अभिरति ते रति अने ते बन्ने अरतिरति. मायामृषावाद एटले त्रीजा कषायनो अने बीजा आश्रवनो संयोग. आ, बधा संयोगोनुं उपलक्षण छे. अथवा मायामृषावाद एटले वेष बदलावीने के भाषा बदलावीने जे बीजाने ठग, ते. अनेक प्रकारनी पीडानुं मिथ्यादर्शन शल्य. कारण होवाथी मिथ्यादर्शन, शल्यनी पेठे छे माटे ते मिथ्यादर्शनशल्य छे. श्रमण भगवंत महावीर अने आर्य श्रीरोह. संबंधो-ते णं काले णं, ते णं समए णं समणस्स भगवओ संबंध-ते काले, ते समये श्रमण भगवंत महावीरना शिष्य महावीरस्स अंतेवासी रोहे णाम अणगारे पगइभद्दए, पगइमउए, रोह नामना अनगार हता. जेओ स्वभावे मद्र, कोमळ, विनयी, पगइविणीए, पगइउवसंते, पगइपयणुकोह-माण-माया-लोभे, शांत, ओछा क्रोध, मान, माया अने लोभवाळा, अत्यंत निरभिमिउमद्दवसंपन्ने, अलीणे, भद्दए, विणीए समणस्स भगवओ मानी, गुरुने आशरे रहेनारा, कोइने संताप न करे तेवा अने महावीरस्स अदूरसामते उडुंजाणु, अहोसिरे, झाणकोहोवगए संज- गुरुभक्त हता. ते रोह नामना अनगार पोते उभडक रहेला, नीचे मेणं, तवसा अप्पाणं भावमाणे विहरइ. तए णं से रोहे अणगारे नमेल मुखवाळा, ध्यानरूप कोठामा पेठेला तथा संयम अने तपवडे जायसड़े जाव-पज्जुवासमाणे एवं वदासी: आत्माने भावता श्रमण भगवंत महावीरनी आजुबाजु विहरे छे. पछी ते रोह नामना अनगार जातश्रद्ध थइ यावत्-पर्युपासना करता आ प्रमाणे बोल्याः२१६. प्र०-पुब्धि भंते। लोए, पच्छा अलोए ? पुदि २१६. प्र०-हे भगवन् ! पहेलो लोक छे अने पछी अलोक अलोए, पच्छा लोए? छ ? के पहेलो अलोक छे अने पछी लोक छ ? २१६. उ०-रोहा! लोए य, अलोए य, पव्विं पेते, पच्छा २१६. उ०—हे रोह ! लोक अने अलोक, ए पहेलो पण छे पेते-दो वि ए सासया भावा, अणाणुपुव्वी एसा रोहा!. अने पछी पण छे. ए बन्ने पण शाश्वत भाव छे. हे रोह ! ए बेमां 'अमुक पहेलो अने अमुक पछी' एवो क्रम नथी. . २१७. प्र०—पुट्विं भंते ! जीवा, पच्छा अजीवा ? पुदि २१७. प्र०-हे भगवन् ! जीवो पहेला छे अने अजीवो पछी अजीवा पच्छा जीवा ? छ? के पहेला अजीवो छे अने पछी जीवो छ? २१७. उ०—जहेव लोए, अलोए य; तहेव जीवा य, अजीवा २१७. उ०—हे रोह ! जेम लोक अने अलोक विषे का य. एवं भवसिद्धिआ य अभवसिद्धिआ य, सिद्धी, असिद्धी. सिद्धा, तेम जीवो अने अजीवो संबंधे पण जाणवू. ए प्रमाणे भवसिद्धिको, असिद्धा. __ अने अभवसिद्धिको, सिद्धि अने असिद्धि-संसार तथा सिद्ध अने संसारिओ पण जाणवा. २१८. प्र०—पुग्विं भंते ! अंडए, पच्छा कुक्कुडी ? पुन्धि २१८. प्र०-हे भगवन् ! पहेलो इंडं छे अने पछी कुकडी कुक्कुडी, पच्छा अंडए ? 'रोहा ! से गं अंडए कओ? भयवं! छे ? के पहेलां कुकडी छे अने पछी इंडे छे 'हे रोह! ते इंडु कुक्कुडीओ. 'सा णं कुक्कुडी कओ?' 'भंते ! अंडयाओ.! क्याथी थयु ?' 'हे भगवन् ! ते इंई कुकडीथी थयु.' 'हे रोह ! ते कुकडी क्याथी थइ ?' 'हे भगवन् ! ते कुकडी इंडाथी थइ.' २१८. उ०—एवामेव रोहा! से य अंडए, सा य कक्कडी २१८. उ०—ए ज प्रमाणे हे रोह! ते इंडं अने ते कुकडी पुन्धि पेते, पच्छा पेते-दुवे सासया भावा, अणाणुपुव्वी एसा रोहा!. ए पहेलां पण छे अने पछी पण छे-ए शाश्वत भाव छे. पण हे रोह ! ते बेमां कोइ जातनो क्रम नथी. . १. मूलच्छायाः-तस्मिन् काले, तस्मिन् समये श्रमणस्य भगवतो महावीरस्याऽन्तेवासी रोहो नाम अनगारः प्रकृतिभद्रकः, प्रकृतिमृदुकः, प्रकृतिविनीतः, प्रकृत्युपशान्तः, प्रकृतिप्रतनुकोध-मान-माया-लोभः, मृदुमार्दवसम्पन्नः, अलीनः, भद्रकः, विनीतः श्रमणस्य भगवतो महावीरस्य अदूरसामन्ते ऊर्वजानुः, अधःशिराः, ध्यानकोष्ठोपगतः संयमेन, तपसाऽऽत्मानं भावयन् विहरति. तदा स रोहोऽनगारो जातश्रद्धो यावत्-पर्युपासीन एवम् अवादीत:-पूर्व भगवन्! लोकः, पश्चाद् अलोकः पूर्वम्-अलोकः, पश्चाद् लोकः ? रोह ! लोकश्च अलोकश्च, पूर्वम्-अपि एतौ, पश्चाद् अपि एतौ-द्वा अपि एतौ शाश्वतौ भावी अनानुपूर्वी एषा रोह! पूर्व भगवन् ! जीवाः, पश्चाद् अजीवा; पूर्वम्-अजीवाः, पश्चाद् जीवाः ? यथैव लोकः, अलोकश्च; तथैव जीवाश्थ, अजीवाश्च. एवं भवसिद्धिकाच,अभवसिदिकाश्च. सिद्धिः, असिद्धिः सिद्धाः,असिद्धाः. पूर्व भगवन् ! अण्डकम् , पश्चात् कुकुटी? पूर्वे कुकुटी, पश्चाद् अण्डकम् ? "रोह । तद् अण्डकं कुतः?' 'भगवन् ! कुकुट्याः ' 'सा कुकुटी कुतः? 'भगवन् ! अण्डकात्'. एवमेव रोह ! तद् अण्डकम् , सा च कुकुटी पूर्वम्-अपि एते पश्चाद् अपि एते-टी शाश्वती भावौ. अनानुपूर्वी एषा रोह !:-अनु० Page #188 -------------------------------------------------------------------------- ________________ १६८ श्रीरायचन्द्र-जिनागमसंग्रहे २१९.५० अलोयंते पच्छा लोयंते ? २१९. उ०- रोहा। लोयंते य, अलोयंते व जाप-अणाणुपुव्वी एसा रोहा !. २२० प्र० पुवि भंते! लोयंते, पच्छा सचमे उपासंतरे पुच्छा. २२०. उ० – रोहा ! लोयंते य, सत्तमे उवासंतरे; पुव्विं पि दो पि एते, जाणावी एसा रोहा ! एवं लोयंते व, स चमेव तनुचाए, एवं धणचार घणोदही, सत्तमा पुडवी. एवं लोयते एवेणं संजोएयन्ये इमेहिं ठाणेहिं तं जहा मते लोयंते, पच्छा असते पुि उपास बाथ- पणउदहि- पुढवी दीवा य सागरा वासा, नेरइआई अस्थिय समया कम्माई लेस्साओ. दिट्ठी दंसण णाणा सण्णा सरीरा य जोग-उवओगे, दमएसा पज अदा किं पुष्पि छोयन्ते. २२१. प्र० पुष मंते । लोयंते, पच्छा सन्नद्धा ? २२१. उ० जहा छोवतेनं संजोइआ सप्चे ठाणा एते. एव अलोयंतेण वि संजोएयव्वा सव्वे. २२२. प्र० पुवं ते! सत्तमे उपासंतरे, पच्छा सत्तमे पाए? २२२. उ० एवं सत्तमं उपासंतरं सव्वेहि समं संजोएअव्यं जाप सन्नवाए.. २२३. प्र० - पुव्विं भंते! सत्तमे तणुवाए, पच्छा स घणवाए ? २२३. उ०- ए पि तहेव नेयव्यं, जाब- सव्वद्धा. एवं उवरिल्लं एक्केकं संजोयंतेणं जो जो हिद्विल्लो, तं तं छतेणं नेव्यं, जान-अती- अणागडा, पच्छा सध्या जाय- अणाणु पुव्वी एसा रोहा !. " सेयं मंते, सेवं भंते! ति जाय- बिहार. · शतक १. - उद्देशक ६०. २१९. प्र० - हे भगवन् ! पहेलां लोकांत छे अने पछी अलोकांत छे के पहेां अठोकांत छे अने पछी लोकांत छे! २१९. उ० हे रोड छोकांत भने अलोकांत, ए बन्नेम यावत् - हे रोह ! कोइ जानो क्रम नथी. و २२०. प्र०—हे भगवन् ! पहेलां लोकांत छे अने पछी सातमु अवकाशांतर छे ! इत्यादि पूछ २२०. उ० – हे रोह ! लोकांत अने सातमुं अवकाशांतर, ए बने पहेला पण छे. ए प्रमाणे यावत्-हे रोह ! ए बेमां कोइ जारानो क्रम नधी. ए प्रमाणे डोकांत, सातमो सनुबात, ए प्रमाणे धनवात, घनोदधि अने सातमी पृथिवी. ए. प्रमाणे एक एकनी साथे लोकांत आ नीचे लखेलां स्थानो साथे जोडवो: अवकाशांतर, वात, घनोदधि, पृथिवी, द्वीप, सागर, वर्ष- क्षेत्र, नैरयिकादिक जीव, अस्तिकाय, समय, कर्म, लेश्या, दृष्टि, दर्शन, ज्ञान, संज्ञा, शरीर, योग, उपयोग, द्रव्यप्रदेशो अने पर्यवो तथा शुं काळ पहेला छे अने लोकांत ( पछी छे ? ) २२१. प्र०—हे भगवन् ! पहेलां लोकांत छे अने पछी सर्वाद्धा छे ! २२१. उ० – हे रोह ! जेम लोकांत साधे ए बधां स्थानो जोयां, तेम आ संबंध पण जाणवुं अने ए प्रमाणे ए बधां स्थानो अलोकांत साधे पण जोडवा. १. सय्यायाः पूर्वं भगवन् क्षोकान्तः पचाद् अलोकान्तः पूर्वम् अलोकान्तः पखाद् कान्नाः रोड लोकान्तव, अलोकान्तव; यावदनुपूर्वी एका रोड पूर्व भगवन् लोकान्तः पश्चात् सप्तमम् अवकाशान्तरम् पृच्छा. रोह। खेकान्तथ सप्तमम्अवकाशान्तरम्. पूर्वम्-अपि द्वौ अपि एतौ यावत् - अनानुपूर्वी एषा रोह ! एवं लोकान्तश्च सप्तमश्च तनुवातः, एवं घनवातः, घनोदधिः, सप्तमी पृथिवी एवं लोकान्त एकैकेन संयोजयितव्य एभिः स्थानैः, तद्यथाः – अवकाश-वात- घनोदधि- पृथिवी - द्वीपाश्च सागरा वर्षाणि नैरयिकादि'अस्तिकायाः समयाः कर्माणि लेश्याः दृष्टिर्दर्शनं ज्ञानानि संज्ञा शरीराणि च योगोपयोगी, द्रव्यप्रदेशाः पर्यवा अद्धा किं पूर्व लोकान्तः. पूर्व भगवन् ! लोकान्तः, पश्चात् सर्वाद्धा ? यथा लोकान्तेन संयुक्तानि सर्वाणि स्थानानि एतानि एवम् अलोकान्तेनाऽपि संयोजयितव्यानि सर्वाणि पूर्वं भगवन् । सप्तमम् अवकाशान्तरम्, पश्चात् सप्तमस्तनुवातः ? एवं सप्तमम् - अवकाशान्तरं सर्वैः समं संयोजयितव्यम्, यावत्-सर्वाद्धा. पूर्वं भगवन् ! सप्तमस्तनुवातः पश्चात् सप्तमो धनवातः ? एवम् अपि तथैव ज्ञातव्यम्, यावत् सर्वाद्धा एवम् उपरितनम् एकैकेन संयोजयता योगोपख तं तं छला शातव्यम् यावत्-अ- अनागताद्वा पञ्चात् सर्वांडा, गायत् अन्नानुपूर्वी एषा रोह तदेवं भगवन्! देवं भगवन्! 7 0 इति यावत् विद्वति:-अनु २२२. प्र०-हे भगवन् ! पहेलां सारामुं अवकाशतिर छे अने पछी सातमो तनुवात छे! ? २२२. उ० हे रोह ! ए प्रमाणे सातमुं अवकाशांतर बधा साये जोड़ भने ए प्रमाणे यावत् सर्वाद्धा सुधी जाण २२३. प्र० - हे भगवन् ! पहेलां सातमो तनुवात छे अने पक्षी सातमो धनवाद छे ! २२३. उ० हे रोह ! ए पण ते प्रमाणे जाणवु यावत्सर्वाद्धा. ए प्रमाणे उपरना एक एकने संयोजतां अने जे जे हेठलो होय तेने छोडतां पूर्व प्रमाणे जाणवुं यावत् अतीत अने अनागतकाळ अने पछी सर्वाद्धा, यावत्-हे रोह ! एमां कोइ जातनो क्रम नथी. हे भगवन् ! ते प्रमाणे छे, हे भगवन् ! ते ए प्रमाणे छे एम कही यावत्-विहरे छे. Page #189 -------------------------------------------------------------------------- ________________ शतक १.-उद्देशक ६. भगवत्सुधर्मस्वामिप्रणीत भगवतीसूत्र. १६९ ६. एवं तावद् गौतमद्वारेण कर्म प्ररूपितम् , तच प्रवाहतः शाश्वतम् , इत्यतः शाश्वतान् एव लोकादिभावान् रोहकाऽभिधानमुनिपलबद्वारेण प्ररूपयितुं प्रस्तावयन्नाहः-'ते णं काले गं' इत्यादि. 'पगइभद्दए' त्ति स्वभावत एव परोपकारकरणशीलः, 'पगइमउए' त्ति स्वभावत एव भावमार्दविकः, अत एव 'पगइविणीए' त्ति तथा 'पगइउवसंतेत्ति क्रोधोदयाऽभावात् , 'पगइपयणुकोह-माण-मायालोभे' सत्यपि कषायोदये तत्कार्याऽभावात्-प्रतनुक्रोधादिभावः. 'मिउमद्दवसंपन्ने ति मृदु यद् मार्दवम्-अत्यर्थम् अहंकृतिजयः, तत् संपन्नः प्राप्तो गुरूपदेशाद् यः स तथा. 'अलीणे' ति गुरुसमाश्रितः, संलीनो वा. 'भद्दए' त्ति अनुपतापको गुरुशिक्षागुणात्. 'विणीए' त्ति गुरुसेवागुणात्. 'भवसिद्धिया य' त्ति भविष्यतीति भवा, भवा सिद्धिर्निवृत्तिर्येषां ते भवसिद्धिका इत्यर्थः. 'सत्तमे उवासंतरे' त्ति सप्तमपृथिव्या अधोवर्तिआकाशम्-इति. सूत्रसंग्रहगाथे:-'उवास' इत्यादिके. तत्र 'उवासे' त्ति सप्तावकाशान्तराणि. 'वाय' त्ति तनुवाताः, घनवाताः. 'घणउदहि' ति घनोदधयः सप्त. 'पुढवि'त्ति नरकपृथव्यः सप्तैव. 'दीवा यत्ति जम्बूद्वीपादयोऽसंख्येयाः, एवम्-सागरा लवणादयः. 'वास'त्ति वर्षाणि भरतादीनि सप्त एव. 'नेरइयाइ' त्ति चतुर्विशतिदण्डकः. 'अस्थिय' त्ति अस्तिकायाः पञ्च. 'समय' त्ति कालविभागाः. कर्माण्यष्टौ. लेश्याः षट्. दृष्टयो मिथ्यादृष्टयादयस्तिस्रः. दर्शनानि चत्वारि. ज्ञानानि पञ्च. संज्ञाश्चतस्रः. शरीराणि पञ्च. योगास्त्रयः. उपयोगौ द्वौ. द्रव्याणि षट्. प्रदेशा अनन्ताः. पर्यवा अनन्ताः. एवम् 'अद्ध' त्ति अतीताद्धा, अनागताद्धा, सर्वाद्धा चेति. किं पुदि । लोयंति' त्ति अयं सूत्राभिलापनिर्देशः तथैव. पश्चिमसूत्राभिलापं दर्शयन् आहः-'पुचि भंते ! लोयंते, पच्छा सव्वद्धे ?' त्ति एतानि च सूत्राणि शून्य-ज्ञानादिवादनिरासेन विचित्रबाह्या-5ऽध्यात्मिकवस्तुसत्ताऽभिधानार्थानि, ईश्वरादिकृतत्वनिरासेन च अनादित्वाऽभिधानार्थानि इति. ६. ए प्रमाणे गौतमद्वारा कर्मनुं प्ररूपण थयु. अने ते कर्म प्रवाहथी शाश्वत छे, माटे हवे शाश्वत लोकादि भावोने रोहक वायं मीरोइ. नामना मुनिवर द्वारा प्ररूपाववा प्रस्तावना करतां कहे छे केः ['ते णं काले गं' इत्यादि.] ['पगइभद्दए'त्ति] स्वभावधी ज परोपकार मुनिस्वभाव. करवाना स्वभाववाळो, ['पगइमउए'त्ति] स्वभावथी ज कोमळ, माटे ज ['पगइविणीए'] स्वभावथी विनयवाळो, तथा ["पगइउवसंते'त्ति] क्रोधनो उदय न होवाथी स्वभावे शांत, ['पगइपयणुकोह-माण-माया-लोभे'] जो के कषायनो उदय छे तो पण तेनुं परिणाम न होवाथी जेना क्रोधादिक भाव पातळा छे एवो, ['मिउमद्दवसंपन्ने'त्ति] गुरुना उपदेशथी अहंकार उपर अत्यंत जय मेळवनार-निरभिमानी, ['अलीणे'त्ति] गुरुने आशरे रहेलो अथवा गुप्तेंद्रिय, ['भद्दए'त्ति] गुरुनी शिक्षाना गुणथी कोइने संताप न उपजावे तेवो, ['विणीए'त्ति] गुरुसेवाना गुणथी विनीत-विनयवंत. [भवसिद्धिआ य'त्ति] जेओनी सिद्धि थनारी छे ते भवसिद्धिक. [ 'सत्तमे उवासंतरे'त्ति] सातमी पृथिवीनी नीचे- आकाश. सूत्रसंग्रहगाथा:-['उवास' इत्यादि.] तेमां [ 'उवासे'त्ति] 'उवास' एटले सात आकाशांतरो. [ 'वाय'त्ति] तनुवात अने घनवात. ['घणउदहि'त्ति] सात घनोदधि. ['पुढवित्ति] सात नरक पृथिवी. ['दीवा यत्ति] जंबूद्वीप वगैरे असंख्य द्वीपो. ए प्रमाणे लवण वगेरे समुद्रो. ['वासत्ति] भरतादिक सात क्षेत्रो. ['नेरइयाइ'त्ति] नैरयिकादिक चोवीश दंडक. ['अत्थिय'ति पांच अस्तिकाय. ['समय'त्ति] कालना विभागो. आठ कर्मो. छ लेश्या. मिथ्यादृष्टि वगेरे त्रण दृष्टि. चार दर्शन. पांच ज्ञान. चार संज्ञा. पांच शरीर. त्रण योगो. बे उपयोग. छ द्रव्यो. अनंता प्रदेशो. अनंत पर्यायो. ए प्रमाणे ['अद्धत्ति] भूतकाळ, भविष्यत्काळ अने समग्र काळ. [ 'किं पुचि लोयंति'त्ति] आ सूत्र बोलवानी पद्धति पूर्ववत् छे. वळी छेल्ला सूत्राभिलापने दर्शावतां कहे छे केः-[पुचि भंते ! लोयंते, पच्छा सव्वद्धे?' ति] ए बा सूत्रो शून्यवाद, ज्ञानवाद वगेरेना निरासपूर्वक विचित्र बाझ अने सूत्रप्रयोजन. आध्यात्मिक पदार्थोनी सत्ताना सूचक छे. तथा 'आ जगत् ईश्वर कृत छे' इत्यादि वादना निरासपूर्वक जगतना अनादिपणाना सूचक छे. लोकस्थिति. २२४०-भंते त्ति भगवं गोयमे समणं जाव-एवं षयासी:-कड़विहा णं भंते ! लोयद्विती पन्नत्ता ? २२४. प्र०-'हे भगवन्!' एम कहीने भगवंत गौतमे श्रमण भगवंत महावीरने यावत्-आ प्रमाणे कर्यु:-हे भगवन् । लोकनी स्थिति केटला प्रकारनी कही छे ? . २२४. उ०-गोयमा। अविहा लोयहिती पनत्ता. २२४. उ०-हे गौतम | लोकनी स्थिति आठ प्रकारनी तंजहा:-आगासपइदिए वाए. वायपइदिए उदही, उदय(हि)- कही छे. ते आ प्रमाणे:-वात-वायु-आकाशने आधारे रहेलो छे. उदधि वायुने आधारे रहेलो छे. पृथिवी-जमीन-उदधिने 1. शून्यवाद एटले बधुं शून्य छे-पदार्थ के ज्ञान काइ ज नथी. आ शून्यवादने केटलाक बौद्धो स्वीकारे छे. ते माटे विशेष विवेचन सारु जूओ रत्नाकरावतारिका-पृ-२७-३२. (य.). २. ज्ञानवाद एटले जे काइ बधुं देखाय छे ते ज्ञानरूप छे एम मानवू तेः-अनु. १. मूलच्छायाः-भगवन् । इति भगवान् गौतमः श्रमणं यावत्-एवम् अवादीत:-कतिविधा भगवन् । लोकस्थितिः प्राप्ता! गौतम | अष्टविधा लोकस्थितिः प्रश्ता. तयथाः-आकाशप्रतिष्ठितो वातः. वातप्रतिष्ठित उदधिः. उदधि(क) प्रतिष्ठिता पृथिवी:-अनु. म.सू. २२ Page #190 -------------------------------------------------------------------------- ________________ श्रीरायचन्द्र-जिनागमसंग्रहे शतक १.-उद्देशक ६. पइविया पुढवी. पृढविपइडिया तसा, थावरा पाणा. अजीवा आधारे रहेली छे. त्रस जीवो-हाली चाली शके तेवा प्राणिओजीवपइविया. जीवा कम्मपइडिया. अजीवा जीवसंगहिया. जीवा अने स्थावर जीवो-कायम स्थिर रहेनार प्राणिओ-पृथिवीने आधारे कम्मसंगहिया. रहेला छे. अजीबो-जड पदार्थो-जीवने आधारे रहेला छे. (सकर्मक) जीवो कर्मने आधार रहेला छे. अजीवोने जीवोए संघ रेला छे अने जीवोने कर्मोए संघरेला छे. २२५. प्र०-से केणद्वेणं भंते । एवं वुच्चइ-'अट्टविहा २२५. प्र०-हे भगवन्! एम कहेवार्नु शुं कारण के, 'लोजाव-जीवा कम्मसंगहिया? कनी स्थिति आठ प्रकारनी कही छे अने यावत्-जीवोने कर्मोए संघरेला छे ? २२५. उ०-गोयमा! से जहाणामए केई पुरिसे बत्थि- २२५. उ०-हे गौतम ! जेम कोइ एक पुरुष होय, अने माडोवेड, बत्थिमाडोवेत्ता उप्पि-सितं बंधइ, बंधइत्ता; मोणं गंठिं ते (पुरुष) चामडानी मसकने पवनवडे फुलावे. पछी ते मसबंधइ, बंधइत्ता; उवरिलं गठिं मुयइ, मुइत्ता, उवरिलं देसं वामेइ, कन मुख बंध करे, मसकने वचले भागे गांठ बांधे, पछी ते उवरिल्लं देसं वामेत्ता; उवरिलं देसं आउयायस्स पूरेइ, पूरित्ता मसकन मुख उघाडु करे अने तेनी अंदरनो पवन काढी नाखे. उप्पि-सितं बंधइ, बंधित्ता मज्झिल्लगंठिं मुयइ, मुइत्ता; से पूर्ण पछी ते मसकना उपरना भागमा पाणी भरे, पछी पार्छ ते मसगोयमा ! से आउयाये वाउयायस्स उप्पिं उवरिमतले चिट्ठइ ? कन मुख बांधी दे, पछी तेनी वचली गांठ छोडी दे. तो हे हंता, चिट्ठइ. से तेणद्वेणं जाय-'जीवा कम्मसंगहिया'. से जहा गौतम! ते भरेलुं पाणी ते पवननी उपर उपरना भागमा रहे ! वा केइ पुरिसे बत्थि आडोवेइ, आडोवित्ता कडीए बंधइ, 'हा, रहे' ते कारण थी यावत्-'जीवोने कर्मोए संघरेला छे' ए, बंधित्ता; अत्थाह-मतार-मपोरासियांस उदगंसि ओगाहेज्जा. से पूर्व प्रमाणे कर्तुं छे. अथवा हे गौतम ! जेम कोइ एक पुरुष होय, गुणं गोयमा! से पुरिसे तस्स आउयायस्स उवरिमतले चिट्ठइ ? अने ते चामडानी मसकने पवनवडे फुलावी पोतानी कडे बांधे, हता, चिट्ठइ. एवं वा अवविहा लोयदिई पनत्ता, जाव-जीवा पछी ते पुरुष ताग विनाना, तरी न शकाय तेवा, अने माथोडा कम्मसंगहिया. करतां वधारे उंडा पाणीमा प्रवेश करे. तो हे गौतम ! ते पुरुष ते पाणीनी उपर उपरना भागमा रहे ? 'हा, रहे' ए रीते लोकनी स्थिति आठ प्रकारनी कही छे, यावत्-जीवोने कर्मोए संघरेला छे. २२६.प्र०—अस्थि णं भंते । जीवा य, पोग्गला य अन्नमन- २२६. प्र०--हे भगवन् ! जीवो अने पुद्गलो परस्पर संबद्ध छे. बद्धा, अन्नमत्रपुट्ठा, अन्नमनओगाढा, अण्णमण्णसिणेहपडि- परस्पर वधारे संबद्ध छे, परस्पर एक बीजा मळी गएला छे, परस्पर बद्धा, अन्नमनघडताए चिट्ठति ? स्नेह-चिकाश-थी प्रतिबद्ध छे अने परस्पर घट्ट थइने रहे छ ? . २२६. उ०-हंता, अस्थि. २२६. उ०—हे गौतम! हा. २२७. प्र०—से केणद्वेणं भंते | जाव-चिट्ठति ? २२७. प्र०-हे भगवन्! तेम कहेवानुं शुं कारण के, यावत्-'तेओ ते प्रमाणे रहे छे' ! २२७. उ०—गोयमा । से जहाणामए हरदे सिया, पुने, २२७. उ०—हे गौतम ! जेम कोइ एक हृद-पाणीनो नदपुण्णप्पमाणे, वोलमाणे, योसट्टमाणे, समभरघडताए चिट्ठइ. छे अने ते पाणीथी भरेलो, पाणीथी छलोछल भरेलो, पाणीथी छल कातो, पाणीथी वधतो छ तथा ते भरेला घडानी पेठे रहे छे. हवे ते १. मूलच्छायाः-पृथिवीप्रतिष्टितानसाः, स्थावराः प्राणाः. अजीवा जीवप्रतिष्ठिताः. जीवाः कर्मप्रतिष्ठिताः. अजीया जीवसंगृहीताः. जीवाः कर्मसंगृहीताः. तत् केनाऽर्थेन भगवन् । एवमुच्यते 'अष्टविधा यावत्-जीवाः कर्मसंगृहीताः?' गौतम | तद् यथानामकः कश्चित् पुरुषो बस्तिमाटोपयति, यस्तिमाटोप्य उपरि तद् बनाति, बद्धा मध्ये प्रन्धि बनाति, बद्धा उपरितनां प्रन्थि मुग्धति, मुक्त्वा उपरितनं देशं वमयति, उपरितनं देश चमयिस्वा उपरितनं देशम् अप्कायेन पूरयति, पूरयित्वा उपरि तद् बध्नाति, बद्धा मध्यमग्रन्धि मुञ्चति, मुक्त्वा तद् नूनं गौतम | स अप्कायः वायुकायस्य उपरि उपरिमतले तिष्ठति ? इन्त, तिष्ठति. तत् तेनार्थेन यावत्-'जीवाः कर्मसंगृहीताः' तद् यथा वा कश्चित् पुरुषो बस्तिम्-आटोपयति,आटोप्य कव्या बधाति, बद्धा अस्वाधा-ऽतारा-उपौरुषेये, उदके अवगाहयेत् , तद् नूनं गौतम! स पुरुषस्तस्य अप्कायस्य उपरिमतले तिष्ठति। हन्त, तिष्ठति. एवं वाऽष्टविधा लोकस्थितिः प्रज्ञप्ता, यावत्-जीवाः कर्मसंगृहीताः अस्ति भगवन् ! जीवाश्थ, पद्गलाश्च अन्योन्यबद्धाः, अन्योन्यस्पृष्टाः, अन्योन्यावगाढाः, अन्योन्यस्नेहप्रतिबद्धाः, अन्योन्यघटतया तिष्ठन्ति हन्त, अस्ति. तत् केनाऽर्थेन भगवन् ! यावत्-तिष्ठन्ति ? गीतम! तद् यथानामको हदः स्यात्, पूर्ण, पूर्णप्रमाणः, व्यपलोव्यन् , विकसन् , समभरघटतया तिष्टतिः-अनु० . Page #191 -------------------------------------------------------------------------- ________________ शतक १.-उद्देशक ६. भगवत्सुधर्मस्वामिप्रणीत भगवतीसूत्र. कई परिसे तंसि हरदास एग महं नावं सयासवं, सयछिदं हृदमां कोइ पुरुष एक मोटी, सो नाना काणावाळी, सो मोटा काणाओगाहेजा. से गुणं गोयमा । सा णावा तेहिं आसवदारेहिं आ- वाळी नावने नाखे. तो हे गौतम ! ते नाव ते काणाओथी भराती. परमाणी. आपरमाणी पुना, पुत्रप्पमाणा, वोलट्टमाणा, वोसट्टमाणा, वधारे भराती, छलकाती, पाणीथी वधती थाय ! अने ते भरेला समभरपडताए चिट्ठइ? हंता, चिट्ठइ. से तेणद्वेणं गोयमा ! धडानी पेठे रहे ! 'हा, रहे' माटे हे गौतम | ते हेतुथी यावत्अस्थि पंजीवा य जाव-चिट्ठति. 'जीवो पूर्व प्रमाणे रहे छे'. १. लोकान्तादिलोकपदार्थप्रस्तावाद् अथ गौतममुखेन लोकस्थितिप्रज्ञापनायाहः-'कइविहा ण' इत्यादि. आकाशप्रतिष्ठितो वायु:तनुवात-धनवातरूपः, तस्यावकाशान्तरोपरि स्थितत्वात्. आकाशं तु स्वप्रतिष्ठितमेव इति न तत्प्रतिष्ठाचिन्ता कृता इति. तथा वातप्रतिष्ठित उदधिः-घनोदधिः, तनुवात-घनवातोपरि स्थितत्वात् . तथा उदधिप्रतिष्ठिता पृथिवी, घनोदधीनामुपरि स्थितत्वाद् रत्नप्रभादीनाम, बादल्यापेक्षया च इदमुक्तम् . अन्यथा ईषत्प्राग्भारा पृथिवी आकाशप्रतिष्ठिता एव. तथा पृथिवीप्रतिष्ठितास्त्रस-स्थावराः पाण: इदमपि प्रायिकम्-एव, अन्यथा आकाश-पर्वत-विमानप्रतिष्ठिता अपि ते सन्ति इति. तथाऽजीवाः शरीरादिपुद्गलरूपा जीवप्रतितिताः, जीवेषु तेषां स्थितत्वात्. तथा जीवाः कर्मप्रतिष्ठिताः, कर्मसु अनुदयाऽवस्थकर्मपुद्गलसमुदायरूपेषु संसारिजीवानामाश्रितत्वात्. अन्ये वाह:-"जीवाः कर्मभिः प्रतिष्ठिताः-नारकादिभावेनावस्थिताः". तथाऽजीवा जीवसंगृहीताः, मनो-भाषादिपुद्गलानां जीवैः संगृहीतस्वात. अथाऽजीवा जीवप्रतिष्ठिताः, तथाऽजीवा जीवसंगृहीता इत्येतयोः को भेदः ! उच्यते-पूर्वस्मिन् वाक्ये आधाराऽऽधेयभाव उक्तः, उत्तरे तु संग्राह्य-संग्राहकभाव इति भेदः, यच्च यस्य संग्राह्यं तत् तस्याऽऽधेयमपि अर्थापत्तितः स्यात् , यथाऽपूपस्य तैलम्, इति आधारा-ऽऽधेयभावोऽपि उत्तरवाक्ये दृश्य इति. तथा जीवाः कर्मसंगृहीताः, संसारिजीवानाम् उदयप्राप्तकर्मवशवर्तित्वात् , ये च यद्वशास्ते तत्र प्रतिष्ठिताः, यथा घटे रूपादयः, इत्येवम्-इहाऽपि आधारा-ऽधेयता दृश्या इति. 'से जहानामए केइ' त्ति स यथानामको यत्प्रकारनामा देवदत्तादिनामा इत्यर्थः. अथवा 'से' इति सः, यथा इति दृष्टान्तार्थः. 'नाम' इति संभावनायाम्. 'ए' इति वाक्याऽलंकारे. 'बत्थि' ति बस्ति-दृतिम्. 'आडोवेइ' त्ति आटोपयेद् वायुना पूरयेत् , 'उप्पि-सियं बंधइ' ति उपरि सितं 'पिंञ् बन्धने' इति वचनात् , क्तप्रत्ययस्य च भावार्थत्वात् , कर्मार्थत्वाद् वा बद्धं प्रन्थिमित्यर्थः. बध्नाति करोतीत्यर्थः. अथवा 'उप्पिास' त्ति उपरि, 'तं' इति बस्तिम्, से आउयाए'त्ति सोऽप्कायः तस्य वायुकायस्य 'उप्पिं' ति उपरि, उपरिभावश्च व्यवहारतोऽपि स्याद् इत्यत आहः-उपरितले सर्वोपरीत्यर्थः, यथा वायुराधारो जलस्य दृष्टः, एवमाधारा-ऽऽधेयभावो भवति आकाश-घनवातादीनाम् इति, आधाराऽऽधेयभावश्च प्रागेव सर्वपदेषु व्यजित इति. 'अत्याहंअतारंअपोरुसियंसि' त्ति अस्ताघम्-अविद्यमानस्ताघम्-अगाधमित्यर्थः, अस्ताधो वा निरस्ताधस्तलमित्यर्थः, अत एवाऽतारम्-तरीतुमशक्यम् , पाठान्तरेणाऽपारम्-पारवर्जितम् , पुरुषः प्रमाणमस्य इति पौरुषेयम् , तत्प्रतिषेधाद् अपौरुषेयम्, ततः कर्मधारयः, अतस्तत्र. मकारश्चेहाऽलाक्षणिकः. 'एवं वा' इत्यत्र वाशब्दो दृष्टान्ताऽन्तरतासूचनार्थः. ७. लोकांत वगेरे लोकना पदार्थोनो प्रस्ताव होवाथी हवे गौतमना मुख द्वारा लोकस्थितिने जणाववा सारु कहे छे केः-['कइविहा गं' इत्यादि. बार्य श्रीगोतम. तनुवात अने घनवातरूप वायु आकाशने आधारे रहेलो छे. कारण के, ते वायु अवकाशांतरनी उपर रहेलो छे. अने आकाश तो पोताने आधारे ज रहेलं कोण कोने आधारे के-तेनो बीजो कोइ आधार नथी माटे 'आकाश कोने आधारे रहेलं छे?' ए संबंधी विचार नथी कों. तथा घनोदधि, वातने आधारे रहेलो छे, कारण के घनोदधि, तनुवात अने घनवात उपर रहेलो छे. तथा पृथिवी घनोदधिने आधारे रहेली, छे कारण के रत्नप्रभा वगेरे पृथिवीओ घनोदधिनी उपर रहेली छे. शं०-आ सूत्रमा जे कयुं छे 'पृथिवीओ घनोदधिने आधारे रहेली छे' ते बराबर नथी. कारण के, पृथिवीओ आठ छे तेमा सात पृथिवीओ तो शंका. घनोदधिने आधारे कही ते व्याजबी छे. पण आठमी ईषत्प्राम्भारा (सिद्धशिला) पृथिवी तो घनोदधिने आधारे नथी रही. पण ते आकाशने ज आधारे रहेली छे. माटे सूत्रमा ईषत्याग्भारा सिवायनी बीजी पृथिवीओ घनोदधिने आधारे रहेली छे एम कहेवं उचित छ, पण सामान्य प्रकारे सर्व पृथिवीओ घनोदधिने आधारे रहेली छे ते कथन तो सुसंगत नथी. समा०-पूर्वनी शंका ठीक छे. पण सूत्रनुं आ वचन औपचारिक छे. ते आ रीतेः- समाधान, जेम एक सो माणसनो समुदाय जतो होय, तेमां पोणोसो माणस छत्रीवाळा होय अने पच्चीश माणस छत्री विनाना होय तो पण ते समुदायमा छत्रीवाळा घणा होवाथी अने छत्री विनाना थोडा होबाथी ते समुदाय छत्रीवाळो कहेवाय छे अर्थात् जेनी संख्या वधारे होय तेनो व्यवहार मुख्यपणे थाय छे. तेम ज आ आठ पृथिवीओमा सात पृथिवीओ तो धनोदधिने आधारे रहेली छे अने मात्र एक आठमी सिद्धशिला घनोदधिने आधारे नथी रही. तो पण वधारे संख्यावाळी पृथिवीओ धनोदधिने आधारे रहेली छे माटे ज एम कहुं छे के, 'पृथिवीओ घनोदधिने आधारे रहेली छे' अने एम १. मूलच्छायाः- अथ कश्चित् पुरुषस्तस्मिन् हदे एका महती नावं शतास्रवाम् , शतच्छिद्राम् अवगाहयेत् , तद् नूनं गौतम ! सा नौः तैः भानवद्वारैः आपूर्यमाणी, आपूर्यमाणी पूर्णा, पूर्णप्रमाणा, व्यपलोव्यन्ती, विकसन्ती समभरघटतया तिष्ठति ! हन्त, तिष्ठति. तत् तेनाऽर्थेन गौतम ! अस्ति जीवाश्च यावत्-तिष्ठन्तिः -अनु. . Page #192 -------------------------------------------------------------------------- ________________ १७२ अन्य. शंका. समाधान श्रीरायचन्द्र-जिनागमसंग्रहे शतक १.-उद्देशक ६. सामान्य प्रकारे कहेवू ते उचित पण छे. त्रस-हाली चाली शके तेवा प्राणिओ अने स्थावर-हाली चाली न शके तेवा जीवो-ए बन्ने प्रकारना जीवो पृथिवीने आधार रहेला छे. आ वचन पण प्रायिक छे. कारण के पृथिवी सिवाय पण जीवो आकाशने, पर्वतने अने विमानने आधारे रहेला छे. तथा शरीरादि पुद्गलरूप अजीवो जीवने आधार रहेला छे, कारण के तेओ जीवोमां स्थित छे. तथा जीवो कर्मने आधार रहेला छे, कारण के संसारि जीवोनो आधार अनुदय अवस्थामा रहेल कर्मपुद्गलना समुदाय उपर छे. बीजाओ तो कहे छे के, “जीवो कर्मने आधारे रहेला छे एटले जीवो नारकादि भावे रहेला छे." तथा अजीवोने जीवोए संघरेला छे, कारण के मनना अने भाषा वगेरेना पुद्गलो जीवोए संघरेला छे. शं०-'अजीवो जीवोने आधारे रहेला छे' तथा 'अजीवोने जीवोए संघरेला छे' ए बे वाक्यना अर्थमां शो भेद-तफावत-छे ? समा०-आगळना वाक्यमा आधार आधेय-भाव कयो छे. अने पाछळना वाक्यमा संग्राह्य-संग्राहक भाव कह्यो छे. ए प्रमाणे ए बे वाक्यमा भिन्नता छे. तथा पाछळना वाक्यमां आधार-आधेय भाव पण छे अने ते आ रीते छः-जे जेनुं संग्राह्य होय ते तेनुं आधेय पण होय छे. अर्थात् जेम, पूडलावडे तेल संग्रहाय छे तो ते तेल संग्राह्य पण छे अने आधेय पण छे. तेम अहीं पण समजवू. तथा जीवोने कर्मोए संघरेला छे, कारण के संसारि जीवो उदयप्राप्त कर्मने ताबे रहेला छे. वळी जे जेने वश होय ते तेमा रहेलं होय छे, जेम; घटना रूपादिगुणो घटने वश रहेला छे माटे ज ते घटमां रहेला छे. ए प्रमाणे अहीं पण आधार आधेय भाव जाणवो. [ से जैहानामएँ केइ' त्ति] कोइ एक देवदत्तादि नामवाळो पुरुष, [ 'बस्थिति] मसकने [आडोवेइ'त्ति] आटोपे-वायुवडे फुलावे. [ 'उप्पि-सिअं बंधइ'त्ति] उपर गांठ बांधे. अथवा ['उप्पिसि'त्ति] एटले उपर अने ['त' इति ] एटले ते मसकने. [ से आउयाए'त्ति] अप्काय-पाणी, ते वायुकायनी उपर. उपरपणुं व्यवहारथी पण होय, माटे कहे छे के, उपरने तळिये अर्थात् सौथी उपरना भागमां. जेम जलनो आधार वायु छे ए प्रमाणे आकाश अने घनवातादिनो पण परस्पर आधार-आधेय भाव समजवो. अने ते आधार-आधेय भाव सर्व पदोमा पहेला ज व्यक्त थइ चूक्यो छे. ['अस्थाह-मार-मपोरुसिअंसित्ति] अगाध अथवा तळिया विनानुं घणुं उंडं, माटे ज न तरी शकाय तेवू, अथवा 'अपार' एवं पाठांतर होवाथी अपार-पार विना, पुरुष जेटलु उंडं ते पौरुषेय अने तेवू नहीं (ते करतां वधारे उंडे) ते अपौरुषेय, एवा पाणीमां. ['एवं वा' इति.] मसक, ८. लोकस्थित्यधिकाराद् एव इदमाहः— 'अस्थि णं' इत्यादि. अन्ये त्याहु:-"अजीवा जीवपइडिया' इत्यादेः पदचतुष्टयस्य भावनार्थम् इदमाहः-'अस्थि णं' इत्यादि". 'पोग्गले' ति कर्म-शरीरादिपुद्गलाः, 'अन्नमन्नबद्ध' त्ति अन्योन्यं जीवाः पुद्गलानाम् , पुद्गलाश्च जीवानां संबद्धा इत्यर्थः. कथं बद्धाः? इत्याह-'अन्नमन्नपट्ट' त्ति पूर्व स्पर्शनामात्रेणाऽन्योन्यं स्पृष्टाः, ततोऽन्योन्यं बद्धाः-गाढतरसंबद्धा इत्यर्थः. 'अन्नमन ओगाढ' त्ति परस्परेण लोलीभावं गताः, अन्योन्यं स्नेहप्रतिबद्धा इत्यत्र रागादिरूपः स्नेहः, यदाहः-"स्नेहाभ्यक्तशरीरस्य रेणुना श्लिष्यते यथा, गात्रं राग-द्वेषक्लिन्नस्य कर्मबन्धो भवति एवम्" इति. अत एव 'अन्नमनघडताए' त्ति अन्योन्यं घटाः समुदायो येषां तेऽन्योन्यघटाः, तद्भावस्तत्ता तया–अन्योन्यघटतया. 'हरिए सिय' त्ति हृदो नदः, स्याद् भवेत् , 'पुने' त्ति भृतो जलस्य, स च किश्चिद् न्यूनोऽपि व्यवहारतः स्यात्, अतश्चाह-'पुण्णप्पमाणे'त्ति पूर्णप्रमाणः-पूर्ण वा जलेनाऽऽत्मनो मानं यस्य स पूर्णात्ममानः. 'वोलट्टमाणे ति व्यपलोट्यन् , अतिजलभरणात् छद्यमानजल इत्यर्थः. 'वोसट्टमाणे ति जलप्राचुर्याद् एव विकसन् स्फारीभवन् वर्धमान ' इत्यर्थः. 'समभरघडताए' ति समो न विषमः, घटैकदेशम्-अनानितत्वेन भरो जलसमुदायो यत्र स समभरः, सर्वथा भृतो वा समभरः, समशब्दस्य सर्वशब्दार्थत्वात् , समभरश्चासौ घटश्च इति समासः, समभरघट इव समभरघटः, तद्भावस्तत्ता तया-समभरघटतया-सर्वथा भृतघटाकारतया इत्यर्थः. 'अहे णं' ति 'अहे! शब्दोऽथार्थः. अथ शब्दश्चाऽऽनन्तर्यार्थः. 'ण' इति वाक्यालंकारे. 'महं' ति महतीम्, 'सयासवं ति आस्रवति-ईषत् क्षरति जलं यैस्ते आस्रवाः-सूक्ष्मरन्ध्राणि, सन्तो विद्यमानाः, सदा वा सर्वदा, शतसंख्या वा आस्रवा यस्यां सा सदाऽऽश्रवा, शताश्रवा वा, अतस्ताम्. एवं 'सयछिदं नवरम्-छिद्रं महत्तरं रन्ध्रम्. 'ओगाहेज' त्ति अवगाहयेत्-प्रवेशयेत्. 'आसवदारेहिं' ति आश्रवच्छिद्रः. 'आपूरमाणि' त्ति आपूर्यमाणा 'जलेन' इति शेषः. इह द्विवचनमाभीक्ष्ण्ये. 'पुना' इत्यादि प्राग्वत्. नवरम् - 'वोसट्टमाणा' इत्यादौ वृद्धैरयं विशेष उक्त:-"वोसट्टमाणा' भृता सती या तत्रैव निमजति सा उच्यते. 'समभरघडताए' त्ति हृदक्षिप्तसमभरघटवत्-हृदस्याऽधस्त्योदकेन सह तिष्ठति इत्यर्थः. यथा नौश्च, हृदोदकं चाऽन्योन्याऽवगाहेन वर्तते" एवम् जीवाश्च, पुद्गलाश्च इति भावना. ८. लोकनी स्थितिनो ज अधिकार होवाथी आ सूत्र कहे छः-'अत्थि णं' इत्यादि.] बीजाओ तो कहे छे के, "अजीवा जीवपइटिआ' इत्यादि अन्योन्य पदादि.. चार पदनी भावना माटे आ ['अस्थि ण' इत्यादि.] सूत्र कधुं छे"..[ 'पोग्गले'त्ति ] कर्मना अने शरीर वगेरेना पुद्गलो, ['अन्नमन्नबद्ध' ति] अन्योन्य बद्ध-जीवो पुद्गलोनी साथे अने पुद्गलो जीवोनी साथे एम परस्पर संबद्ध, केवी रीते बद्ध छे ? तो कहे छे के, [ 'अन्नमन्नपुट्ठा' इति] पूर्वे मात्र स्पर्शथीज अन्योन्यस्पृष्ट हता अने पछी अन्योन्यबद्ध थया-खून संबद्ध थया, ['अन्नमन्नमोगाढ'त्ति] परस्पर एकमेक थएला, परस्पर स्नेहथी प्रतिबद्ध थएला, अहीं १. 'से' एटले ते. २. 'यथा' ए शब्द दृष्टांतनो सूचक छ-३. 'नाम' ए शब्द संभावनानो योधक छे. ४. 'ए' वाक्यमा अलंकार भूत छे. ५. 'सि' धातु बंधन अर्थमा छे अने तेनाथी भाव के कर्म अर्थमा 'क्त' प्रत्यय लाववाथी उपर प्रमाणे अर्थ थाय छे. ६. वहीं 'म' अलाक्षणिक छे भने मा श्रणे शब्दोनो कर्मधारय समास करवो. ७. 'वा' शब्द बीजा उदाहरणनो सूचक छ:-श्रीअभय. Page #193 -------------------------------------------------------------------------- ________________ शतक १.-उद्देशक ६. भगवत्सुधर्मस्वामिप्रणीत भगवतीसूत्र, १७३ राग वगेरे रूप नेह समजवो. कबु छ के, “जेम कोइ एक पुरुषना, चिकाशथी-तेलथी-लेपेल शरीर उपर रज चोंटे छे तेम राग अने द्वेषथी क्लिन्न राग. थएल आत्माने कर्मबंध थाय छे" माटे ज ['अन्नमनघडत्ताए'त्ति] जेओनो अन्योन्य समुदाय छे ते अन्योन्यघटा, तेपणे अर्थात् परस्पर समुदायपणे. हिरिए सिय'त्ति] हद-नद-होय, ते ['पुनेत्ति] पाणीथी भरेलो होय, कदाच ते काइक अधुरो पण होय अने व्यवहारथी पूरो कहेवातो होय माटे कद पने पार कहे छे के, ['पुण्णप्पमाणे'त्ति] जेनुं प्रमाण पाणीथी पूरुं छे ते, ['वोलट्टमाणे'त्ति] घणुं पाणी भरावाथी छलकतो, ['वोसट्टमाणे ति] घणु पाणी होवाथी ज विकसतो-वधतो, ['समभरघडताए'त्ति] घटना एकभागर्नु अनाश्रितपणुं होवाथी ज्यां पाणिनो समुदाय विषम नथी पण समान छे ते समभर, अथवा 'सम' शब्द 'सर्व' अर्थवाळो होवाथी तद्दन भरेलो ते समभर, समभररूप जे घट ते समभरघट, तेपणे-तद्दन भरेला घटना पाटनी पेठे अहेजति] [महं'ति] मोटी, [सयासर्वति] सो नाना आसव-(जेनाथी पाणी जरे ते) काणा-वाळी, अथवा हमेशा काणावाळी, ए प्रमाणे सो मोटा काणावाळी. ['ओगाहेजत्ति] प्रवेश करावे. ['आसवदारेहिति] छिद्ररूप द्वारोवडे ['आपूरैमाणि' त्ति] पाणीथी भराती. [ 'पुण्ण' इत्यादि.] ए सूत्र पूर्वनी पेठे छे. विशेष ए के, ['वोसट्टमाणा'] इत्यादि सूत्रो संबंधे वृद्धोए आ प्रमाणे विशेषता जणावी छ:-"वोसट्टमाणा, एटले भराया पछी (जे ज्यां भराय छे) त्यां ज डुबे ते, ['समभरघडताए'त्ति] नदमा फेंकेल अने पाणीथी पूर्ण भरेल घडानी पेठे अर्थात् नदना नीचेना पाणी साथ रहे छे-तळिए बेसी जाय छे". जेम नाव अने हृदनुं पाणी अन्योन्य अवगाहपूर्वक रहे छे तेम जीवो अने पुद्गलो अन्योन्य अवगाहपूर्वक रहे छ. ए प्रमाणे भावना करवी. स्नेहकाय. २२८. प्र०—अस्थि णं भंते ! सया समियं सुहुमे सिणेह- २२८. प्र०—हे भगवन् ! हमेशा सूक्ष्म स्नेहकाय-अप्काय काये पवडइ ? __ (एक जातनुं पाणी) मापपूर्वक पडे छे ! २२८. उ०—हंता, अस्थि. २२८. उ०-हे गौतम! हा, पडे छे. २२९. प्र०-से मंते ! कि उड्डे पवडइ, अहे पवडइ, तिरिए २२९. प्र०—हे भगवन् ! शुं ते उंचे पडे छे, नीचे पडे छे, पषडइ। के तीरछे पडे छे! २२९. उ०-गोयमा ! उड्डे वि पवडइ, अहे वि पवडइ, २२९. उ०—हे गौतम ! ते उंचे पण पडे छे. नीचे पण तिरिए वि पवडइ. पडे छे अने तीरछे पण पडे छे. २३०. प्र०-जहा से बायरे आउयाए अनमनसमाउत्ते २३०. प्र०—हे भगवन् ! ते सूक्ष्म अप्काय आ स्थूल अप्काय चिरं पि, दीहकालं चिट्ठइ तहा णं से वि ? (पाणी) नी पेठे परस्पर समायुक्त थइने लांबा काळ सुधी रहे ! .२३०. उ०-णो इणद्वे समढे. से गं खिप्पं एव विद्धंसं २३०. उ०—हे गौतम ! ए अर्थ समर्थ नथी-तेम न रहे. आगच्छइ. पण ते सूक्ष्म अप्काय शीघ्र ज नाश पामे छे. सेवं भंते 1, सेवं भंते ! त्ति. ___ हे भगवन् ! ते ए प्रमाणे छे, हे भगवन् ! ते ए प्रमाणे छ एम कही यावत्-विहरे छे. भगवंतसुहम्मसामिपणीए सिरीभगवईसुत्ते पढमसये छट्ठो उद्देसो सम्मत्तो. ९. लोकस्थितौ एव इदमाहः-'अत्थि' इत्यादि. सदा सर्वदा, 'समियं' ति सपरिमाणम्, न बादराप्कायवद् अपरिमितमपि, अथवा सदा इति सर्वर्तुषु, समितमिति रात्रौ, दिवसस्य च पूर्वा-ऽपरयोः प्रहरयोः, तत्रापि कालस्य स्निग्धे-तरभावमपेक्ष्य बहुत्वम् , अल्पत्वं चाऽवसेयम्-इति. यदाहः-"पढेम-चरिमाओ सिसिरे, गिम्हे अद्धं तु तासि वजेत्ता, पायं ठवे सिणेहाइरक्खणट्ठा पवेसे वा.” लेपितपात्रं बहिर्न स्थापयेत् स्नेहादिरक्षणार्थाय इति. सूक्ष्मस्नेहकाय इति अप्कायविशेष इत्यर्थः. 'उड़े' त्ति ऊर्ध्वलोके वर्तुलवैताब्यादिषु, 'अहे' त्ति अधोलोकग्रामेषु 'तिरिए'त्ति तिर्यग्लोके 'दीहकालं चिट्ठई' ति तडागादिपूरणात्, 'विद्धंसं आगच्छइ'त्ति स्वल्पत्वात् तस्येति. भगवरसुधर्मस्वामिप्रणीते श्रीभगवतीसूये प्रथमशते षष्ठो देशके श्रीअभय देवसूरिविरचितं विवरणं समाप्तम्. १. या शब्दनो 'अनंतरपणु' अर्थ छे. २. आ शब्द अलंकार सूचक छे. ३. अहीं बेवडं उच्चारण अधिकतानुं सूचक छ:-श्रीअभय. १. मूलच्छाया:-अस्ति भगवन् ! सदा समितं सूक्ष्मः मेहकायः प्रपतति ! हन्त, अस्ति. तद् भगवन् । किम् ऊर्ध्व प्रपतति, अधः प्रपतति, तिर्यक् प्रपतति ? गौतम 1 ऊर्ध्वमपि प्रपतति, अधोऽपि प्रपतति, तिर्यगपि प्रपतति. यथा स बादरोऽप्कायः अन्योन्यसमायुक्तश्विरम् अपि दीर्घकालं तिष्ठति तथा सोऽपि ! नायम् अर्थः समर्थः. तत् क्षिप्रम् एव विद्वंसम् आगच्छति. तदेवं भगवन् !, तदेवं भगवन् । इतिः-अनु० १.प्र. छायाः-प्रथम-चरमौ शिशिरे, ग्रीष्मे अर्धे तु तयोर्जयित्वा, पात्रं स्थापयेत् स्नेहादिरक्षणार्थ प्रवेशे वाः-अनु. Page #194 -------------------------------------------------------------------------- ________________ सक्षमपाणी. १७४ श्रीरायचन्द्र-जिनागमसंग्रहे शतक १.-उद्देशक ६. ९. लोकस्थिति विषे ज आ वात कहे छे के:-['अत्थि' इत्यादि.] हमेशा ['समियंति] मापस हित, पण स्थूल अप्कायनी पेठे अपरिमित नहीं. अथवा सदा एटले बधी ऋतुओमां, समित एटले रातना अने दिवसना आगळना अने छेला प्रहरे (पोरे). तेमां पण चिकाश अने लुखाशने अपेक्षी काळनुं बहुत्व तथा अल्पत्व समजवू. कधुं छे के, "स्नेहादिना-अप्कायादिना-रक्षण माटे के प्रवेशे, शिशिर ऋतुमा प्रथम अने छेल्ला प्रहरने छोटीने तथा ग्रीष्म ऋतुमां ते प्रथम अने छेल्ला प्रहरनो अडधो भाग वर्जीने बीजे समये पात्र स्थापे." अर्थात् मेहादिना रक्षणमाटे लेपवाळु पात्र बहार न मूके. मेहकाय एटले एक जातनो अप्काय. [ 'उड्डे'त्ति ] ऊर्ध्वलोकमां-वर्तुल वैताब्यादिमां, ['अहे'त्ति] अधोलोक ग्रामोमां, [ तिरिए'त्ति] तिर्यग्लोकमां, ['दीहकालं चिट्ठइति] तळावो वगेरेमा भरावाथी लांबो काळ रहे ? ['विद्वंसमागच्छइ'त्ति] ते थोडो होवाथी नाश पामे छे. बेडारूपः समुद्रेऽखिलजलचरिते क्षारभारे भवेऽस्मिन् , दायी यः सगुणानां परकृतिकरणाद्वैतजीवी तपखी। अस्माकं वीरवीरोऽनुगतनरवरो वाहको दान्ति-शान्त्योर, दद्यात् श्रीवीरदेवः सकलशिववर मारहा चाप्तमुख्यः॥१॥ Jain Education international Page #195 -------------------------------------------------------------------------- ________________ शतक १.-उद्देशक ७. नैरविकोत्पादविचार.-चोबीशे दंडक.-नैरपिफमाहारविचार.-चोवीशे देखक-नैरपिकचदर्तनविचार.-उपपन्न,-उदृत्त-विग्रहगतिसमापन्न,-अविग्रहगतिस मापन-चोवीशे दंडक,-देवच्यवन,गर्भशास-गर्भमा उपजतो जीव रंद्रियवालो के इंद्रिय विनानो होया-द्रव्येंद्रिय,-भावेंद्रिय.-गर्भमा उपजतो जीव शरीरवाळो के शरीर विनानो होय-औदारिक, वैक्रिये,-आहारक.-तेजस-कार्मण.-गर्भमा उपजतो जीव सौथी पहेला शं खाय-मातृशोणित. -पिताशक,-गर्भमा गया पछी जीव शुखाय-मातृशोणित साथे माताए खाधेलो आहार.-गर्भमा रहेल जीवने विष्टा वगेरे होयी-ना.-तेनं कारण? -आहारर्नु बीजे बीजे रूपे परिणमन, गर्भमा रहेल जीव मुखवडे खाय?-ना.-कारण.- आखा शरीरथी आहारादि करे,-माजीवरसहरणी नाही. -पुत्रजीवरसहरणी नारी.-संतानने केटलां माताना अंग होय-प्रण. बारसामा मळेला अंगो केटला काळ सुधी रहे-संतान जीवे त्या सुधी.गर्भमा गएलो जीव नरके जाय -हा.-ना.-कारण. -संशी-गर्भमा रहेल जीवनो शत्रु साथे संग्राम.-गर्भमा गएलो जीव देव थाय!-हा.-~-ना. -गर्भमा रहेल जीवने धार्मिक पचन श्रवण, जीव गर्भमां चत्तो होय !-पडखा भेर होय ।-केरीनी पेठे कुम्ज होय १-उभो होय !-वेठो होय !सुतो होय-माताने मुखे सुखी भने दुःखे दुःखी होय :-हा.-प्रसूतिसमये, माथा दारा अने पग द्वारा बहार आये तो ठीक आवे.-आडो थइने भावे तो मरण पामे.-दुर्वर्ण थाय.-उद्देशकसमाप्तिः२३१. प्र०–नेरइए णं भंते । नेरइएसु उववजमाणे किं २३१. प्र०-हे भगवन् ! नैरयिकोमा उत्पद्यमान (उपजतो) देसेणं-देसं उववज्जइ , देसेणं-सव्वं उववजइ, सव्वेणं-देसं नैरयिक शुं एक भागवडे एक भागने आश्री उत्पन्न थाय, एक भागउववज्जइ, सव्वेणं-सव्वं उववजह । वडे सर्व भागने आश्री उत्पन्न थाय, सर्व भागवडे एक भागने आश्रीने उत्पन्न थाय के सर्व भागवडे सर्व भागने आश्रीने उत्पन्न थाय ! २३१.30-गोयमा नो देसेणं-देसं उखवजड, नो देसेणं- २३१. उ०-हे गौतम | ते एक भागवडे एक भागने सव्वं उववज्जइ, नो सव्वेणं-देसं उववज्जइ, सव्वेणं-सव्वं उववज्जति: आश्रीने न उत्पन्न थाय. एक भागवडे सर्व भागने आश्रीने जहा नेरइए, एवं जाव-वेमाणिए. न उत्पन्न थाय. सर्व भागवडे एक भागने आश्रीने न उत्पन्न थाय. पण सर्व भागवडे सर्व भागने आश्रीने उत्पन्न थाय. जेम नैरयिक विषे कह्यं तेम यावत्-वैमानिक सुधी जाणवू. २३२. प्र०–नेरइया णं भंते । नेरइएस उववजमाणे किं २३२. प्र०-हे भगवन् । नैरयिकोमा उत्पद्यमान नैरयिक शं देसेणं-देसं आहारेइ, देसेणं-सव्वं आहारेह, सव्वेणं-देसं आ- एक भागवडे एक भागने आश्री आहार-फरे, एक भागवडे सर्व हारेइ, सव्वेणं-सव्वं आहारेइ । भागने आश्री आहार करे, सर्व भागवडे एक भागने आश्री आहार करे के सर्व भागवडे सर्व भागने आश्री आहार करे ! २३२. उ०-गोयमा । नो देसेणं-देसं आहारेइ, नो दे- २३२. उ०-हे गौतम! ते एक भागवडे एक भागने सेणं-सव्वं आहारेइ, सव्वेणं पा देसं आहारेइ, सल्वेणं वा सव्वं आश्रीने आहार न करे. एक भागवडे सर्व भागने आआहारेइ. एवं जाव-वेमाणिआ. श्रीने आहार न करे. पण सर्व भागवडे एक भागने आश्रीने आहार करे के सर्व भागवडे सर्व भागने आश्रीने आहार करे. अने ए प्रमाणे यावत्-वैमानिक सुधी जाणवू. १. मूलच्छाया:-नैरयिको भगवन् । नैरयिकेषु उपपद्यमानः किं देशेन-देशम् उपपद्यते, देशेन-सर्वम् उपपद्यते, सर्वेण-देशम् उपप'पते, सर्वेण-सर्वम् उपपद्यते ! गौतम | नो देशेन-देशम् उपपद्यते, नो देशेन-सर्वम् उपपद्यते, नो सर्वेण-देशम् उपपद्यते, सर्वेण-सर्वम् उपपद्यते. यथा नैरयिकः, एवं यावत्-वैमानिकः. नैरयिका भगवन् । नैरयिकेषु उपपद्यमानाः किं देशेन-देशम् आहारयन्ति, देशेन-सर्वम् आहारयन्ति, सर्वेण-देशम् आहारयन्ति, सर्वेण-सर्वम् आहारयन्ति? गीतम! नो देशेन-देशम् आहारयन्ति, नो देशेन-सर्वम् आहारयन्ति, सर्वेण वा देशम् आहारयन्ति, सर्वेण वा सर्वम् आहारयन्ति. एवं यावत्-पैमानिकाः-अनु. . Page #196 -------------------------------------------------------------------------- ________________ १७६ -- २३३. प्र० – रेइए णं भंते ! नेरइएहिंतो उववट्टमाणे किं देसेणं-देसं उवह ? २३२. उ० हा उपपमाणे सहेब उपट्टमाणे वि दंडगो भाणियो. २३४. प्र० --- नेरइए णं मंते ! नेरइएहिंतो उववट्टमाणे किं देसेणं-देसं आहारे ? २३४. उ० – तब जान सवे वा देते. आहारे, सच्चे या सव्वं आहारेह एवं जाच-माणिए. श्रीरामचन्द्र-जिनागमसंग्रहे २३५. प्र० नेरइए णं भंते ! नेरइएसु उववत्रे किं देसेणंदेसं उववचे ? २३५. ३० एसो वि तद्देवं जावसणं-स उपच जहा उववज्जमाणे, उव्वट्टमाणे य चत्तारि दंडगा, तहा उववनेणं, उव्वट्टेण वि चतारि दंडगा भाणियव्वा सव्वेणं सव्वं उव वण्णे. सव्वेणं वा देसं आहारेइ. सव्वेणं वा सव्वं - आहारेइ. एएणं अमिलावेणं उपयचेपि उपद्वेग व नेव 3 २३६. ५० र मंते । नेरइए उपव्यमाणे कि अद्धेणं अद्धं उववज्जइ, अद्वेणं सव्वं उववज्जइ, सव्वेणं अद्धं उववज्जइ, सव्वेणं सव्वं उववज्जइ ? २३६.३० वा पढमिल्लेणं अन दंडगा वहा अद्वेण चि अट्ट दंडगा भाणियन्या नवरंग देसेणं देर्स उपचज, तहि अगं अयं उपवन इति भागियव्वं एवं णाणतं एते सने वि सोलस दंडगा भाणियव्वा. शतक १.- उदेशक ७. २३३. प्र०-हे भगवन्नैरपिफोधी उद्वर्ततो नैरपिक एक भागवडे एक भागने आधीने उदरों इत्यादि पूछ. २३३. उ०- हे गौतम! जेम उत्पद्यमान विषे कां, तेम उद्वर्तमान विषे पण दंडक कहेवो. | २३४. प्र०-हे भगवन्। नैरधिकोषी उद्वर्तमान नैरविक एक भागवडे एक भागने आधीने आहार करे इत्यादि पूछ २३४. उ०—हे गौतम! पूर्व प्रमाणे ज जाणतुं यावत्सर्व भागवडे एक देश आश्रीने आहार करे अने सर्व भागवडे सर्व भागने आश्रीने आहार करे. तथा ए प्रमाणे यावत् - वैमानिक सुधी जाणवुं. २३५. प्र० - हे भगवन् ! नैरयिकोमां उपपन्न नैरयिक शुं एक भागवडे एक भागने आश्रीने उत्पन्न छे ? इत्यादि पूछवुं. २३५. उ० हे गौतम! ए दंडक पण से ज प्रमाणे जाणवो यावत् - सर्व भागवडे सर्व भागने आश्रीने उत्पन्न छे. जेम उत्पद्यमान अने उद्वर्तमान विषे चार दंडक कह्या तेम उपपन्न अने उद्वृत्त संबंधे पण चार दंडक कहेवा. 'सर्व भागवडे सर्व भागने आश्रीने उपपन्न' 'सर्व भागपडे एक भागने आश्रीने आहार' भने 'सबै भागपडे सर्व भागने आश्रीने आहार' ए अभिलापवडे उपपन्न अने उड़त विये पण समज - २३६. प्र० -- हे भगवन् ! नैरयिकोमा उपजतो नैरयिक शुं अर्ध भागवडे अर्ध भागने आश्रीने उत्पन्न थाय, अर्ध भागवडे सर्व भागने आश्रीने उत्पन्न थाय, सर्व भागवडे अर्ध भागने आश्रीने उत्पन्न थाय, के सर्व भागकडे सर्व भागने आश्रीने उत्पन्न थाय ! ● १. अथ सप्तम आरभ्यते, तस्य चैवं संबन्धः - ' विध्वंसम् - आगच्छति' इत्युक्तं प्राक्, इह तु तद्विपर्यय उत्पादोऽभिधीयते, अथवा लोकस्थितिः प्राग् उक्ता, इहापि सैव तथा 'नेरइए' त्ति यदुक्तं संग्रहण्यां तच्चाऽवसरायातम् - इहोच्यते इति तत्रादिसूत्रम् - 'नेरइए णं भंते! नेरइए उपव्यमाणे ति ननु उत्पद्यमान एवं कथं नारक इति व्यपदिश्यते । अनुत्पात् तिर्यगादिवद् इति अत्र उच्यतेउत्पद्यमान उत्पन्न एव तदाऽऽयुष्कोदयात्, अन्यथा तिर्यगाचाऽऽयुष्काऽभावाद नारकाऽऽयुष्कोदयेऽपि यदि नारको नाइसौ तदन्यः २२६. उ०- हे गौतम! जेम प्रथमनी साधे आठ दंडक कया, तेम अर्धी साथ पण आठ दंडक कहेवा. विशेष ए के, ज्या 'एक भागवडे एक भागने आधीने उत्पन्न थाय' एवो पाठ आवे त्या 'अर्थ भागवडे अर्थ भागने आधीने उत्पन्न थाय' आ पाठ कहेवो, मात्र एंटलो ज भेद छे भने ए वधा मळीने सोळ दंडक या छे. वा देशम् आहारयति सर्वेगमा सम् एपोऽपि यात् - १. छावा नैरवि भगवन्नैरधिकेभ्य वर्तमानः कि देशेन देशम् उद्वर्तते यथा उपपद्यमानस्तथैव उद्वर्तमानेऽपि दण्डको भि तव्यः यो भगवन्नैरयिकेभ्य उद्वर्तमानः किं देशेन देयम् आहारयति तचैव यावत् सर्वे आहारवति एवं यादवैमानिक गैरविको भगवत्। तैरविनेषु उपपथः किं देशेन देशम् उपपचः उपपन्नः यथा उपपद्यमाने उद्वर्तमानेन चत्वारो दण्डाः तथा उपपमेन उसेनाऽपि वा दण्डका भणितव्याः सर्वे सर्वम् उपपथः सर्वेच वादेद्यम् आहारयति सर्वे वा सर्वम् आहारयति एतेनाभिलापेन उपपऽपि उसेनाऽपि ज्ञातव्यम् नैरविको भगवन्नैरथिवेषु उपपद्यमानः लिए अर्थेन अप अ सर्वम् उपयते उपसर्व उपपद्यते दयानदण्डकाला अवाऽपि वह दण्डका भगिन्याः-यत्र देशेन देशम् उपपद्यते तथाऽचैन अर्थम् उच्यते इति भवितव्यम् एतद् मानायम् एते सर्वेऽपि दण्डका भणितव्याः - अनु०. , 3 - Page #197 -------------------------------------------------------------------------- ________________ शतक १.-उद्देशक ७. भगवत्सुधर्मस्वामिप्रणीत भगवतीसूत्र. कोऽसौ ? इति. किं देसेणं-देसं उववज्जइत्ति देशेन च देशेन च यद् उत्पादनं प्रवृत्तं तद् देशेन-देशम्. छान्दसत्वात् चाव्ययीभावप्रतिरूपः समासः, एवम् उत्तरत्रापि. तत्र जीवः किं देशेन स्वकीयाऽवयवेन, देशेन नारकाऽवयविनोंऽशतया उत्पद्यते, अथवा देशेन देशमाऽऽश्रित्य उत्पादयित्वा इति शेषः, एवम् अन्यत्राऽपि. तथा 'देसेणं-सव्वं ति देशेन च सर्वेण च यत् प्रवृत्तं तद् देशेन-सर्वम्. सत्र देशेन स्वाऽवयवेन सर्वतः सर्वात्मना नारकाऽवयवितयां उत्पद्यते इत्यर्थः. आहोश्वित् सर्वेण सर्वात्मना, देशतो नारकांशतया उत्पद्यते, अथवा सर्वेण सर्वात्मना सर्वतो नारकतया इति प्रश्नः. अत्रोत्तरम्-"न देशेन देशतया उत्पद्यते, यतो न परिणामिकारणाऽवयवेन कार्याऽवयवो निवर्यते, तन्तुना पटाप्रतिबद्धपटप्रदेशवत् , यथा हि-पटदेशभूतेन तन्तुना पटाऽप्रतिबद्धः पटदेशो न निर्वय॑ते, तथा पूर्वाऽवयविप्रतिबद्धेन तद्देशेन उत्तराऽवयविदेशो न निवर्त्यत इति भावः. तथा न देशेन सर्वतया उत्पद्यते; अपरिपूर्णकारणत्वात् तन्तुना पट इव इति. तथा न सर्वेण देशतया उत्पद्यते, संपूर्णपरिणामिकारणत्वात् समस्तघटकारणैर्घटैकदेशवत्. 'सव्वेणं-सव्वं उववज्जई' सर्वेण तु सर्व उत्पद्यते, पूर्णकारणसमवायाद् घटवत्" इति चूर्णिव्याख्या. टीकाकारस्तु एवमाहः-"किमवस्थित एव जीवो देशमपनीय यत्रोत्पत्तव्यं तत्र देशत उत्पद्यते ? अथवा देशेन सर्वत उत्पद्यते ? अथवा सर्वाऽऽत्मना यत्रोत्पत्तव्यं तस्य देशेन उत्पद्यते ? अथवा सर्वात्मना सर्वत्र? इति. एतेषु पाश्चात्यभङ्गो ग्राह्यौ, यतः सर्वेण सर्वात्मप्रदेशव्यापारेण इलिकागतौ यत्रोत्पत्तव्यं तस्य देशे उत्पद्यते, तद्देशेन उत्पत्तिस्थानदेशस्य एव व्याप्तत्वात् , कन्दुकगतौ वा सर्वेण सर्वत्रोत्पद्यते, विमुच्यैव पूर्वस्थानम्" इति. एतच्च टीकाकारव्याख्यानं वाचनाऽन्तरविषयमिति. उत्पादे चाऽऽहारक इत्याहारसूत्रम्-तत्र देशेन देशम् इति आत्मदेशेनाऽभ्यवहार्यद्रव्यदेशम् इत्येवं गमनीयम्. उत्तरम्-'सव्वेण वा देसं आहारेइ'त्ति उत्पत्त्यनन्तरं समयेषु सर्वात्मप्रदेशैराहारपुद्गलान् कांश्चिद् आदत्ते, कांश्चिद् विमुञ्चति, तप्ततापिकागततैलग्राहक-विमोचकाऽपवत् , अत उच्यते-देशमाहारयति इति. 'सव्वेणं वा सव्वं' ति सर्वात्मप्रदेशैरुत्पत्तिसमये आहारपुद्गलान् आदत्ते एव. प्रथमतस्तैलमृततप्ततापिकाप्रथमसमयपतिताऽधूपवत्, इत्युच्यते सर्वमाहारयति इति. उत्पादस्तदाहारेण सह प्राग् दण्डकाभ्याम् उक्तः. अथ उत्पादप्रतिपक्षत्वाद् वर्तमानकालनिर्देशसाधर्म्यात् च उद्वर्तनादण्डक स्तदाऽऽहारदण्डकेन सह. तदनन्तरं च नोद्वर्तनानुत्पन्नस्य स्याद् इति उत्पन्न-तदाऽऽहारदण्डकी. उत्पन्नप्रतिपक्षत्वात् च उद्त्त-तदाहारदण्डको इति. पुस्तकान्तरे तु उत्पाद-तदाऽऽहारदण्डकानन्तरम् उत्पादे सति उत्पन्नः स्याद् इति उत्पन्न-तदाहारदण्डकौ, ततस्तु उत्पादप्रतिपक्षत्वाद् उद्वर्तनायाः, उद्वर्तना-तदाहारदण्डकौ. उद्वर्तनायां च उद्त्तः स्याद् इति उद्वत्त-तदाऽऽहारदण्डको, कण्ठ्याश्च एते इति. एवं तावदष्टाभिर्दण्डकैर्देश-सर्वाभ्याम् उत्पादादि चिन्तितम्. अथ अष्टाभिरेवाऽर्ध-सर्वाभ्याम् उत्पादाद्येव चिन्तयन् आहः-'नेरइए णं' .इत्यादि. 'जहा पढमिल्लेणं' ति यथा देशेन. ननु देशस्य च, अर्धस्य च को विशेषः? उच्यते-देशस्त्रिभागादिरनेकधा, अर्धे तु एकधैव इति. १. हवे सातमा उद्देशकनी शरुआत थाय छे. अने तेनो संबंध आ प्रमाणे छः-आगळना उद्देशकमा छेवटे 'स्नेहकाय शीघ नाश पामे छे' एम कयुं छे अने अहीं तो ते नाशनो विपर्यय-उत्पाद-कहेवानो छे. अथवा आगळना उद्देशकमां लोकस्थिति संबंधे का छे अने आउद्देशकमां पण ते ज संबंधे कहेवार्नु छे. तथा [ 'नेरइए'त्ति] ए पद आगळ संग्रहगाथामा कयुं छे तेनुं विवेचन अहीं समय प्राप्त छे, माटे ते विषे अहीं कहेवार्नु छे. तेमां आदिसूत्र आ छे:[नेरइए णं भंते ! नेरइएसु उववजमाणे'त्ति] शंकाः-मूळ सूत्रमा जे कयुं छे के, 'नैरयिकोमा उपजतो नैरयिक' आ वाक्य असंगत लागे छे. कारण के शंका. जे जीव नैरयिकोमा उत्पन्न थयो नथी, पण हजु उत्पन्न थवानो छे ते जीव 'नैरयिक' केम कहेवाय. जेम के, कोइ मनुष्य के तिर्यंच हजु सुधी नारकिमा उत्पन्न थया नथी, पण हवे पछी उपजवाना छे तो पण ते नैरयिक' कहेवाता नथी तेम ज नारकिमां उपजेलो नहीं, पण हवे पछी उपजवानो के उपजतो कोइ जीव 'नैरयिक' केम कहेवाय ? समा०-वर्तमानकाळ अने भूतकाळना अभेदने लीधे उपजतो जीव पण उपजेलो ज जीव गणाय छे, माटे ज समा. नारकिमां उपजतो जीव पण उपजेलानी पेठे गणातो होवाथी तेने 'नैरयिक' कहेवामा हरकत नथी. कारण के नारकिमां उपजता जीवने नारकिना आयुष्यनो उदय होय छे पण तिर्यंच वगेरे बीजा आयुष्यनो उदय नथी होतो. वळी ज्यारे जीवने बीजा कोइ आयुष्यनो उदय न होय अने मात्र नारकिना आयुष्यनो ज उदय होय तो ते 'नैरयिक' न कहेवाय तो बीजं शुं कहेवाय ? तात्पर्य ए के जीवने जे गतिनुं आयुष्य उदयवर्ति होय ते गतिनो ते (जीव) गणाय छे. “['किं देसेणं-देस उववजइ'त्ति] भागे भागे प्रवर्तेलं जे उत्पादन ते देशेनदेश उत्पादन कहेवाय. ए. प्रमाणे नीचे पण चूर्णिकार. जाणवू. तेमां शुं जीव पोताना अवयववडे नारकना अवयवपणे उत्पन्न थाय ? अथवा पोताना अवयववडे नारकना अवयवने आश्रीने-उत्पन्न करीने- देशेन-देश. उत्पन्न थाय ? ए प्रमाणे बीजे ठेकाणे पण जाणवं. तथा [ देसेणं-सव्वं'ति] भागवडे अने बधावडे प्रवर्तेलं जे उत्पादन ते देशेनसर्व देशेन-सर्व. उत्पादन कहेवाय. तेमां पोताना अवयववडे नारकपणे सर्व आत्मवडे उत्पन्न थाय ? अथवा पोताना सर्व आत्मवडे नारकपणे अंशवडे उत्पन्न थाय ? सर्वेण-देश, के पोताना सर्व आत्मवडे नारकपणे सर्व आत्मवडे उत्पन्न थाय ? अहीं उत्तर आ छः-पोताना अवयवबडे नारकिना अवयवपणे उत्पन्न न थाय. तेनुं सर्वेण-सर्व. कारण आ छे, जे कार्य- जे उपादान कारण होय ते पोताना एक भागथी कार्यना एक भागने न नीपजावे. कारण के उपादान कारण तो ए ज कहेयाय के जे पोते आखू ज कार्यना रूपमा बदलाइ जाय. जेम के; एक कपडं वणातुं होय, तो तेमां कपडु ए कार्य छ अने तांतणा ए कपडा- उपादान. १. एतद्विषये चूर्णिगतः पाठोऽयम्:-"कारणावयवेन कार्यावयवी न निर्वय॑ते, तन्तुना पटानवबद्धप्रदेशे ता (2) (पटो न बद्धप्रदेशे च (व) ता (1) नं च देशेन सर्वः, असकलकारणत्वात् , तन्तुना पट इव. न च सर्वावयवैर्देशकार्याभिनिवृत्तिः संपूर्णसमवायसमवायिकारणत्वात्, घटैकदेशदेशवत्. सर्वावयवैः सर्वः, पूर्णकारणसमवायात् , पटवत्"-श्रीभगवतीचूर्णि, २. एतद्विषये टीका (अवचूर्णि) गतः पाठोऽयम्:-"किमत्रावस्थित एव जीव एक देशम्-अपनीय तत्र देशेन उत्पद्यते, यत्र उत्पत्तव्यम्. अथवा देशेन यत्र उत्पत्तव्यम् , तत्र सर्वश उत्पद्यते. सर्वेण वा शरीरेण तत्र देशेन उत्पद्यते. सर्वेण वा शरीरेण इलिकागतौ देशेन उत्पद्यते, कन्दुकगतौ वा सर्वत्र उत्पद्यते, विमुच्य च पूर्वस्थानम्"-श्रीभगवतीअवचूर्णिः-अनु. १. जूओ पृ. ८ मुंः-अनु. २. वृद्धवाक्य छे माटे अहीं अव्ययीभावसमासनी जेवो पण आ प्रयोग जाणवोः-श्रीअभय. २३ भ० स० Page #198 -------------------------------------------------------------------------- ________________ टीकाकार. माहार. १७८ श्रीरायचन्द्र-जिनागमसंग्रहे शतक १.-उद्देशक ७. कारण छे. ज्यारे कपडं वणावं शरु थइ गयुं अने कपडानो केटलोक भाग वणाइ पण चूक्यो त्यारे जे तंतुओ कपडाने उत्पन्न करे छे ते, कपडानो एवो कोइ भाग उत्पन्न नहीं करी शके के जे भाग पेला वणाता कपडाथी अलग होय. कारण के ते तंतुओ पेला वणाता कपडा साथे जोडाएला छे. अर्थात् जे उपादान कारण पोताना कार्य साथे जोडाएलं होय ते (उपादान) पोताथी उत्पन्न थता कार्यथी जूदो कोइपण भाग उत्पन्न न करी शके. तेवी ज रीते जे जीव पूर्वनी तिर्यंच वगेरे गतिमां प्रतिबद्ध होय अने ते जीव त्यां प्रतिबद्ध रहीने पोताना एक भागवडे अहीं नरकमां नारकिनो एक भाग न नीपजाबी शके-एक भागवडे एक भागपणे न उपजे. तथा एक भागवडे सर्वपणे न उपजे. जेम, एक तांतणावडे कपडं उत्पन्न थइ शकतुं नथी तेम जीव पोताना एक भागवडे नारकिना सर्व भागोने उपजावी शकतो नथी. कारण के अधूरा कारणथी संपूर्ण कार्य थइ शकतुं नथीएक भागवडे सर्वपणे न उपजे. तथा सर्व भागोवडे एक भागपणे न उपजे. जेम, घटने पेदा थवामां जेटलां कारणो जोइए तेटलां वर्धा पूरेपूरां कारणो मळेलां होय तो त्यां चोक्कस घडो ज उत्पन्न थवो जोइए, पण घडानो एक कटको ज उत्पन्न न थइ शके. कारण के ज्यां संपूर्ण कारणो भेगां थयां होय त्यां कार्य संपूर्ण ज थाय. तेम ज्यारे जीवना सर्व भागो कार्यरूपे बदलाता होय त्यारे ते सर्व भागोवडे नारकिनो एक भाग ज नीपजे ते असंगत छे. कारण के अहीं उपादान कारण आखो जीव छे माटे कार्य पण आखुंज थर्बु जोइए. तथा ['सव्वेणं सव्वं उववजइ'] जीव पोताना सर्व भागोवडे नारकिना सर्वभागोने नीपजावे छे-आखा नारकिपणे नीपजे छे. कारण के ज्या पूर्ण कारण होय त्यां कार्य पण पूर्ण ज थाय छे. अहीं पण आखो जीव कारण छे माटे नारकिरूप कार्य पण आखू ज थाय छे. जेम, घडानां बधां कारणो पूरेपूरा मळ्यां होय त्यारे पूरो ज घडो उत्पन्न थाय छे तेम आखा जीववडे आलुं ज कार्य उत्पन्न थाय छे." ए प्रमाणे चूर्णिकारनी व्याख्या छे. अने टीकाकारनी व्याख्या तो आ प्रमाणे छ:- “(१) शुं एक ठेकाणे रहेलो ज जीव पोताना एक भागने दूर करीने ज्यां उत्पन्न थवानुं छे त्यां एक भागवडे उत्पन्न थाय ? (२) अथवा एक भागवडे सर्वतः उत्पन्न थाय ? (३) अथवा ज्यां सर्व आत्मवडे उत्पन्न थवानुं छे त्यां तेना एक भागे उत्पन्न थाय ? के (४) सर्व आत्मवडे सर्वत्र उत्पन्न थाय ? ए चार भांगाओमां पछीना बे भांगा-त्रीजो अने चोथो-लेवा. कारण के ज्यां जीवने उत्पन्न थवानुं छे त्यां जो जीव इलिकागतिवडे -इयळनी चालवानी पद्धति प्रमाणे-जाय तो तेना (जीवना) सर्व आत्मप्रदेशना व्यापारवडे उत्पन्न थवाने स्थळे एक भागे उत्पन्न थाय. कारण के जीवना एक भागवडे तेने उत्पन्न थवाना स्थळनो पण एक ज भाग व्याप्त छे. अने ज्यां जीवने उत्पन्न थवानुं छे त्यां जो जीव दडानी पेठे जाय तो पोताना पूर्वस्थानने छोडीने ज तेना सर्व आत्मप्रदेशोवडे उत्पन्न थवाने ठेकाणे सर्वत्र उत्पन्न थाय" अने आ प्रमाणेनुं टीकाकारनुं व्याख्यान बीजी वाचनाने लागु पडे तेवं छे. उत्पन्न थया पछी आहारनी जरूर होय छे माटे हवे आहार संबंधे सूत्र कहे छे:-तेमां 'देशेन देशम्' एटले आत्माना एक भागवडे खावाना पदार्थनो एक भाग खाय ? एम जाणवू. उत्तर आ छः-['सव्वेण वा देसं आहारेइ'त्ति ] एटले आत्मा पोताना सर्व प्रदेशोवडे खावानी चीजनो एक भाग खाय छे. कारण के उत्पन्न थया पछी तुरत ज जीव पोताना सर्व प्रदेशोवडे खावाना पुद्गलो ले छे. तेमांना केटलांकने खाय छे अने केटलांकने पडतां मूके छे-खातो नथी. जेम; तपी गएली लोढीमां नाखेलो पूडलो केटलुक तेल चूसे छे अने केटलुक तेल नथी चूसतो, तेम पूर्वोक्त जीव पण केटलुक खाय छे अने केटलुक पडतुं मूके छे. माटे ज एम का छे के, खावानी चीजनो एक भाग खाय छे. [ 'सव्वेण वा सव्वं ति] जीव ज्यारे उत्पन्न थाय छे त्यारे पोताना बधा प्रदेशोवडे खावाने मळेली सर्व वस्तुनो आहार करेजछे. जेम; पहेलेथी तेलथी भरेली अने तपी गएली तवीमा पहेले ज क्षणे पडेलो पूडलो तेलने चूसी ले छे, तेम पूर्वोक्त जीव पण सर्व वस्तुने आहरे छे. माटे ज एम कर्तुं छे के, सर्व वस्तुने खाय छे. आहार साथे उत्पाद संबंधी बे दंडक आगळ कथा. हवे उत्पादनो प्रतिपक्ष होवाथी अने वर्तमानकाळना निर्देशनी सरखाइने लीधे आहार साथे उद्वर्तना विषे दंडक कह्यो छे. उत्पन्न थया विनाना जीवनी उद्वर्तना होती नथी माटे हवे पछी आहार साथे उत्पन्न जीव संबंधे बे दंडक कह्या छे. तथा उत्पन्ननो प्रतिपक्ष होवाथी हवे पछी आहार साथे उद्त्त संबंधे बे दंडक कह्या छे. बीजा पुस्तकमां तो उत्पाद अने आहारना दंडक पछी (उत्पाद थया पछी उत्पन्न थाय छे माटे) उत्पन्न अने आहार संबंधे बे दंडक छे. त्यार बाद उद्वर्तना, ते उत्पादनी प्रतिपक्ष होवाथी उद्वर्तना अने आहार संबंधे बे दंडक छे अने पछी (उद्वर्तनामां उद्वृत्त थाय छे माटे ) उद्वृत्त अने आहार संबंधे बे दंडक छे अने ए बधा दंडको स्पष्ट छे. ए प्रमाणे आठ दंडकोवडे देश अने सर्ववडे उत्पादादि विषे विचार कर्यो. हवे बीजा आठ दंडकोवडे अर्ध अने सर्ववडे उत्पादादि विषे ज चिंतन करतां कहे छे केः-['नेरइए णं' इत्यादि.] ['जहा पढमिल्लेणं ति] जेम देश (भाग) विषे कडं तेम अहीं पण जाणवू. शंकाः-भाग अने अर्धमा शुं विशेष छे ? समा०-भाग तो अडधो होय, पोणो होय अने पा होय तथा तेथी पण ओछो वधतो अनेक जातनो होय. अने अडधुं एटले बराबर अडधुं अने ते एक जातनुं ज होय. विग्रहगति अने देवच्यवन. २३७. प्र०—जीवे णं भंते ! कि विग्गहगतिसमावण्णए, अ- २३७. प्र.--हे भगवन् ! शुं जीव विग्रहगतिने प्राप्त छे के विग्गहगतिसमावन्नए ? अविग्रहगतिने प्राप्त छे ? २३७. उ०—गोयमा ! सिय विग्गहगइसमावन्नगे, सिय २३७. उ०—हे गौतम ! ते कदाच विग्रहगतिने प्राप्त छे अविग्गहगतिसमावन्नगे. एवं जाव-वेमाणिए. अने कदाच अविग्रहगतिने प्राप्त छे. ए प्रमाणे यावत्-वैमानिक सुधी जाणवू. अ. अर्थ भने भाग. १. 'चूर्णि' नामनी श्रीभगवतीजी उपर एक संक्षिप्त व्याख्या छे. ते चूर्णि बनावनारनु ए मत छे. तेनो (चूर्णिनो) पाठ आगळ दर्शाव्यो छे:-अनु. २. टीकाकार एटले अवचूर्णिकार जाणवा. (अवचूर्णि) नामनी पण एक संक्षिप्त व्याख्या छे. जे पूर्वोक्त चूर्णिनो अर्थ स्पष्टपणे दर्शावे छे. ते अवचूर्णिनो पाठ पण आगळ दर्शाव्यो छे:-अनु. १. मूलच्छायाः-जीवो भगवन् ! किं विग्रहगतिसमापन्नकः, अविग्रहगतिसमापन्नकः ? गौतम । स्याद् विग्रहगतिसमापनकः, स्याद् अविग्रहगतिसमा. पन्नकः, एवं यावत्-वैमानिकः-अनु० Page #199 -------------------------------------------------------------------------- ________________ शतक १.-उद्देशक ७. भगवत्सुधर्मस्वामिप्रणीत भगवतीसूत्र. १७९ २३८. प्र०—जीवा णं भंते । कि विग्गहगइसमावनया, अ- २३८. प्र०-हे भगवन् ! शुं जीवो विग्रहगतिने प्राप्त छे के विग्गहगइसमावनगा? अविग्रहगतिने प्राप्त छ ? २३८. उ०-गोयमा । विगहगइसमावनगा वि, अविग्ग- २३८. उ०—हे गौतम! जीवो विग्रहगतिने प्राप्त छे अने हगइसमावनगा वि. . अविग्रहगतिने पण प्राप्त छे ? २३९.प्र०-नेरइया णं भंते। कि विग्गहगइसमावन्नया, . २३९. प्र०--हे भगवन् ! शुं नैरयिको विग्रहगतिने प्राप्त छे अविग्गहगतिसमावनगा ? के अविग्रहगतिने प्राप्त छे ? २३९. उ०-गोयमा! सव्वे वि ताव होज अविग्गहगति- २३९. उ०—हे गौतम ! ते बधा य अविग्रहगतिने प्राप्त छे. समावनगा. अहवा अविग्गहगतिसमावनगा, विग्गहगतिसमावनगे अथवा घणा अविग्रहगतिने प्राप्त छे अने एकाद विग्रहगतिने प्राप्त य, अहवा अविग्गहगतिसमावनगा य, विग्गहगइसमावनगा य. एवं छे. अथवा घणा अविग्रहगतिने प्राप्त छे अने घणा विग्रहगतिने जीव-एगिदियवज्जो तियभंगो. प्राप्त छे. ए. प्रमाणे सर्वत्र त्रण भांगा जाणवा. मात्र जीव अने एकेंद्रियमा त्रण भांगा न कहेवा. २४०. प्र०—देवे णं भंते ! महड़िए, महज्जुइए, महब्बले, २४०. प्र०—हे भगवन् ! मोटी ऋद्धिवाळो, मोटी द्युतिमहायसे, महेसक्खे, महाणुभावे अविउकंतियं चयमाणे किंचिकालं वाळो, मोटा बळवाळो, मोटी कीर्तिवाळो, मोटा सामर्थ्यवाळो अने हरिवत्तियं, दुगंछवत्तियं, परिसहवत्तियं आहारं नो आहारेइ. मरण समये च्यवतो महेश नामनो देव शरमने लीधे, घृणाने लीधे. अहे णं आहारेइ आहारिजमाणे आहारिए, परिणामिजमाणे परिषहने लीधे केटलाक काळ सुधी आहार नथी करतो. पछी परिणामिए, पहीणे य आउए भवइ. जत्य उववज्जइ तं आउयं आहार करे छे अने लेवातो आहार परिणत पण थाय छे. अने पडिसंवेदेइ. तं तिरिक्खजोणियाउयं वा, मणुस्साउयं वा ? छेवटे ते देवनुं आयुष्य सर्वथा नष्ट थाय छे, तेथी ते देव ज्या उत्पन्न थाय छे त्यांनुं आयुष्य अनुभवे छे. तो हे भगवन् ! ते कयुं आयुष्य जाणवू-तिर्यंचयोनिकनुं आयुष्य जाणवू के मनुष्यनुं आयुष्य जाणवू ? २४०. उ०-हता, गोयमा। देवे णं महडीए जाव-मणु- २४०. उ०-हे गौतम! ते महर्धिक देवनुं यावत्-मर्या साउयं वा. पछी मनुष्यनुं आयुष्य पण जाणवू. २. उत्पत्तिः, उद्वर्तना च प्रायो गतिपूर्विका भवति, इति गतिसूत्राणि-'विग्गहगइसमावन्नए' त्ति विग्रहो बक्रम्, तत्प्रधाना गतिविग्रहगतिः, तत्र यदा वक्रेण गच्छति तदा विग्रहगतिसमापन्न उच्यते. अविग्रहगतिसमापनस्तु ऋजुगतिकः, स्थितो वा, विग्रहगतिनिषेधमात्राऽऽश्रयणात्. यदि वाऽविग्रहगतिसमापन्न ऋजुगतिक एव उच्यते, तदा नारकादिपदेषु सर्वदैवाऽविग्रहगतिकानां यद् बहत्वं वक्ष्यति तद न स्यात् , एकादीनामपि तेषु उत्पादश्रवणात्, टीकाकारेण तु केनाऽपि अभिप्रायेण "विग्रहगतिसमापन्न ऋजगतिक एव व्याख्यातः" इति. 'जीवा गं भंते ।" इत्यादि प्रश्नः. तत्र जीवानामानन्यात् प्रतिसमयं विग्रहगतिमताम्, तनिषेधवतां च बहुना भावाद् आह:-'विग्गहगई' इत्यादि. नारकाणां तु अल्पत्वेन विग्रहगतिमतां कदाचिद् असंभवात् , संभवेऽपि च एकादीनामपि तेषां भावात्, विग्रहगतिप्रतिषेधवतां च सदैव बहूनां भावाद् आहः-'सब्वे वि ताव होज अविग्गह-' इत्यादि विकल्पत्रयम्. असुरादिषु एतदेवाऽतिदेशत आह:-'एवम्' इत्यादि. जीवानां निर्विशेषाणाम् , एकेन्द्रियाणां च उक्तयुक्त्या विग्रहगतिसमापनत्वे, तत्प्रतिषेधे च बहुत्वमेव इति न भनत्रयम्. तदन्येषु तु त्रयमेव इति 'तियभंगो त्ति त्रिकरूपो भङ्गस्त्रिकभनो भनत्रयम् इत्यर्थः. . २. उत्पत्ति अने उद्वर्तना घणुं करीने गतिपूर्वक होय छे माटे हवे गतिसंबंधे सूत्रो कहे छः-[विम्गहगइसमावन्नए'त्ति] विग्रह एटले वाकुं. विग्रह. जे गतिमां वांकाइ वधारे होय ते गति 'विग्रहगति' कहेवाय. ज्यारे बीजी गतिमा जनारो जीव वांको चूको चाले त्यारे ते जीव विग्रहगतिने प्राप्त विग्रहगतिमा कहेवाय. अने ज्यारे बीजी गतिमा जनारो जीव सीधो थइने चाले त्यारे ते जीव तथा नारक वगेरे भवमा रहेलो जीव-गति विनानो जीव-'ऋजुगतिक' कजुगतिक. कहेवाय. कारण के अहीं 'अविग्रहगतिसमापन' शब्दनो अर्थ आ प्रमाणे कर्यों छे:-विग्रहगतिने नहीं पामेल-गमे तेवी स्थितियाळो-गतिवाळो के गति अविग्रहगति १. मूलच्छायाः-जीवा भगवन् । किं विप्रहगतिसमापनकाः, अविग्रहगतिसमापन्नकाः? गौतम! विग्रहगतिसमापनका अपि, अविग्रहगतिसमापनका अपि. नैरयिका भगवन् ! कि विग्रहगतिसमापन्नकाः, अविग्रहगतिसमापनकाः ? गौतम ! सर्वेऽपि तावद् भवेयुरविग्रहगतिसमापनकाः. अथवा अविप्रहगतिसमापनकाः, विग्रहगतिसमापन्नकश्च. अथवाऽविग्रहगतिसमापनकाश्च, विग्रहगतिसमापन्नकाश्च. एवं जीव-एकेन्द्रियवर्जस्त्रिभङ्गः. देवो भगवन् । महर्षिकः, महाद्युतिकः, महाबलः, महायशाः, महेशाख्यः, (महासौख्यः) महानुभावः, अव्युत्क्रान्तिकम् (अव्यवक्रान्तिकम् ) च्यवमानः किश्चित्कालं हीप्रत्ययम्, जुगुप्साप्रत्ययम् , परिषहप्रत्ययम् आहारं नो आहारयति. अथ आहारयति, आह्रियमाणम् आहृतम् , परिणम्यमानं परिणतम् , प्रहीणं च आयुष्कं भवति. यत्र उपपद्यते तदाऽऽयुष्कं प्रतिसंवेदयति. तत् तिर्यग्योन्यायुष्कं वा, मनुष्याऽऽयुष्कं वा ? हन्त, गौतम! देवो महर्षिको यावत्-मनुष्याऽऽयुष्कं. वाः-अनु. १. अत्र टीकागतोऽयं पाठः-"अविग्रह ऋजु-अकुटिलम्" श्रीभगवतीअवचूर्णिः-अनु. Page #200 -------------------------------------------------------------------------- ________________ समापन नो अर्थ, १८० श्रीरायचन्द्र-जिनागमसंग्रहे शतक १.-उद्देशक ७. विनानो जे जीव ते 'अविग्रहगतिसमापन्न' कहेवाय. जो कदाच 'अविग्रहगतिसमापन्न' शब्दनो अर्थ 'सीधी गतिवाळो' एवोज करवामां आवे तो सूत्रमा कहेल 'अविग्गहगइसमावन्नगा' ए शब्दनो अर्थ एवो थशे के, नारकिमां सीधी-ऋजु-गतिवाळा जीवो घणा होय छे. अने आ सूत्रनो ए अर्थ थवाथी एबुं निर्णीत थइ जशे के, नारकिमा अविग्रहगतिवाळा घणा ज होय छे, पण एक, बे नथी होता. अने एवो अर्थ इष्ट नथी. कारण के शास्त्रो द्वारा एवं संभळाय छे के, 'नारकिमा अविग्रहगतिवाळा एक, बे जीवो पण उत्पन्न थाय छे' हवे जो पूर्वनो निर्णय कायम राखबामां आवे तो आ सांभळेली बात द्वारा ते अर्थमां बांधो आवशे अने ते पण इष्ट नथी. माटे 'अविग्रहगतिसमापन्न' शब्दनो अर्थ मात्र 'सीधी गतिवाळो' ज न करता, 'सीधी गतिवाळो के गति विनानो' एवो अर्थ करवो. अने एवो अर्थ करवाथी सांभळेली अने लखेली बन्ने वातो संगत थशे. कारण के 'अविग्रहगतिसमापन्न' नो पूर्व प्रमाणे अर्थ करवाथी सूत्रनो अर्थ आ प्रमाणे थशे-अविग्रहगतिसमापन्न एटले सीधी गतिवाळा के गति विनाना जीवो घणा होय छे. एम अर्थ थवाथी एवो एक अर्थ तो नहीं थाय के, नारकिमा मात्र सीधी गतिवाळा जीवो ज घणा होय छे अने एम अर्थ न थवाथी पेली सांभळेली वातने अने सूत्रमा कहेली अविग्रहगतिवाळानी बहुपणानी वातने मानवामां बाध नथी आवतो-माटे ते बन्ने वातने संगत करवा पूर्वे कया प्रमाणे ज 'अविग्रहगतिसमापन्न' शब्दनो अर्थ करवो. टीकाकारे तो कोइ पण अभिप्रायथी 'अविग्रहगतिसमापन्न' शब्दनो सीधी गतिवाळा' एवो ज अर्थ कों छे. ['जीवा णं भंते!'] इत्यादि प्रश्न सूत्र छे. जीवो अनंत होवाथी अने प्रत्येक समये विग्रह गतिवाळा तथा विग्रहगति विनाना जीवो घणा होवाने लीधे कहे छे केः-['विग्गहगई'इत्यादि.] जीवो करतां नारको थोडा होवाथी तेमां विग्रहगतिवाळानो कदाचित् असंभव होय छे अने संभव होय छतां पण तेमां विग्रहगतिवाळा एक, बे पण होय छे अने विग्रहगति विनाना जीवो हमेशा ज घणा होय छे, माटे कहे छे के, [ 'सव्वे वि ताव होज अविग्गह-' इत्यादि.] ए त्रण विकल्पो कह्या छे. असुरादि विषे ए ज वातने अतिदेशथी कहे छे के, [ 'एवं' इत्यादि. ] सामान्य जीवो अने एकेंद्रियो पूर्वोक्त युक्तिवडे विग्रहगतिवाळा अने विग्रहगति विनाना घणा ज होय छे माटे अहीं त्रण भांगा नथी कह्या. अने ए सिवाय तो त्रण ज भांगा' जाणवा. माटे कहे छे के, ['तिअभंगो' ति] अर्थात् त्रण भांगा. टीकाकार, अतिदेश. ३. गत्यधिकारात् च्यवनसूत्रम्-'महडिए' त्ति महर्द्धिको विमान-परिवाराद्यपेक्षया. 'महज्जुइए' त्ति महाद्युतिकः शरीरा-ऽऽभरणाद्यपेक्षया. 'महब्बले' त्ति महाबलः शारीरप्राणाऽपेक्षया. 'महायसे' त्ति महायशा बृहत्प्रख्यातिः. 'महेसक्खे' त्ति महेशो महेश्वर इति आख्याऽभिधानं यस्याऽसौ महेशाख्यः. 'महासोक्खे' ति क्वचित्. 'महाणुभावे' त्ति महाऽनुभावो विशिष्टवैक्रियादिकरणाऽचिन्त्यसामर्थ्यः. . 'अविउकंतियं चयमाणे' त्ति च्यवमानता किल उत्पत्तिसमयेऽपि उच्यते, इत्यत आहः-व्युत्क्रान्तिः उत्पत्तिः, तनिषेधाद् अव्युत्क्रान्तिकम् । अथवा व्यवक्रान्तिर्मरणम् , तन्निषेधाद् अव्यवक्रान्तिकम् , तद्यथा भवति एवं च्यवमानो-जीवन् एव मरणकाले इत्यर्थः. 'अविउकंतियं चयं चयमाणे' त्ति क्वचिद् दृश्यते, तत्र च चयं शरीरम् , 'चयमाणे' त्ति त्यजन् , 'किंचिकालं' ति कियन्तमपि कालं यावद् नाऽऽहारयेद् इति योगः. कुतः ? इत्याह-हीप्रत्ययं लज्जानिमित्तम् , स हि च्यवनसमयेऽनुपक्रान्त एव पश्यति उत्पत्तिस्थानम् आत्मनः, दृष्ट्वा च तद् देवभवविसदृशं -पुरुषपरिभुज्यमानस्त्रीगर्भाशयरूपं जहे इति हिया च नाऽऽहारयति. तथा जुगुप्साप्रत्ययं कुत्सानिमित्तं शुक्रादेरुत्पत्तिकारणस्य कुत्साहेतुत्वात्. 'परिसहवत्तिय ति इह प्रक्रमात् परीषहशब्देनाऽरतिपरिषहो ग्राह्यः, ततश्चाऽरतिपरीषहनिमित्तम् , दृश्यते चाऽरतिप्रत्ययाद् लोकेऽपि आहारग्रहणवैमुख्यमिति, आहारं मनसा तथाविधपुद्गलोपादानरूपम्. 'अहे ' ति अथ लज्जाऽऽदिक्षणाऽनन्तरमाहारयति, बभक्षावेदनीयस्य चिरं सोदुम् अशक्यत्वादिति. आहारिजमाणे आहारिए' इत्यादौ भावार्थः प्रथमसत्रवत. अनेन च । ष्ठाकालयोर् अभेदाऽभिधानेन तदीयाऽऽहारकालस्याऽल्पता उक्ता. तदनन्तरं च 'पहीणे य आउए भवइ' ति चः समुच्चये, प्रक्षीणं प्रहीणं वा आयुर्भवति, ततश्च यत्रोत्पद्यते मनुजत्वादौ 'तं आउयति तस्य मनुजत्वादेरायुस्तदा , प्रतिसंवेदयति अनुभवति इति. 'तिरिक्खजोणियाउयं वा' इत्यादौ देव-नारकाऽऽयुषोः प्रतिषेधः, देवस्य तत्राऽनुत्पादाद् इति. च्यवन. देववर्णन. ३. गतिनो अधिकार होवाथी हवे च्यवनसूत्र कहे छे केः-[महड्डिए' त्ति] विमान तथा परिवार वगैरेनी अपेक्षाए मोटी ऋद्धिवाळो, [ महज्जुइए' त्ति] शरीर तथा तेना घरेणानी अपेक्षाए मोटी कांतिवाळो, ['महब्बले'त्ति ] शारीरिक प्राणनी अपेक्षाए मोटा बलवाळो, [महायसे' त्ति] मोटी प्रख्यातिवाळो, [महेसक्खे' त्ति] 'महेश्वर' नामनो. कोइ ठेकाणे ['महासोक्खे' ति] पाठ छे तेनो अर्थ-मोटा सुखवाळो. ['महाणुभावे' ति] विशेष रीते अनेक जातनां रूपो करवा वगेरे क्रियामा अत्यंत बलवाळो, [ 'अविउक्कंतियं चयमाणे' ति] च्यवमानपणुं उत्पत्तिना वखते पण होय छे माटे कयुं छे के, 'अव्युत्क्रांतिक' एटले 'उत्पत्ति नहीं' अथवा 'अव्यवक्रांतिक' एटले 'मरण नहीं' अर्थात् च्यवतो-जीवतो ज मरवानी तैयारीवाळो. कोइ ठेकाणे ['अविउक्वंतियं चयं चयमाणे' ति] एवो पाठ छे. तेमां 'चय' एटले शरीरने 'चयमाणे' एटले छोडतो [ किंचिकालं'ति ] केटलोक काळ खाय पण नहीं. शा माटे ? तो कहे छे के, शरमाय छे माटे. कारण के ज्यारे देव मरवानी तैयारीमा होय छे त्यारे पोते ज्या उत्पन्न धवानो छे ते ठेकाणाने जोइने शरमाय छे. शरमावानुं कारण ए के, जे ठेकाणे पोताने उत्पन्न थवानुं छे ते ठेकाणुं पुरुषद्वारा भोगवाती स्त्रीनो गर्भाशय छे. अने ते देवना स्थान करतां नठारुं छे माटे ते शरमाय छे. अने तेथी ते आहार करतो नथी. बळी तेने घृणा आवे छे, तेनुं कारण ए के, पोतानी उत्पत्तिमां गंदकीरूप वीर्य वगेरे कारण छे एम ते जाणे छे अने तेथी तेने घृणा आवे छे. ['परिसहवत्तिय'ति ] 'परीषह' शब्दथी अहीं 'अरतिपरिषह' जाणवो. कारण के अहीं तेनुं प्रकरण होवाथी ते ज अर्थ घटी शके तेम छे. अने ते अरतिने लीधे-चेन न पडवाथी-ते देव आहार करतो नथी. लोकमां पण चेन न पडवाथी आहार नहीं करवानुं प्रसिद्ध छे. (देवनो) आहार एटले तथाविध पुद्गलोने मनथी ग्रहण करवा. [ 'अहे णं' ति] हवे लज्जा वगेरे थइ गया पछीना समये आहार करे छे. कारण के भूखथी थती पीडा लांबा काळ सुधी तेनाथी सहाती नथी. [ 'आहारिजमाणे आहारिएँ' ] इत्यादि सूत्रनो भावार्थ प्रथम प्रश्नना प्रथम सूत्रनी पेठे जाणवो. अने आ कथनथी शरुआतना अने समाप्तिना बखतनी एकता कहेवाइ माटे तेना (देवना) आहारना वखतनी अल्पता कहेली छे एम जाणवू अने आहार को बाद [ 'पहीणे शरम. घृणा. अरति, अप काळ, . Page #201 -------------------------------------------------------------------------- ________________ शतक १.-उद्देशक ७. भगवत्सुधर्मस्वामिप्रणीत भगवतीसूत्र. * आउए भवइ'त्ति ] तेनुं आयुष्य क्षीण थाय छे अने ज्यां मनुष्य वगेरेमा उत्पन्न थवानुं छे [ 'तमाउयंति ] ते मनुष्य वगैरेनुं आयुष्य अनुभवे छे. आयुष्य. अथवा [तिरिक्खजोणिआउयं वा'] तियेच योनिकना आयुष्यने अनुभवे छे. देवो देवगतिमा अने नारकिमां उत्पन्न थता नथी माटे ते बने आयुष्यनो अहीं निषेध कर्यो छे. गर्भशास्त्र. २४२.प्र०-जीवे णं भंते! गमं वक्कममाणे किं सइंदिए २४१. प्र०- हे भगवन् ! गर्भमा उत्पन्न थतो जीव शं वक्कमइ, अणिदिए वक्कमइ ? ___इंद्रियवाळो उत्पन्न थाय के इंद्रिय विनानो उत्पन्न थाय ? २४१.उ.---गोयमा। सिय सइंदिए वक्कमह, सिय अणिं- २४१. उ०—हे गौतम! इंद्रियवाळो पण उत्पन्न थाय अने दिए वक्कमइ. - इंद्रियविनानो पण उत्पन्न थाय. - २४२.प्र०—से केणगुणं ? २४२. प्र०—हे भगवन् ! तेनुं शुं कारण ? २४२. उ०—गोयमा ! दविदियाई पडुच्च अणिदिए वक्क- २४२. उ०—हे गौतम ! द्रव्येंद्रियो-स्थूल इंद्रियो नी अपेमइ, भाविंदियाई पडुच्च सइंदिए पक्कमइ. से तेणद्वेणं०. क्षाए इंद्रिय विनानो उत्पन्न थाय अने भाव इंद्रिय-चैतन्य-नी अपेक्षाए इंद्रियवाळो उत्पन्न थाय. माटे हे गौतम! ते कारणथी पूर्वप्रमाणे का छे. २४३. प्र०—जीवे णं भंते ! गभं वक्कममाणे किं ससरीरी २४३. प्र०—हे भगवन् ! गर्भमां उपजतो जीव शुं शरीरवक्कमइ, असरीरी वक्कमइ ? . वाळो उत्पन्न थाय के शरीर विनानो उत्पन्न थाय ? . . २४३. उ०—गोयमा ! सिय ससरीरी वक्कमइ, सिय अस- २४३. उ०—हे गौतम! शरीरवाळो पण उत्पन्न थाय अने रीरी वक्कमइ. शरीर विनानो पण उत्पन्न थाय. २४४.प्र०-से केणटेणं ? २४४. प्र०—हे भगवन् ! तेनु शुं कारण ? २४४.. उ०-गोयमा ! ओरालिय–वेउव्विय-आहारयाई २४४. उ०—हे गौतम! औदारिक, वैक्रिय अने आहारकपडुच असरीरी वकमइ. तेया-कम्माइं पडुच ससरीरी वक्कमइ, से स्थूल-शरीरोनी अपेक्षाए शरीर विनानो उत्पन्न थाय अने तेण?णं गोयमा 10. सूक्ष्म-तैजस तथा कार्मण-शरीरनी अपेक्षाए शरीरवाळो उत्पन्न थाय. हे गौतम ! ए कारणथी पूर्वप्रमाणे कर्तुं छे. २४५. प्र०-जीवे णं भंते ! गभं वक्कममाणे तप्पढमयाए २४५. प्र०—हे भगवन् ! जीव गर्भमा उत्पन्न थता वेंत ज शुं किं आहारं आहारेइ ? खाय छे? २४५. उ०—गोयमा ! माउओयं, पिउसुकं तं तदुभयससिढे २४५. उ०—हे गौतम! परस्पर एक बीजामा मळेलु माताकलुस, किविसं तप्पढमयाए आहारं आहारेइ. आर्तव अने पितानुं वीर्य, जे कलुष अने किल्विष छे. तेने ते जीव गर्भमां उत्पन्न थता वेंत ज खाय छे. २४६.प्र०-जीवे णं भंते ! गभगए समाणे किं आहारं २४६. प्र०—हे भगवन् ! गर्भमां गयो छतो जीव शुं आहारेइ ? २४६. उ०—गोयमा! जसे माया नाणाविहाओ रसविग- २४६. उ०—हे गौतम ! गर्भमां गयो छतो जीव माताए तीओ आहारं आहारेइ, तदेकदेसेणं ओयं आहारइ. खाधेल अनेक प्रकारना रसविकारोना एक भाग साथे माताना आर्तवने खाय छे. खाय छे? १. 'च' शब्द समुच्चयसूचक छे:-श्रीअभय. १. मूलच्छायाः-जीवो भगवन् । गर्भ व्युत्क्रामन् कि सेन्द्रियो व्युत्कामति, अनिन्द्रियो व्युत्कामति ? गौतम! स्यात् सेन्द्रियो ब्युत्कामति, स्याद् अनिन्द्रियो व्युत्क्रामति. तत् केनार्थेन ? गौतम | द्रव्येन्द्रियाणि प्रतीय अनिन्द्रियो व्युत्कामति, भावेन्द्रियाणि प्रतीत्य सेन्द्रियो व्युत्कामति. तत् तेनाऽर्थन. जीवो भगवन् ! गर्भ व्युत्क्रामन् । किं सशरीरी व्युत्कामति, अशरीरी व्युत्कामति ? गौतम | स्यात् सशरीरी व्युत्कामति, स्याद् अशरीरी व्युत्कामति. तत् केनाऽर्थेन ? गौतम ! औदारिक-वैक्रिय-आहारकाणि प्रतीत्य अशरीरी व्यकामति. तैजस-कार्मणे प्रतीत्य सशरीरी व्युत्कामति. तत् तेनाऽर्थन गौतम/0. जीवो भगवन् ! गर्भ व्युत्क्रामन् तत्प्रथमतया कम् आहारम् आहारयति ? गौतम! मातृओजः, पितृशुकं तत् तदुभयश्लिष्ट कलषम्, किल्विषं तत्प्रथमतया आहारम् आहारयति. जीवो भगवन् ! भगतः सन् कम् आहारम् आहारयति ? गौतम! यत् तद्माता नानाविधा रसवि कृतीराहारम् आहारयति, तदेकदेशेन ओज आहारयतिः-अनु० Jain Education international Page #202 -------------------------------------------------------------------------- ________________ १८२ श्रीरायचन्द्र-जिनागमसंग्रहे शतक १.-उद्देशक ७. २४७. प्र. जीवस्स णं भंते । गभगयस्स समाणस्स अस्थि २४७. प्र०—हे भगवन् । गर्भमा गएल जीवने विष्टा होय, उच्चारे इवा, पासवणे इ वा, खेले इ वा, सिंघाणे इ वा, वंते इ मूत्र होय, श्लेष्मा होय, नाकनो मेल होय, वमन होय अने पित्त वा, पित्ते इ वा ? होय! २४७. उ०-णो इणद्वे समढे. २४७. उ०-हे गौतम ! ए अर्थ समर्थ नथी-एन होय. २४८.५०-से केणद्वेणं ? २४८. प्र०—हे भगवन् ! तेनुं शं कारण ! २४८. उ०-गोयमा ! जीवे णं गभगए समाणे जं आहारेइ २४८. उ०—हे गौतम! गर्भमां गया पछी जीव जे आहारने तं चिणाइ, तं सोइंदियत्ताए जाव-फासिंदियत्ताए, अद्वि-अद्वि- खाय छे, जे आहारनो चय करे छे ते आहारने कानपणे अने मिंज-केस-मंसु-रोम-नहत्ताए, से तेणद्वेणं ०. यावत्-चामडीपणे, हाडकापणे, मज्जापणे, वाळपणे, दाढीपणे, रुवाटापणे अने नखपणे परिणमावे छे. माटे हे गौतम ! ते कारणथी गर्भमां गएला जीवने विष्टादिक नथी होतुं. २४९. प्र०—जीवे णं भंते ! गभगए समाणे पभ मुहेणं २४९. प्र०-हे भगवन् ! गर्भमां गएलो जीव मुखद्वारा कोकावलियं आहारं आहारित्तए? ळियारूप आहारने लेवा शक्त छे? २४९. उ०-गोयमा ! णो इणद्वे समढे. २४९. उ०-हे गौतम ! ए अर्थ समर्थ नथी-शक्त नथी. २५०.प्र०—से केणद्वेणं? . २५०. प्र०-हे भगवन् ! तेनुं शुं कारण ? २५०. उ०-गोयमा ! जीवें गं गमगए समाणे सव्वओ २५०. उ०—हे गौतम! गर्भमां गएलो जीव सर्व आत्मवडे आहारेइ, सव्वओ परिणामेइ, सव्वओ उस्ससइ, सव्वओ निस्स- आहार करे छे, सर्व आत्मवडे परिणमावे छे, सर्व आत्मवडे सइ; अभिक्खणं आहारेइ, अभिक्खणं परिणामेइ, अभिक्खणं उच्छ्वास ले छे, सर्व आत्मवडे निःश्वास ले छे, कदाचित् आहार उस्ससइ, अभिक्खणं निस्ससइ, आहच आहारइ, आहच करे छे, कदाचित् परिणमावे छे, कदाचित् उच्छ्वास ले छे अने परिणामेइ, आहच्च उस्ससइ, आहच नीससइ, माउजीवरसहरणी, कदाचित् निःश्वास ले छे. तथा पुत्र जीवने रस पहुंचाडवामा पुत्तजीवरसहरणी, माउजीवपडिबद्धा पुत्तजीवफुडा तम्हा आहारेइ, कारणभूत अने माताने रस लेवामां कारणभूत जे मातृजीवरसतम्हा परिणामेइ, अवरा वि य णं पुत्तजीवपडिबद्धा माउजीवफुडा हरणी नामनी नाडी छे ते माताना जीव साथे संबंद्ध छे अने पुत्रना तम्हा चिणाइ, तम्हा उवचिणाइ से तेणद्वेणं जाव-नो पभ मुहेणं जीवने अडकेली छे तेनाथी पुत्रनो जीव आहार ले छे अने आकावलियं आहारं आहारित्तए.. हारने परिणमावे छे. तथा बीजी पण एक नाडी छे, जे पुत्रना जीव साथे संबद्ध छे अने माताना जीवने अडकेली छे, तेनाथी पुत्रनो जीव आहारनो चय अने उपचय करे छे. हे गौतम ! ते कारणथी गर्भमां गएलो जीव मुखद्वारा कोळियारूप आहार लेवाने शक्त नथी. २५१. प्र०-कइ णं भंते ! माइअंगा पन्नत्ता ? २५१. प्र०—हे भगवन् ! मातानां अंगो केटलां कह्या छे ! २५१. उ०-गोयमा । तओ माइयंगा पन्नत्ता. तं जहाः- २५१. उ०-हे गौतम ! मातानां अंगो त्रण कह्यां छे. ते मंसे, सोणिए, मत्थुलुंगे. आ प्रमाणे:-मांस, शोणित-लोही-अने मस्तुलंग-माथा- भेजें. २५२. प्र०—कइ णं भंते ! पिइयंगा पनत्ता ? २५२. प्र०-हे भगवन् ! पितानां अंगो केटलां कह्यां छे ? २५२. उ०-गोयमा! तओ पिइयंगा पन्नत्ता. तं जहाः- २५२. उ०-हे गौतम! पितानां अंगोत्रण कह्यां छे. ते अडिं, अद्विमिंजा, केस-मंस-रोम-नहे.. आ प्रमाणे:-हाडकां, मजा अने केश, दाढी, रोम तथा नख. सा १. मूलच्छायाः-जीवस्य भगवन् ! गर्भगतस्य सतोऽस्ति उच्चार इति वा, प्रस्रवणम् इति वा, खेल इति वा, शिवानकम् इति वा, वान्तम् इति वा, पित्तम् इति वा! नाऽयम् अर्थः समर्थः. तत् केनाऽर्थेन ? गौतम ! जीवो गर्भगतः सन् यद् आहारयति, तत् चिनोति, तत् श्रोत्रेन्द्रियतया यावत्-स्पर्शेन्द्रियतया, अस्थि-अस्थिमज्जा-केश-श्मश्रु-रोम-नखतया, तत् तेनाऽर्थेन०. जीवो भगवन् ! गर्भगतः सन् प्रभुर्मुखेन कावलिकम् आहारम् आहर्तुम् ? गौतम! नाऽयम् अर्थः समर्थः. तत् केनाऽर्थेन ! गौतम! जीवो गर्भगतः सन् सर्वत आहारयति, सर्वतः परिणमयति, सर्वत उच्छ्वसति, सर्वतः निःश्वसति, अभिक्षणम् आहारयति, अभिक्षणं परिणमयति, अभिक्षणम् उच्छ्सति, अभिक्षणं निःश्वसति. आह्त्य आहारयति, आहत्य परिणमयति, आहत्य उच्वसति, आहत्य निःश्वसति; मातृजीवरसहरणी, पुत्रजीवरसहरणी, मातृजीवप्रतिबद्धा पुत्रजीवस्पृष्टा, तस्माद् आहारयति, तस्मात् परिणमयति; अपराऽपि च पुत्रजीवप्रतिबद्धा मातृजीवस्पृष्टा तस्मात् चिनोति, तस्माद् उपचिनोति; तत् तेनार्थेन यावत्-नो प्रभुर्मुखेन कावलिकम् आहारम् आहर्तुम्. कति भगवन् ! मात्रङ्गानि प्रज्ञप्तानि ? गौतम! त्रीणि मात्रङ्गानि प्रज्ञप्तानि. तद्यथाः-मांसम्, शोणितम्, मस्तुलुङ्गम् . कति भगवन् ! पित्रनानि प्रज्ञप्तानि ? गौतम ! त्रीणि पित्रज्ञानि प्रज्ञप्तानि. तद्यथा:-अस्थि, अस्थि-मजा, केश-श्मश्रु-रोम-नखाः-अनु० Page #203 -------------------------------------------------------------------------- ________________ मारह. शतक १.-उद्देशक ७. भगवत्सुधर्मस्वामिप्रणीत भगवतीसूत्र. २५३. प्र०-अम्मापिइए णं भंते । सरीरए केवइयं कालं २५३. प्र०—हे भगवन् ! ते माता अने पितानां अंगो संचिट्ठइ ? संतानना शरीरमा केटला काळ सुधी रहे ! २५३. उ०-गोयमा! जावइयं से कालं भवधारणिज्जे सरीरए २५३. उ०-हे गौतम! संतान- भवधारणीय शरीर-जन्मथी अव्वावन्ने भवइ एवतियं कालं संचिट्ठइ. अहे णं समए, संमए, जीवतां सुधी रहेनारुं शरीर-जेटला काळ सुधी टके, तेटला काळ वोयसिज्जमाणे, वोयसिज्जमाणे चरमकालसमयंसि वोच्छिन्ने भवइ. सुधी ते अंगो रहे. अने ज्यारे ते भवधारणीय शरीर समये समये हीन थतुं जाय छे अने छेवटने समये ज्यारे ते नष्ट थाय छे त्यारे पेलां माता पितानां अंगो पण नाश पामे छे. २५४.प्र०-जीवे णं भंते । गभगए समाणे नेरइएसु उव- २५४. प्र०-हे भगवन् ! गर्भमां गया पछी जीव नैरयिकोमा वज्जेज्जा? उत्पन्न थाय? २५४. उ०-गोयमा ! अत्थेगइए उघवज्जेज्जा, अत्थेगइए २५४. उ०—हे गौतम! कोइ एक थाय अने कोइ एक नो उववज्जेज्जा. न थाय. २५५. प्र० से केणटेणं? २५५. प्र०—हे भगवन् ! तेनुं शुं कारण ? २५५. 30-गोयमा ! से णं सनी पंचिंदिए सव्वाहिं पज्ज- २५५. उ०-हे गौतम! ते संज्ञी पंचेंद्रिय अने सर्व पर्याप्तिथी तीहिं पजत्तए वीरियलद्धीए, बेउब्वियलद्धीए पराणीएणं आगयं पूर्ण थएलो जीव वीर्यलब्धिवडे, वैक्रियलब्धिबडे शत्रन लश्कर आवेलं मोचा. निसम्म पएसे निच्छभइ, निच्छभित्ता वेउब्वियसमुग्धाएणं सांभळी, अवधारी आत्मप्रदेशोने गर्भथी बहारना भागे फेंके छे. फेंकी समोहणइ, समोहणित्ता चाउरंगिाणं सेनं विउव्वइ, चाउरं- वैक्रियसमुद्घातवडे समवहणी, चतुरंगी सेनाने विकुर्वे छे, एवी सेनाने गिणिं सेनं विउवित्ता चाउरंगिणीए सेणाए पराणीएणं सद्धिं विकुर्वी ते सेनावडे शत्रुना लश्कर साथे युद्ध करे छे. अने ते पैसानो संगामं संगामेड. से णं जीवे अस्थकामए, रजकामए, भो- लालचु,राज्यनो लालचु,भोगनो लालचु,कामनो लालचु, पैसामा लंपट. गकामए, कामकामए: अत्थकंखिए, रजकंखिए, भोगकंखिए, राज्यमा लंपट, भोगमा लंपट, काममा लंपट, पैसानो तरस्यो. राज्यनो कामकंखिए; अत्थपिवासए, रजपिवासए, भोगपिवासए, कामपिवा- तरस्यो, भोगनो तरस्यो अने कामनो तरस्यो जीव तेमां चित्तवाळो, सए। तचित्ते, तम्मणे, तल्लेसे, तदझवसिए, तत्तिव्वझवसाणे, तेमा मनवाळो, तेमां आत्मपरिणामवाळो, तेंमा अध्यवसित थएलो, तदवोवउत्ते, तदप्पियकरणे, तभावणभाविए; एयंसि णं अंतरंसि तेमां अध्यवसान-प्रयत्न वाळो, तेमां सावधानतावाळो तेने माटे कालं करेज नेरइएस उववजई.से तेणद्वेणं गोयमा ! जाव-अत्थे- क्रियाओनो भोग आपनार अने तेना ज संस्कारवाळो ए समये जो गईए उववज्जेज्जा, अत्यंगईए नो उववज्जेज्जा. मरण पामे तो नैरयिकोमा उत्पन्न थाय. माटे हे गौतम ! ते हेतुथी यावत्-कोइ जीव नरके जाय अने कोइ जीव न जाय. २५६. प्र०—जीवे णं भंते ! गभगए समाणे देवलोगेसु २५६. प्र.--हे भगवन् ! गर्भमां गएलो जीव देवलोके जाय? उववज्जेज्जा ? २५६. उ०—गोयमा ! अत्थेगइए उववजेज्जा, अत्थेगइए २५६. उ०-हे गौतम! कोइ जाय अने कोइ न जाय. नो उववज्जेज्जा. २५७. प्र०—से केणद्वेणं? २५७. प्र०—हे भगवन् ! तेनुं शुं कारण ? २५७. उ०—गोयमा से णं सन्नी पंचिंदिए सव्वाहि पजत्तीहिं २५७. उ०-हे गौतम! ते संज्ञी पंचेंद्रिय अने सर्व पर्याप्तिथी पज्जत्तए तहारूवस्स समणस्स वा, माहणस्स वा अंतिए एगमपि पूर्ण थएलो जीव तथारूप श्रमण के माहण (ब्राह्मण) नी पासे आरियं धम्मियं सवयणं सोचा, निसम्म तओ भवइ संवेगजायसड़े, एक पण धार्मिक अने आर्य वचन सांभळी, अवधारी तुरत ज तिव्वधम्माणुरागरत्ते, सेणं जीवे धम्मकामए, पुनकामए, सग्गकामए, संवेगथी धर्ममां श्रद्धाळु बनी, धर्ममा तीव्र अनुरागथी रंगाएलो, १. मूलच्छायाः-अम्बापैतृकं भगवन् ! शरीरं कियन्तं कालं संतिष्ठते ? गौतम! यावन्तं कालं तस्य भवधारणीयं शरीरम् अव्यापनं भवति एतावत कालं संतिष्ठते. अथ समये, समये, व्यवकृष्यमाणम्, व्यवकृष्यमाणं चरमकालसमये व्युच्छिन्नं भवति. जीवो भगवन् ! गर्भगतः सन् नैरयिकेषु उपपद्येत ? गौतम ! अस्त्येकक उपपद्येत, अस्त्येकको नोपपद्येत. तत् केनाऽर्थेन ? गौतम! स संज्ञी पञ्चेन्द्रियः सर्वाभिः पर्याप्तिभिः पर्याप्तको वीर्यलब्ध्या, वैक्रियलब्ध्या पराऽनीकम् आगतं श्रुखा, निशम्य प्रदेशान् निक्षिपति, निक्षिप्य वैकियसमुद्घातं समवहन्ति, समवहन्य चतुरङ्गिणी सेनां विकुर्वति, चतुरङ्गिणी सेना विकुऱ्या, चतुरनिण्या सेनया पराऽनीकेन साध संग्राम संग्रामयते. स जीवोऽर्थकामुकः, राज्यकामुकः, भोगकामुकः, कामकामुकः, अर्थकाली, राज्यकाही, भोगकाही कामकाड्डी; अर्थपिपासकः, राज्यपिपासकः, भोगपिपासकः, कामपिपासकः; तचित्तः, तन्मनाः, तल्लेश्यः, तदध्यवसितः, तत्तीवाऽध्यवसानः, तदर्थोपयुक्तः, तदर्पितकरणः, तद्भावनाभावितः; एतस्मिन् अन्तरे कालं कुर्यात् , नैरयिकेषु उपपद्यते. तत् तेनाऽर्थन गौतम | यावत्-अस्त्येकक उपपद्यते, अस्त्येकको नोपपद्यते. जीवो भगवन् ! गर्भगतः सन् देवलोकेषु उपपद्येत ? गौतम ! अस्त्येकक उपपद्यते, अस्त्येकको नोपपद्यते. तत् केनार्थेन ! गीतम! स संझी पञ्चेन्द्रियः सर्वामिः पर्याप्तिभिः पर्याप्तकः तथारूपस्य श्रमणस्य वा, माहनस्य वा अन्तिके एकमपि आर्य धार्मिक सुवचनं श्रुखा, निशम्य ततो भवति संवेगजातश्रद्धः, तीवधर्माऽनुरागरक्तः, स जीवो धर्मकामुकः, पुण्यकामुकः, खर्गकामुकः-अनु० For Private & Personal use only Page #204 -------------------------------------------------------------------------- ________________ १८४ श्रीरायचन्द्र - जिनागमसंग्रहे शतक १.- उद्देशक ७. मोक्खकामए; धम्मर्कखिए, पुत्रकंखिए, सग्गकंखिए, मो- ते जीव धर्मनो लालचु, पुण्यनो लालचु, स्वर्गनो लालचु, मोक्षनो लालचु, धर्ममां सक्त, पुण्यमां सक्त, स्वर्गमां सक्त, मोक्षमां सक्त, धर्मनो तरस्यो, पुण्यनो, स्वर्गनो अने मोक्षनो तरस्यो, तेमां चित्तवाळो, तेमां मनवाळो, तेमां आत्मपरिणामवाळो, तेमां अध्यवसि थलो, तेमां तीव्र प्रयत्नवाळो, तेमां सावधानतावाळो, तेमां क्रियाओनो भोग आपनारो अने तेना ज संस्कारवाळो ए समये मरण पामे तो देवलोके जाय. माटे हे गौतम ! ते हेतुथी पूर्व प्रमाणे कह्युं छे. क्खकंखिए; धम्मपिवासए पुत्रपिवासए, सग्ग - मोक्खपिचासए, तच्चित्ते, तम्मणे, तल्लेसे, तदज्झवसिए, तत्तिव्वज्झवसाणे, तदट्ठोव - उत्ते, तदप्पियकरणे, तब्भावणाभाविए एयंसि णं अंतरंसि कालं करेज्ज देवलोगेसु उववज्जइ. से तेणद्वेणं गोयमा ! .. २५८. प्र०—जीवे णं भंते! गब्भगए समाणे उत्ताणए वा, पासिल्लए वा, अंबखुज्जए वा; अच्छेजए वा, चिट्ठेज्जए वा, निसीएज्ज वा, तुयहेज्ज वा, माउए सुवमाणीए सुवइ, जागरमाणीए जागरइ, सुहियाए सुहिए भवइ, दुहियाए दुहिए भवइ ? २५८. उ० – हंता गोयमा ! जीवे णं गब्भगए समाणे जावदुहियाए दुहिए भवइ, अहे णं पसवणकालसमयंसि सीसेण वा, पाएहिं वा आगच्छंति, सम्मं आगच्छइ, तिरियं आगच्छइ, विणिहायं आवज्जइ, वनवज्झाणि य से कम्माई बद्धाई पुट्ठाई, निहत्ताई, कडाई, पट्ठवियाई, अभिनिविट्ठाई, अभिसमनागयाई, उदिनाई, नो उवसंताई भवंति, तओ भवइ दुरूवे, दुवने, दुरसे, दुफासे, अणिट्टे, अकंते, अप्पिए, असुभे, अमणुत्रे, अमणामे; हीणस्सरे, दीणस्सरे, अणिट्ठस्सरे, अकंतस्सरे, अप्पियस्सरे, असुभस्सरे, अमणुत्रस्सरे, अमणामस्सरे; अणाएज्जवयणे, पचायाए या वि भवइ. वण्णवज्झाणि य से कम्माई नो बद्धाई, पसत्थं णेयव्वं जावआदिज्जवयणे पश्चायाए या वि भवइ. सेवं भंते!, सेवं भंते! त्ति. २५८. प्र० - हे भगवन् ! गर्भमां गएलो जीव चत्तो होय, पडखाभेर होय, केरीनी जेवो कुब्ज होय, उभेलो होय, बेठेलो होय के सूतेलो होय ! तथा ज्यारे माता सूती होय सारे सूतो होय, ज्यारे माता जागती होय त्यारे जागतो होय, माता सुखी होय त्यारे सुखी होय अने ज्यारे माता दुःखी होय त्यारे दुःखी प? २५८. उ०—हे गौतम! हा, गर्भमां गएलो जीव यावत्ज्यारे माता दुःखी होय त्यारे दुःखी होय. हवे जो ते गर्भ, प्रसव समये माथाद्वारा के पगद्वारा बहार आवे, तो सरखी रीते आवे अने जो आडो थइने बहार आवे तो मरण पामे. ( जो कदाच जीव तो बहार आवे तो ) अने ते जीवना कर्मों जो अशुभ रीते बद्ध होय स्पृष्ट होय, निधत्त होय, कृत होय, प्रस्थापित होय, अभिनिविष्ट होय, अभिसमन्वागत होय, उदीर्ण होय अने उपशांत न होय तो ते जीव कदरूपो, दुर्वर्णवाळो, दुर्गधवाळो, खराब रसवाळो, खराब स्पर्शवाळो, अनिष्ट, अकांत, अप्रिय, अशुभ, अमनोज्ञ, सांभर्यो पण न सारो लागे तेवो, हीन स्वरवाळो दीन स्वरवाळो, अनिष्ट स्वरवाळो, अकांत स्वरवाळो, अप्रिय स्वरवाळो, अशुभ स्वरवाळो, अमनोज्ञ स्वरवाळो, सांभर्यो पण न सारो लागे तेवा स्वरवाळो अने अनादेय वचन (जेनुं वचन कोइ न माने तेवो ) थाय अने जो ते जीवना कर्मों अशुभ रीते बद्ध न होय तो बधुं प्रशस्त जाणवुं यावत्-ते जीव आदेय वचन ( जेनुं वचन बधा माने तेवो) थाय छे. हे भगवन् ! ते ए प्रमाणे छे, हे भगवन् । ते ए प्रमाणे छे. एम कही यावत्- विचरे छे. भगवंतसुहम्मसामिपणीए सिरीभगवईसुत्ते पढमंसये सत्तमो उद्देसो सम्मतो. १. मूलच्छायाः - मोक्षकामुकः; धर्मकाही, पुण्यकाङ्क्षी, स्वर्गकाङ्क्षी, मोक्षकाङ्क्षी; धर्मपिपासकः, पुण्यपिपासकः, खर्ग- मोक्ष पिपासकः; तचित्तः, तन्मनाः, तल्लेश्यः, तदध्यवसितः, तत्तीव्राऽध्यवसानः, तदर्थोपयुक्तः, तदर्पितकरणः, तद्भावनाभावितः एतस्मिन् अन्तरे कालं कुर्यात्, देवलोकेषु उपपद्यते तत् तेनार्थेन गौतम ! ०. जीवो भगवन् ! गर्भगतः सन् उत्तानको वा, पार्श्वयो वा, आम्रकुब्जको वा, आसीद् वा, तिष्ठेद् वा, निषीदेद् वा, खग्वर्तयेद् वा, मातरि खपत्यां ख. पति, जाग्रत्यां जागर्ति, सुखितायां सुखितो भवति, दुःखितायां दुःखितो भवति ? हन्त, गौतम | जीवो गर्भगतः सन् यावत् दुःखितायां दुःखितो भवति, अथ प्रसवनकालसमये शीर्षेण वा, पादाभ्यां वा आगच्छति, सम्यग् आगच्छति; तिर्यग् आगच्छति, विनिधातम् आपद्यते, वर्णवध्यानि च तस्य कर्माणि बद्धानि पुष्टानि, निधत्तानि कृतानि, प्रस्थापितानि, अभिनिविष्टानि, अभिसमन्वागतानि, उदीर्णानि, उपशान्तानि भवन्ति, ततो भवति दूरूपः, दुर्वर्णः, दूरसः, दुःस्पर्शः; अनिष्टः, अकान्तः, अप्रियः, अशुभः, अमनोज्ञः, अमनोमः, हीनखरः, दीनखरः, अनिष्टस्वरः, अकान्तखरः, अप्रियखरः, अशुभखरः, अमनोज्ञस्वरः अमनोमखरः; अनादेयवचनः प्रत्याजातश्चाऽपि भवति वर्णवध्यानि च तस्य कर्माणि नो बद्धानि, प्रशस्तं ज्ञातव्यम् यावत्-आदेयवचनः प्रत्याजातथाऽपि भवति तदेवं भगवन्!, तदेवं भगवन् । इति:- अनु० Page #205 -------------------------------------------------------------------------- ________________ १.देशक ७. भगवत्सुधर्मस्वामिप्रणीत भगवतीसूत्र. १८५ ४. उत्पत्यधिकाराद् इदमाहः - 'जीवे णं' इत्यादि. 'गमं वक्कममाणे' त्ति गर्भ व्युत्क्रामन् गर्भे उत्पद्यमानं इत्यर्थः 'दव्विंदियाई' ति निर्वृत्ति-उपकरणंलक्षणानि, तानि हि इन्द्रियपर्याप्तौ सत्यां भविष्यन्ति इत्यनिन्द्रिय उत्पद्यते, 'भाविंदियाई' ति लब्धि-उपयोगलक्षणानि, तानि च संसारिणः सर्वावस्थाभावीनि इति 'ससरीर' चि सह शरीरेण इति सशरीरी, इन्समासान्तभावात् 'असरीरि' ति शरीरवान् शरीरी, तनिषेधाद् अशरीरी. 'धक्षम' चि व्युत्क्रामति उत्पयते इत्यर्थः 'तप्पटमयाए' ति तस्य गर्भन्युत्क्रमणस्य प्रथमता रात्प्रथमता राया, 'किं' इति प्राकृतत्वात् कम् 'भाउओय' ति मातुरोजो जनन्या आर्तवं शोणितम् इत्यर्थः 'पिउनु' ति पितुः शुक्रम्, इह यदिति शेषः, 'तं' ति आहारम् इति योग:. 'तदुभयसंसिद्ध' ति तयोरुभयं तदुभयम्, तच्च तत् संश्लिष्टं च, संसृष्टं वा संसर्गवत् तदुभयसंश्लिष्टम्, तदुभयसंसृष्टं वा. 'जं से' त्ति या तस्य गर्भसत्त्वस्य माता, 'रसविगइओ' त्ति रसरूपा विकृतीर्दुग्धाद्या रसविकारास्ताः, 'तदेगदेसेणं' ति तासां रसविकृतीनाम् एकदेशस्तदेकदेशः, तेन सह ओज आहारयति इति 'उच्चारे इ व' त्ति उच्चारो विष्ठा, इतिरुपप्रदर्शने, वा विकल्पे. सेतो निष्ठीवनम् 'सिंघाण' ति नासिका लेष्मा 'केस-मंसु-रोम - नहचाए' शि इस मश्रूणि कूर्वकेशाः रोमाणि कक्षादिकेशाः 'जी' इत्यादि. 'सम्बओ' चि सर्वागना 'अभिक्खणं'ति पुनः पुनः. 'आहत' ति कदाचिद् आहारयति कदाचिद् न आहारयति तथास्वभावस्वात् यतश्च सर्पत आहारपति इत्यादि ततो मुखेन न प्रभुः कावलिकमाहारमाहर्तुम् इति भावः अथ कथं सर्पत आहारपति ! इत्याह'भाउजीवरसहरणी' इत्यादि. रसो हियते आदीयते यया सा रसहरणी - नाभिनालम् - इत्यर्थः मातृजीवस्य रसहरणी मातृजीवरसहरणी. फिम् इत्याह- 'पुजीवरसरणी' पुत्रस्य रसोपादाने कारणत्वात् कथमेवम् इत्याह-मातृजीवप्रतिवद्धा सती सा यतः 'पुतीपुसि पुत्रजीवं स्पृष्टवती इह च प्रतिबद्धता गाढसंबन्धः, तदंशत्वात् स्पृष्टता च संबन्धमात्रम्, अतदंशत्वात्. अथवा मातृजीवरसहरणी, पुत्रजीवरसहरणी च इति द्वे नाड्यौ स्तः तयोश्च आद्या मातृजीवप्रतिबद्धा पुत्रजीवस्पृष्टा इति. 'तम्हे' त्ति यस्माद् एवं तस्माद् मातृजीवप्रतिबद्धया रसहरण्या पुत्रजीवस्पर्शनाद् आहारयति. 'अवरा वि य' त्ति पुत्रजीवरसहरण्यपि च पुत्रजीवप्रतिबद्धा सती मातृजीवं स्पृष्टवती 'तम्ह' त्ति यस्माद् एवं तस्मात् चिनोति शरीरम् उक्तं च तन्त्राऽन्तरे - " पुत्रस्य नाभौ मातुश्च हृदि नाडी निबध्यते, ययाऽसौ पुष्टिमाप्नोति केदार इव कुल्यया" इति . ४. उत्पत्तिनो अधिकार चालतो होवाथी हवे आ सूत्र कहे छेः - [ 'जीवे णं' इत्यादि . ] [ 'गब्भं वक्कममाणे' त्ति ] गर्भमां उपजतो. [ 'दविदियाई' गर्भं. " १. श्रीतन्दुल वैचारिक प्रकीर्णक्रमां ( तंदुलवेआलिअपइण्णग- पयन्ना - मां) गर्भ संबंधे तथा शरीरसंबंधे सविस्तर हकीकत आ रीते छे: "दो आहोरत्तसए पुणे सागरमम्मि जीवो उड़ मोरतम प. एए अहोरता निधमा जीवस्त गन्भवासाम्य हीगाहिया इस उपधायवसेण जाति xxx सो इवीए नामिाि सिरादुगं पुप्फलादिगार तस्स म हिडा जोगी महोमुद्दा संठिया कोसा. तस्स य हिट्ठा चूअस मंजरी तारिसा उ मंसस्स, ते रिउकाले फुडिआ सोणिअलवया विमुंचति. कोसायार जोणि संपत्ता सुखनीसिया हथा, तदभावाद तुम्मा दिया विधिदेहिं बारस चैव मुहुत्ता उवरिं विद्धंसं गच्छइ सा उ, जीवाणं परिसंखा लक्ख पुहुत्तं च उक्कोसं. पणपण्णा य परेणं जोणी पमिलायए महिलिआणं, पण सतरीय परओ पाएण पुमं भवे अबीओ. वाससयाउयमेअं परेण जा होइ पुम्बकोडीओ तस्स भ मिलाया सच्चाउयचीसमा यस्तुका व इथी सच भारता, पिठसंखसडु बारसवासाओ गम्मस्स. दाहिणच्छी पुरिसर होइ बामाए इत्वीभाभी मरेनपुंसे लिरिए अब रिसाई इमोजी अम्मागे माऊ पिठ तदुभयसंसिद्धं कलु किव्विसं तप्पढमयाए आहारं आहरित्ता गन्भत्ताए बकमइ. गाथा-सत्ताहं कललं होइ सत्ताई होइ अब्बुअं, अब्बुआ जाय पेसी पेसीओ विघणं भवे. तो पढमे मासे करिणं पलं जायइ, बीए मासे पेसी संजायए घणा, तएइ मासे माउए डोहलं जणइ, चउत्थे मासे "जीव गर्भनी अंदर बसेंने साडा सत्योतेर २७७॥ दिवस अर्थात् नव मास उपर सादा सात दिवस सुधी रहे छे. हम का एटला दिवसो सुची तो जीव गर्नमा रहेवो न जोइए, हने जो कदाच कोई जीन उपर कहेड दिनसो करतां बधारे के ओखा दिवस सुधी रहे तो एक समज के गनेपघात - अडचण - थयो छे. चिरंजीव शिष्य ! स्त्रीनी नाभि ( इंटी ) नीचे फुलना नाळना जेवा घाटवाळी बे नाडीओ होय छे, अने तेनी नीचे नीचा सुखवाली भने फुलना डोडा जेनी योनि हो, रोनी नीचे भवानी मां जरना जेवा घाटवाळी मांसनी मांजर होय छे. ते मांजर ऋतुसमये फूटे छे अने तेमांथी लोहीना बिंदु झरे छे. हवे ते झरतां लोहीना बिंदुओमांथी जेटला बिंदुओ ( पुरुषना ) वीर्यथी मिश्रित थइ ते डोडाना ज़ेवा आकारवाजी योनियां जाम के टला बिंदुओ जीवनी उत्पत्तिने योग्य छे एम जिनेश्वरी के बार मुहूर्त पछी ते योनि (अर्थाद योनिम आनेता पूर्वोक्त प्रकारमा कोहीमा बिदुओम रहेगी जीवनी उत्पतिनी सोग्यता) नाश पागे छे भने तेनी अंदर बबारेमा वधारे येथी नवलाख जीवो उपजे छे. पंचावन वर्ष पछी स्त्रीनी योनि म्लान थाय छे अर्थात् ते गर्भोत्पत्तिने माटे योग्य नथी रहेती. तथा पंचोत्तेर वर्ष घणा भागे निर्बीज थइ जाय छे उपरनी वात सो वर्षनी आवरदावाळा मनुष्यो माटे जाणवानी छे अने तेथी उपरनी भवरदावाळा - पूर्वकोटि निम्बरोध, छट्टे मासे पिसंसोधि उदधिषे सतने माझे सत सिरासवाई, पंच पेशीशपाई, न धमणी, नमन रोमानि पंच पेसीसयाई, नव धमणी, नवनउई चेव रोमकूवसय सहस्साई निवत्तेइ विणा केस - समसुणा; सह केस - समंसुणा अजुट्ठाओ रोमकूवकोडीओ निव्वत्ते, अट्टमे मासे वित्तिकप्पो हवइ x x x x गाथा तस्स फलबिंटसरिसा उप्पलनालोबमा हवइ नाभी, रसहरणी जणणीए सयाइ मामी परिषद्धा नाभीए तीए ममी को आईआई अवंती उपाए सीए गन्भो विवड्ढेइ जाव जाओ ति Xxxx X आउसो ! तओ नवमे मासे, तीए वा, पडुपन्ने वा अणागए वा चउन्हं माया अन्नयरं पयाइ तं जहा इत्थि वा इत्थीरूवेणं, पुरिसं वा पुरिसरूवेणं, नपुं वागणं वा विक अर्थ बहु जो माऊन अंगाई पीछे, पंचमे माये पंच पिडित पाविपार्य, सिरो जोवनारा मनुष्यो माटे विशेष छे. ते आछे देवी जातनी श्रीओनी योगियारेनुं आयुष्य याकी रहे के बारे मसिनेमा अयोग्य बाय के तथा देवी जातना पुरषो ज्यारे येभोना आयुष्यनो वीशमो भाग बाकी रहे त्यारे निर्वाज बने छे. ऋतुकाळने प्राप्त बीच भाग बाकी रहे सारे निर्वान बनेका प्राप्त भएकी स्त्रीनी योनिमां बार मुहूर्त जेटला समये बेथी नव लाख जीवो उत्पन्न थाय छे. तथा वधारेमा वधारे एक जीवने बसंथी नवसे सुधी जनक (पिता) होइ शके छे अने वधारेमां बधारे जीव गर्भावासमां बार वरस सुधी रहे थे. श्रीनी जमणी कुछ पुरुष (पुत्र) उपनाम से दादी कुठे श्री (पुत्री) उत्पन्न थाय छे अने डायुं तथा जमणं ए बन्नेनी बच्चे नपुंसक पैदा थाय छे. तिर्यंचोमां वधारेमां वधारे जीव गर्भावासमा आठ वर्ष सुधी रहे छे. ज्यारे माता अने पितानो संयोग थाय छे त्यारे पहेले बखते जीव मातानुं सोही अने पितानुं नीचे से बनेषी मिति थल पुगा उपनेते हाथी " २४ भ० सू० - . / Page #206 -------------------------------------------------------------------------- ________________ १८६ श्रीरायचन्द्र-जिनागमसंग्रहे शतक १.-उद्देशक ७. तस्थ जायइ. अप्पं ओयं, बहु सुकं. पुरिसो तस्थ जायइ. दुहं पि रत्त- पदार्थ खाय छे. अने तेने खाइने गर्भपणे उपजे छे. त्यार बाद सात दिवसे सुकाणं तुाभावे नपुंसओ. इत्थीओयसमाओगे बिचं तत्थ जायइ.x x ते गर्भ कललरूप थाय छे. पछी बीजा सात दिवसे ते गर्म परपोटा जेबो xxx कोइ पुण पावकारी बारस सेवच्छराई उकोसं, वसइ गम्भवासे. थाय छे. पछी ते परपोटानी पेशी बने छे अने पछी ते, कठण पेशी जेवो x x x आउसो!. आणुपुब्वेणं अट्ठारसपीठकरंडगसंधीओ, बारस पंसु- थाय छे. पहेले महीने गर्भनुं वजन एक कर्ष ऊ' एक पल थाय छे. लिआकरंडे, छ पंसुलिए कडाहे, विहत्थिआ कुच्छी, चउरंगुलिआ गीवा, (सोळ मासानो एक कर्ष तथा चार कर्षनो एक पल थाय छे.) बीजे चउपलिआ जिन्भा, दुपलियाणि अच्छी णि, चउप्पलकवालं सिर, बत्तीस मासे कठण पेशी जेवो थाय छे. त्रीजे मासे माताने दोहद (डोळो) दंता, सत्तंगुलिआ जीहा, अद्भुटुपलयं हिअयं, पणवीसपलं कालिज, दो उत्पन्न करे छे. चोथे मासे मातानां अंगोने पुष्ट करे छे. पांचमे मासे ते अंता पंचवामा पण्णत्ता. तं जहा-थुलते य, तणुअंते य. तत्थ णं जे से पेशीमाथी पांच अंकुरा फूटे छे-बे पगना बे, बे हाथना बे अने माथानो थूलंते, तेणं उच्चारे परिणमइ. 'तत्थ णं जे से तणुअंते, तेणं पासवणेणं एक. छठे महीने पित्त अने शोणित उपजे छे. सातमे महीने सातसो नसो, परिणमइ. दो पासा पन्नत्ता. तं जहाः-वामपासे,दाहिणपासे तत्थ णं जे पांचसे मांसपेशीओ, मोटी नव धमणीओ-नाडीओ अने डाढी तथा से बामपासे से सुहपरिणामे, तत्थ णं जे से दाहिणपासे से दुहपरिणामे. मुछ सिवाय नवाणु लाख रोमकूपोने उपजावे छे, वळी डाढी अने मुछना आउसो। इमम्मि सरीरए सट्ठिसंधिसयं, सत्तुत्तरि मम्मसयं, तिणि मळीने साडा त्रण क्रोड रोमकूपो निपजावे छे. आठमे मासे ते पूरेपूरा अहिदामसयाई, नव नाडिआसयाई, सत्त सिरासयाई, पंच पेसीसयाई, अंगवाळो बने छे. xxx x (अहीं २४४ मा प्रश्न सूत्रथी मांडीने नव धमणीओ, नवनउई च रोमकूवसयसहस्साई विणा केस-समंसुणा, सह २५८ सुधीना प्रश्न सूत्र सुधीनो बधो अर्थ जाणवो, कारण के श्रीतंदुलकेस-समंसुणा, अछुट्टाओ रोमकूबकोडीओ. आउसो| इमम्मि सरीरए चारिक प्रकीर्णकमां (तन्दुलवेआलिय पयन्नामां) अने श्रीभगवतीसूत्रमा सटिसिरासयं नाभिप्पभवाणं उद्गामिणीणं सिर उवागयाण, जाउ रसहरणीओ आ अर्थ लगभग सरखो ज छे. माटे तेने अहीं देखाख्यो नथी. जे विशेष ति युच्चइ. जासिं णं निरुवघाएणं चक्खू-सोय-घाण-जीहाबलं च भवइ. छे ते आ छे:-२५५मा उत्तरसूत्रमा 'विभंगज्ञानलब्धिवडे' ए अने २५७ मा xxx आउसो। इमम्मि सरीरए सट्ठिसिरासयं नाभिप्पभवाणं अहोगामि. उत्तरसूत्रमा 'वक्रियलब्धिवडे' 'वीर्यलब्धिवडे' 'अवधिज्ञानलब्धिवडे' एटलं णीणं पायतलं उवागयाणं. जासिं गं निरुवघाएणं जंघावलं भवइ. श्रीतंदुलवैचारिक प्रकीर्णकमां वधारे छे अने बीजुं बधुं तो सरखा जेवू ज xxx आउसो। इमम्मि सरीरए सद्विसिरासयं नाभिप्पभवाणं तिरि- छ. तथा आगळ श्रीभगवतीसूत्रना बीजा शतकना पांचमां उद्देशकमां यगामिणीणं हत्थतलमुवागयाणं. जासिं गं निरुवघाएण बाहुबलं हवइ. पण आ संबंधे विचार आवशे, अने ते विचार त्याथी जाणी लेवो.) ते xxx आउसो! इमस्स जंतुस्स सट्ठिसिरासयं नाभिप्पभवाणं अहोगामिणीणं गर्भने फळना डिंटिया सरखी, कमळना नाळ जेवा घाटवाळी नाभि उपर गुदपविट्ठाणं. जासिं निरुवघाएणं मुत्त-पुरिस-बाउकम्मं पवत्तइ. रसहरणी नामनी नाडी होय छे अने ते नाडी मातानी नाभि साथे संबद्ध xxx आउसो। इमस्स जंतुस्स पणवीस सिराउ सिंभधारिणीउ, पणवीसं होय छे, तेथी ते वाटे गर्भनो जीव ओजने प्रहण करे छे अने ते बडे ज्यां सिराउ पित्तधारिणीउ, दस सिराउ सुकधारिणीओ, सत्त सिरासयाई पुरिस• सुधी जन्मे त्यां सुधी वृद्धि पामे छेxxxxx वळी हे दीर्घजीवि स्स. तीसूणाई इस्थिआए. वीसूणाई पंडगस्स. आउसो! इमस्स जंतुस्स शिष्य | पछी नव मास वीत्या पछी, नव मास पूरा थया पछी के नव रुहिरस्स आढगं, वसाए अद्धाढर्ग, मत्थुलुंगस्स पत्थो, मुत्तस्स आढयं, मास पूरा थया पहेला ते गर्भवती स्त्री चार जातमांना एक जातना जीवने पुरिसस्स पत्थो, पित्तस्स कुलवो, सिंभस्स कुलवो, सुकस्स अद्धकुलवो, जं प्रसवे छे-पुत्रीरूपे पुत्रीने प्रसवे छे, पुत्ररूपे पुत्रने प्रसवे छ, नपुंसकरूपे जाहे दुटुं भवइ तं ताहे अइप्पमाणं भवइ. पंचकोटे पुरिसे, छकोट्ठा नपुंसकने प्रसवे छ अने विंबरूपे विंबने प्रसवे छे. ज्यारे वीर्य ओछु होय इथिआ. नवसोए. पुरिसे, इकारससोआ इत्थिा , पंच पेसीसयाई पुरिस- अने ओज वधारे होय त्यारे धुम्री उत्पन्न थाय छे, वीर्य वधारे अने स्स, तीसूणाई इथिआए, वीसूणाई पंडगस्स.x xx x x जं ओज ओछु होय त्यारे पुत्र उत्पन्न थाय छे, ओज अने वीर्य बन्ने सरा पिंडिआसु अरु पइटिआ तद्विआ कडिपिट्ठी, कडिअट्टिवेढिआई अट्ठारस होय त्यारे नपुंसक उत्पन्न थाय छे अने ज्यारे बीना ओजनो पिट्टिअट्ठीणं. दो अच्छिअहिआई, सोलस गीवहिआ मुणेअव्वा, पिट्ठीपइ- (तुवती श्रीनो) संयोग थाय सारे मात्र कोइ पण जातना आकार विटिआउ बारस किल पंसुली हुंतिः"-श्रीतन्दुलवैचारिकप्रकीर्णक. नानो मांस पिंड (बिंब) उत्पन्न थाय छे. कोइ महापापी जीव वधारेमा वधारे चार वरस सुधी गर्भावासमा रहे छे. वळी हे चिरंजीव शिष्य | आ देहा अनुक्रमे अढार पीठकरंडकनी संधिओ छे. चार पांसलिओनो करड छे. छ छ पासळिनो एक एक कडाह छे-एक तरफ छ पांसदिओ छ भने बीजी तरफ बीजी छ पांसलिओ छे. एक उतनी कुख छे. चार आंगळनी प्रीवा-डोक-छे. वजनमा चार पलनी जीभ छे. बे पलनी आंखो छे. चार पलना कपाळवाळु माधुं छे. बत्रीश दांतो छे. सात आंगळनी जीभ छे. साडा त्रण पल हृदय छे. पच्चीस पलनुं काळजुं छे. वळी आ शरीरमां बे अंत-अत्र(आंतरडा!) अने पांच वामो छे. ते आ रीतेः-एक स्थूल अंत अने बीजो सूक्ष्म अंत, स्थूल अंतवडे निहारनो परिणाम थाय छे अने सूक्ष्म अंतवडे मूत्रनो परिणाम थाय छे. वे पासां (पडसां) कहेला छे. ते आ प्रमाणेः-डाबुं अने जमणुं. डावू पड सुखना परिणामवाळु छे अने जमणुं पडलं दुःखना. परिणामवाळु छे. वळी हे आयुष्मन् ! आ शरीरमा एकसो साठ सांधाओ छे, एकसो सीत्योतेर मर्मस्थानो छे, त्रणसो हाडमाळाओ छे, नवसें नाडीओ छ, सातसो नसो छ, पांचसे पेशीओ छे, नव धमणीओ-मोटी नाडीओ-छे, रोमकूपोनी संख्या आगळ जणावी छे. वळी हे चिरंजीव ! आ.शरीरमा इंटीथी -नीकळेली एकसो साठ नसो छे, जे उपर ठेठ माथा सुधी पहोंचेली छे अने ते रसहरणी कहेवाय छे. ज्यां सुधी ते नसो बराबर छे त्यां सुधी आंख, कान, नाक अने जीभनुं सामर्थ्य ठीक होय छे xxx वळी नाभिथी नीकळेली बीजी एकसो साठ नसो छे. ते नीचे ठेठ पगना तळिआ सुधी पहोंचेली छे. ज्या सुधी ते नसो बराबर होय छे त्यां सुधी जांघर्नु सामर्थ्य ठीक होय छे xxx तथा नाभिथी नीकळेली बीजी पण एकसो साठ नसो छे. जे तीरछी ठेठ हाथना तळियां-हथेळी-सुधी पहोंचेली छे. ज्यां सुधी ते नसो बराबर होय छे त्यां सुधी हाथर्नु सामर्थ्य टके छे. वळी हे चिरंजीव शिष्य | डंटीथी एकसोने साठ नसो नीकळी छे भने ते ठेठ गुदा सुधी नीचे गएली छे. ज्यां सुधी ते नसो बराबर छे त्या सुधी मूत्र अने निहार संबंधी वायु ठीक रीते प्रवर्ते छे. वळी हे चिरंजीव । पच्चीश नसो श्लेष्मने धरनारी छे, पञ्चीश नसो पित्तने अने दस नसो वीर्यने धरनारी छे-पुरुषने कुल सातसो नाडीओ होय छे. स्त्रीने छसेंने सीतेर तथा नपुंसकने छसेंने एंशी नाडीओ होय छे. वळी हे चिरंजीव शिष्य | आ शरीरमा एक आढक (आठ शेर) रुधिर होय. छे, चार शेर चरबी होय छे, ये शेर भेजें होय छे, आठ शेर मूत्र होय छे, बे शेर विष्ठा होय छे, अडधो शेर पित्त होय छे, अडधो शेर श्लेष्म होय छे, पा शेर वीर्य होय छे; ए बधी धातुओमा ज्यारे विकार थाय छे त्यारे तेनुं वजन वधे या घटे छे. पुरुषने पांच कोठा होय छे. अने स्त्रीने छ कोठा होय छे. पुरुषने मल नीकळवाना नव द्वार अने स्त्रीने अग्यार द्वार होय छे. पुरुषने पांचसे, स्त्रीने चारसैने सीत्तर तथा नपुंसकने चारसेंने एंशी मांसपेशी होय छे.xxxxx मांसना पिंडो उपर साथळ रहेला छे अने ते उपर ज कडनो पाछळनो भाग रहेलो छे. पीठना अढार हाडकांओ कडना हाडकांथी विंटाएला छे. आंखनो बे हाडको छे. गरदनना सोळ हाडकां छे भने पीठमा बार पासळीओ छ:"-श्रीतंदुलवैचारिक प्रकीर्णक ( तंदुलवेआलिअ पयन्ना):-अनु. Page #207 -------------------------------------------------------------------------- ________________ शतक १.-उद्देशक ७. भगवत्सुधर्मस्वामिप्रणीत भगवतीसूत्र. १८७ निनित्ति अने उपकरणरूप द्रव्यंइंद्रियो. ज्यारे इंद्रियपर्याप्ति-इंद्रियोनी बनावट-थइ गइ होय छे त्यारे ते द्रव्यइंद्रियो होय छे अने गर्भमा ताजा उपजता जीवने तो इंद्रियपर्याप्ति नथी होती, माटे ते-गर्भमां उपजतो जीव-अनिद्रिय-इंद्रियरहित-होय छे. [भाविंदियाईति] लन्धि अने मनिंदिया उपयोगरूप भावडंद्रियो. सर्व संसारी जीवने सर्व अवस्थामां आ भावइंद्रियो होय छे माटे आ भाव इंद्रियोनी अपेक्षाए गर्भमां उपजतो ताजो ज जीव इंद्रियंसहित, इंद्रियवाळो पण होय छे. ['ससैरीरि'त्ति ] शरीरवाळो. ['असरीरि'त्ति] शरीर विनानो. [ 'वक्कमइ'त्ति] उत्पन्न थाय छे. ['तप्पढमयाए' ति] गर्भमां शरीर. उपज्यो के तुरत ज-गर्भमां उपज्यो के सौथी पहेला. ['किं' इति ] शु. ['माउओयं ति] मातार्नु ओज-ऋतुसंबंधी लोही. ['पिउसुक्कं ति] पितानुं गर्मनो माहार. जे वीर्य. ते-तद्रपआहार-ने खाय छे. ['तदुभयसंसिटुं'ति] ते बन्नेथी संश्लिष्ट के ते बन्नेना संसर्गवाळु. [ 'जं से'त्ति] जे ते गर्भना जीवनी माता सिविगइओ'त्ति] दुध वगैरे रसविकारोने. ['तदेगदेसेणं ति] गर्भमा रहेलो जीव ते रसविकारोना एक भागनी साथे ओजनो आहार करे छे. 'उच्चारे ई वेत्ति] उच्चार एटले विष्टा. खेल एटले निष्ठीवन-थूक. ['सिंघाणं'ति] नाकनो मेल. ['केस-मंसु-रोम-नहत्ताए'त्ति] अहीं श्मश्रु' एटले 'दाढीना वाळ' लेवा. रोम' एटले 'काखली वगेरेना वाळ' जाणवा. ['जीवे णं' इत्यादि.] [ 'सव्वओ'त्ति] सर्व आत्मबडे. ['अभिक्खणं'ति] वारंवार अन 'आह'त्ति] कदाचित्---कदाचित् आहार ले छे अने कदाचित् आहार नथी लेतो. कारण के तेनो तेवो स्वभाव छे. गर्भमां उपजेलो जीव पोताना आखा शरीरवडे आहार करे छे माटे ज मुखवडे कोळियारूप आहार लेवाने ते शक्त नथी ए तात्पर्य छे. शं० ते गर्भस्थ जीव आखा कवलाहार नथी. शरीरवडे केवी रीते आहार करे छे ? तो कहे छे के, ['माउजीवरसहरणी' इत्यादि.] जेनाथी रस लेवाय ते रसहरणी-नाभिर्नु नाळ. माताना जीवनी मातृजीवरसहरणी. जे रसहरणी ते मातृजीवरसहरणी. ए शुं? तो कहे छे के, [ 'पुत्तजीवरसहरणी'] ए, पुत्रने रस मेळववामां कारणरूप होवाथी 'पुत्रजीवरसहरणी'कहेवाय. पुत्रजीवरसहरणी. एम केवी रीते कहेवाय ? तो कहे छ के, ते नाडी माताना जीव साथे प्रतिबद्ध छे अने [ 'पुत्तजीवफुड'त्ति] पुत्रना जीवने अडकेली छे. अहीं प्रतिबद्धता' एटले 'गाढ संबंध' अर्थ समजवो. कारण के ते नाडी माताना जीवनो एक अंश छे अने 'स्पृष्टता' एटले 'मात्र अडकवू' समजवं. कारण के ते नाडी पुत्रना जीवनो अंश नथी. अथवा 'मातृजीवरसहरणी' अने 'पुत्रजीवरसहरणी' नामनी बे नाडीओ छे. ते बेमां पेली नाडी माताना जीवसाथे गाढ संबद्ध छे अने अथवा. पुत्रना जीवन अडकेली छे. ['तम्ह'त्ति] एम छे तेथी गर्भस्थ पुत्ररूप जीवने मातृप्रतिबद्ध रसहरणी नाडी अडकेली छे माटेते द्वारा ते आहार करे छे. 'अवरा वि यत्ति] पुत्रजीवरसहरणी नाडी पण पुत्रना जीव साथे गाढ संबद्ध छे अने माताना जीवने अडकेली छे. [ 'तम्ह'त्ति] एम छे तेथीशरीरनो चय करे छे. बीजा तंत्रोमां पण कथु छ:-"पुत्रनी नाभिमां अने मातानां हृदये नाडीनो संबंध होय छे. जेथी धोरियावडे जेम क्यारो पुष्ट थाय, तेम गर्भ पुष्टि पामे छे" बीजा शास्त्रनी ५. गर्भाऽधिकाराद् एव इदमाह:-'कइ णं' इत्यादि. 'माइअंग' त्ति आर्तवविकारबहुलानि इत्यर्थः. 'मत्थुलंग' त्ति मस्तकभेद्यकम्... शाख. अन्ये त्याहुः-"मेदः फिप्फिसादि मस्तुलुङ्गम्" इति. 'पिइअंग' त्ति पैतृकाङ्गानि शुक्रविकारबहुलानि इत्यर्थः. 'अद्विमिंज' त्ति अस्थिमध्याऽवयवः, केशादिकं बहुसमानरूपत्वाद् एकमेव. उभयव्यतिरिक्तानि तु शुक्र-शोणितयोः समविकाररूपत्वाद् मातृ-पित्रोः साधारणानि इति. 'अम्मा-पिइएणं' ति अम्बापैतृकम् , शरीराऽवयवेषु शरीरोपचारात् , उक्तलक्षणानि मातृ-पित्रङ्गानि इत्यर्थः. 'जावइयं से कालं'ति यावन्तं कालम् , 'से' त्ति तत् , तस्य वा जीवस्य भवधारणीयं भवधारणप्रयोजनं मनुष्यादिभवोपग्राहकम् इत्यर्थः. 'अव्वावन्ने त्ति अविनटम्, 'अहे णं' ति उपचयान्तिमसमयाद् अनन्तरमेतद् अम्बा-पैतृकं शरीरकम्. 'वोयसिज्जमाणे' त्ति व्यवकृष्यमाणं हीयमानम्, गर्भाऽधिकाराद् एवाऽपरं सूत्रम्-'गभगए समाणे' त्ति गर्भगतः सन्-मृत्वा इति शेषः. 'एगइए'त्ति सगर्वराजादिगर्भरूपः. संज्ञित्वादिविशेषणानि च गर्भस्थस्याऽपि नरकप्रायोग्यकर्मबन्धसंभवाऽभिधायकतया उक्तानि. वीर्यलब्ध्या, वैक्रियलब्ध्या संग्रामयति इति योगः. अथवा वीर्यलब्धिकः, वैक्रियलब्धिकश्च सन् इति. 'पराणीए णं' ति परानीकं शत्रुसैन्यम् , 'सोच' त्ति आकर्ण्य निशम्य-मनसाऽवधार्य 'पएसे निच्छभइ' त्ति गर्भदेशाद् बहिः क्षिपति. 'समोहणइ'त्ति समवहन्ति समवहतो भवति तथाविधपुद्गलग्रहणार्थम् , संग्राम संग्रामयति युद्धं करोति, 'अत्थकामए' इत्यादि. अर्थे द्रव्ये, कामो वाञ्छामात्रं यस्याऽसौ अर्थकामः, एवमन्यान्यपि विशेषणानि. नवरम्-राज्यं नृपत्वम्, भोगा गन्ध-रसस्पर्शाः. कामा शब्द-रूपे. काङ्घा गृद्धिः-आसक्तिः इत्यर्थः. अर्थे काडा संजाता यस्य इति अर्थकासितः. पिपासा इव पिपासा-प्राप्तेऽपि अर्थेऽतृप्तिः, 'तचित्ते' त्ति तत्राऽर्थादौ चित्तं सामान्योपयोगरूपं यस्याऽसौ तच्चित्तः. 'तम्मणे' त्ति तत्रैवाऽर्थादौ मनो विशेषोपयोगरूपं यस्य स तन्मनाः, 'तल्लेसे' त्ति लेश्या आत्मपरिणामविशेषः. 'तदझवासिए' त्ति इहाऽध्यवसायोऽध्यवसितम् , तत्र तच्चित्तादिभावयुक्तस्य सतस्तस्मिन् अर्थादौ एवाऽध्यवसितं परिभोगक्रियासंपादनविषयम् अस्य इति तदध्यवसितः. 'तत्तिव्वझवसाणे' त्ति तस्मिन् एवाऽर्थादौ तीव्रम्-आरम्भकालाद् आरभ्य प्रकर्षयायि अध्यवसानं प्रयत्नविशेषलक्षणं यस्य स तथा. 'तदट्ठोवउत्ते'त्ति तदर्थम्-अर्थादिनिमित्तमुपयुक्तोऽवहितस्तदर्थोपयुक्तः. 'तदपियकरणे'त्ति तस्मिन् एवाऽर्थादौ अर्पितानि-आहितानि करणानि इन्द्रियाणि, कृत-कारिता-ऽनुमतिरूपाणि वा येन स तथा. तब्भावणभाविए' त्ति असकृदनादौ संसारे तद्भावनयाऽर्थादिसंस्कारेण भावितो यः स तथा. 'एयंसिणं अंतरांस' त्ति एतस्मिन् संग्रामकरणाऽवसरे 'कालं' मरणम् इति. ५. गर्भनो अधिकार ज चालतो होवाथी हवे आ सूत्र कहे छे:-['कइ णं' इत्यादि.] [माइअंग'त्ति ] मातानां अंगो एटले जे अंगोमां माताना मातानां अंग. आर्तवनो भाग वधारे होय ते (अंगो). ['मत्थुलुंग' त्ति] माथानुं भेजें. बीजाओ तो कहे छे के, "मस्तुलुंग एटले चरबी, फेफसां वगेरे" [ 'पिइ. अन्य. अंग' त्ति] पितानां अंगो-पिताना वीर्यनो भाग जेमां वधारे होय ते अंगो. ['अद्विमिंज' त्ति] हाडकानी वचनो अवयव-हाडकानो वचलो भाग- पिताना अंग. राज्जा. झाझा भागे सरखा होवाथी केशादिक एक सरखा ज छे. जे अंगो मातानां अने पितानां अंगोथी जूदां देखाय छे ते अंगो माता अने पिता, ए पन्नेनां साधारण अंगो कहेवाय छे. कारण के, ते अंगोमां पिताना शुक्रनो अने माताना आर्तवनो सरखी रीते विकार होय छे. ['अम्मापिइएणं' साधारण अंग. ति] शरीरना भागोने पण शरीररूप कल्पाता होवाथी पूर्वोक्त लक्षणवाळां माता अने पिताना अंगो. [ 'जावइयं से कालं' ति] जेटला वखत सुधी केटलो काळ ! ['से'त्ति] ते जीवनुं भवधारणीय (जीवे त्यां सुधी रहेनारुं शरीर ) अने मनुष्यादि भवनुं उपग्राहक शरीर [ 'अव्वावन्ने' त्ति] अखंड होय. [ 'अहे णं ति] उपचयना छेवटंना समय पछी तुरत ज ए मातापिता संबंधी शरीर ['चोयसिज्जमाणे ति] हीन थतुं-घटतुं. गर्भनो अधिकार होवाथी ज ते संबंधे आ बीजं सूत्र छ:-['गभगए समाणे ति] गर्भमां गएलो जीव मरीने. ['एगइंए'त्ति] कोइ एक-अहंकारी राजादिरूप गर्भ. 'गर्भस्थ जीव गर्भस्थ जीवनी पण नरकने योग्य कर्मोने बांधे ए संभवतुं छे' ए वातनां सुचक तरीके 'संज्ञी' वगेरे विशेषणो मूक्यां छे. वीर्यलब्धिबडे अने वैक्रियलब्धिवडे संग्राम लडाइ भने नरक. १. अहीं 'इन्' समासांत लाग्यो छे. २. प्राकृतना धोरणे आ रूप नरजातिर्नु समजबु.३.आ शब्द उपप्रदर्शनसूचक छे. ४. आ शब्द विकल्पदर्शक छे:-श्रीअभय. . Page #208 -------------------------------------------------------------------------- ________________ १८८ श्रीरायचन्द्र-जिनागमसंग्रह शतक १.-उद्देशक ७. करे छे एम संबंध छे. अथवा वीर्यलब्धिवाळो अने वैक्रियलब्धिवाळो थइने, ['पराणीए णं' ति] शत्रुना लश्करने ['सोच' ति] आवेढं सांभळी मनथी अवधारी ['पएसे निच्छुभइ'त्ति] गर्भना भागथी बहारना मागे आत्मप्रदेशोने फेंके छे. ['समोहणइ'त्ति] तेवां प्रकारनां पुद्गलोना ग्रहण माटे समवहत थाय छे, अने युद्ध करे छे. ['अत्थकामए' इत्यादि.] जेनी वांछा धनमा छे ते अर्थकाम. जेनी कांक्षा धनमा छे ते अर्थकांक्षित. वस्तु मळे तो पण न धरावं तेनुं नाम पिपासा-तरष. [तचित्ते'ति] जेनु चित्त-सामान्य उपयोग-ते अर्थादिकमा छे ते तञ्चित्त. ['तम्मणे' ति] जेनुं मन-विशेष उपयोगरूप मन-ते अर्थादिकमा छे ते तन्मनाः. ['तल्लेसे ति] लेश्या एटले एक जातनो आत्मपरिणाम. ['तदझवसिए'त्ति] अहीं अध्यवसाय एटले अध्यवसित अने अध्यवसित एटले परिभोग करवानी प्राप्ति संबंधी क्रिया. ते अर्थादिकमां ज तचित्तादिभावयुक्त जे, ते (पूर्वोक्त) क्रिया करे ते तदध्यवसित. ['तत्तिव्वज्झवसाणे' त्ति शरुआतथी मांडी जेनो तीव्र प्रयत्न ते अर्थादिकमां ज छे ते तत्तीब्राध्यवसान कहेवाय. ['तट्ठोवउत्ते' त्ति] धनादिकने माटे ज सावधान ते तदर्थोपयुक्त. ['तदप्पिअकरणे' त्ति] जेनी इंद्रियो अथवा कर, करावq अने अनुमोदनरूप क्रियाओ ते अर्थादिक माटे ज अर्पाइ चूकी छे ते तदर्पितकरण. ['तब्भावणभाविए' त्ति] अनादि संसारमा जेने अनेकवार ते अर्थादिसंबंधी अनेक संस्कारो लाग्या छे ते तद्भावनभावित. [ 'एयंसि णं अंतरंसि' त्ति] ए लडाइने समये ['कालं' ति] मरण पामे.. ६. 'तहारूवस्स' त्ति तथाविधस्य उचितस्य इत्यर्थः श्रमणस्य साधोः, वा-शब्दो देवलोकोत्पादहेतुत्वं प्रति श्रमण-माहनवचनयोस्तुल्यत्वप्रकाशनार्थः. 'माहणस्स' ति मा हन' इत्येवमादिशति स्वयं स्थूलप्राणातिपातादिनिवृत्तत्वाद् यः स माहनः, अथवा ब्रह्मणो ब्रह्मचर्यस्य देशतः सद्भावाद् ब्राह्मणो देशविरतस्तस्य वा. 'अंतिए'त्ति समीपे एकमपि, आस्तामनेकम्. आर्यम् आराद् यातं पापकर्मभ्य इत्यार्यम् , अत एव धार्मिकम् इति. 'तओ' ति तदनन्तरमेव 'संवेगजायसड़े त्ति संवेगेन भवभयेन जाता श्रद्धा श्रद्धानं धर्मादिषु यस्य स तथा. 'निव्वधम्माणुरागरत्ते' ति तीब्रो यो धर्माऽनुरागो धर्मबहुमानस्तेन रक्त इव यः स तथा. 'धम्मकामए' त्ति धर्मः श्रुत-चारित्रलक्षणः, पुण्यं तत्फलभूतं शुभकर्म इति. 'अंबखुज्जए' त्ति आम्रफलवत् कुब्जः. 'अच्छेज' त्ति आसीत् सामान्यतः. एतदेव विशेषत उच्यते-'चिद्वेज' त्ति ऊर्ध्वस्थानेन. 'निसीएज्ज' त्ति निषदनस्थानेन. 'तुयट्टेज' त्ति शयीत. 'सममागच्छइ'त्ति सममविषमम्, 'सम्म ति पाठे सम्यग् अनुपघातहेतुत्वादागच्छति-मातुरुदराद् योन्या निष्कामति, 'तिरियं आगच्छइ'त्ति तिरश्चीनो भूत्वा जठराद् निर्गन्तुं प्रवर्तते यदि, तदा विनिघातं मरणमाऽऽपद्यते, निर्गमाऽभावाद् इति. गर्भाद् निर्गतस्य च यत् स्यात् तदाहः-'वण्णवज्झाणि यत्ति वर्णः श्लाघा, वध्यो हन्तव्यो येषां तानि वर्णवध्यानि, अथवा वर्णाद् बाह्यानि वर्णबाह्यानि–अशुभानीत्यर्थः. चशब्दो वाक्यान्तरत्वद्योतनार्थः. 'से' त्ति तस्य गर्भनिर्गतस्य, 'बधाई ति सामान्यतो बद्धानि. 'पुट्ठाई' ति पोषितानि गाढतरबन्धतः, 'निहत्ताई' उद्वर्तना-ऽपवर्तनकरणवर्जशेषकरणाऽयोग्यत्वेन व्यवस्थापितानि इत्यर्थः, अथवा बद्धानि, कथम् ! यतः पूर्व स्पृष्टानि इति. 'कडाई ति निकाचितानि सर्वकरणाऽयोग्यत्वेन व्यवस्थापितानि इत्यर्थः. 'पट्टवियाई' ति मनुष्यगति-पञ्चेन्द्रियजाति-त्रसादिनामकर्मादिना सह उदयत्वेन व्यवस्थापितानि इत्यर्थः. 'अभिनिविट्ठाई ति तीवाऽनुभावतया निविष्टानि. 'अभिसमनागयाई' ति उदयाऽभिमुखीभूतानि इति. ततश्च 'उदिनाई' ति उदीर्णानि खतः, उदीरणाकरणेन च उदितानि. व्यतिरेकमाहः-'नो उवसंताई ति. अनिष्टादीनि व्याख्यातानि एव, एकार्थानि वा, 'हीणस्सरे' ति अल्पस्वरः, 'दीणस्सरे' ति दीनस्येव, दुःस्थितस्येव स्वरो यस्य स दीनस्वरः. 'अणादेजवयणे पञ्चायाए याऽवि' त्ति इहैवमक्षरघटना-प्रत्याजातश्वाऽपि समुत्पन्नोऽपि चाऽनादेयवचनो भवति इति. भगवस्सुधर्मस्वामिप्रणीते श्रीभगवतीसूत्रे प्रथमशते सप्तमोद्देशके श्रीअभयदेवसूरिविरचितं विवरणं समाप्तम्. गर्भस्थ जीवनी धर्म- ६. ['तहारूवस्स' ति] तेवा प्रकारना उचित साधु पासेथी. ['माहणस्स बै' ति] पोते स्थूल हिंसादिकथी निवृत्त होवाने लीधे हणो नहीं'ए कहेनार प्रवृत्ति अने ते माहन. अथवा देशथी ब्रह्मचर्ययुक्त होवाथी 'माहन' एटले 'ब्राह्मण'-देशविरति, तेनु. [ 'अंतिए' ति] पासे, वधारे नहीं तो पण एक ज, पापकर्मथी स्वर्गगमन, दूर गएलु माटे ज धार्मिक. ['तओ' त्ति] त्यार पछी तुरत ज [ संवेगजायसड्डे' त्ति] संवेग-संसारथी बीक, जेने तेथी धर्मादिकमां श्रद्धा थएली छे ते संवेगजातश्रद्ध. ['तिव्वधम्माणुरागरत्ते' त्ति] धर्मना तीव्र अनुरागथी जे रक्त छे ते तीवधर्मानुरागरक्त. ['धम्मकामए'त्ति] श्रुत अने चारित्ररूप धर्म. आनकुम्ज. तेना फलरूप पुण्य-शुभ कर्म. ['अंबखुज्जर व'त्ति] आंबाना फळनी पेटे कुब्ज-कुबडो. ['अच्छेज'त्ति] सामान्यपणे होय. ए ज वातने विशेष करी गर्भधी निर्गमन.' कहे छ के, ["चिट्ठज' त्ति] उभवावडे. ['निसीएजत्ति] बेसवावडे. ['तुयटेज'त्ति] सुवावडे. ['सममागच्छइ'त्ति] सम एटले सरखी रीते, ['सम्म' ति] एवो पण पाठ छे, तो तेनो अर्थ नुकशानिनुं कारण न होवाथी सम्यक्-सारी रीते-आवे छे-माताना पेटमाथी योनिवाटे नीकळे छे. [ 'तिरिय गर्भधी बहार भा. आगच्छइ'त्ति] जो आडो थइने पेटमाथी नीकळवा जाय तो मरण पामे, कारण के नीकळी शके नहीं. जो कदाच ते, गर्भथी (जीवतो) नीकळे तो वता मरण अथवा तेनु शु थाय ? ते कहे छे:-[ 'वण्णवज्झाणि ये' ति] जेनी श्लाघा हणाएली छे अथवा जे वर्णथी बहार छे ते वर्णवध्य-वर्णवाह्य अर्थात् अशुभ-नठारां. ['से' ति] गर्भधी नीकळेल तेनां, ['बधाई ति सामान्य रीते बंधाएला. ['पुढाई' ति] गाढ बंधनथी पुष्ट थएला. ['निहत्ताई'] उद्वर्तना अने अपर्वर्तना करण सिवाय बीजा करणो ते कर्ममां कांइ न करी शके तेवां करेलां-निधत्त. अथवा बद्ध-बांधेला, ते केवी रीते ? पूर्व स्पर्शाएला माटे. [ 'कडाई'ति] कोइ पण करण ते कर्ममां कांइ न करी शके तेवां करेलां-निकाचित. [ पट्ठविआई' ति] मनुष्यगति, पंचेंद्रियजाति अने त्रसादिनामकर्म वगैरेनी साथे उदयपणे व्यवस्थापेलां. ['अभिनिविट्ठाई' ति] तीव्र रसपणे निवेशेला. ['अभिसमन्नागयाई' ति] उदयमा आववाने तैयार थएला. अने तेथी [ 'उदिन्नाई' ति] पोतानी मेळे के उदीरणा करवाथी उदयमा आवेला. हवे व्यतिरेक कहे छे के, ['नो उबसंताई ति] उपशमेलां नहीं. 'अनिट' वगेरे शब्दोनो अर्थ कहेवाइ चूक्यो ज छे. अथवा ए बधा शब्दो सरखा अर्थवाला छे. ['हीणस्सरे ति] क्षीण स्वरवाळो. ['दीणस्सरे' त्ति] जेनो खर रांकनी जेवो छे ते. ['अणादेजवयणे पञ्चायाए यावि' त्ति अहीं अक्षरनी घटना आ प्रमाणे छः-ते उत्पन्न भएलो होय तो पण तेनुं वचन कोइ माने नहीं एवो(ते) थाय. १. आ शब्द 'श्रमण' अने 'माहन' ए बन्नेनां वचनो देवलोक लइ जवामां कारणरूपे सरखां छे' ए अर्थनो सूचक छे. २. आ शब्द वाक्यांतरनो सूचक छ:-श्रीअभय. बेडारूपः समुद्रेऽखिलजलचरिते क्षारभारे भवेऽस्मिन्, दायी यः सद्गुणानां परकृतिकरणाद्वैतजीवी तपखी। . अस्माकं वीरवीरोऽनुगतनरवरो वाहको दान्ति-शान्त्योर, दद्यात् श्रीवीरदेवः सकलशिववर मारहा चाप्तमुख्यः॥१॥ . Page #209 -------------------------------------------------------------------------- ________________ शतक १.-उद्देशक ८. एकांतवालक.-एकांतपंडित.-अंतक्रिया.-कल्पोपपत्तिका. बालपंडित.-देवगतिनुं कारण.-मृगघातक पुरुष,-क्रिया.-कायिकी.-आधिकरणिकी.-प्रादे- . पिकी.-पारितापनिकी.-प्राणातिपात.-तृणदाइक पुरुष.-धनुर्धारी पुरुष.-मृगवैर.-पुरुषवैर.-छ मास.-पुरुषघातक पुरुष.-सरखा वे पुरुष,जय भने पराजयतुं कारण.-वीर्यविचार.-लब्धिवीर्य भने करणवीर्य.-चोवीशे दंडक.-उद्देशकसमाप्ति. सं०-यगिहे समोसरणं. जाव-एवं वयांसी: सं०-राजगृह नगरमां समवसरण थयु अने यावत्-आ प्रमाणे बोल्या के:२५९. प्र०-एर्गतबाले णं भंते ! मणुस्से कि णेरइयाउयं २५९. प्र०-हे भगवन् ! एकांत बालक ( मिथ्यात्ववाळो) पकरेति, तिरिक्खाउयं पकरोति, मणुस्साउयं पकरेति, देवाउयं मनुष्य शुं नैरयिकनुं आयुष्य बधेि, तिर्यंचनुं आयुष्य बांधे, मनुष्यपकरेइ ? णेरइयाउयं किचा गैरइएसु उववज्जति, तिरियाउ यं नुं आयुष्य बांधे के देवतुं आयुष्य बांधे ? अने नैरयिकर्नु आयुष्य किचा तिरिएसु उववज्जति, मणुस्साउयं किच्चा मणुस्सेसु उवव- बांधी नैरयिकमां जाय, तिर्यंचनुं आयुष्य बांधी तिर्यंचमां जाय, जति, देवाउयं किच्चा देवलोगेसु उववज्जति ? मनुष्यनुं आयुष्य बांधी मनुष्यमां जाय के देवनुं आयुष्य बांधी देवलोकमा जाय ! २५९. उ०-गोयमा ! एगंतबाले णं मणुस्से णेरड्याउयं पि २५९. उ०—हे गौतम ! एकांत बालक मनुष्य नैरयिकर्नु पकरोति, तिरियाउयं विपकरेइ, मणुस्साउयं पि पकरेइ, देवाउयं पण आयुष्य बांधे. तेम ज तिर्यंचन, मनुष्यनुं अने देवनुं पण पि पकरेइ. णेरइयाउयं पि किच्चा णेरइएसु उववज्जति, तिरियाउयं आयुष्य बांधे. तथा नैरयिकनुं आयुष्य बांधी नैरयिकोमा जाय अने पि किचा तिरिएस उबवज्जइ, मणुस्साउयं पि किच्चा मणुएसु तिर्यंचनुं आयुष्य बांधी तिर्यंचमां, मनुष्यनुं आयुष्य बांधी मनुष्यमा उववज्जति, देवाउयं पि किया देवलोगेसु उववज्जति. अने देवन आयुष्य बांधी देवलोकमा उत्पन्न थाय. २६०. प्र०-एगंतपडिए णं भंते ! मणुस्से किं णेरड्याउयं २६०. प्र०-हे भगवन् ! एकांत पंडित मनुष्य शुं नैरयिकनु पकरेति, जाव-देवाउयं किचा देवलोएसु उववजति ? आयुष्य बांधे, के यावत्-देवचं आयुष्य बांधे ! अने यावत्-देव आयुष्य करी देवलोकमा उत्पन्न थाय ? २६०. उ०-गोयमा! एगंतपंडिए णं मणसे आउयं सिय २६०. उ०—हे गौतम! एकांत पंडित मनुष्य कदाच आपगरेति, सिय णो पकरेति; जइ पकरेइ णो णेरइयाउयं पकरेति, युष्य बांधे अने कदाच आयुष्य न बांधे. जो ते आयुष्य बांधे तो १. एकस्मिन् मूलपुस्तके एतद् वाक्यं नोपलभ्यतेः-अनु. २. मूलच्छायाः-राजगृहे समवसरणम्. यावत्-एवम् अवादीत:-एकान्तबालो भगवन् ! मनुष्यः किं नैरयिकाऽऽयुष्कं प्रकरोति, तिर्यगाऽऽयुष्कं प्रकरोति, मनुष्याऽऽयुष्कं प्रकरोति, देवाऽऽयुष्कं प्रकरोति ? नैरयिकाऽऽयुष्कं कृला नैरयिकेषु उपपद्यते, तिर्यगाऽऽयुष्कं कृत्वा तिर्यक्षु उपपद्यते, मनुष्याऽऽयुष्कं कृत्वा मनुष्येषु उपपद्यते, देवाऽऽयुष्कं कृत्वा देवलोकेषु उपपद्यते ? गौतम! एकान्तबालो मनुष्यो नैरयिकाऽऽयुष्कमपि प्रकरोति, तिर्यगाऽऽयुष्कमपि प्रकरोति, मनुष्याऽऽयुष्कमपि प्रकरोति, देवाऽऽयुष्कमपि प्रकरोति. नैरयिकाऽऽयुष्कमपि कृत्वा नैरयिकेषु उपपद्यते, तिर्यगाऽऽयुष्कमपि कृत्वा तिर्यक्षु उपपद्यते, मनुष्याऽऽयुष्कमपि कृत्वा मनुष्येषु उपपद्यंते, देवाऽऽयुष्कमपि कृत्वा देवलोकेषु उपपद्यते. एकान्तपण्डितो भगवन् ! मनुष्यः किं नैरयिकाऽऽयुष्कं प्रकरोति, यावत्-देवाऽऽयुष्कं कृत्वा देवलोकेषु उपपद्यते ? गौतम! एकान्तपण्डितो मनुष्य आयुष्कं स्यात् प्रकरोति, स्याद् नो प्रकरोति; यदि प्रकरोति नो नैरयिकाऽऽयुष्क प्रकरोतिः-अनु. सुकमा मनोपुर उपपद्यते For Private & Personal use only Page #210 -------------------------------------------------------------------------- ________________ १९० श्रीरायचन्द्र-जिनागमसंग्रहे शतक १.-उद्देशक ८. णो तिरियाउयं पकरेति, णो मणुस्साउयं पकरेति, देवाउयं पकरोति. नैरयिकर्नु, तियचर्नु अने मनुष्यनुं आयुष्य न बांधे, पण णो णेरइयाउयं किचा णेरइएसु उववजति, णो तिरियाउयं किच्चा देवनुं आयुष्य बांधे. तथा ते नैरयिकर्नु, तिर्यंचनुं अने मनुष्यन तिरिएसु उववज्जति, णो मणुस्साउयं किचा मणुस्सेसु.उववज्जइ, आयुष्य बांध्या विना नैरयिका, तिर्यंचमां अने मनुष्यमा न जाय देवाउयं किच्चा देवेसु उववज्जति. पण ते देव- आयुष्य करी देवमा उत्पन्न थाय. २६१.प्र०-से केणटेणं जाव-देवाउयं किच्चा देवेसु उव- २६१. प्र०—हे भगवन् । तेनु शु कारण के, यावत्-देवर्नु वज्जति ? आयुष्य बांधी देवमां उत्पन्न थाय ? २६१. उ०-गोयमा! एगंतपंडितस्स णं मणसस्स केवलं २६१. उ०—हे गौतम | सर्व एकांत पंडित मनुष्यनी मात्र एव दो गतीओ पण्णायंति, तं जहा:-अंतकिरिया, चेव, कप्पोव- बे गतिओ कही छे. ते आ प्रमाणे:-अंतक्रिया अने कल्पोपपत्तिका. वत्तिया चेव.से तेणद्वेणं गोयमा । जाव-देवाउयं किच्चा देवेसु माटे ते हेतुथी हे गौतम! यावत्-देवर्नु आयुष्य बांधी देवोमां उववज्जति. उत्पन्न थाय. २६२.प्र०-बालपंडिते णं भते। मणुस्से किं णेरइयाउयं २६२. प्र०-हे भगवन् । बालपंडित मनुष्य शुं नैरयिकर्नु पकरेति, जाव-देवाउयं किच्चा देवेसु उववज्जति ? आयुष्य बांधे के यावत्-देवतुं आयुष्य बांधी देवोमा उत्पन्न थाय ! २६२. उ०—गोयमा। णो णेरड्याउयं पकरेइ, जाव-देवाउयं २६२. उ०—हे गौतम| ते नैरयिकर्नु आयुष्य न करे अने किचा देवेसु उववज्जति. यावत्-देवतुं आयुष्य बांधी देवमा उत्पन्न थाय. २६३. प्र०—से केपट्टेणं, जाव-देवाउयं किच्चा देवेसु उव- २६३. प्र०—हे भगवन् ! तेनु शुं कारण के, यावत्-देववज्जति? आयुष्य बांधी देवोमा उत्पन्न थाय ? २६३. उ०-गोयमा ! बालपंडिते णं मणुस्से तहारूवस्स २६३. उ०—हे गौतम! बालपंडित मनुष्य तथाप्रकारना समणस्स वा, माहणस्स वा अंतिए एगमपि आरियं धम्मियं सुव- श्रमण के ब्राह्मणनी पासेथी एक पण धार्मिक अने आर्य वचन यणं सोचा, णिसम्म देसं उवरमइ, देसं णो उवरमति; देसं पञ्च- सांभळी, अवधारी केटलीक प्रवृत्तिथी अटके छे अने केटलीक क्खाइ, देसं णो पञ्चक्खाति. से तेणटेणं देसोवरम-देसपञ्चक्खाणेणं प्रवृत्तिथी नथी अटकतो. केटलाकर्नु पञ्चक्खाण करे छे अने णो णेरइयाउयं पकरेति, जाव-देवाउयं किच्चा देवेस उववज्जति. से केटलाकर्नु पच्चक्खाण नथी करतो. माटे हे गौतम! ते हेतुथीतेणटेणं जाव-देवेसु उववज्जति. केटलीक प्रवृत्तिथी अटकवाने लीधे अने केटलाकर्नु पच्चक्खाण करवाथी-ते नैरयिकनुं आयुष्य बांधतो नधी अने यावत्-देवन आयुष्य बांधी देवोमा उत्पन्न थाय छे अने ते कारणथी पूर्व प्रमाणे कर्तुं छे. १. गर्भवक्तव्यता सप्तमोद्देशकस्याऽन्ते उक्ता. गर्भावासश्चाऽऽयुषि सति, इत्याऽऽयुर्निरूपणायाऽऽह, तथा आदिगाथायां यदुक्तम् 'बाले' त्ति तदभिधानाय चाऽष्टमोद्देशकः. तत्र च सूत्रम्:- 'एगंतबाल' इत्यादि. एकान्तबालो मिध्यादृष्टिः, अविरतो वा. एकान्तग्रहणेन मिश्रा व्यवच्छिनत्ति. यच्चैकान्तबालत्वे समानेऽपि नानाविधाऽऽयुर्बन्धनं तद् महारम्भादि-उन्मार्गदेशनादि-तनुकषायत्वादिअकामनिर्जरादि-तद्धेतुविशेषवशाद इति. अत एव बालत्वे समानेऽपि अविरतसम्यग्दृष्टिर्मनुष्यो देवायुरेव प्रकरोति, न शेषाणि. एकान्तबालप्रतिपक्षत्वाद् एकान्तपण्डितसूत्रम् , तत्र च 'एगंतपंडिए णं' ति एकान्तपण्डितः साधुः. 'मणुस्से' त्ति विशेषणं स्वरूपज्ञापनार्थमेव, अमनुष्यस्य एकान्तपण्डितत्वाऽयोगात् , तदयोगश्च सर्वविरतेरन्यस्याऽभावाद् इति. 'एगंतपंडिए णं मणुस्से आउयं सिय पकरेइ, सिय नो पकरेइ' त्ति सम्यक्त्वसप्तके क्षपिते न बध्नाति आयुः साधुः, अर्वाक् पुनर्बध्नाति इत्यत उच्यते.-'स्यात् प्रकरोति' इत्यादि. 'केवलमेव दो गईओ पण्णायांत' त्ति केवलशब्दः सकलार्थः तेन साकल्येन एव द्वे गती प्रज्ञायते अवबुध्येते केवलिना, तयोरेव १. मूलच्छाया:-नो तिर्यगाऽऽयुष्कं प्रकरोति, नो मनुष्याऽऽयुष्कं प्रकरोति, देवाऽऽयुष्कं प्रकरोति. नो नैरयिकाऽऽयुष्कं कृत्वा नैरयिकेषु उपपद्यते, नो तिर्यगाss. युष्कं कृत्वा तिर्यक्षु उपपद्यते, नो मनुष्याऽऽयुष्कं कृत्वा मनुष्येषु उपपद्यते, देवाऽऽयुष्कं कृत्वा देवेषु उपपद्यते. तत् केनाऽर्थेन यावत्-देवाऽऽयुष्कं कृत्वा देवेषु उपपद्यते ! गौतम ! एकान्तपण्डितस्य मनुष्यस्य केवलमेव द्वे गती प्रज्ञायेते. तद्यथाः-अन्तक्रिया चैव, कल्पोपपत्तिका चैव. तत् तेनाऽर्थेन गौतम | यावत्देवाऽऽयुष्कं कृत्वा देवेषु उपपद्यते यालपण्डितो भगवन् ! मनुष्यः किं नैरयिकाऽऽयुष्कं प्रकरोति, यावत्-देवाऽऽयुष्कं कृत्वा देवेषु उपपद्यते ? गौतम ! नो नैरयिकाऽऽयुष्कं प्रकरोति, यावत्-देवाऽऽयुष्कं कृत्वा देवेषु उपपद्यते. तत् केनाऽर्थेन, यावत्-देवाऽऽयुष्कं कृत्वा देवेषु उपपद्यते ? गौतम ! बालपण्डितो मनुष्यस्तथारूपस्य श्रमणस्य वा, माहनस्य वाऽन्तिके एकमपि आर्यम् , धार्मिक सुवचनं श्रुत्वा, निशम्य देशाद् उपरमते, देशाद् नो उपरमते देशं . प्रत्याख्याति, देशं नो प्रत्याख्याति. तत् तेनाऽर्थेन देशोपरम-देशप्रत्याख्यानेन नो नैरयिकाऽऽयुष्क प्रकरोति,यावत्-देवाऽऽयुष्कं कृत्वा देवेषु उपपद्यते. तत् तेनाऽर्थेन यावत्-देवेषु उपपद्यतः-अनु. Page #211 -------------------------------------------------------------------------- ________________ शतक १.देशक ८. भगवत्सुधर्मस्वामिप्रणीत भगवतीसूप. १९१ सत्वाद् इति. ‘अंतकिरिय’त्ति निर्वाणम्, 'कप्पोववत्तिअ'त्ति कल्पेषु अनुत्तरविमानान्तदेवलोकेषु उपपत्तिर्या सा एव कल्पोपपत्तिका, इह च कल्यशब्दः सामान्येन एव वैमानिकदेवाऽऽनासाऽभिधायक इति एकान्तपण्डितद्वितीय स्थानवर्तित्वाद् बाडपण्डितस्य, भतो बालपण्डितसूत्रम्, तत्र च 'पाचपंडिए ण' ति श्रावकः, 'देसं उपरमइ' ति विमतिपरिणामाद्देशाद् उपरमते विरतो भवति, ततो देश स्थूळ प्राणातिपातादिकं प्रत्याख्याति - वर्जनीयतया प्रतिजानीते. १. सातमा उद्देशकने छेडे गर्भ संबंधी हकीकत कही छे अने गर्भायास आयुष्य कर्मनो उदय होय त्यारे ज संभवी शके छे, माटे हवे आयुष्य मनुष्य ये निरूपण करना तथा आदिमां कहेली संग्रह गाथामां जे [ 'बोले' चि] ए पद कं छेतुं विवेचन करया आ आठमो उद्देशक प्रारंभाय छे अने मां आदि सूत्र आ[मंतबाल' इत्यादि ] एकांतबाल एटले मिध्यादृष्टि जीव अथवा विरति विनानो जीव नहीं 'वाल' एट ज न सूकर्ता जे 'एकांतबाल' शब्द मूक्यो छे तेनुं कारण ए के, अहीं तद्दन बालक ( मिथ्यादृष्टि ) जीव लेवानो छे पण मिश्रदृष्टि जीव लेवानो नथी. जो 'बाल' एटलं जमूक्युं होत तो मिश्रदृष्टि जीव पण आवी जाय. शं० - बघा एकांतबालकोनुं एकांतबालकपणुं सरखुं होय छे तो पण कोइ एकांतबालक देव के शंका. मनुष्यनुं आयुष्य बांधे छे अने कोई एकांतबालक नरक के तिर्यचनुं आयुष्य बांधे छे, तेनुं शुं कारण ? समा० - आयुष्य बांधवानां कारणो जूदां जूदां समाधान. होय छे माटे एकांतवासको पण जूजूद आयुष्यो छे. जे एकांतमालक जीव मोटा आरंभादिवाकां कार्यों करे के अने असल मार्ग देखाढी लोकोने मार्गे चहाने के तथा एव न बीनां पारमय कार्यों करे छे ते विर्येच के नरकनुं आयुष्य मधि के अने जे एकांतमालकना कपायो ओछा होय से तथा जे अकामनिर्जरापगेरे वाली होय के ते, मनुष्य के देवनुं आयुष्य बांधे . माटे जमाल सर होय के तो पण अविरत सम्यदहि मनुष्य, देवनुंज आयुष्यांचे छे, पण मी आयुष्य बांधतो नथी. एकांतपंडित जीन एकांतबालक जीवनो प्रतिपक्षी के माटे हवे एकांतपंडित निषेि सूत्र हे छे के [ 'एततिए 'ति] एकांतपंडित एटले साधु ['मधुस्से' ति] एकांतपंडित जे आ 'मनुष्य' ए विशेषण छे ते मात्र सरूपसूचक छे. कारण के, एकांतपंडित कहेबाथी ज 'मनुष्य' ए अर्थ आवी जाय छे. तेनुं कारण ए के, मनुष्य सिवाय बीजो कोइ एकांतपंडित होय ए संभवतुं नथी-मनुष्य सिवाय बीजो कोइ सर्वविरत साधु दोइ शकतो नयी. [एतदिए मनुस्से आउवं सिय पकरेइ, सिय जो पकरे' ति] चार अनंतानुबंधी अने अण मोहनीय-सम्यक्त्वक खपी गया पी ले, (साधु) आयुष्यतो गयी अने तेनाखपमा पहेला तो बांधे मा न करे. छे, कदाच आयुष्य बांधे अने कदाच आयुष्य नभी बांधतो. ['केवलमेव दो गईओ पक्षायंति' चि] अहीं 'केवल' शब्दनो अर्थ सकल छे माटे ने गति साकल्यवडे ज-सकल एकांतपंडितोनी बे गतिओ केवलज्ञानिए जाणी छे. कारण के, तेओने बे गतिओ ज होय छे. [ 'अंतकिरिय' त्ति ] एटले निर्वाणमोक्ष . [ 'कप्पोववत्तिअ ' त्ति ] कल्प- अनुत्तर विमान-सुधीना देवलोकोमां जे उपपत्ति ते 'कल्पोपपत्ति' कहेवाय. अहीं मूकेलो 'कल्प' शब्द सामान्य प्रकारे वैमानिक बना रहेलोनो सूचक छे. एकांतपंडित पछी उतरती पदवीबाल बालपंडित के माटे हवे वाटपंडित विवे सूप कहे है। ['बालमंत्रिए पंक्ति 'ति ] बालपंडित एटले श्रावक. [ 'देसं उबरमइ' त्ति ] अमुक भागथी अटके छे-विरत थाय छे तेथी स्थूल हिंसादिकनो त्याग करे छे-ते स्थूल हिंसादिक छोडवा योग्य छे माटे तेने न करवानी प्रतिज्ञा करें छे. विशेष आयुष्य करे मृगघातक पुरुष वगेरे. २६४. प्र० - पैरिसे णं भंते ! कच्छंसि वा, दहंसि वा, उदगांवा दर्पियंतिया, पलयंति या नृमंसि वा, गहणणंांसि वा गहणविदुग्गंसि वा, पव्त्रयांस वा, पव्वतविदुग्गंसि वा, वर्णांस वा, aणविदुग्गंसि वा मियवित्तीए, मियसंकप्पे, मियपणिहाणे, मियवहाए गंता 'एते मिए' त्ति काउं अण्णयरस्स मियस्स वहाए कूड - पासं उद्दाति, ततो णं भंते ! से पुरिसे कतिकिरिए पत्ते ? २६४. उ० – गोयमा ! जावं च णं से पुरिसे कच्छंसि वा, जाव-कूडपासं उद्दाइ, तावं च णं से पुरिसे सिय तिकिरिए, सिय चतुकिरिए, सिय पंच करिए. २६५. प्र० - सेकेणणं भंते ! एवं वुच्चति - 'सिय तिकिरिए, सिय चतुकिरिए, सिय पंचकरिए' ? २६४. प्र० - हे भगवन्! हरणोथी आजीविका चलावनार, हरणोनो शिकारी अने हरणोना शिकारमां सकालीन एवो कोई पुरुष हरणने मारवा माटे कच्छमां नदीना पाणीथी घेराएल झाडीवाळा स्थानमां, धरा तरफ, पाणीना वहेळामां, घास वगेरेना ढगलामां, गोळाकार नदीना वांका चुका भागमां, अंधाराबाळी जग्याए, जंगलमां, पर्वतना एक भागमा रहेला वनमां, पर्वतमां, डुंगराचाळा प्रदेशयां मना तथा अनेक वृक्षवाळा वनमां जड़ 'ए मृगो छे' एम करी कोइ एक मृगना वध माटे खाडा अने जळ रचे. तो हे भगवन्! ते पुरुष केटली किपावाळो कहेवाय ! २६४. उ०—हे गौतम! ते पुरुष कन्डम यावत्-र तो कदाच त्रण क्रियावालो, कदाच चार क्रियावाळो अने कदाच पांच क्रिया कहवाय. २६५. प्र० - हे भगवन् ! तेनुं शुं कारण के, ते पुरुष कदाच त्रण कियावालो, कदाच चार क्रियावालो भने कदाच पांच शि यावाळी कवाय ! १. जूओ पानुं ८ मुंः- अनु० २. अहीं बीजी विभक्तिनो अर्थ पांचमी विभक्ति जेवो करवो:- श्रीअभय ० १. मूलच्छ पुरुषो भगवन् कच्छे वा हदे वा उदके या इसके वा बलवा, भूमे या गहने वा गनदुर्गे वा पर्वते वा पर्यंतचा वने वा, वनविदुगं वा मृगवृत्तिक, मृगसंकल्पः, मृगप्रणिधानो मृगवधाय गत्वा 'एते मृगाः' इति कृत्वा अन्यतरस्य मृगस्य वधाय कूटपाशम् उद्दाति, ततो भगवन् । स पुरुषः कतिक्रियः प्रज्ञप्तः ? गौतम ! यावत् च स पुरुषः कच्छे वा, यावत्-कूटपाशम् उद्ददाति तावच स पुरुषः स्यात् त्रिक्रियः, स्यात् चतुष्क्रियः स्यात् पचक्रियः तत् केनार्थेन भगवन् । एवम् उच्यते- ' स्यात् त्रिक्रियः स्यात् चतुष्क्रियः स्यात् पश्चक्रियः' ?:- अनु० , , , / Page #212 -------------------------------------------------------------------------- ________________ १९२ श्रीरायचन्द्र-जिनागमसंग्रहे शतक १.-उद्देशक ८. २६५. 30-गोयमा ! जे भविए उद्दवणयाए, णो बंधणयाए, २६५. उ०-हे गौतम ! ज्यां सुधी ते पुरुष ते जाळने णो मारणयाए, तावं च णं से पुरिसे काइयाए, अहिंगरणियाए, धारण करे छे, अने मृगोने बांधतो नथी, तथा मृगोने मारतो नथी पाउसियाए-तिहिं किरियाहिं पुढे. जे भविए उद्दवणताए वि, त्यां सुधी ते पुरुष कायिकी, आधिकरणिकी अने प्राद्वेषिकी; ए. बंधणताए वि, णो मारणताए, तावं च णं से पुरिसे काइयाए, त्रण क्रियाथी स्पर्शाएल छे-ए त्रण क्रियावाळो कहेवाय छे. वळी अहिंगरणियाए, पाउसियाए, पारितावणियाए चउहि किरियाहिं ज्यां सुधी ते पुरुष ते जाळने धरी राखे छे अने मृगोने बांधे छे, पुढे. जे भविए उद्दवणताए वि, बंधणताए वि, मारणताए वि, पण मृगोने मारतो नथी त्यां सुधी ते पुरुष कायिकी, आधिकरणिकी, तावं च णं से पुरिसे काइयाए, अहिगरणिआए, पाउसिआए, जाव- प्राद्वेषिकी अने पारितापनिकी; ए चार क्रियाथी स्पर्शाएल छे–ए पाणातिवायकिरियाए-पंचहि किरियाहिं पुढे, से तेणवेणं जाव- चार क्रियावाळो कहेवाय छे. वळी ज्यां सुधी ते पुरुष ते जाळने पंचकिरिए. धरी राखे, मृगोने बांधे अने मृगोने मारे त्यां सुधी-ते पुरुष कायिकी, आधिकरणिकी, प्राद्वेषिकी, पारितापनिकी अने प्राणातिपातक्रिया; ए पांच क्रियाथी स्पर्शाएल छे-ए पांच क्रियावाळो कहेवाय छे. माटे हे गौतम! ते हेतुथी यावत्-पांच क्रियावाळो कहेवाय छे. २६६. प्र०—पुरिसे णं भंते ! कच्छंसि वा, जाव-वणविदु- २६६. प्र०-हे भगवन् ! कच्छमां यावत्-वनविदुर्ग-अनेक गंसि वा तणाई जसविय, ऊसविय अगणिकायं णिसिरइ. तावं वृक्षवाळा वन-मां कोइ पुरुष तरणांने भेगां करी तेमां आग मूके. च णं से भंते ! पुरिसे कतिकिरिए ? तो ते पुरुष केटली क्रियावाळो कहेवाय ! २६६. उ०—गोयमा ! सिय तिकिरिए, सिय चउकिरिए, २६६. उ०—हे गौतम! ते पुरुष कदाच त्रण क्रियावाळो, सिय पंचकिरिए. कदाच चार क्रियावाळो अने कदाच पांच क्रियावाळो कहेवाय. २६७. प्र०—से केणद्वेणं ? २६७. प्र०- हे भगवन्! तेनुं शुं कारण ? २६७. उ०-गोयमा ! जे भविए उस्सवणयाए तिहिं. उस्स- २६७. उ०—हे गौतम ! ज्यां सुधी ते पुरुष तरणांने भेगां वणताए वि, णिसिरणयाए वि, णो दहणयाए चउहिं. जे भविए करे छे त्यां सुधी ते पुरुष त्रण क्रियावाळो कहेवाय. अने वळी उस्सवणयाए वि, णिसिरणयाए वि, दहणयाए वि, तावं च णं से ज्यां सुधी तरणाने भेगां करे छे अने तेमां आग मूके छे, पण पुरिसे काइयाए जाव-पंचहि किरियाहिं पुढे. से तेणतुणं गोयमा!०. बाळतो नथी त्यां सुधी ते पुरुष चार क्रियावाळो कहेवाय अने ज्यां सुधी तरणांने भेगां करे छे, तेमा आग मूके छे अने बाळे छे त्यां सुधी ते पुरुष कायिकी वगेरे यावत्-पांच क्रियावाळो कहेवाय. माटे हे गौतम! ते कारणथी पूर्व प्रमाणे कयुं छे. २६८. प्र०-पुरिसे णं भंते ! कच्छंसि वा, जाव–वणविदु- २६८. प्र०-हे भगवन् ! हरणोधी आजीविका चलावनार, गंसि वा मियवित्तीए, मियसंकप्पे, मियपणिहाणे, मियवहाए गंता हरणोनो शिकारी अने हरणोना शिकारमा तलालीन एवो कोई 'एते मिय' त्ति काउं अण्णतरस्स मियस्स वहाए उसु णिसिरति, पुरुष हरणने मारवा माटे कच्छमां यावत्-अनेक वृक्षोवाळा वनमां ततो णं भंते ! से पुरिसे कतिकिरिए ? जइ 'ए मृगो छे' एम करी कोइ एक हरणने मारवा सारु बाणने फेंके छे, तो ते पुरुष केटली क्रियावाळो कहेवाय ? २६८. उ०—गोयमा ! सिय तिकिरिए, सिय चउकिरिए, २६८. उ.--हे गौतम ! ते पुरुष कदाच त्रण क्रियावाळो, सिय पंचकिरिए. कदाच चार क्रियावाळो अने कदाच पांच क्रियावाळो कहेवाय. . २६९. प्र०-से केणद्वेणं? २६९. प्र०-हे भगवन् ! तेनुं शुं कारण ! १. मूलच्छायाः-गौतम ! यो भव्य उद्रवणतया, नो बन्धनतया, नो मारणतया तावच्च स पुरुषः कायिक्या, आधिकरणिक्या, प्राद्वेषिक्या तिसृभिः क्रियाभिः स्पृष्टः. यो भव्य उद्भवणतयाऽपि, बन्धनतयाऽपि, नो मारणतया तावच स पुरुषः कायिक्या, आधिकरणिक्या, प्राद्वेषिक्या, पारितापनिक्या चतसृभिः क्रियाभिः स्पृष्टः, यो भव्य उद्वणतयाऽपि, बन्धनतयाऽपि, मारणतयाऽपि तावच्च स पुरुषः कायिक्या, आधिकरणिक्या, प्राद्वेषिक्या यावत्-प्राणातिपातक्रियया-पञ्चभिः क्रियाभिः स्पृष्टः, तत् तेनाऽर्थेन यावत्-पञ्चक्रियः. पुरुषो भगवन् ! कच्छे वा, यावत्-वनविदुर्गे वा तृणानि उत्सर्य, उत्सर्य अग्निकार्य निसृजति, तावच स भगवन् !पुरुषः कतिक्रियः ? गौतम ! स्यात् त्रिक्रियः, स्यात् चतुष्कियः, स्यात् पञ्चक्रियः. तत् केनाऽर्थेन ? गौतम ! यो भव्य उच्छ्यणतया तिसृभिः, उच्छ्रयणतयाऽपि, निसर्जनतयाऽपि, नो दहनतया चतसृभिः, यो भव्य उच्छ्यणतयाऽपि, निसर्जनतयाऽपि, दहनतयाऽपि, तावच स पुरुषः कायिक्या, यावत्पञ्चभिः क्रियाभिः स्पृष्टः, तत् तेनाऽर्थेन गौतम !.. पुरुषो भगवन् ! कच्छे वा, यावत्-वन विदुर्गे वा मृगवृत्तिकः, मृगसंकल्ला, मृगप्रणिधानः, मृगवधाय गत्वा 'एते मृगाः' इति कृत्वा अन्यतरस्य मृगस्य वधाय इषु निसृजति, ततो भगवन् । स पुरुषः कतिक्रियः । गौतम | स्यात् त्रिक्रियः, स्यात् चतुष्क्रियः, स्यात् पञ्चक्रियः, तत् केनाऽर्थेन ?:-अनु. Page #213 -------------------------------------------------------------------------- ________________ शतक १.देशक ८. २६९. उ० – गोयमा ! जे भविए णिसिरणयाए, नो विद्धंसणयाए वि, नो मारणयाए वि तिहिं. जे भविए णिसिरणताए वि, विदंसणता वि, जो मारणाए उहिं. जे मविए गिसिरणयाए वि, विद्धंसणयाए वि, मारणताए वि, तावं च णं से पुरिसे जावपंचहि किरियाहि पु. से तेणद्वेणं गोषमा सिच तिकिरिए, सिय चउकिरिए, सिय पंचाकरिए. भगवत्सुधर्मस्वामिप्रणीत भगवतीसूत्र. २७० प्र० - पुरिसे णं भंते! कच्छंसि वा, जाव - अण्णतरस मिस्स बहाए आपतकष्णायतं उसुं आयामेता पिड़ेगा, अण्णे य (अन्नयरे ) से पुरिसे मग्गतो आगम्म सयपाणिणा, असि - णा सीसं. छिंदेज्जा, से य उसू ताए चैव पुव्वायामणयाए तं मियं विपेज से मंते । पुरिसे किं मियवेरेणं पुट्टे । पुरिसवेरेणं पुढे , २७०. उ० – गोयमा ! जे मियं मारेति, से मियवेरेणं पुढे. जे पुरिसं मारेइ, से पुरिसपेरेण पुढे. ! २७१. ५० से गद्वेगं भते । एवं युवइ 'जाव से पुरिसवेरे पुढे? ', २७१. उ० से पूर्ण गोवमा कमाणे कडे, संघियमाणे संघिते, णिवत्तिज्जमाणे निव्यत्तिते, निसरिज़माणे णिसिद्धे त्ति वत्तव्वं सिया ? “हंता, भगवं ! कज्जमाणे कडे, जाव- णिसिट्टे ति वत्तव्यं सिया”. से तेणद्वेणं गोयमा ! जे मियं मारेइ, से मियवेरेणं पुढे. ये पुरिसं मारेति, से पुरिसवेरेणं पुढे. अंतोन्हं मासाणं मरइ, फाइयाए, जाच-पंचहि किरियाहि पुढे चाहिछन् मासाणं मरइ, काइयाए, जाव - पारियावणियाए चउहिं किरियाहिं पुट्ठे . - २७२. प्र० पुरिसेनं भते पुरिसं सत्तीए समभिसे, सयपाणिणा पा से असणा सीसं छिंदेव्हा रातो णं भंते से पुरिसे कतिफिरिए ? १९.३ २६९. उ०—हे गौतम! ज्यां सुधी ते पुरुष बाणने फेंके छ, पंण मृगने विधतो नथी, तेम मृगने मारतो नंथी, त्यां सुधी पुरुष प्रण क्रियावालो कहेलाय. ज्यां सुधी ते पुरुष वाणने फेंके छे अने मृगने विंधे छे. पण मृगने मारतो नथी त्यां सुधी ते पुरुष चार क्रियावालो कहेवाय अने ज्यां सुधी ते पुरुष बाणने फेंके छे, मृगने विंधे छे अने मृगने मारे छे त्यां सुधी ते पुरुष पांच क्रियावालो कहेवाय. माटे हे गौतम! ते हेतुथी कदाच प्रण क्रि • यावाळो, कदाच चार क्रियावाळो अने कदाच पांच क्रियावाळो कहेवाय. २७० प्र०—हे भगवन् ! पूर्व प्रकारचाळो कोई एक पुरुष कच्छमां यावत्-कोई एक मृगना व माटे कान सुची खांबा करेला बाणने प्रयत्नपूर्वक खेंचीने उभो रहे. अने बीजो कोइ पुरुष पाछळथी आवीने ते उभेल पुरुषनुं माथु पोताना हाथथी तरावडे कापी नाखे पछी ते गाण पूर्वना खेचाणाथी उडळीने ते मृगने बिंधे. तो हे भगवन्! शुं ते पुरुष भुगना वैरथी सृष्टछे के पुरुषना वैरथी स्पृष्ट छे? . २७० उ० - हे गौतम! जे पुरुष मृगने मारे छे, ते पुरुष मृगना वैरथी स्पृष्ट छे अने जे पुरुष पुरुषने मारे छे ते पुरुष पुरुषना [बैरथी स्पृष्ट. २७१. प्र० - हे भगवन् ! तेनुं शुं कारण के, 'यावत्-ते पुरुष पुरुषना वैरथी स्पृष्ट छे' ? २७१. उ०—हे गौतम! ते निश्चित छे के, करातुं होय ते करायुं कहेवाय, संधातुं होय ते संधायुं कहेवाय, वळातुं होय ते वळायुं कहेवाय अने फेंकातुं होय ते फेंकायुं कहेवाय ? "हा, भगवन् ! करातुं होय ते करायुं कहेवाय अने यावत् - फेंकातुं होय ते फेंकायुं कड़ेयाय" माटे हे गौतम! ते हेतुथी जे भुगने मारे ते युगना वैरथी पृष्ट कहेवाय अने जे पुरुषने मारे ते पुरुपना बैरंधी स्पृष्ट कहेवाय. अने जो मरनार छ मासनी अंदर मरे तो मारनार पुरुष कायिकी यावत्-पांच क्रियाओथी स्पृष्ट कहेवाय अने जो मरनार छ मास पछी मरे तो मारनार जण कायिकी यावत् पारितापनिकी क्रियाथी–चार क्रियाओथी स्पृष्ट कहेवाय. २७२. प्र० - हे भगवन् ! कोइ एक पुरुष बीजा पुरुषने बरछीवडे मारे, अथवा पोताना हाथे तरवारवडे ते पुरुषतुं माधु कापी नाले, तो से पुरुष केटली क्रियावालो कहेबा " , १. मूलच्छायाः गौतम । यो भन्यो निर्जनतया नो विगतवाऽपि मी मारणतयाऽपि तिसृभिः यो भन्यो निसर्जनतयाऽपि विध्वंसन तयाऽपि नो मारणतया चतसृभिः, यो भव्यो निसर्जनतयाऽपि विध्वंसनतयाऽपि मारणतयाऽपि तावच स पुरुषो यावत् पश्चभिः क्रियाभिः स्पृष्टः • तत् तेनाऽर्थेन गौतम ! स्यात् त्रिक्रियः स्यात् चतुष्क्रियः स्यात् पञ्चक्रियः पुरुषो भगवन् ! कच्छे वा, यावत्-अन्यतरस्य मृगस्य वधाय आयतकर्णाऽऽयतम् इषुम्-आयम्य तिष्ठेत्, अन्यश्च स पुरुषो मार्गतः ( पश्चात् ) आगत्य खकपाणिना, असिना शीर्ष छिन्द्यात्, स च इषुः तथा चैव पूर्वाऽऽयमनतया तंमृगं विध्येत् स भगवन् | पुरुषः किं मृगवैरेण स्पृष्टः ? पुरुषवेरेण स्पृष्टः ? गौतम ! यो मृगं मारयति स मृगवैरेण स्पृष्टः, यः पुरुपं मारयति स पुरुषर्वरेण स्पृष्टः. तत् केनाऽर्थेन भगवन् । एवम् उच्यते यावत् पुरुषरे स्पृष्टः किमाहतम् संधीयमानं संहितम् नियमानं नितिम निसृज्यमानं निसृष्टम् इति वक्तव्यं स्यात् ? " हन्त, भगवन् । क्रियमाणं कृतम्, यावत् निसृष्टम् इति वक्तव्यं स्यात्." तत् तेनाऽर्थेन गौतम ! यो मृगं मारयति स मृगवैरेण स्पृष्टः, यः पुरुषं मारयति स पुरुषवैरेण स्पृष्टः, अन्तः पण्णां मासानां म्रियते कायिक्या, यावत् पञ्चभिः क्रियाभिः स्पृष्टः बहिः षण्ण मासानां म्रियते कायिक्या, यावत् पारितापनिक्या चतसृभिः क्रियाभिः स्पृष्टः पुरुषो भगवन् ! पुरुषं शक्त्या समभिध्वंसेत, खकपाणिना वा, सोऽसिना शीर्ष छिन्द्यात् ततो भगवन् । स पुरुषः कतिक्रियः ?:- अनु० Page #214 -------------------------------------------------------------------------- ________________ १९४ श्रीरायचन्द्र-जिनामसंग्रह- . शतक १. उद्देशक ८. २७२. उ०-गोर्यमाजावं च णं से पुरिसे तं पुरिसं २७२. उ०—हे गौतम! ज्यांसुधी ते पुरुष ते पुरुषने बरछीसत्तीए समाधिसेति, से पाणिणा वा, से असिणा ससिं छिंदति, वडे मारे अथवा पोताना हाथे तरवारवडे ते पुरुषर्नु माथु कापी तावं च णं से पुरिसे काइयाए, अहिंगरणियाए, जाव-पाणाति- नाखे त्यां सुधी ते पुरुष कायिकी, आधिकरणिकी यावत्-प्राणातिवातकिरियाए-पंचहि किरियाहिं पुढे. आसण्णवधएण य अणवकं- पात क्रियावडे--पांच क्रियावडे-स्पृष्ट छे. अने ते पुरुष, आसन्नवधक खणवत्तीए णं पुरिसवेरेणं पुढे. तथा बीजाना प्राणनी दरकार नहीं राखनार पुरुषवैरथी स्पर्शाय छे. २७३. प्र०-दो भंते ! पुरिसा सरिसया, सरित्तया, सरि- २७३. प्र०-हे भगवन् ! सरखा, सरखी चामडीवाळा, सरखी व्वया, सरिसभंड-मत्तोवकरणा अण्णमण्णेणं सद्धिं संगाम संगा- उमरवाळा अने सरखा द्रव्य तथा उपकरण (शस्त्र वगेरे) वाळा मेति, तत्थ णं एगे पुरिसे पराइणति, एगे पुरिसे परायिजति; कोइ एक बे पुरुष होय अने ते बे पुरुष परस्पर एक बीजा साथे से कहमेयं भंते ! एवं? लडाइ करे. तेमां एक पुरुष जीते अने एक पुरुष हारे, हे भगवन् ! ते केवी रीते ए ए प्रमाणे थाय ? २७३. उ०-गोयमा । एवं वुचति-सवीरिए परायिणति, २७३. उ०—हे गौतम ! जे पुरुष वीर्यवाळो होय ते जीते अवीरिए परायिज्जति. छे अने जे पुरुष वीर्य विनानो छे ते हारे छे. २७४. प्र०—से केणद्वेणं जाव-परायिजति ? २७४. प्र०-हे भगवन् ! तेनु शुं कारण के, यावत्-एक हारे छे? २७४. उ०-गोयमा ! जस्सणं वीरियवज्झाई कम्माइंणो २७४. उ०-हे ' गौतम! जे पुरुषे वीर्यरहित कर्मो नधी बद्धाइं, णो पुट्ठाई, जाव-णो अभिसमण्णागयाई, णो उदिण्णाई, बांध्यां, नथी स्पश्यो, यावत्-नथी प्राप्त कयों अने तेना ते कर्मो उवसंताई भवंति से णं परायिणति. जस्सणं वीरियवज्झाई कम्मा- उदीर्ण नथी, पण उपशांत छे ते पुरुष जीते छे. अने जे पुरुषे इं बद्धाई, जाव-उदिण्णाई, णो उवसंताई भवति; से णं परिसे वीर्यरहित कर्मो बांध्यां छे, स्पा छे अने यावत्-तेना ते कर्मो परायिज्जति, से तेणद्वेणं गोयमा ! एवं वुञ्चति-'सविरिए परायि- उदयमा आवेलां छे पण उपशांत नथी ते पुरुष पराजय पामे छे. णति, अविरिए परायिज्जति. माटे हे गौतम ! ते कारणथी एम कर्तुं छे के, वीर्यवाळो पुरुष जीते छे अने वीर्य विनानो पुरुष हारे छे. २. आयुर्बन्धस्य क्रियाः कारणमिति क्रियासूत्राणि पञ्च. तत्र 'कच्छंसि व' ति कच्छे नदीजलपरिवेष्टिते वृक्षादिमति प्रदेशे, 'दहंसि वत्ति हृदे प्रतीते, 'उदगंसि व ति उदके जलाशयमात्रे, 'दवियांस बत्ति द्रवके तृणादिद्रव्यसमुदाये, 'वलयंसिव' त्ति वलये वृत्ताकारनद्यायुदककुटिलगतियुक्तप्रदेशे, 'नूमंसि व त्ति नूमे अवगततमसे, गहणंसि व' त्ति गहने वृक्षवल्लीलतावितानवीरुत्समुदाये, 'गहणवि दुग्गंसि व' त्ति गहनविदुर्गे पर्वतैकदेशावस्थितवृक्षवल्ल्यादिसमुदाये, 'पव्वयंसि व' त्ति पर्वते, 'पव्वयविदुग्गसि व' त्ति पर्वतसमुदाये, 'वणांस व' ति बने एकजातीयवृक्षसमुदाये, 'वणविदुग्गसि वत्ति नानाविधवृक्षसमूहे, 'मिगवित्तीए'त्ति मृगैर्हिरणैः, वृत्ति विका यस्य स मृगवृत्तिकः, स च मृगरक्षकोऽपि स्यात्, इत्यत आहः-'मिअसंकप्पे' त्ति मृगेषु संकल्पो वाध्यवसायः, छेदनं वा यस्य असौ मृगसंकल्पः, स च चलचित्ततया अपि भवति, इत्यत आह:-'मिअपणिहाणे' त्ति मृगवधैकाग्रचित्तः, 'मिगवहाए' त्ति मृगवधाय 'गंत' त्ति गत्वा कच्छादौ इति योगः, 'कूडपास' ति कूटं च मृगग्रहणकारणं गर्तादि, पाशश्च तद्वन्धनमिति कूटपाशम् , 'उद्दाइ' त्ति मृगवधाय उद्ददाति रचयति इत्यर्थः. 'तओ ण' ति ततः कूटपाशकरणात् , 'कइ किरिए' त्ति कतिक्रियः-क्रियाश्च कायिक्यादिकाः. 'जे भविए" त्ति यो भव्यो योग्यः-कर्ता इति यावत्, 'जावं च णं' इति शेषः-यावन्तं कालम् इत्यर्थः. कस्याः कर्ता ? इत्याह:-'उद्दवणयाए'त्ति कूटपाशधारणतायाः, 'ता' प्रत्ययश्चेह स्वार्थिकः, 'तावं च णं' ति तावन्तं कालम् , 'काइयाए' ति गमनादिकायचेष्टारूपया, 'अहिंगरणियाए" त्ति अधिकरणेन कूटपाशरूपेण निर्वृत्ता या सा तथा तया, 'पाउसियाए' ति प्रद्वेषो मृगेषु दुष्टभावः, तेन निर्वृत्ता प्राद्वेषिकी-तया, 'तिहिं किरियाहिं' ति क्रियन्ते इति क्रियाश्चेष्टाविशेषाः 'परितावणिआई' त्ति परितापनप्रयोजना पारितापनिकी, सा च बद्धे सति मृगे भवति, १. मूलच्छायाः-गौतम ! यावश्च स पुरुषस्तं पुरुषं शक्त्या समभिध्वंसते, तस्य पाणिना वा, तस्याऽसिना शीर्ष छिनत्ति तावच स पुरुषः कायिक्या, आधिकरणिक्या, यावत्-प्राणातिपातक्रियया पञ्चभिः क्रियाभिः स्पृष्टः, आसन्नवधकेन च अनवकाढणवृत्तिकेन पुरुषवैरेण स्पृष्टः द्वौ भगवन् । पुरुषौ सदृशौ, सदृक्त्वचौ, सदृग्वयसौ, सदृग्भाण्ड-मात्रोपकरणौ अन्योन्येन साध संग्राम संग्रामयेते, तत्र एकः पुरुषः पराजयते, एकः पुरुषः पराजीयते; तत् कथमेतद् भगवन् ! एवम् ? गौतम ! एवम् उच्यते-सवीर्यः पराजयते, अवीर्यः पराजीयते. तत् केनाऽर्धेन यावत्-पराजीयते ? गौतम ! यस्य वीर्यवर्जानि कर्माणि नो बद्धानि, नो स्पृष्टानि, यावत्-नो अभिसमन्वागतानि, नो उदीर्णानि, उपशान्तानि भवन्तिः स पराजयते. यस्य वीर्यवर्जानि कर्माणि बद्धानि, यावत्-उदीर्णानि, नो उपशान्तानि भवन्ति; स पुरुषः पराजीयते, तत् तेनाऽर्थेन गौतम! एवम् उच्यते-सवीर्यः पराजयते, अवीर्यः पराजीयतेः-अनु. . Page #215 -------------------------------------------------------------------------- ________________ शतक १.-उद्देशक ८. भगवत्सुधर्मस्वामिप्रणीत भगवतीसूत्र. १९५ प्राणातिपातक्रिया च घातिते इति. 'उसविए' ति उत्सl-'असिक्किजण' इत्यर्थः, ऊर्वीकृत्येति वा 'निसिरई' त्ति निसृजति निक्षिपति यावत इति शेषः. 'उK' ति बाणम् , 'आययकण्णाययं' ति कर्ण यावद् आयतः आकृष्टः कर्णायतः, आयतं प्रयत्नवद् यथाभवति इत्येवं कर्णायतः-आयतकर्णायतः-तम् , 'आयामेत्त' त्ति आयम्य आकृष्य, 'मग्गओ' त्ति पृष्ठतः, 'सयपाणिण त्ति स्वकपाणिना खकहस्तेन. 'पव्यायामणयाए' त्ति पूर्वाकर्षणेन 'से णं भंते ! पुरिसे' त्ति स शिरश्छेत्ता पुरुषः, 'मिअवेरेणं' ति इह वैरं वैरहेतत्वाद वधः पापं वा वैरं वैरहेतुत्वादिति. अथ शिरश्छेत्तपुरुषहेतुकत्वाद् इषुनिपातस्य कथं धनुर्धरपुरुषो मृगवधेन स्पृष्टः ? इत्याकूतवतो गौतमस्य तदभ्यपगतमेवार्थमत्तरतया प्राह-क्रियमाणं धनुष्काण्डादि, कृतमिति व्यपदिश्यते, युक्तिस्तु प्राग्वत्. तथा संधीयमानं प्रत्यञ्चायाम् आरोप्यमाणं काण्डम् , धनुर्वा आरोप्यमाणप्रत्यञ्चं संधितं कृतसंधानं भवति. यथा निर्वृत्यमानं नितरां वर्तुलीक्रियमाणं प्रत्यञ्चाकर्षणेन निवृत्तितं वृत्तीकृतं मण्डलाकारं कृतं भवति, तथा निसृज्यमानं निक्षिप्यमाणं काण्डं निसृष्टं भवति. यदा च-निसृज्यमानं निसृष्टम् , तदा निसज्यमानतया धनुर्धरेण कृतत्वात् तेन काण्डं निसृष्टं भवति–काण्डनिसर्गाच मृगस्तेनैव मारितः. ततश्चोच्यते-जे मिअं मारे । इत्यादि. इति. २. आयुष्यने बांधवामा क्रियाओ कारण छे माटे हवे क्रिया संबंधे पांच सूत्र कहे छे. तेमां ['कच्छंसि वत्ति] कच्छ एटले नदीना पाणीथी भृगघातक पुरुषनी घेराएल वृक्ष वगेरेवाळो भाग, तेमां ['दहंसि बत्ति] द्रह एटले धरो ए प्रतीत छे. ['उदगंसि व' त्ति] पाणीमां-गमे ते प्रकारना जलाशयमां. क्रिया विषे विचार. [दविअंसि बत्ति] घास वगेरेना समुदाय-ढगला-मां. [ 'वलयंसि व' ति] गोळाकार नदी वगेरेना पाणीथी वांका चूंका प्रदेशमा. [ 'नूमंसि वत्ति] अंधारावाळा प्रदेशमा. ['गहणंसि व ति] वृक्षोना, वेलडीओना, लताओना अने विशाळ वेलाना समुदायमा. ['गहणविदुग्गसि वत्ति] पर्वतना एक भागमा रहेल वृक्ष तथा वेलडीओना जत्थामां. [ 'पव्वयंसि वत्ति] पर्वतमा. ['पव्वयविदुग्गंसि व' ति] पर्वतना समुदायमां. [वणंसि वत्ति] वन-एक जातना वृक्षना समुदाय-मां. [ 'वणविदुग्गंसि वत्ति] अनेक जातना वृक्षना समूहमा. [ 'मिगवित्तीए'त्ति] जेनी आजीविका हरणो उपर छे ते मृगवृत्तिक, एवो मनुष्य कदाच मृगनो रखवाळ पण होय, माटे कहे. छे के, ['मिअसंकप्पे' त्ति] जेनो संकल्प हरणोने मारवानो छे ते मृगसंकल्प, तेवो मनुष्य चंचल पण होय माटे कहे छे के, ['मिअपणिहाण' त्ति] मृगने मारवामां एकाग्र चित्तवाळो. [ 'मिगवहाए' त्ति] मृगने मारवा माटे [गंत' ति] ते कच्छ वगेरे प्रदेशोमां जइने एम संबंध करवो. ['कूडपास' ति] मृगोने पकडवानुं कारण ते कूट-खाडा वगेरे, अने पाश एटले मृगोने बांधवानु, ते कूटपाश- [ 'उद्दाइ' ति] ते कूटपाशने मृगने मारवा सारु बनावे छे. ['तओ णं' ति] ते कूटपाश करवाथी [ 'कइकिरिए' त्ति] ते केटली क्रियावाळो कहेवाय ? क्रिया एटले कायिकी वगेरे क्रिया, ['जे भविए' त्ति] जे योग्य छे-करनार छे. [ 'जावं च णं'] जेटला काळ सुधी. शेनो करनार छ ? तो कहे छे के, ['उद्दवर्णयाए' त्ति] कूटपाशने धरी राखवानी क्रियानो. ['तावं च णं ति] तेटला काळ सुधी. ['काइयाए' ति] जवं, आवq वगेरे शरीरनी चेष्टारूप कायिकी क्रियावडे, ['अहिगरणिआए'त्ति ] कूटपाशरूप अधिकरणथी उत्पन्न थएली ते आधिकरणिकी क्रिया-तेवडे, ['पाउसिआए' त्ति] मृगो संबंधी जे दुष्ट भाव ते प्रद्वेष अने तेनाथी उत्पन्न थएली ते प्राद्वेषिकी क्रिया तेवडे, ['तिहिं किरियाहिं ति] कराय ते क्रिया-एक जातनी चेष्टा. [ 'परितावणिआइ' त्ति] जेनुं प्रयोजन परिताप छे ते पारितापनिकी क्रिया, मृगने बांध्या पछी ते क्रिया बांधनारने लागे छे. अने मृगने मार्या पछी मारनारने प्राणातिपात क्रिया लागे छे. [ 'ऊसविए'त्ति] उंचं करीने ['निसिरइ'त्ति] फेंके छे, [ 'उसुं' ति] बाणने, ['आययकण्णाययं ति] कान सुधी खेंचेल ते कर्णायत अने आयत-प्रयत्नपूर्वक-जे कर्णायत ते आयतकर्णायत, ['तं आयामेत्त' त्ति] तेने खेंचीने, [मग्गओ' त्ति] पाछळथी, [ 'सयपाणिण' त्ति] पोताना हाथवडे, [ 'पुव्यायामणयाए' त्ति] पूर्वना खेचवाथी. [ से णं भंते ! पुरिसे' त्ति] ते माथु कापनार पुरुष, ['मिअवरेण ति] बैरनु कारण होवाथी वध पण वैर कहेवाय अथवा वैरनुं कारण होवाथी पाप पण वैर कहेवाय. बाणने छूटवामां कारणरूप माथु कापनारो पुरुष छे. तो धनुर्धर पुरुष, मृगना वधथी स्पृष्ट थाय ते केम संभवी शके १ ए प्रमाणे अभिप्रायवाळा भगवंत गौतमना स्वीकृत अर्थने ज उत्तरपणे कहे छे. क्रियमाण धनुष्य अने कांड वगेरे कृत छे, एम व्यवहार जाणवो. आ संबंधेनी बधी युक्तिओ पूर्वनी-प्रथम प्रश्न उपर करेल प्रथम प्रश्न, विवेचननी-पेठे जाणवी. तथा संधातु-प्रत्यंचा-कामठानी दोरी-उपर चडावातुं-धनुष्य के कांड सांधेलं जाणवू. दोरी खेंचवाथी गोळाकार करातुं ते गोळाकार थएडं जाणवू. तथा फेंकातुं कांड ते फेंकेलं जाणq. ज्यारे फेंकातुं ते फेंकेलं गणाय छे त्यारे फेंकवानी तैयारी ते धनुर्धर पुरुषे करेली हती माटे तेणे ज ते फेंकेलं गणाय अने कांडना फेंकवाथी ज ते धनुर्धारी पुरुषे मृगने मार्यों छे एम गणाय. माटे ज कयुं छे के, [जे मिअं मारेइ'इत्यादि.] ३. इह च क्रियाः प्रक्रान्ताः, ताश्च अनन्तरोक्ते मृगादिवधे यावत्यो यत्र कालवभागे भवन्ति, तावतीस्तत्र दर्शयन्नाहः-'अंतोछण्हं' इत्यादि. षण्मासान् यावत् प्रहारहेतुकं मरणम् , परतस्तु परिणामान्तरापादितमिति कृत्वा षण्मासाद् ऊर्च प्राणातिपातक्रिया न स्यादिति हृदयम्, एतच्च व्यवहारनयापेक्षया प्राणातिपातक्रियाव्यपदेशमात्रोपदर्शनार्थमुक्तम्. अन्यथा यदा कदापि अधिकृतप्रहारहेतुकं मरणं भवति तदा एव प्राणातिपातक्रियेति. 'सत्तीए'त्ति शक्त्या प्रहरणविशेषेण, 'समभिधंसेज' त्ति हन्यात्, 'सयपाणिण' त्ति स्वकहस्तेन, 'से' त्ति तस्य, 'काइआए' त्ति कायिक्या शरीरस्पन्दरूपया, आधिकरणिक्या-शक्ति-खड्गव्यापाररूपया, प्रादेषिक्या-मनोदुष्प्रणिधानेन, पारितापनिक्या परितापनरूपया, प्राणातिपातक्रियया मारणरूपया. 'आसन्न' इत्यादि. शक्त्या अभिध्वंसकः, असिना वा शिरश्छेत्ता पञ्चभिः क्रियाभिः स्पृष्टः, तथा पुरुषवैरेण च स्पृष्टः मारितपुरुषवैरिभावेन, किंभूतेन ? इत्याहः-आसन्नो वधो यस्मात् वैरात् तत् १. अहीं 'ता' प्रत्यय स्वार्थमा लागेलो छ:-श्रीअभय. Page #216 -------------------------------------------------------------------------- ________________ १९६ श्रीरायचन्द्र-जिनागमसंग्रहे शतक.१.-उद्देशक ८. तथा-तेन आसन्नवधकेन. भवति च वैराद् वधो वधकस्य तमेव वध्यमाश्रित्य, अन्यतो वा, तत्रैव जन्मनि, जन्मान्तरे वा. यदाह: "वह-मारण-अभक्खाणदाण-परधणपिलोवणाईणं, सव्यजहनो उदयो दसगुणिओ एकसि कयाण" ति. चः समुचये. अनवकारणा परप्राणनिरपेक्षा, स्वगताऽपायपरिहारनिरपेक्षा वा, वृत्तिर्वर्तनं यत्रैव वैरे तत् तथा-तेन अनवकाङ्क्षणवृत्तिकेन इति. क्रियाधिकारे एव इदमाहः-'सरिसय' ति सदृशकौ कौशल-प्रमाणादिना, 'सरित्तय' त्ति सदृक्त्वचौ सदृशच्छवी, 'सरिव्वय' ति सदृम्बयसौ-समानयौवनाद्यवस्थौ, 'सरिसभण्डमत्तोवगरण' त्ति भाण्डं भाजनं-मृन्मयादि, मात्रो मात्रया युक्त: उपधिः, स.च कांस्यभाजनादि भोजनभण्डिका. भाण्डमात्रा वा गणिमादिद्रव्यरूपः परिच्छदः, उपकरणानि अनेकधा आवरण-प्रहरणादीनि, ततः सदृशानि भाण्डमात्रोपकरणानि ययोस्तौ तथा-अनेन च समानविभूतिकत्वं तयोरभिहितम्, 'सवीरिए' त्ति सवीर्यः, 'वीरिअवज्झाई ति वीर्य वध्यं येषां तानि-तथा. . ३. आ प्रकरणमा क्रियाओनी हकीकत कही छे अने ते जेटली क्रियाओ हमणां कहेल मृगादि वधमां जे कालविभागमां थाय छे तेटलीने त्यां दर्शावतां कहे छे के, ['अंतोछण्हं' इत्यादिः] छ मासनी अंदर मरण थाय तो तेमां प्रहारने कारण जाणवो अने जो पछी मरण थाय तो ते मरणमा बीजु काइ-परिणामांतर-कारण जाणवू. माटे छ मासनी पछी प्राणातिपात क्रिया न लागे ए तात्पर्य छे. अने ए व्यवहारनयनी अपेक्षाए प्राणातिपात क्रियाना व्यवहारने मात्र देखाडवा सारु जणाव्युं छे. नहींतर खरी रीते तो ज्यारे क्यारे पण अधिकृत प्रहारना कारणथी मरण थाय त्यारे ज प्राणातिपात क्रिया लागे छ. [ सत्तीए'त्ति] एक जातना शस्त्र-शक्ति-बरछी-यडे ['समभिधंसेज' ति] हणे. ['सयपाणिण' त्ति] पोताना हाथवडे. [ से' ति] तेनु. ['काइयाए'त्ति] शरीरना कंपवारूप कायिकी क्रियावडे, बरछी के तरवारना व्यापाररूप आधिकरणिकी क्रियावडे, मनना दुर्विचाररूप प्राद्वेषिकी क्रियावडे, परितापरूप पारितापनिकी क्रियावडे, मारवारूप प्राणातिपात क्रियावडे. ['आसन्नवहएण ये' इत्यादि.] बरछीवडे हणनार के तरवारथी. माथु कापनार मनुष्य पांच क्रियाथी स्पर्शाय छे तथा पुरुषना वैरथी-मारेल पुरुषना वैरिभाववडे-पण स्पर्शाय छे. ते वैरिभाव केवो छ ? तो कहे छ के, जे वैरथी आसन्न-नजीकमां-ज वध थवानो छे ते आसन्नवधक वैरिभाववडे स्पर्शाय छे. जेनो घात कर्यो होय तेनाथी के बीजाथी ते ज जन्ममां के बीजा जन्ममा हणनारनो घात थाय छे. कयुं छे के:-"वध, मारण, आळ चडाव, चोरी करवी; ए बा एकवार करेलां अपकृत्योनो सौथी ओछामा ओछो उदय दसगणो होय छे." बीजाना प्राणनी दरकार नहीं अथवा पोताना दुःखना नाशमां बेदरकारी ते अनवकांक्षणा, जे बैरमां ते अनवकांक्षणारूप वृत्ति छे ते वैर 'अनवकांक्षणवृत्ति' कहेवाय-तेवडे. क्रियाना अधिकारथी ज आ सूत्र कहे छे के, ['सरिसय' त्ति] चतुराइ अने शरीरना माप वगेरेथी सरखा, [ 'सरित्तय' त्ति] सरखी कांतिवाळा, ['सरिन्वय' ति] सरखी उमरवाळा-सरखी युवा वगैरे अवस्थावाळा, ['सरिसभंडमत्तोवगरण' ति] भांड एटले माटी वगेरेना वासणो, कांसा वगेरेना वासण ते मात्रा-भोजननी सामग्री-रूप उपधि. अथवा जे गणवा लायक द्रव्य बगेरेरूप परिच्छद ते भांडमात्रा अने अनेक प्रकारनां वस्त्रो तथा शस्त्रो वगेरे ते उपकरण. जे बन्नेनां भांडमात्रा अने उपकरणो सरखां छे ते बे 'सदृशभांडमात्रोपकरण, कहेवाय. आ हकीकतथी ते बे जणानुं समानविभूतिपणुं कयुं छे. ['सवीरिए'त्ति] वीर्यवाळो. ['चीरियवज्झाईति] जेनाथी वीर्य हणाय छ ते वीर्यवध्य-वीर्य विनानां वीर्यविचार. २७५. प्र०-जीवा णं भंते ! किं सविरिया, अविरिया ? २७५. प्र०---हे भगवन् ! शुं जीवो वीर्यवाळा छ. के वीर्य विनाना छे ? २७५. उ०—गोयमा ! सवीरिया वि, अवीरिया वि. २७५. उ०—हे गौतम ! जीवो वीर्यवाळा पण छे अने वीर्य विनाना पण छे. २७६.प्र०-से केणद्वेणं. २७६. प्र०-हे भगवन् ! तेनुं शुं कारण ? २७६. उ०—गोयमा। जीवा दुविहा पत्नत्ता. तं जहा:-सं- २७६. उ०--हे गौतम ! जीवो बे प्रकारना कह्या छे. ते सारसमावण्णगा य, असंसारसमावण्णगा य; तत्थ णं जे ते असंसार- आ प्रमाणेः-संसारसमापनक अने असंसारसमापनक. तेमा जे समावण्णया ते णं सिद्धा, सिद्धा णं अवीरिया. तत्थ जे ते संसारस- जीवो असंसारसमापन्नक छे ते सिद्धो छे अने तेओ वीर्यरहित छे. मावण्णया ते दाविहा पन्नत्ता. तं जहाः-सेलेसिपडिवण्णगा य, असेले- तथा तेमां जे जीवो संसारसमापनक छे ते बे प्रकारना कह्या छे. सिपडिवण्णगा य; तत्थ णं जे ते सेलेसिपडिवचया ते णं लद्धिवीरि- ते आ प्रमाणे:-शैलेशीप्रतिपन्न अने अशैलेशीप्रतिपन्न. तेमा जे येणं सवीरिया, करणवीरियेणं अवीरिया. तत्थ णं जे ते असेलेसि- शैलेशीप्रतिपन्न छे ते लब्धिवीर्यवडे सवीर्य छे अने करणवीर्यवडे अवीर्य छे. तथा तेमां जे अशैलेशीप्रतिपन्न छे ते लब्धिवीर्यवडे १. प्र. छायाः-वध-मारण-अभ्याख्यानदान-परधनविलोपनादीनाम्, सर्वजघन्य उदयो दशगुणित एकशः कृतानाम्:-अनु. १. 'च' शब्द समुच्चयनो सूचक छे:-श्रीअभय. १. मूलच्छायाः--जीवा भगवन् ! कि सवीर्याः, अवीर्याः गौतम ! सवीर्या अपि, अवीर्या अपि. तत् केनाऽर्थेन ! गौतम ! जीवा द्विविधाः प्रज्ञप्ताः तद्यथाः-संसारसमापनकाश्च, असंसारसमापन्न काश्च. तत्र ये तेऽसंसारसमापनकास्ते सिद्धाः, सिद्धा अवीर्याः. तत्र ये ते संसारसमापनकास्ते द्विविधाः प्राप्ताः, तद्यथाः-शैलेशीप्रतिपन्नकाच, अशैलेशीप्रतिपन्नकाश्च; तत्र ये ते शैलेशीप्रतिपनकास्ते लब्धिवीर्येण सवीर्याः, करणवीर्येणाऽवीर्याः. तत्र ये तेः-अनु. Page #217 -------------------------------------------------------------------------- ________________ शतक १.-उद्देशक ८. भगवत्सुधर्मस्वामिप्रणीत भगवतीसूत्र. १९७ पैडिवण्णया तेणं लक्विीरियेणं सवीरिया, करणवीरिएणं सवीरिया सवीर्य होय छे. पण करणवीर्यवडे तो सवीर्य तथा अवीर्य पण होय वि, अवीरिया वि. से तेणद्वेणं गोयमा । एवं वुच्चड़-'जीवा दुविहा छे. माटे हे गौतम! ते हेतुथी एम का छे के, 'जीवो बे जातना पञ्चत्ता, तं जहाः-सवीरिया वि, अवीरिया वि'. छे–वीर्यवाळा पण छे अने वीर्य विनाना पण छे'. २७७. प्र०-णेरइया णं मंते ! किं सवीरिया, अवीरिया ? २७७. प्र.-हे भगवन् ! शुं नैरयिको वीर्यवाळा छे के वीर्य विनाना छे ? २७७. उ०-गोयमा! जेरइया लद्धिवीरिएणं सवीरिया, २७७. उ०—हे गौतम ! नैरयिको लब्धिवीर्यबडे सवीर्य करणवीरिएणं सवीरिया वि, अवीरिया वि. ..छे अने करणवीर्यवडे सवीर्य पण छे अने अवीर्य पण छे. २७८. प्र०—से केणवणं? . २७८. प्र०—हे भगवन् ! तेनुं शुं कारण ? २७८. उ०-गोयमा। जसिणं णेरइयाणं आत्थि उहाणे, २७८. उ०—हे गौतम! जे नैरयिकोने उत्थान, कर्म. बल. कम्मे, बले, वीरिए, परिसक्कारपरकमे; ते णं णेरइया लाद्धिवंरिएणं वीर्य अने पुरुषकारपराक्रम छे ते नैरयिको लब्धिवीर्यवडे अने वि सवीरिया, करणवीरएण वि सवीरिया. जेसि णं णेरइयाणं करणवीर्यवडे पण सवीर्य छे. तथा जे नैरयिकोने उत्थान यावत्णत्थि उहाणे, जाव-परकमे; ते णं णेरइया लडिवीरिएणं सवी- पुरुषकारपराक्रम नथी ते नैरयिको लब्धिवीर्यवडे सवीर्य छे अने रिया, करणवीरिएणं अवीरिया. से तेणटेणं. करणवीर्यवडे अवीर्य छे. माटे हे गौतम ! ते हेतुथी पूर्व प्रमाणे कडं छे. २७९.-जहाणेरइया, एवं जाव-पंचिदियतिरिक्खजोणिया. २७९.-ए प्रमाणे यावत्-पंचेंद्रियतिथंच योनिको 'सुधीना मणूसा जहा ओहिया जीवा. णवरं-सिद्धवज्जा भाणियव्वा. वाण- जीवो विषे नैरयिकोनी पेंठे जाणवू. अने सामान्य जीवोनी पेठे मंतर-जोतिस-वेमाणिया जहा णेरइया. मनुष्यो विषे जाणवू. विशेष ए के, सिद्धोने वर्जी देवा-सामान्य जीवोमा आवता सिद्धोनी पेठे मनुष्यो न जाणवा. तथा वानव्यंतरो, ज्योतिषिको अने वैमानिको नैरयिकोनी पेठे जाणवा. सेवं भंते!, सेवं भंते । ति जाव-विहरइ. हे भगवन् ! ते ए प्रमाणे छे, हे भगवन् ! ते ए प्रमाणे छे. एम कही यावत्-विहरे छे. भगवंतसुहम्मसामिपणीए सिरीभगवईसुत्ते पढमसये अट्ठमो उद्देसो सम्मतो. ४. वीर्यप्रस्तावाद् इदमाहः-'जीवाण' इत्यादि.' सिद्धा णं अवीरिय' त्ति सकरणवीर्याभावाद् अवीर्याः सिद्धाः. 'सेलेसिपडिवनया य' त्ति शीलेशः सर्वसंवररूपचरणप्रभुः, तस्येयमवस्था शैलेशी. शैलेशो वा मेरुः, तस्येव या अवस्था स्थिरतासाधात् सा शैलेशी. सा च सर्वथा योगनिरोधे पञ्चस्वाक्षरोच्चारकालमाना-तां प्रतिपन्नका ये ते तथा. 'लद्धिवीरिएणं' ति 'सवीरिय' त्ति वीर्यान्तरायक्षय-क्षयोपशमतो या वीर्यस्य लब्धिः, सा एव तद्धेतुत्वाद् वीर्य लब्धिवीर्य तेन सवीर्याः एतेषां च क्षायिकमेव लब्धिवीर्यम्, 'करणवीरिएणं' ति लब्धिवीर्यकार्यभूता क्रिया करणम् , तद्रूपं वीर्य करणवीर्यम्. 'करणवीरिएणं सवीरिया वि, अवीरिया विति तत्र सवीर्या उत्थानादिक्रियावन्तः, अवीर्यास्तु उत्थानादिक्रियाविकलाः, ते च अपर्याप्तादिकाले अवगन्तव्या इति. नवरम् -सिद्धवजा भाणिअव्व' त्ति औधिकजीवेषु सिद्धाः सन्ति, मनुष्येषु तु ते न, इति मनुष्यदण्डके वीर्य प्रति सिद्धस्वरूपं नाध्येयमिति. ४. वीर्यनो अधिकार होवाधी हवे आ सूत्र कहे छे के, [जीवा णं' इत्यादि. "सिद्धा णं अवीरिय' ति] सकरण 'वीर्य सिद्धोने नथी होतुं माटे वीर्यविचार. सिद्धो अवीर्य छे. [ सेलेसिप्लडिवन्नया यत्ति] शीलेश एटले चारित्रवाळो जीव, तेनी जे अवस्था ते शैलेशी, शैलेश एटले मेरु, तेनी जेवी जे शैलेशी. १. मूलच्छायाः-अशैलेशीप्रतिपन्नकास्ते लब्धिवीर्येण सवीर्याः, करणवीर्येण सवीर्या अपि, अवीर्या अपि. तत् तेनाऽर्थेन गीतम! एवम् उच्यते 'जीवा द्विविधाः प्रज्ञप्ताः, तद्यथाः-सवीर्या अपि, अवीर्या अपि.' नैरयिका भगवन् ! किं सवीर्याः, अवीर्याः ? गौतम! नैरयिका लब्धिवीर्येण सवीर्याः, करणवीर्येण सवीर्या अपि, अवीर्या अपि. तत् केनाऽर्थेन ? गौतम | येषां नैरयिकाणाम् अस्ति उत्थानम् , कर्म, बलम् , वीर्यम् , पुरुषकारपराक्रमस्ते नैरयिका लब्धिवीयेणाऽपि सवीर्याः, करणवीर्येणाऽपि सवीर्याः. येषां नैरयिकाणां नास्ति उत्थानम् , यावत्-पराक्रमस्ते नैरयिका लब्धिवीर्येण सवीर्याः, करणवीर्येण अवीर्याः. तत् तेनाऽर्थेन०. यथा नैरयिकाः, एवं यावत्-पश्चेन्द्रियतिर्यग्योनिकाः. मनुष्या यथा औधिका जीवाः. नवरम्-सिद्धवर्जा भणितव्याः. वानव्यन्तर-ज्योति-. पिक-वैमानिका यथा नैरयिकाः तदेवं भगवन् 1, तदेवं भगवन् । इति यावत्-विहरतिः-अनु. १. वीर्यना बे प्रकार छे. जेमके लब्धिवीर्य अने करणवीर्य. वीर्य एटले एक जातर्नु आत्मवळ. लब्धिवीर्य एटले एक जातना आत्मबळनी सत्ता अने करणवीर्य एटले कोइ पण प्रकारनी क्रिया करतुं आत्मवळ. लब्धिवीर्य लगभग सबै संसारी जीवोने होय छे अने करणवीर्य सर्वने होय तेवो नियम नथी. -२, आ विषे वधु विवेचन माटे जूओ पृ-५१नी शैलेशी शब्द उपरनी पांचमी नोट:-अनु. Page #218 -------------------------------------------------------------------------- ________________ १९८ श्रीरायचन्द्र-जिनागमसंग्रहे शतक १.-उद्देशक ८. स्थिरतावाळी स्थिति ते शैलेशी. ज्यारे तद्दन योगनो निरोध होय छे त्यारे ते शैलेशी नामनी स्थिति होय छे अने ते, पांच हख अक्षरनु उच्चारण करवामां जेटलो काळ लागे तेटला काळ सुधी रहे छे. ते शैलेशी दशाने पहोंचेला-पामेला ते 'शैलेशीप्रतिपन्नक' कहेवाय. ['लद्धिवीरिएणं ति] ['सवीरिय'त्ति] वीर्यातरायना क्षय अने क्षयोपशमथी थएली जे वीर्यनी लब्धि, ते ज वीर्य मळवामां कारणरूप छे माटे वीर्य-'वीर्यलब्धि'-कहेवाय तेवडे तेओ वीर्यवाळा छे अने एओनुं लब्धिवीर्य क्षायिक ज छे. ['करणवीरिएणं' ति] लब्धिवीर्यनी जे कार्यभूत क्रिया ते 'करण' कहेवाय अने तद्रूप जे वीर्य ते करणवीर्य कहेवाय. ['करणवीरिएणं सवीरिया वि, अवीरिया वि' ति] तेमां सवीर्य एटले उत्थानादि क्रियावाळा, अवीर्य एटले उत्थानादि क्रिया विनाना. अने तेओ (अवीर्य) अपर्याप्तादि वखते जाणवा. ['नवरं सिद्धवजा भाणियव्व' ति] सामान्य जीवोमा सिद्धो आवे छे अने मनुष्योमां तो तेओ नथी आवता, माटे मनुष्यना दंडकमा वीर्य विषे सिद्धोनुं स्वरूप न कहेवू. बेडारूपः समुद्रेऽखिलजलचरिते क्षारभारे भवेऽस्मिन् , दायी यः सद्गुणानो परकृतिकरणाद्वैतजीवी तपखी। अस्माकं वीरवीरोऽनुगतनरवरो वाहको दान्ति-शान्त्योर, दद्यात् श्रीवीरदेवः सकलशिववरं मारहा चाप्तमुख्यः॥१॥ Jain Education international Page #219 -------------------------------------------------------------------------- ________________ शतक १.-उद्देशक ९. जीवो भारेपणु केम पामे ! -प्राणातिपातादिथी.-जीवो इळवापणुं केम पामे:-अहिंसादिथी.-चार प्रशस्त -चार अप्रशस्त.-शुं अवकाशांतर भारे छ। हळवो छे? भारेहळवो छ ? के भारेहळवा सिवायनो छ । ते भारेहळवा सिवायनो छे.-सातमो तनुवात मारे छे । हळवो छ १ मारेहळवो छ ? के मारेहळवा सिवायनो छ । -ए संबंधे वीजा प्रमो.-कोषरहितपणुं वगेरे नियोने माटे सारुं छे!-दा.-कांक्षाप्रदोष क्षीण थया पछी अथवा पूर्वे बहु मोहवाळी स्थितिमा रपा पछी संवृत था श्रमण सिद्ध थाय :-.-अन्यतीथिंक-एक जीव एक काळे दे आयुष्य करे ते केम! ते खोटुं.-एक जीव एक काळे एक आयुष्य करे, गौतमविहार.-कालास्यवेषिपुत्र अनगार भने स्थविरो वचे प्रश्न.-कालास्यवेषिपुत्र अनगारखें अजाणपणुं.-चार महानत मूकी पांच महाबतनो स्वीकार.-कालास्यवेषिपुत्र अनगारनो मोक्ष-शेठ, दरिद्र, लोमिओ अने क्षत्रिय; ए बधा एक साथे अप्रत्याख्यान क्रिया करे -हा.-तेनुं कारण.-आधाकर्म अप खावातुं श्रमणने फळ.-प्रामुक अन्न खावानुं श्रमणने फळ, अस्थिर पदार्थ बदलाय!-स्थिर पदार्थ न बदलाय ! इत्यादि.श.गौतमविहार,-उद्देशकसमाप्ति-- २८०. प्र०—कह णं मते ! जीवा गरुयत्वं हव्वं आगच्छंति ? २८०. प्र. हे भगवन् ! जीवो गुरुपणुं-भारेपणुं-केवी रीते ____ शीघ्र पामे छे ! २८०. उ०-गोयमा ! पाणाइवाएणं, मुसावाएणं, अदि- २८०. उ०—हे गौतम ! प्राणातिपातवडे, मृषावादवडे, अण्णादाणेणं, मेहुणेणं, परिग्गहेणं, कोह-माण-माया-लोभ- दत्तादानवडे, मैथुनवडे, परिग्रहवडे, क्रोधवडे, मानवडे, मायावडे, पेज-दोस-कलह-अभक्खाण-पेसुन-अरतिरति-परपरिवाय- लोभवडे, प्रेमवडे, द्वेषवडे, कलहवडे, आळ देवावडे, चाडी खामायामोस-मिच्छादसणसल्लेणं; एवं खलु गोयमा / जीवा गरुयत्तं वावडे, अरतिरतिवडे, बीजानी निंदा करवाथी, कपटपूर्वक खोटुं हव्वं आगच्छंति. बोलवाथी अने मिथ्यादर्शनशल्य-अविवेक-वडे; हे गौतम ! ए रीते जीवो शीघ्र भारेपणुं पामे छे. २८१. प्र०—कह णं भंते। जीवा लहुयत्तं हवं आग- २८१. प्र०—हे भगवन् ! जीवो लघुपणुं-हळयापणुं-केवी च्छंति ? रीते शीघ्र पामे छे ? २८१. उ०-गोयमा! पाणाइवायवेरमणेणं, जाव-मिच्छादं- २८१. उ०—हे गौतम! प्राणातिपातनो अटकाव करवाथी सणसल्लविरमणेणं, एवं खलु गोयमा । जीवा लहुयत्तं हवं आ- अने यावत्-विवेकथी, हे गौतम! ए रीते जीवो शीघ्र हळवापणुं गच्छंति. पामे छे. २८२.-एवं संसारं आउलीकरेंति, एवं परित्तीकरेंति, एवं २८२.-ए रीते-प्राणातिपातादिना करवाथी-जीवो संसारने. वधारे छे, लांबो करे छे अने संसारमा भम्या करे छे तथा ए रीते प्राणातिपातादिथी निवृत्त थइने जीवो संसारने घटाडे छे, टुको १. मूलकछायाः कथं भगवन् ! जीवा गुरुकत्वं शीघ्रमागच्छन्ति ! गौतम ! प्राणातिपातेन, मृषावादेन, अदत्तादानेन, मैथुनेन, परिप्रहेण, कोष-मानमाया-लोम-प्रेम-द्वेष-कलह-अभ्याख्यान-पैशुन्य-अरविरति-परपरिवाद-मायामृषा-मिभ्यादर्शनशल्येन; एवं खलु गौतम ! जीवा गुरुकत्वं शीघ्रमागच्छ. न्ति. कथं भगवन् । जीवा लघुकत्वं शीघ्रमागच्छन्ति ! गौतम ! प्राणातिपातविरमणेन, यावत्-मिथ्यादर्शनशल्यविरमणेन. एवं खलु गौतम | जीवा लघुकत्वं शीघ्रमागच्छन्ति, एवं संसारम् आकुलीकुर्वन्ति, एवं परीतीकुर्वन्ति, एवम्ः-अनु० Page #220 -------------------------------------------------------------------------- ________________ २०० श्रीरायचन्द्र-जिनागमसंग्रहे शतक १. उद्देशक ९. दोहीकरेंति, एवं हस्सीकरेंति, एवं अणुपरियति, एवं वीतिवयंति. करे छे अने संसारने ओळंगी जाय छे–चार-हळवाप', संसारने पसत्था चतारि. अप्पसत्था चत्तारि. घटाडवो, संसारने टुको करवो अने संसारने ओळंगवो-प्रशस्त छे अने चार-भारेपणु, संसारने वधारवो, संसारने लांबो करवो अने संसारमा भमबुं-अप्रशस्त छे. २८३. प्र०-सत्तमे णं भंते । उवासंतरे किं गरुए, किं लहुए, २८३. प्र०—हे भगवन् ! शुं सातमो अवकाशांतर भारे छ, गरुयलहुए, अगरुयलहुए ? हळवो छ, भारेहळवो छे के अगुरुलघु-भारेहळवा सिवायनो छ ? २८३. उ०-गोयमा ! णो गरुए, णो लहुए, णो गुरुलहुए, २८३. उ०—हे गौतम ! ते भारे नथी, हळवो नथी, भारेअगुरुलहुए. हळवो नथी पण अगुरुलघु-भारेहळवा सिवायनो छे. २८४. प्र०-सत्तमे णं भंते ! तणुवाए किं गरुए, लहुए, २८४. प्र.- हे भगवन् ! शुं सातमो तनुवात भारे छे, गुरुयलहुए, अगुरुयलहुए ? हळवो छ, भारेहळवो छे के अगुरुलघु छे ? २८४. उ०-गोयमा ! णो गरुए, णो लहुए, गुरुयलहुए, २८४. उ०—हे गौतम! ते भारे नथी, हळवो नथी, भारेणो अगुरुयलहुये. एवं सत्तमे घणवाए, सत्तमे घणोदही, सत्तमा हळवो छ पण अगुरुलघु नथी. ए प्रमाणे सातमो धनवात, सातमो पुढवी, उवासंतराइं सव्वाइं. जहा सत्तमे उवासंतरे, जहा तणुवाए, घनोदधि, सातमी पृथिवी अने बधां अवकाशांतरो जाणवां. एवं गरुयलहुए, घणवाय, घणउदहि, पुढवी, दीवा य, सायरा, अवकाशांतर विषे जेम कहुं छे, तनुवात विषे जेम कह्यु छ ए प्रमाणे . वासा. घनोदधि, पृथिवी, द्वीप, समुद्रो अने क्षेत्रो विषे पण जाणवू. २८५.प्र०-णेरइया णं भंते। किं गरुया जाव-अगुरुय- २८५. प्र०-हे भगवन् ! शुं नैरयिको भारे छे, यावत्-अलहुया ? गुरुलघु छे ? २८५. उ०-गोयमा ! णो गरुया, णो लहुया, गरुयलहुया २८५. उ०-हे गौतम ! तेओ गुरु-भारे-नथी, हळवा नथी, वि, अगुरुयलहुया वि. भारेहळवा छे अने अगुरुलघु-भारेहळवा सिवायना-पण छे. २८६. प्र०—से केणटेणं ! २८६. प्र.---हे भगवन् ! तेनुं शुं कारण ? २८६. उ०-गोयमा! विउब्विय-तेयाई पडुच्च णो २८६. उ०-हे गौतम ! नैरयिको वैक्रिय अने तैजस शरीगरुया, णो लहुया, गरुयलहुया, णो अगरुयलहुया. जीवं च, रनी अपेक्षाए गुरु-भारे-नथी, लघु-हळवा-नथी अने अगुरुलघुकम्मं च पडुच्च णो गुरुया, णो लहुया, णो गुरुलहुआ, अगरुय- भारेहळवा सिवायना-नथी. पण भारेहळवा-गुरुलघु छे. अने लहुया. से तेणटेणं, एवं जाव-वेमाणिया. णवर-णाणत्तं जाणियव्वं जीव तथा कर्मनी अपेक्षाए भारे नथी, हळवा नथी, भारेहळवा सरीरेहिं. धम्मत्थिकाए, जाव-जीवस्थिकाए चउत्थपएणं. नथी, पण भारेहळवा सिवायना छे. हे गौतम! ते कारणथी पूर्व प्रमाणे का छे. अने ए प्रमाणे यावत्-वैमानिको सुधी जाणवू. विशेष ए के, शरीरोनो भेद जाणवो. तथा धर्मास्तिकाय. अने यावत्-जीवास्तिकाय चोथा पदवडे जाणवा अर्थात् ए बधा अगुरुलघु जाणवा. २८७. प्र०-पोग्गलत्थिकाए णं भंते । किं गरुए, लहए, २८७. प्र०-हे भगवन् ! शुं पुद्गलास्तिकाय गुरु छे, लघु गरुयलहुए, अगुरुयलहुए ? छे, गुरुलघु छे के अगुरुलघु छे ? - २८७.'उ०-गोयमा ! णो गरुए, णो लहुए, गरुयलहुए वि, २८७. उ०-हे गौतम! पुद्गलास्तिकाय गुरु नथी, लघु अगुरुयलहुए वि. नथी पण गुरुलघु छे. अने अगुरुलघु पण छे. २८८. प्र०-से केणटेणं ? २८८.प्र०—हे भगवन्! तेनु शुं कारण ? १. मूलच्छायाः-दीर्थीकुर्वन्ति, एवं हस्वीकुर्वन्ति, एवम् अनुपरिवर्तन्ते, एवं व्यतिव्रजन्ति. प्रशस्तानि चत्वारि. अप्रशस्तानि चत्वारि. सप्तम भगवन् । अवकाशान्तरं किं गुरुकम् , किं लघुकम् , गुरुकलघुकम्, .अगुरुकलघुकम् ? गौतम! नो गुरुकम्, नो लघुकम्, नो गुरुलघुकम्, अगुरुलघुकम्. सप्तमो भगवन् ! तनुवातः किं गुरुकः, लघुकः, गुरुकलघुकः, अगुरुकलघुकः ? गौतम! नो गुरुकः, नो लघुकः, गुरुलघुकः, नो अगुरुलघुकः, एवं सप्तमो धनवातः, सप्तमो घनोदधिः, सप्तमी पृथिवी, अवकाशान्तराणि सर्वाणि, यथा सप्तमम् अवकाशान्तरम् , यथा तनुवातः, एवं गुरुलघुको धनवातः, धनोदधिः, पृथिवी, द्वीपाथ, सागराः, वर्षाणि, नैरयिका भगवन्! कि गुरुकाः यावत्-अगुरुलघुकाः! गौतम! नो गुरुकाः, नो लघुकाः, गुरुकलघुका अपि, अगुरुकलघुका अपि. तत् केनार्थेन ? गौतम ! वैक्रिय-तैजसानि प्रतीत्य नो गुरुकाः, नो लघुकाः, गुरुकलघुकाः, नो अगुरुकलधुकः, जीवं च, कार्मणं च प्रतीत्य नो गुरुकाः नो लघुकाः नो गुरुकलघुकाः, अगुरुकलघुकाः, तत् तेनार्थेन, एवं यावत्-वैमानिकाः, नवरम्-नानात्वं ज्ञातव्यं शरीरैः. धर्मास्तिका यो यावत्-जीवास्तिकायः चतुर्धपदेन. पदलास्तिकायो भगवन् ! कि गुरुकः, लघुकः, गुरुकलघुकः, अगुरुकलघुकः ? गौतम ! नो गुरुकः, नो लघुकः, गुरुकलघुकोऽपि, अगुरुकलघुकोऽपि. तत् फेनार्थन:-अनु. Page #221 -------------------------------------------------------------------------- ________________ शतक १.-उद्देशक ९. भगवत्सुधर्मस्वामिप्रणीत भगवतीसूत्र. २०१ २८८. उ०-गोयमा ! गरुयलहुयदव्वाई पडुच्च णो गरुए, २८८. उ०-हे गौतम ! गुरुलघु द्रव्योनी अपेक्षाए गुरु नथी, णो लहुए, गरुयलहुए, णो अगुरुयलहुए. अगुरुयलहुयदव्वाइं पडु- लघु नथी, अगुरुलघु नथी पण गुरुलघु छे. अने अगुरुलघु द्रव्योनी च णो गरुए, णो लहुए, णो गरुयलहुए, अगुरुयलहुए. समया, अपेक्षाए गुरु नथी, लघु नथी, गुरुलघु नथी, पण अगुरुलघु छे. कम्माणि य चउत्थपएणं. समयो अने कर्मो चोथा पदवडे जाणवां अर्थात् तेओ अगुरुलघु छे. २८९.प्र०-कण्हलेस्सा णं भंते ! किं गरुया, जाव-अग- २८९. प्र०—हे भगवन् ! शुं कृष्णलेश्या गुरु छे, के यावत्रुयलहुया ? __ अगुरुलघु छे ? २८९. उ०—गोयमा ! णो गरुया, णो लहुया, गरुयलहुया २८९. उ०—हे गौतम ! ते गुरु नथी, लघु नथी, पण वि, अगुरुयलहुया वि.. गुरुलघु छे अने अगुरुलघु पण छे. २९०.०–से केणदेणं ? . २९०. प्र. हे भगवन् । तेनुं शुं कारण ? २९०. उ०-गोयमा ! दव्वलेस पडुच ततियपएणं, भाव- २९०. उ०-हे गौतम ! द्रव्यलेश्यानी अपेक्षाए त्रीजा पदवडे ना. लेस्सं पडुच चउत्थपदेणं, एवं जाव-सुक्कलेस्सा. जाणवू अर्थात् द्रव्यलेश्यानी अपेक्षाए कृष्णलेश्या गुरुलघु छे अने भावलेश्यानी अपेक्षाए चोथा पदवडे जाणवू-भावलेश्यानी अपेक्षाए कृष्णलेश्या अगुरुलघु छे. ए प्रमाणे यावत्-शुक्ललेश्या सुधी जाणवू. २९१.-दिवी-दसण-णाण-उण्णाण-सनाओ चउत्थपदेणं २९१.-तथा दृष्टि, दर्शन, ज्ञान, अज्ञान अने संज्ञाने चोथा तव्वाओ. हेविल्ला चत्तारि सरीराणेयव्वा ततिएणं पदेणं. कम्मया पदवडे अगुरुलघु जाणवां. हेठळनां चार शरीर त्रीजा पदवडे गुरुलघु चउत्थएणं पदेणं. मणजोगो, वइजोगो चउत्थएणं पदेणं, कायजोगो जाणवां. कार्मण शरीरने चोथा पदवडे अगुरुलघु जाणवू. मनततिएणं पदेणं. सागारोवओगो, अणागारोवओगो चउत्थपदेणं. योग-मन, वचनयोग-शब्द, साकार उपयोग अने निराकार सव्वदव्वा, सव्वपएसा, सव्यपजवा जहा पोग्गलत्थिकाओ. तीयद्धा, उपयोग; ए बधा चोथा पदवडे अगुरुलघु जाणवा. तथा काययोगअणागयद्धा, सव्वद्धा चउत्थेणं पदेणं. शरीर, त्रीजा पदवडे गुरुलघु जाणवो. सर्व द्रव्यो, सर्व प्रदेशो अने सर्व पर्यवो पुद्गलास्तिकायनी पेठे जाणवा. अतीतकाळ, अनागत काळ अने सर्वकाळ चोथा पदवडे अगुरुलघु जाणवा. १. अष्टमोद्देशकान्ते वीर्यम् उक्तम् , वीर्याच्च जीवा गुरुत्वादि आसादयन्ति इति गुरुत्वादिप्रतिपादनपरः, तथा संग्रहिण्यां यदुक्तम् 'गुरुए' त्ति तत्प्रतिपादनपरश्च नवमोद्देशकः, तत्र च सूत्रम्-'कहं गं' इत्यादि. 'गुरुअत्तं' ति गुरुकत्वम् अशुभकर्मोपचयरूपम्--अधस्ताद् गमनहेतुभूतम्, लघुकत्वं गौरवविपरीतम्. 'एवं आउलीकरेंति' ति इह 'एवम्' शब्दः पूर्वोक्ताऽभिलापसंसूचनार्थः, स च एवम्:'कह णं भंते ! जीवा संसारं आउलीकरोति ? गोयमा ! पाणाइवाएणं इत्यादि. एवम्-उत्तरत्राऽपि. तत्र 'आउलीकरेंति' त्ति प्रचुरीकुर्वन्ति कर्मभिरित्यर्थः. 'परित्तीकरेंति' त्ति स्तोकं कुर्वन्ति कर्मभिरेव. 'दीहीकरेंति' ति दीर्घ प्रचुरकालम् इत्यर्थः. 'हस्सीकरेंति' त्ति अल्पकालम् इत्यर्थः. 'अणुपरियट्टांत' त्ति पौनःपुन्येन भ्रमन्ति इत्यर्थः. 'वीइवयंति' व्यतिब्रजन्ति व्यतिक्रामन्ति इत्यर्थः. 'पसत्था चत्तारि' त्ति लघुत्व-परीतत्व-हस्वत्व-व्यतिव्रजनदण्डकाः प्रशस्ताः, मोक्षाऽङ्गत्वात्. 'अप्पसत्था चत्तारि' त्ति गुरुत्वा-ऽऽकुलत्व-दीर्घत्वा-ऽनुपरिवर्तनदण्डका अप्रशस्ताः, अमोक्षाङ्गत्वाद् इति. गुरुत्व-लघुत्वाऽधिकाराद् इदमाह-'सत्तमे गं' इत्यादि. इह च इयं गुरु-लघुव्यवस्थाः"निच्छयओ सव्वगुरुं सव्वलहुं वा न विजए दव्वं, ववहारओ उ जुज्जड़ बायरखंधेसु नऽण्णेसु . अगुरुलह चउफासा अरूविदव्या य होति नायव्वा, सेसाओ अडफासा गुरुलहुया निच्छयणयस." 'चउफास' त्ति सूक्ष्मपरिणामानि, 'अट्टफास' त्ति बादराणि. गुरुलघुव्यं रूपि, अगुरुलघुद्रव्यं तु अरूपि, रूपि च इति. व्यवहारतस्तु गुर्वादीनि चत्वार्यपि सन्ति, तत्र च निदर्शनानिः-गुरुर्लाष्टोऽधोगमनात्. लघुधूम ऊर्ध्वगमनात्. गुरुलघुर्वायुस्तिर्यगगमनात् अगुरुलघु आकाशं तत्स्वभावत्वाद् इति. एतानि चाऽवकाशान्तरादिसूत्राणि एतद्गाथाऽनुसारेणाऽवग १. मूलच्छायाः-गौतम ! गुरुकलघुकद्रव्याणि प्रतीत्य नो गुरुकः, नो लघुकः, गुरुकलघुकः, नो अगुरुकलघुकः, अगुरुकलघुकद्रव्याणि प्रतीत्य नो गुरुकः, नो लघुकः नो गुरुकलधुकः, अगुरुकलघुकः. समयाः, कर्माणि च चतुर्थपदेन. कृष्णलेश्या भगवन् ! कि गुरुका यावत्-अगुरुकलघुका ! गौतम | नो गुरुका, नो लघुका, गुरुकलघुका अपि, अगुरुकलघुका अपि. तत् केनार्थेन ! गौतम ! द्रव्यलेश्यां प्रतीत्य तृतीयपदेन, भावलेश्या प्रतीत्य चतुर्थपदेन, एवं यावत्-शुक्ललेश्या. दृष्टि-दर्शन-ज्ञान-अज्ञान-संज्ञाश्चतुर्थपदेन नेतव्याः, अधस्तनानि चत्वारि शरीराणि ज्ञातव्यानि तृतीयेन पदेन. कार्मणं चतुर्थकेन पदेन, मनोयोगः, वचोयोगश्चतुर्थंकेन पदेन. काययोगस्तृतीयेन पदेन. साकारोपयोगः, अनाकारोपयोगचतुर्थपदेन. सर्वद्रव्याणि, सर्वप्रदेशाः, सर्वपर्यवाः यथा पुद्गलास्तिकायः. अतीताद्धा, अनागताद्धा, सर्वाद्धा चतुर्थेन पदेनः-अनु. १. प्र. छायाः-निश्चयतः सर्वगुरु सर्वलघु वा न विद्यते द्रव्यम् , व्यवहारतस्तु युज्यते बादरस्कन्धेषु नान्येषु. २. अगुरुलघवः चतुःस्पर्शाः अरूपिद्रव्याणि च भवन्ति ज्ञातव्यानि, शेषास्तु अष्टस्पर्शा गुरुलघुका निश्चयनयस्यः-अनु. २६ भ• सू. Page #222 -------------------------------------------------------------------------- ________________ २०२ श्रीरायचन्द्र-जिनागमसंग्रहे शतक १.-उद्देशक ९. उदाहरण. न्तव्यानि, तद्यथाः-"उवास-वाय-घणउदहि-पुढवि-दीवा य सागरा वासा, नेरईयाई अस्थिय समया कम्माइं लेसाओ. दिट्टी-दसणनाणे सन्ना-सरीरा य जोग-उवओगे, दव्य-पएसा पज्जव तीया आगामि सव्वद्ध"त्ति. 'वेउब्विय-तेयाई पडुच्च त्ति नारका वैक्रिय-जसशरीरे प्रतीत्य गरुक-लघुका एव, यतो वैक्रिय-तैजसवर्गणात्मके ते, एताश्च गुरुलघुका एव. यदाह:-"ओरालिय-वे ब्विय आहारंग तेय गुरुलहुदव्व" ति. 'जीवं च कम्मणं च पडुच्च' त्ति जीवाऽपेक्षया, कार्मणशरीराऽपेक्षया च नारका अगुरुलघुका एव. जीवस्याऽरूपित्वेनाऽगुरुलघुत्वात् , कार्मणशरीरस्य च कार्मणवर्गणात्मकत्वात् , कार्मणवर्गणानां चाऽगुरुलघुत्वात्. आह च:-"कम्मंग-मण-भासाई एयाई अगुरुलहुआई" ति. १. आठमा उद्देशकने छेडे वीर्य संबंधी हकीकत कही छे. अने जीवो वीर्यथी भारेपणुं वगेरे पामे छे माटे हवे 'भारेपणुं' वगेरेनुं प्रतिपादन करवा तथा आगळ आवेली संग्रहगाथामा जे [ 'गुरुए'त्ति] ए पद कयुं छे, तेनुं प्रतिपादन करवा आ नवमो उद्देशक शरु थाय छे. अने तेमां सूत्र आ छे:गुरुत्व. [कहं गं' इत्यादि.]['गुरुअत्तं ति] मारेपणुं अर्थात् नीचे जवामा कारणभूत अने नठारां कर्मना उपचयरूप जे, ते 'भारेपणु' जाणवू. भारेपणाथी उलटुं ते हळवापणुं जाणवु. ['एवं आउलीकरेन्ति'त्ति] आ स्थळे जे 'एवं' शब्द मूक्यो छे तेनुं कारण ए छे के, ए प्रमाणे-पूर्वनी पेठे-अहीं पण पाठ कहेवो. जेमके; ['कह णं भंते ! जीवा संसारं आउलीकरेंति ? गोयमा ! पाणाइवाएणं' इत्यादि.] ए प्रमाणे नीचे पण समजवू. तेमा ['आउलीकरेंति' ति] कर्मवडे संसारने प्रचुर करे छे. [परित्तीकरेंति'त्ति] कर्मवडे संसारने ओछो करे छे. [ 'दीहीकरेंति' त्ति] संसारने लांबो-लांबा काळवाळो-करे छे. ['हस्सीक रेति' त्ति ] संसारने टुंको-टुंका काळवाळो-करे छे. ['अणुपरियटृति' ति] वारंवार संसारमा भमे छे. [ 'वीईवयंति'त्ति] संसारने ओळंगे छे. पिसत्था चार प्रशस्त. चत्तारित्ति] हळवापणुं, संसारने ओछो करवो, टुको करवो अने ओळंगवो, ए चार दंडक प्रशस्त छे. कारण के ते चारवानां मोक्षनां अंगरूप छे. चार बप्रशस्त. ['अप्यसत्था चत्तारि' ति] भारेपणुं, संसारने प्रचुर करवो, लांबो करवो, अने तेमा रखडवू, ए चार दंडक अप्रशस्त छे. कारण के ते चारवानां मोक्षनां अंगरूप नथी. गुरुत्व अने लघुत्वनो अधिकार होवाथी आ सूत्र कहे छः-['सत्तमेणं' इत्यादि.] आ स्थळे गुरु-भारे-अने लघु-हळवा-नी व्यवस्था आ निमय भने प्रमाणे छ:-"निश्चयनयनी अपेक्षाए सौथी भारे अने सौथी हळवं कोइ द्रव्य-वस्तु-नथी. पण व्यवहारनयनी अपेक्षाए बादर (स्थूल) स्कंधोमां सौथी मारेव्यवहार पणुं अने सौथी हळवापणुं रहे छ पण बीजामां ते नथी." "जे द्रव्यो चार स्पर्शवाळा होय छे अने जे द्रव्यो अरूपी होय छे ते बधा अगुरुलघु होय छे. तथा बाकीनां आठ स्पर्शवाळा जे द्रव्यो छे ते बधां गुरुलघु छे. एम निश्चयनयनुं मत छे" ['चउफास' त्ति] एटले सूक्ष्म परिमाणवाळां, ['अठ्ठफास'त्ति] बादर-स्थूल-मोटा. जे द्रव्य गुरुलघु होय छे ते रूपवाळु होय छे अने जे द्रव्य अगुरुलघु होय छे ते रूपवाळु होय छे अने रूप विनानु पण होय छे. व्यवहारथी तो चारे जातनां-गुरु, लघु, गुरुलघु अने अगुरुलघु-द्रव्यो होय छे. ते संबंधे आ प्रमाणे उदाहरणो छः-टेफु ए भारे-गुरु-वस्तु छे. कारण के तेनो नीचे जवानो स्वभाव छे. धूमाडो ए हळवो-लघु-पदार्थ छे. कारण के तेनो उंचे जवानो स्वभाव छे. वायु गुरुलघु पदार्थ छे, कारण के तेनो तीरच्छा जवानो स्वभाव छे. आकाश ए अगुरुलघु द्रव्य छे. कारण के तेनो तेवो स्वभाव छे. अवकाशांतर वगैरे संबंधेना ए सूत्रो आ गाथाने अनुसारे जाणवा. ते आ प्रमाणे:-"अवकाश, वायु, घनोदधि, पृथिवी, द्वीप, सागरो, क्षेत्रो, नैरयिकादि, अस्तिकाय-धर्मास्तिकायादि, समयो, कर्मों, लेश्या" "दृष्टि, दर्शन, ज्ञान, संज्ञा, शरीर, योग, उपयोग, द्रव्य, प्रदेश, पर्यव, अतीतकाळ, आगामिकाळ अने सर्वकाळ." क्रिय भने तेजस. ['वेउन्विअ-तेयाई पड्डुच्च' त्ति] वैक्रिय अने तैजस शरीरनी अपेक्षाए नारको गुरुलघुको ज छे. कारण के ते बन्ने-वैक्रिय अने तैजस शरीर, वैक्रिय अने तैजस वर्गणाना बनेलां छे अने ते वर्गणाओ गुरुलघु ज छे. कयुं छे के, “औदारिक, वैक्रिय, आहारक अने तैजस; एनधी जीव भने कार्मण. वर्गणाओ गुरुलघु छे” ['जीवं च कम्मणं च पडुच्च' ति] जीव अने कार्मण शरीरनी अपेक्षाए नारको अगुरुलघुको ज छे. कारण के जीव अरूपी छे माटे अगुरुलघु छे तथा कार्मण शरीर, कार्मण वर्गणाओगें बनेलं छे अने कार्मण वर्गणाओ अगुरुलघु छे माटे कार्मण शरीर पण अगुरुलघु छे. कj छे के, "कार्मण, मन, अने भाषा-शब्द; ए बधी वर्गणाओ अगुरुलघु छे". . २. 'णाणत्तं जाणियव्वं सरीरेहिं ति यस्य यानि शरीराणि भवन्ति तस्य तानि ज्ञात्वाऽसुरादिसूत्राणि अध्येयानि इति हृदयम्, तत्र असुरादिदेवा नारकवद् वाच्याः. पृथिव्यादयस्तु औदारिक-तैजसे प्रतीत्य गुरुलघवः. जीवम् , कार्मणं च प्रतीत्याऽगुरुलघवः. वायवस्तु औदारिक-वैक्रिय-तैजसानि प्रतीत्य गुरुलघवः. एवं पञ्चेन्द्रियतिर्यञ्चोऽपि. मनुष्यास्तु औदारिक वैक्रिय-तैजसा-ऽऽहारकाणि प्रतीत्य इति. 'धम्मत्थिकाए' त्ति इह 'यावत्' करणात् 'अहम्मस्थिकाए, आगासस्थिकाए' त्ति दृश्यम्. 'चउत्थपएणं' ति एते 'अगुरुलहु' इत्यनेन पदेन वाच्याः. शेषाणां तु निषेधः कार्यः. धर्मास्तिकायादीनाम् अरूपितयाऽगुरुलधुत्वाद् इति. पुद्गलास्तिकायसूत्रे उत्तरं निश्चयनयाऽऽश्रयम्, एकान्तगुरुलघुनोस्तन्मतेनाऽभावात्. 'गुरुय-लहुयदव्वाई' ति औदारिकादीनि चत्वारि. 'अगुरुय-लहुयदव्याई ति कार्मणादीनि. 'समया' कम्माणि य चउत्थपएणं ति समया अमूर्ताः, कर्माणि च कार्मणवर्गणात्मकानि इति अगुरुलघुत्वम् एषाम्, 'दव्वलेस्सं पडुच्च तइयपएणं' ति द्रव्यतः कृष्णलेश्या औदारिकादिशरीरवर्णः, औदारिकादिकं च 'गुरुलघु' इति कृत्वाऽनेन तृतीयविकल्पेन व्यपदेश्या. भावलेश्या तु जीवपरिणतिः, तस्याश्चाऽमूर्तत्वाद् 'अगुरुलघु' इत्यनेन व्यपदेशः. इत्यत आह:-'भावलेस्सं पडुच्च चउस्थपएणं' ति 'दिवी-दसण' इत्यादि. दृष्टयादीनि जीवपर्यायत्वेनाऽगुरुलघुत्वाद् अगुरुलघुलक्षणेन चतुर्थपदेन वाच्यानि. अज्ञानपदं तु इह ज्ञानविपक्षत्वाद् अधीतम् , अन्यथा द्वारेषु ज्ञानपदमेव दृश्यते. 'हेदिल्ल' त्ति औदारिकादीनि, 'तइयपएणं' ति गुरुलघुपदेन, गुरुलघुवर्गणात्मकत्वात्. 'कम्मया चउत्थपएणं' ति अगुरुलघुद्रव्यात्मकत्वात् कार्मणशरीराणाम्. मनोयोग-वाग्योगौ चतुर्थपदेन वाच्यौ, तद्व्याणाम् अगुरुलघुत्वात्. काययोगः कार्मणवर्जस्तृतीयेन, गुरुलघुत्वात् तद्र्व्याणाम् इति. 'सव्वदव्व' इत्यादि. सर्वद्रव्याणि धर्मास्तिकायाऽऽदीनि, १. जूओ पृ. ८ मुं:-अनु. Page #223 -------------------------------------------------------------------------- ________________ शतक १.-उद्देशक ९. भगवत्सुधर्मस्वामिप्रणीत भगवतीसूत्र. २०३ सर्वप्रदेशास्तेपागेव निर्विभागा अंशाः, सर्वपर्यवा वर्णो-पयोगादयो द्रव्यधर्माः; एते पुद्गलास्तिकायवद् व्यपदेश्याः. गुरुलघुत्वेन, अगुरुलघुत्वेन येत्यर्थः, यतः सूक्ष्माणि, अमूर्तानि च द्रव्याणि अगुरुलघूनि, इतराणि तु गुरुलघुनि, प्रदेशाः, पर्यवास्तु तत्तद्र्व्यसंबन्धित्वेन तत्तत्स्वभावा इति. २. [णाणत्तं जाणिअव्वं सरीरेहिं' ति] जेने जेटलां शरीरो होय, तेने तेटला जाणीने असुरवगेरे संबंधे सूत्रो कहेवा ए तात्पर्य छ. तेमा असुर वगेरे देवो नारक जीवोनी पेठे कहेवा. अने पृथिवी बगेरेना जीवो तो औदारिक तथा तैजस शरीरनी अपेक्षाए असुरादि. गुरुलघु जाणवा. अने जीव तथा कार्मण शरीरनी अपेक्षाए अगुरुलघु जाणवा. वळी वायुना जीवोने तो औदारिक, वैक्रिय अने तैजस शरीरनी अपेक्षाए गुरुलघु जाणवा. ए प्रमाणे पंचेंद्रियतियेचो पण जाणवा. मनुष्योने तो औदारिक, वैक्रिय, तैजस अने आहारक शरीरनी अपेक्षाए गुरुलघु' जाणवा. ['धम्मत्थिकाए'त्ति] अहीं 'यावत्' शब्द मूकेलो होवाथी 'अधर्मास्तिकाय, आकाशास्तिकाय' एम धर्मास्तिकायादि. जाणवू. ['चउत्थपएणं' ति] 'अगुरुलघु' ए प्रमाणेना चोथा पदवडे तेओ कहेवा. अने बाकीना पदोवडे तेओने न कहेवा. कारण के धर्मास्तिकाय वगेरे अरूपी होवाथी अगुरुलघु द्रव्यो छे. पुद्गलास्तिकायना सूत्रमा तो जे उत्तर दीधो छे ते निश्चयनयने आश्रीने दीधो छे. कारण के तेना (निश्चय नयना ) मते कोइ पण चीज सौथी हळवी के सौथी भारे नथी. [ 'गुरुयलहुयब्वाई' ति] औदारिक वगेरे चार द्रव्यो, ['अगुरुलहुयदव्वाई' ति ] निश्चयनय. कार्मण वगेरे द्रव्यो. [ 'समया, कम्माणि य चउत्थपएणं' ति ] समयो अमूर्त छे माटे अगुरुलघु छे अने कर्मो, कार्मण वर्गणानां बनेला छे माटे अगुरु- समयादि. लघु छे. [दव्वलेस्सं पडुच्च तइयपएणं' ति] औदारिक शरीर वगेरेनो जे काळो वर्ण ते द्रव्य कृष्णलेश्या छे. अने औदारिकादिक गुरुलघु कथु छे माटे द्रव्य द्रव्यलेश्या. कृष्णलेश्या त्रीजा पदथी कहेवी अर्थात् गुरुलघु कहेबी, भावलेश्या तो जीवनो परिणाम छे अने ते अमूर्त छे माटे 'अगुरुलघु' ए प्रमाणेना चोथा भावलेश्या. पदवडे कहेवी-अगुरुलघु कहेवी. माटे कहे छे के, ['भावलेस्सं पडुच चउत्थपएणं' ति ] [ 'दिट्ठी-दसण' इत्यादि.] दृष्टि वगेरे, जीवना पर्यायरूप दृष्टि वगेरे. छे माटे अगुरुलघु छे, अने तेथी तेओने 'अगुरुलघु' ए प्रमाणेना चोथा पदवडे कहेवा. ज्ञानथी विपरीत होवाथी अहीं अज्ञानपद कयुं छे. नहीं तो द्वारमा ज्ञानपद ज देखाय छे, पण अज्ञानपद नथी. ['हेछिछ' त्ति] औदारिक वगेरे ['तइयपएणं' ति] 'गुरुलघु' ए प्रमाणेना त्रीजा पदवडे कहेवां- औदारिकादि. गुरुलघु कहेबां. कारण के ते गुरुलघु वर्गणानां बनेलां छे. ['कम्मया चउत्थपएणं' ति] कार्मण शरीरो चोथा पदवडे अगुरुलघु-कहेवा. कारण के कार्मण शरीरोनी बनावट अगुरुलघु वर्गणाओथी थएली छे. तथा मनोयोग-मन-अने वाग्योग-वचनयोग-शब्द-चोथा पदवडे-अगुरुलघु-कहेवा. कारण के ते बन्नेनी बनावट अगुरुलघु अणुओथी थएली छे. कार्मण सिवायनो काययोग बीजा पदवडे-गुरुलघु-कहेवो. कारण के, तेना द्रव्यो गुरुलघु छे. ['सव्वद्व्व' इत्यादि.] धर्मास्तिकाय वगेरे द्रव्यो, सर्व प्रदेशो एटले ते द्रव्योना ज भाग न थइ शके तेवा अंशो, वर्ण अने उपयोग सर्व द्रव्य. वगेरे द्रव्यना धर्मो ते सर्वपर्यवो; ए बधा पुद्गलास्तिकायनी पेठे कहेवा-गुरुलघु अने अगुरुलघु कहेवा. कारण के जे द्रव्यो सूक्ष्म अने अमूर्त छे ते अगुरुलघुछे अने जे बीजां द्रव्यो-बादर-स्थूल अने मूर्त-छे ते गुरुलघु जाणवां. प्रदेशो अने पर्यवो तो ते ते द्रव्यना संबंधी होवाथी ते ते प्रदेश भने पर्यव. द्रव्यना स्वभाववाळा जाणवा. निर्ग्रन्थ. २९२. प्र०-से णूणं भंते ! लापवियं, अप्पिच्छा, अमुच्छा, २९२. प्र०—हे भगवन् ! लाघव, ओछी इच्छा, अमूर्छा, अअगेही, अपडिबद्धया समणाणं णिग्गंथाणं पसत्थं ? नासक्ति अने अप्रतिबद्धता; ए बधुं श्रमण निग्रंथोने माटे प्रशस्त छे: २९२. उ०-हंता, गोयमा ! लाघवियं, जाव-पसत्थं. २९२. उ०—हे गौतम! हा, लाघव, अने यावत्-अप्रति बद्धता; ए बधुं निग्रंथोने माटे प्रशस्त छे. २९३. प्र०-से णणं भंते । अकोहत्तं, अमाणत्तं, अमायत्तं, २९३. प्र०—हे भगवन् ! अक्रोधपj, अमानपणुं, अकपटअलोभत्तं समणाणं णिग्गंथाणं पसत्थं ? पणुं अने अलोभपणुं; ए बधुं श्रमण निग्रंथोने माटे प्रशस्त छे ? २९३. उ०—हंता, गोयमा ! अकोहत्तं, अमाणत्तं; जाव- २९३. उ०-हे गौतम ! हा, अक्रोधपणुं, अमानपणुं अने पसत्यं. यावत्-ए बधुं प्रशस्त छे. २९४. प्र०-से गुणं भंते ! कंखपदोसे णं खीणे समणे २९४.प्र०—हे भगवन् ! कांक्षाप्रदोष क्षीण थया पछी श्रमण णिग्गंथे अंतकरे भवति ? अंतिमसरीरिए वा ? बहुमोहे वि य णं निग्रंथ अंतकर अने अंतिमशरीरवाळो थाय ! अथवा पूर्वनी अवपुदि विहरित्ता, अह पच्छा संवुडे कालं करेइ, ततो पच्छा स्थामा बहुमोहवाळो थइ विहार करे अने पछी संवृत (संवरवाळो) सिझति, बुज्झइ, मुच्चइ, जाव-अंतं करेइ ? थइने काळ करे तो पछी सिद्ध थाय, यावत्-सर्व दुःखना नाशने करे ! २९४. उ०--हंता, गोयमा ! कंखपदोसे खीणे, जाव-अंतं २९४. उ०—हे गौतम! हा, कांक्षाप्रदोष क्षीण थया पछी करेइ. यावत्-सर्व दुःखना नाशने करे. ३. गुरुलघुत्वाधिकाराद् इदमाहः-से गुणं' इत्यादि. 'लापवियं ति लाघवमेव लाघविकम्-अल्पोपधित्वम्, 'अप्पिच्छ' त्ति अल्पोऽभिलाष आहारादिषु, 'अमुच्छ' त्ति उपधौ असंरक्षणाऽनुबन्धः, 'अगेहि' त्ति भोजनादिषु परिभोगकालेऽनासक्तिः , अप्रतिबद्धता १. मूलच्छायाः-तद् नूनं भगवन् ! लापविकम्, अल्पेच्छा, अमूर्छा, अगृद्धिः, अप्रतिबद्धता श्रमणानां निग्रन्थानां प्रशस्तम् ? हन्त, गौतम | लापवि. कम् , यावत्-प्रशस्तम्. तद् नूनं भगवन् ! अकोधत्वम् , अमानखम् , अमायत्वम् , अलोभत्वं धमणानां निर्ग्रन्थानां प्रशस्तम् ! हन्त, गौतम | अकोधत्वम्, अमानत्वम्, यावत्-प्रशस्तम्. तद् नूनं भगवन् ! काहाप्रदोषे क्षीणे धमणो निर्ग्रन्थः अन्तकरोभवति, अन्तिमशरीरको वा (भवति) बहुमोहश्चापि पूर्व विहत्य अथ पश्चात् संवृतः कालं करोति, ततः पश्चात् सिध्यति, बुध्यते, मुच्यते, यावत्-अन्तं करोति ! हन्त, गौतम! काहाप्रदोषेक्षीणे यावत्-अन्तं करोतिः-अनु. Page #224 -------------------------------------------------------------------------- ________________ २०४ श्रीरायचन्द्र-जिनागमसंग्रह शतक १.-उद्देशक ९. लाघविकादि. कांक्षाप्रदोष. स्वजनादिषु स्नेहाऽभावः; इत्येतत् 'पञ्चकम्' इति गम्यम्. श्रमणानां निर्ग्रन्थानां प्रशस्तं सुन्दरम् , अथवा लाघविकं प्रशस्तम्. कथंभूतम् । इत्याहः-'अप्पिच्छा' अल्पेच्छारूपम् इत्यर्थः, एवम् इतराण्यपि पदानि. उक्ता लाघविकस्य प्रशस्तता, तच्च क्रोधाद्यभावाऽविनाभूतम् , इति क्रोधादिदोषाऽभावप्रशस्तताऽभिधानार्थम् , क्रोधादिदोषाऽभावाऽविनाभूतकाङ्क्षाप्रदोषक्षयकार्याऽभिधानार्थं च क्रमेण सूत्रे, व्यक्ते च. नवरम्:काङ्क्षा दर्शनाऽन्तरग्रहः, गृद्धिर्वा; सैव प्रकृष्टो दोषः काङ्क्षाप्रदोषः, काङ्क्षाप्रद्वेषं वा राग-द्वेषौ इत्यर्थः. ३. गुरुलघुत्वनो अधिकार होवाथी हवे आ सूत्र कहे छ:-[ से णूणं' इत्यादि.] ['लाधवियं ति] हळवापणुं.-ओछी उपधिवाळापर्यु, ['अप्पिच्छ' त्ति ] आहार वगेरेमा ओछी इच्छा, ['अमुच्छ'त्ति] उपधिने साचववा माटेनी चीवट-काळजी-नहीं, [ 'अगेहि त्ति ] भोजन वगेरेमा जमवाने वखते अलंपटपणुं, स्वजन वगेरेमा अप्रतिबद्धपणु-स्नेहनो अभाव; ए पांचवानां श्रमण निग्रंथोने माटे सारां छे. अथवा श्रमणोने लाघविक सारं छे. ते लाघ विक केवु छ ? तो कहे छे के, [ 'अप्पिच्छा' ] ओछी इच्छारूप. ए प्रमाणे बीजां पण पदो जाणवां. आगळ लाघविकर्नु प्रशस्तपणुं कह्यु, अने ते लाघविक त्यारे ज होइ शके छे, ज्यारे क्रोध वगेरेनो अभाव होय. माटे हवे क्रोध वगेरे दोषोना अभावनी प्रशंसा करवा अने क्रोध वगेरे दोषोना अभाव सिवाय न बनी शके तेवू कांक्षाप्रदोषना क्षयर्नु कार्य छे माटे तेने कहेवा क्रमपूर्वक बे सूत्र कहे छे. अने ते बन्ने सूत्र स्पष्ट छे. विशेष ए के, कांक्षा एटले बीजा मतमा आग्रह अथवा आसक्ति. अने तद्रूप जे मोटो दोष ते कांक्षाप्रदोष अथवा कांक्षा एटले राग अने प्रद्वेष एटले द्वेष. बीजा मतवाळा विषे प्रश्नोत्तर. २९५. प्र०—अण्णउत्थिया णं भंते ! एवं आइक्खंति, २९५. प्र०-हे भगवन् ! अन्यतीर्थिको आ प्रमाणे कहे एवं भासंति, एवं पण्णवेंति, एवं परूवेति-एवं खलु एगे जीवे छे, आ प्रमाणे भाषे छे, आ प्रमाणे जणावे छे अने आ प्रमाणे एगेणं समएणं दो आउयाइं पकरेति. तं जहाः-इहमवियाउगं च, प्ररूपे छे के, एक जीव एक समये बे आयुष्य करे छे. ते आ परभवियाउगं च; जं समयं इहभवियाउं पकरेति, तं समयं परभ- प्रमाणे:-आ भवनुं आयुष्य अने पर भवनुं आयुष्य. जे समये वियाउं पकरेति; जं समयं परभवियाउगं पकरेति, तं समयं इहभ- आ भवनुं आयुष्य करे छे ते समये पर भवनुं आयुष्य करे छे वियाउगं पकरेति; इहभावियाउगस्स पकरणयाए परभचियाउगं अने जे समये पर भवनुं आयुष्य करे छे ते समय आ भवनुं आयुष्य पकरेति, परभवियाउयस्स पकरणयाए इहभावियाउं पकरेति; एवं करे छे-आ भवनुं आयुष्य करवाथी पर भवतुं आयुष्य करे छे अने खलु एगे जीवे एगेणं समएणं दो आउयाई पकरेति. तं पर भवर्नु आयुष्य करवाथी आ भवनुं आयुष्य करे छे. ए प्रमाणे जहाः-इहभवियाउगं च, परभवियाउगं च. से कहमेयं भंते ! एक जीव एक समये बे आयुष्य करे छे-आ भवनुं आयुष्य अने पर भवनुं आयुष्य. हे भगवन् ! ते ए ए प्रमाणे केवी रीते छे ? २९५. उ०-गोयमा । जंणं ते अन्नउत्थिआ एवं आइ- २९५. उ०—हे गौतम ! अन्यतीर्थिको जे ए प्रमाणे कहे छे क्खंति, जाव-परभावियाउगं च. जे ते एवं आहेसु मिच्छा ते एवं यावत्-पर भवनुं आयुष्य. तेओए जे ए प्रमाणे कर्तुं छे ते खोटुं आहिंसु. अहं पुण गोयमा! एवं आइक्खामि, जाव-परूवेमि. कहुं छे. वळी हे गौतम ! हुं ए प्रमाणे कहुं छु यावत्-प्ररूपुं छु एवं खलु एगे जीवे एगेणं समएणं एगं आउगं पकरेइ, तं जहा:- के, एक जीव एक समये एक आयुष्य करे छे. अने ते आ इहभविआउगं वा, परभविआउगं वा; जं समयं इहभवियाउगं भवतुं आयुष्य करे छे अथवा पर भवतुं आयुष्य करे छे. पकरेति, णो तं समयं परमवियाउगं पफरोति; जं समयं परभविया- जे समये आ भवनुं आयुष्य करे छे. ते समये पर भवन उगं पकरोति; णो तं समयं इहभवियाउगं पकरोति; इहभवियाउगस्स आयुष्य नथी करतो अने जे समये पर भवनुं आयुष्य करेछे ते समये पकरणताए णो परभवियाउगं पकरोति, परभवियाउयस्स पकरणताए आ भवनुं आयुष्य करतो नथी. तथा आ भवनुं आयुष्य करवाथी पर णो इहभवियाउगं पकरेति; एवं खलु एगे जीवे एगेणं समयेणं भवनुं आयुष्य करतो नथी अने पर भवनुं आयुष्य करवाथी आ भवन एग आउगं पकरेति. तं जहा:-इहभवियाउगं वा, आयुष्य करतो नथी. अने ए प्रमाणे एक जीव एक समये एक परभवियाउगं वा, आयुष्य करे छे-आ भवनुं आयुष्य अथवा पर भवर्नु आयुष्य. सेवं भंते !, सेवं भंते ! त्ति भगवं गोयमे जाव-विहरति. हे भगवन् ! ते ए प्रमाणे छे, हे भगवन् ! ते ए प्रमाणे छ एम कहीने भगवंत गौतम यावत्-विहरे छे. एवं? १. मूलच्छायाः-अन्यतीर्थिका भगवन् ! एवमाख्यान्ति, एवं भाषन्ते, एवं प्रज्ञापयन्ति, एवं प्ररूपयन्ति-एवं खलु एको जीवः एकेन समयेन द्वे आयुषी प्रकरोति, तद्यथाः-इहभवायुः, परभवायुश्च. यं समयम् इहभवायुः प्रकरोति, तं समयं परभवायुः प्रकरोति; यं समयं परभवायुः प्रकरोति, तं समयम् इहभवायुः प्रकरोति. इहभवायुष्कस्य प्रकरणतया परभवायुष्कं प्रकरोति, परभवायुष्कस्य प्रकरणतया इहभवायुष्कं प्रकरोति. एवं खलु एको जीवः एकेन समयेन द्वे आयुषी प्रकरोति. तद्यथाः-इहभवायुश्च, परभवायुश्च. तत् कथमेवं भगवन् ! एतत् ? गौतम ! यत् ते अन्यतीर्थिका एवम् आख्यान्ति, यावत्-परभवायुष्कं च. ये ते एवमाहुः, मिथ्या ते एवमाहुः. अहं पुनर्गौतम ! एवम् आख्यामि, यावत्-प्ररूपयामि, एवं खलु एको जीवः एकेन समयेन एकम् आयुष्कं प्रकरोति. तद्यथा:-इहभवायुष्कं वा, परभवायुष्कं वा. यं समयम् इहभवायुष्कं प्रकरोति, नो तं समयं परभवायुष्फ प्रकरोति. यं समयं परभवायुष्कं प्रकरोति, नो तं समयम् इहभवायुष्कं प्रकरोति. इहभवायुष्कस्य प्रकरणतया नो परभवायुष्कं प्रकरोति, परभवायुष्कस्य प्रकरणतया नो इहभवायुप्कं प्रकरोति. एवं खल एको जीवः एकेन समयेन एकम् आयुष्कं करोति. तद्यथाः-इहभवायुकं वा, परभवायुष्वं वा. तदेवं भगवन् । तदेवं भगवन् ! इति भगवान् गौतमो यावत्-विहरतिः-अनु. Jain Education international Page #225 -------------------------------------------------------------------------- ________________ Page #226 -------------------------------------------------------------------------- ________________ २०६ श्रीरायचन्द्र-जिनागमसंग्रहे शतक १.-उद्देशक ९.. स्थविरो अने आर्य श्रीकालास्यवेषिपुत्र अनगार. २९६.-'ते णं काले णं, ते णं समए णं पासावचिज्जे काला- २९६.-ते काले, ते समये पार्श्वनाथना वंशमां थएल कालास्यसवेसियपुत्ते णाम अणगारे जेणेव थेरा भगवंतो तेणेव उवागच्छति, वेषिपुत्र नामना अनगारे जे तरफ स्थविर भगवंतो हता, ते तरफ उवागच्छित्ता थेरे भगवते एवं वयासी: थेरा सामाइयं न याणंति; जइने ते स्थविर भगवंतोने आ प्रमाणे का केः- हे स्थविरो! थेरा सामाइयस्स अट्ठ ण याणंति, थेरा पञ्चक्खाणं ण याणति, तमे सामायिक जाणता नथी, सामायिकनो अर्थ जाणता नथी. थेरा पञ्चक्खाणस्स अटुं न याति; थेरा संजमं न याणंति, थेरा सं- तमे पच्चक्खाण जाणता नथी, पञ्चक्खाणनो अर्थ जाणता नथी. जमस्स अटुं न याणंति; थेरा संवरंण याणति, थेरा संवरस्स अटुं- संयमने जाणता नथी, संयमना अर्थने जाणता नथी. संवर जाणता न याणंति: थेरा विवगं न याणति, थेरा विवेगस्स अटुं ण याणंति; नथी, संवरना अर्थने जाणता नथी. तमे विवेक जाणता नथी, थेरा विउस्सग्गं ण याणंति, थेरा विउस्सग्गस्स अटुं न याणंति. विवेकना अर्थने जाणता नथी. व्युत्सर्गने जाणता नथी अने तए णं ते थेरा भगवंतो कालासवेसियपुत्तं अणगारं एवं वदासी:- व्युत्सर्गना अर्थने जाणता नथी. त्यारे ते स्थविर भगवंतोए कालास्यजाणामो णं अजो | सामाइयं, जाणामो णं अज्जो ! सामाइयस्स वेषिपुत्र नामना अनगारने आ प्रमाणे कां के, हे आर्य ! सामाअटुं, जाव-जाणामो णं अज्जो ! विउस्सग्गस्स अटुं. यिकने जाणीए छीए अने सामायिकना अर्थने जाणीए छीए यावत् हे आर्य! व्युत्सर्गने जाणीए छीए अने व्युत्सर्गना अर्थने जाणीए छीए. २९७. प्रo--तते णं से कालासवेसियपुत्ते अणगारे ते थेरे २९७. प्र०—त्यारे ते कालास्यवेषिपुत्र नामना अनगारे ते भगवंते एवं वयासी:-जइ णं अजो! तुब्भे जाणह सामाइअं, स्थविर भगवंतोने आ प्रमाणे कयु के, हे आर्यो! जो तमे सामाजाणह सामाइयस्स अट्ठ, जाव-जाणह विउस्सग्गस्स अटुं. के भे यिकने, सामायिकना अर्थने अने यावत्-व्युत्सर्गना अर्थने जाणो अज्जो ! सामाइए, के भे अज्जो! सामाइयस्स अवे. जाव-के भे छो, तो हे आर्यो ! सामायिक ए शु? सामायिकनो अर्थ एशुं अने विउस्सग्गस्स अट्ठे ? यावत्-हे आर्यो ! व्युत्सर्गनो अर्थ ए शु? २९७. उ०-तए णं थेरा भगवंतो कालासवेसियपुत्तं अण- २९७. उ०—त्यारे ते स्थविर भगवंतोए ते कालास्यवेषिपुत्र गारं एवं वयासी:-आया णे अज्जो ! सामाइए, आया णे अज्जो! नामना अनगारने आ प्रमाणे कर्वा के, हे आर्य! अमारो आत्मा सामाइयस्स अट्टे, जाव-विउस्सग्गस्स अद्वे. ए सामायिक छे अने ए ज सामायिकनो अर्थ छे तथा यावत्-ए ज व्युत्सर्गनो अर्थ पण छे. - २९८. प्र०—तए णं से कालासवेसियपुत्ते अणगारे थेरे २९८. प्र०-यार पछी ते कालास्यवेषिपुत्र नामना अनभगवते एवं वदासी:-जइ भे अज्जो ! आया सामाइए, आया गारे ते स्थविर भगवंतोने आ प्रमाणे कयु के, हे आर्यो ! जो सामाइयस्स अद्वे, एवं जाव-आया विउसग्गस्स अट्टे, अवहट्ट आत्मा ए सामायिक छे, आत्मा ए सामायिकनो अर्थ छे अने ए कोह-माण-माया-लोभे कि अटुं अज्जो ! गरहह ! प्रमाणे यावत्-आत्मा ए व्युत्सर्गनो अर्थ छे, तो तमे क्रोध, मान, माया अने लोभनो त्याग करी शा माटे ते क्रोध वगेरे निंदो छो? २९८. उ०—कालासवेसियपुत्त ! संजमट्ठयाए. २९८. उ०—हे कालास्यवेषिपुत्र! संयमने माटे अमे कोधादिकने निंदीए छीए. १. मूलच्छायाः-तस्मिन् काले, तस्मिन् समये पार्थापत्यीयः कालास्यवेषी पुत्रो नाम अनगारो येनैव स्थविरा भगवन्तः, तेनैव उपागच्छति, उपागम्य स्थविरान् भगवत एवमवादीतः स्थविराः ! सामायिकं न जानन्ति, स्थविराः! सामायिकस्य अर्थ न जानन्ति, स्थविराः। प्रत्याख्यानं न जानन्ति, स्थविराः। प्रत्याख्यानस्य अर्थ न जानन्ति, स्थविराः! संयमं न जानन्ति, स्थविराः । संयमस्य अर्थ न जानन्ति, स्थविराः । संवरं न जानन्ति, स्थविराः । संवरस्य अर्थ न जानन्ति, स्थविराः । विवेकं न जानन्ति, स्थविराः! विवेकस्य अर्थ न जानन्ति, स्थविराः! व्युत्सर्ग न जानन्ति, स्थविराः। व्युत्सर्गस्य अर्थ न जानन्ति. ततस्ते स्थविरा भगवन्तः कालास्यवेषिकपुत्रमनगारमेवमवादिषुः-जानीमः आर्य ! सामायिकम् , जानीमः आर्य | सामायिकस्य अर्थम् , . यावत्-जानीमः आर्य। भ्युत्सर्गस्य अर्थम्. ततः स कालास्यवेषिकपुत्रोऽनगारः तान् स्थविरान् भगवत एवमवादीतः-यदि आर्य ! यूर्य जानीत सामायि. कम् जानीत सामायिकस्य अर्धम् , यावत्-जानीत व्युत्सर्गस्य अर्थम्. किं भवताम् आर्य ! सामायिकम् ? किं भवताम् आर्य ! सामायिकस्य अर्थः ? किंभताम् आर्य ! भ्युत्सर्गस्य अर्थः । ततस्ते स्थविरा भगवन्तः कालास्यवेषिकपुत्रमनगारमेवमवादिपु:-आत्मा अस्माकम् आर्य ! सामायिकम् , आत्मा अस्माकम् आर्य ! सामायिकस्य अर्थः, यावत्-व्युत्सर्गस्य अर्थः. ततः स कालास्यवेषिकपुत्रोऽनगारः स्थविरान् भगवत एवमवादीत:-यदि भवताम् आर्य । आत्मा सामागिकम् , आत्मा सामायिकस्य अर्थः, एवं यावत्-व्युत्सर्गस्य अर्थः, अपहत्य क्रोध-मान-माया-लोभान् , किमर्थ आर्य । गर्हत ? कालास्यवेषिकपुत्र ! संयमार्थतयाः-अनु. Page #227 -------------------------------------------------------------------------- ________________ शतक १.-उद्देशक ९. भगवत्सुधर्मस्वामिप्रणीत भगवतीसूत्र. . २०७ २९९.प्र०-'से भंते ! किं गरहा संजमे ? अगरहा संजमे? २९९. प्र०—हे भगवंतो ! शुं गहीं (निंदा) ए संयम छे के अगही ए संयम छे ? २९९. उ०—कालासवेसियपुत्त ! गरहा संजमे, णो अगरहा २९९. उ.---हे कालास्यवेषिपुत्र ! गहीं ए संयम छे. पण संजमे. गरहा वि य णं सव्वं दोसं पविणेति, सव्वं बालियं प- अगर्दा ए संयम नथी. गहीं बधा दोषोनो नाश करे छे-आत्मा सर्व रिणाए. एवं ख णे आया संजमे उवहिते भवति, एवं खु णे मिथ्यात्वने जाणीने गर्दा द्वारा बधा दोषोनो नाश करे छे अने ए आया संजमे उवचिए भवति, एवं खु णे आया संजमे उवहिते प्रमाणे अमारो आत्मा संयममा स्थापित छे, ए प्रमाणे अमारो आत्मा भवति. संयममा पुष्ट छे, ए प्रमाणे अमारो आत्मा संयममा उपस्थित छे. ३००.-एत्थ णं से कालासवेसियपुत्ते अणगारे संबुद्धे थेरे भगवंते ३००.-(आटलुं सांभळ्या पछी) अहीं ते कालास्यवेपिपुत्र अचंदति, णमंसति, णमंसित्ता एवं त्रयासी:-एएसि णं भंते ! पयाणं नगार संबुद्ध थया अने तेमणे ते स्थविर भगवंतोने वांद्या, नमस्कार पुचि अन्नाणयाए, असवणयाए, अबोहियाए, अणभिगमेणं, अदि- कर्यो. पछी ते कालास्यवेषिपुत्र अनगारे आ प्रमाणे का के, हे ट्ठाणं, असआणं, अस्सआणं, अविनायाणं, अव्योगडाणं, अवो- भगवंतो । पूर्वे-पहेला-ए पदोने नहीं जाणवाथी, श्रुतरहितपणं च्छिन्नाणं, अणिज्जूढाणं, अणुवधारिआणं एअमटुं नो सदहिए, णो होवाथी, अबोधिपणुं होवाथी, अनभिगम होवाथी, नहीं जोएलां पत्तइए, णो रोइए. इयाणि भंते ! एतेसिं पयाणं जाणयाए, सव- होवाथी, चिंतवेलां न होवाथी, नहीं सांभळवाथी, विशेषे नहीं णयाए, बोहिए, अभिगमेणं, दिहाणं, सुआणं, सुआणं, विनायाणं, जाणवाथी, कहेला नहीं होवाथी, अनिर्णीत होवाथी, उद्धरेलां न वोगडाणं, वोच्छिन्नाणं, णिज्जूढाणं, उवधारिआणं एअमटुं सद्दहा- होवाथी अने ए पदो अनवधारित होवाथी ए अर्थमां में श्रद्धा करी मि. पत्तियामि, रोएमि, एवमेअं से जहेयं तुम्भे वदह. तए णं न हती, प्रीति करी न हती, रुचि करी न हती; अने हे भगवंतो! ते थेरा भगवंतो कालासवेसियपुत्तं अणगारं एवं वयासीः-सदहाहि हमणा ए पदो जाण्यां होवाथी, श्रुतसहितपणुं होवाथी, बोधिपणु अज्जो 1, पत्तियाहि अज्जो !, रोएहि अजो !, से जहेयं अम्हे होवाथी, अभिगम होवाथी, जोएला होबाथी, चिंतवेलां होबाथी, वदामो. तए णं से कालासवेसियपुत्ते अणगारे थेरे भगवते वंदइ, सांभळ्यां होवाथी, विशेषे जाण्यां होवाथी, कहेला होबाथी, निर्णीत नमसइ, नमंसित्ता एवं वदासी:-इच्छामि णं भंते ! तुभं अंतिए होवाथी, उद्धरेला होवाथी अने ए पदो अवधारित होवाथी ए अर्थचाउज्जामाओ धम्माओ पंचमहव्वइयं सपडिकमणं धम्म उवसंप- मां हुं श्रद्धा करुं छु, प्रीति करुं छु, रुचि करुं छ-(हे भगवंतो!) जित्ता णं विहरित्तए. अहासुहं देवाणुप्पिया। मा पडिबंध. तए तमे जेम ए कहो छो ते ए ए प्रमाणे छे. त्यारे ते स्थविर भगवंणं से कालासवेसियपुत्ते अणगारे थेरे भगवंते वंदइ, नमसइ, तोए कालास्यवेषिपुत्र अनगारने आ प्रमाणे का के, हे आर्य! वंदित्ता, नमंसित्ता चाउज्जामाओ धम्माओ पंचमहव्वइयं सपडिकमणं जेम अमे ए कहीए छीए तेम तुं श्रद्धा राख, प्रीति राख अने रुचि धम्म उवसंपजित्ता णं विहरति. तए णं से कालासवेसियपुत्ते राख. त्यार पछी ते कालास्यवेषिपुत्र अनगारे ते स्थविर भगवंतोने अणगारे बहणि वासाणि सामनपरियागं पाउणइ, पाउणित्ता, वांद्या, नमस्कार कर्यो अने आ प्रमाणे का के. हे भगवंतो! जस्साए कीरइ नग्गभावे, मुंडभावे, अण्हाणयं, अदंतधुवणयं, तमारी पासे चार महाव्रतवाळो धर्म (मूकी) प्रतिक्रमणसहित अने अच्छत्तयं, अणोवाहणयं, भूमिसेज्जा, फलहसेज्जा, कट्ठसेज्जा, केस- पांच महाव्रतवाळो धर्म प्राप्त करी विहरवा इच्छं छं. (त्यारे ते लोओ, बंभचेरवासो, परघरप्पवेसो, लद्धावलद्धी; उचावया, गाम- स्थविरोए कह्यं के,) हे देवानुप्रिय ! जेम सुख थाय तेम कर, कटगा, बावीसं परिसहेवसग्गा अहियासिज्जति. तं अढं आराहेइ, विलंब न कर. त्यार बाद ते कालास्यवेषिपुत्र अनगारे ते स्थवि १. मूलच्छायाः-तद् भगवन् ! किं गर्दा संयमः, अगर्दा संयमः ? कालास्यवेषिकपुत्र! गही संयमः, नो अगहरे संयमः, गहाऽपि च सर्व दोषं प्रविनयति, सर्वा वालतां परिज्ञाय. एवं खलु अस्माकम् आत्मा संयमे उपहितः भवति, एवं खलु अस्माकम् आत्मा संयमे उपचितो भवति, एवं खल अस्माकम् आत्मा संयमे उपस्थितो भवति. अत्र स कालास्यवेषिकपुत्रोऽनगारः संबुद्धः स्थविरान् भगवतो वन्दते, नमस्थति, नमस्थित्वा एवमवादीतः-एतेषां भगवन्! पदानां पूर्वम् अज्ञानतया, अश्रवणतया, अबोधितया, अनभिगमेन, अदृष्टानाम् , अश्रुतानाम् , अस्मृतानाम् , अविज्ञातानाम् , अव्याकृतानाम् , अव्युच्छिन्नानाम् , अनियूँढानाम् , अनवधारितानाम् ; एषोऽर्थः नो द्धितः, नो प्रीतः (प्रत्ययितः ), नो रुचितः, इदानी भगवन् । एतेषां पदानां ज्ञानतया, श्रवणतया, बोधितया, अभिगमेन, दृष्टानाम्, श्रुतानाम् , स्मृतानाम् , विज्ञातानाम् , व्याकृतानाम् , व्युच्छिन्नानाम् , निर्मूढानाम् , अवधारितानाम् । एनमर्थ श्रद्दधामि, प्रत्येमि, रोचे-एवमेतत् तत् यथैतद् यूयं वदत. ततः ते स्थविरा भगवन्तः कालास्यवेषिकपुत्रमनगारमेवमवादीषुः-श्रद्धेहि आर्य !, प्रत्येहि आर्य !, रोचव आर्य !, तद् यथैतद् वयं वदामः. ततः कालास्यवेषिकपुत्रोऽनगारः स्थविरान् भगवतो वन्दते, नमस्यति, नमस्थित्वा एवमवादीतः-इच्छामि भगवन् ! भवतामन्तिके चतुर्यामाद् धर्मात् पञ्चमहाव्रतिकं सप्रतिक्रमणं धर्ममुपसंपद्य विहर्तुम्. यथासुखं देवानुप्रिय ! मा प्रतिबन्धम्. ततः स कालास्यवेषिकपुत्रोऽनगारः स्थविरान् भगवतो वन्दते, नमस्पति, दन्दिला, नमस्थित्वा चतुर्यामाद् धर्मात् पश्चमहाव्रतिकं सप्रतिक्रमणं धर्ममुपसंपद्य विहरति. ततः स कालास्यवेषिकपुत्रोऽनगारः बहूनि वर्षाणि धामण्यपर्यायं प्राप्नोति, प्राप्य (पालयित्वा) यस्यार्थ क्रियते ननभावः, मुण्डभावः, अन्नानकम् , अदन्तधूपनकम् , अच्छत्रकम् , अनुपानत्कम् , भूमिशय्या, फलकशय्या, काष्ठशय्या, केशलोचः, ब्रह्मचर्यवासः, परगृहप्रवेशः, लब्ध्यऽपलब्धिः; उच्चावचा प्रामकण्टका द्वाविंशतिः परिषहोपसर्गाः अधिसह्मन्ते, तमर्थम् आराधयतिः-अनु. Page #228 -------------------------------------------------------------------------- ________________ २०८ श्रीरायचन्द्र-जिनामसंग्रह- . शतक १. उद्देशक ९. आराहित्ता, चरमेहिं उस्सास-नीसासेहिं सिद्धे, बुद्धे, मुत्ते, परि- रोने वांदी, प्रणाम करी अने. चार महाव्रतवाळो धर्म (मूकी) निव्वुडे, सव्वदुक्खप्पहीणे. प्रतिक्रमणवाळो अने पांच महाव्रतवाळो धर्म स्वीकार्यो. अने तेम करी ते अनगार विहरे छे. त्यार पछी ते कालास्यवेषिपुत्र नामना अनगारे घणा वर्षों सुधी साधुपणुं पाळ्यु. अने जे प्रयोजन सार नग्नपणुं, मुंडपणुं, स्नान न करवू, दातण न करवू, छत्र न राखवु, जोडा न पहेरवा, भोंय पथारी करवी, पाटीया उपर सू, लाकडा उपर सू, केशनो लोच करवो, ब्रह्मचर्यपूर्वक रहे, (भिक्षा माटे ) बीजाना घरे जq, क्याय मळे के क्याय न मळे अथवा ओछं मळे (ए सहवू) तथा अनुकूल अने प्रतिकूल, इंद्रियोने कांटा जेवा बावीश परिषहो-उपसर्गो-ने सहवा; ए बधुं कर्यु ते प्रयोजनने ते कालास्यवेषिपुत्र अनगारे आराध्युं अने ते अनगार छेला उच्छासनिःश्वासवडे सिद्ध थयो, बुद्ध थयो, मुक्त थयो, परिनिर्वृत थयो अने सर्व दुःखथी हीन थयो. ५. अन्ययूथिकप्रस्तावाद् इदमाहः-'ते ण' इत्यादि. 'पासावञ्चिज्जे त्ति पार्धाऽपत्यानां पार्श्वजिनशिष्याणाम् अयं पार्थापत्यीयः. 'थेरे' ति श्रीमन्महावीरजिनशिष्याः श्रुतवृद्धाः. 'सामाइयति समभावरूपम् , 'न याणंति' त्ति न जानन्ति सूक्ष्मत्वात् तस्य 'सामाइयस्स अटुं' ति. प्रयोजनं कर्माऽनुपादान-निर्जरणरूपम् , 'पश्चक्खाणं' ति पौरुष्यादिनियमम् , तदर्थ चाऽऽश्रवद्वारनिरोधम् ; 'संजम' त्ति पृथिव्यादिसंरक्षणलक्षणम् , तदर्थ चाऽनास्रवत्वम् ; 'संवर' ति इन्द्रिय-नोइन्द्रियनिवर्तनम् , तदर्थं तु अनास्रवत्वम् एव; 'विवेगं' ति विशिष्टबोधम् , तदर्थं च त्याज्यत्यागादिकम् , 'विउसग्गं' ति व्युत्सर्ग कायादीनाम्, तदर्थ चाऽनभिष्वङ्गताम्, 'अज्जो' त्ति हे आर्य! ओकारान्तता संबोधने प्राकृतत्वात. भिंतेत्ति किं भवताम ! इत्यर्थः. 'आया णे' ति आत्मा नोऽस्माकं मते सामायिकम् इति. यदाह:-"जीवो गुणपडिवनो नयस्स दव्ववियस्स सामाईयं" ति. सामायिकाऽर्थोऽपि जीव एव, कर्माऽनुपादानादीनां जीवगुणत्वात् जीवाव्यतिरिक्तत्वाच्च तद्गुणानाम् इति. एवं प्रत्याख्यानादि अपि अवगन्तव्यम्, 'जइ भे अज्जो ।' ति यदि भवतां हे आर्याः ! स्थबिराः 'सामायिकम् आत्मा, तदा 'अवहट्ट' ति अपहत्य त्यक्त्वा क्रोधादीन किमर्थं गर्हचे "निदामि, गरिहामि, अप्पाणं पोसिरामि" इति वचनात् क्रोधादीन एव, अथवा 'अवद्यम्' इति गम्यते. अयम् अभिप्रायः यः सामायिकवान्, त्यक्तक्रोधादिश्व, स कथं किमपि निन्दति ? निन्दा हि किल द्वेषसंभवा इति. अत्रोत्तरम्-संयमार्थम्-इति. अवघे गर्हिते संयमो भवति, अवद्यानुमतेर्व्यवच्छेदनात्. तथा गर्दा संयमः, तद्धेतुत्वात्. न केवलम्-असौ गर्दा कर्मानुपादानहेतुत्वात् संयमो भवति. 'गरहा वि यत्ति गर्दैव च सर्व 'दोस' ति दोषं रागादिकम् , पूर्वकृतं पापं वा, द्वेष वा प्रविनयति क्षपयति, किं कृत्वा ? इत्याहः–'सव्वं बालियं' ति बाल्यं बालताम्-मिथ्यात्वम् , 'अविरतिं च; 'परिण्णाए' त्ति परिज्ञाय ज्ञपरिज्ञया ज्ञात्वा, प्रत्याख्यानपरिज्ञया च प्रत्याख्याय इति. इह च गर्हायाः, तद्वतश्च अभेदाद् 'एककर्तृत्वेन 'परिज्ञाय' इत्यत्र क्त्वा-प्रत्ययविधिः अदुष्ट इति. एवं खु' त्ति एवमेव णे' इति अस्माकम् , 'आया संजमे उपहिए' त्ति उपहितः प्रक्षिप्तो-न्यस्तो भवति. अथवा आत्मरूपः संयम उपहितः प्राप्तो भवति. 'आया संजमे उपचिए' त्ति आत्मा संयमविषये पुष्टो भवति, आत्मरूपो वा संयमः उपचितो भवति. 'उवढिए' त्ति उपस्थितः-अत्यन्तावस्थायी, 'एएसिणं भंते ! पयाणं इत्यस्य 'अदिहाणं' इत्यादिना संबन्धः. कथम् अदृष्टानाम् ! इत्याहः-'अन्नाणयाए' त्ति अज्ञानो निर्ज्ञानः, तस्य भावोऽज्ञानता, तया-अज्ञानतया-स्वरूपेण अनुपलम्भाद् इत्यर्थः. एतदेव कथम् ? इत्याहः-'असवणयाए' त्ति अश्रवणः श्रुतवर्जितः, तद्भावः तत्ता-तया, 'अबोहिए' त्ति अबोधिः जिनधर्माऽनवाप्तिः, इह तु प्रक्रमाद् महावीरजिनधर्मानवाप्तिः-तया अथवा औत्पत्तिक्यादिबुद्ध्यभावेन, 'अणभिगमेणं' ति विस्तरबोधाभा ना, अदृष्टानां साक्षात स्वयमनुपलब्धानाम . अश्रतानाम अन्यतोऽनाकर्णितानाम् , 'अस्सआण' ति अस्मृतानाम्-दर्शना-ऽऽकर्ण. नाऽभावेन अननुध्यातानाम् , अत एव अविज्ञातानाम्-विशिष्टबोधाऽविषयीकृतानाम्, एतदेव कुतः ? इत्याहः-'अव्वोकडाणं' ति अव्याकृतानाम्-विशेषतो गुरुभिरनाख्यातानाम् , 'अन्वोच्छिन्नाणं' ति विपक्षाद् अव्यवच्छेदितानाम् , 'अणिज्जूढाणं' ति महतो प्रन्थात् सुखावबोधाय संक्षेपनिमित्तम्-अनुग्रहपरगुरुभिः अनुवृतानाम् , अत एव अस्माभिः अनुपधारितानाम्-अनवधारितानाम् , 'एयमद्वे' त्ति एवंप्रकारोऽर्थः, अथवा अयम्-अर्थः, 'नो सद्दहिए' त्ति न अद्धितः, 'नो पत्तइए' त्ति नो नैव, पत्तइयं ति 'प्रीतिः' उच्यते, तद्योमात् 'पत्तइए' त्ति प्रीत:-प्रीतिविषयीकृतः, अथवा न प्रीतितः, न प्रत्ययितो वा हेतुभिः, 'नो रोइए' त्ति न चिकीर्षितः, 'एवमेयं से जहेयं तुझे वयह' त्ति अथ यथा एतद् वस्तु यूयं वदथ, एवमेतद् वस्तु इति भावः. १. मूलच्छायाः-आराध्य चरमैः उच्छ्वास-निःश्वासैः सिद्धः, बुद्धः, मुक्तः, परिनिर्वृतः, सर्वदुःखप्रहीणः-अनु. १.प्र. छायाः-जीवो गुणप्रतिपन्नो नयस्य द्रव्यार्थिकस्य सामायिकम्. २. पूर्वार्धरूपम् एतद् गाथा श्रीविशेषावश्यके २६४३ गाथायाम्. (पृ. १०५२. य.). ३. निन्दामि, गहें, आत्मानं व्युत्सृजामिः-अनु. For Private & Personal use Only Page #229 -------------------------------------------------------------------------- ________________ शतक १.- उद्देशक ९. भगवतुधर्मस्वामिप्रणीत भगपतीसूत्र. २०९ ५. अभ्यधिक प्रकरण होवाथी इसे आ सूत्र कहे [ते णं' इत्यादि.] [[पासावचित्रे' ति ] पार्श्वनाथ जिनना शिष्योमांनो जे कोई एक तेरो भने ‘पार्श्वापत्यीय' कहेवाय. [‘थेरे’त्ति] स्थविरो एटले श्रीमहावीर जिनना बहुश्रुत शिष्यो, ['सामाइयं ति] समभावरूप सामायिक - तेने, [ 'न याणंति' त्ति ] मायना शिष्य. जाणता नथी. कारण के ते सामायिकनुं स्वरूप धणुं क्षीणुं छे. [ 'सामाइअस्स अहं' ति ] सामाविकमा प्रयोजनने अर्थात् नवीन कर्म न बांधयां अने सामायिक पुराणा कर्मने निर्जरवारूप प्रयोजनने. [ 'चक्खाणं' ति] पौरुषी वगेरे नियमने अने तेने माटे आसव आववाना मार्गनी अटकायतने, ['संज' ति] पृथिवी वगेरेना साचववारूप संयमने अने तेने माटेना आस्रवरहितपणाने, [ 'संवरं' ति ] इंद्रिय अने मननी प्रवृत्तिना अटकावने, अने तेने माटेना संयम -संबर. आस्रवरहितपणाने, [‘विवेगं’ति ] विशेष बोधने अने तेने माटे छोडवा लायक वस्तुना त्याग बगेरेने, [ 'विउस्सग्गं' ति ] शरीर वगेरेना व्युत्सर्गने विवेक-ब्युस्सर्ग. अने तेने माटे असंगपणाने ['अंबो' शि] हे आर्य [' मे' चिं] तमारा मतमांशुं छे ! [ 'आया 'ति] अमारा मतमां आरमा भरमा सामाजिक, चिकनो अर्थ पण जीव ज छे. कारण के 'कर्म नहीं बांध' वगेरे जीवना गुगो छे अने जीवना गुणोधी जीव जुदो नमी माटे सामायिकनो अर्थ पण आत्मा छे. ए प्रमाणे प्रत्याख्यान वगेरे पण जाग. ['वह मे अजोति] हे आर्यों हे खविरो जो तमारा मतमां सामायिक आत्मा छे तो ['अवहद्दु'त्ति ] क्रोधादिकने छोडीने क्रोधादिकनी शा माटे निंदा करो छो ? कारण के तमे 'निंदामि गरिहामि अप्पाणं वोसिरामि' एवं वंचनो बोलो छो तेथी क्रोधादिकने निंदो छो एम जणाय छे. अथवा तमे पापने शा माटे निंदो छो ? 'पाप' ए अर्थ अध्याहार्य छे. अहीं तात्पर्य आ छे:- सामायिकवाळो जीव होय छे तेणे क्रोध बगेरे कषायो छोडी दीधा होय छे माटे ते केवी रीते निंदा करी शके ? कारण के निंदा त्यारेज संबंधी शके के, ज्यारे द्वेष होय त्यारे अर्थात् आत्मा ए ज सामायिक के एम माननारा लोको कोइ पण वस्तुनी निंदा करी ज केम शके है अहीं उपला प्रश्ननो उत्तर आ रीते -संयमने माटे निंदा करवानी जरूर छे पापनी निंदा ववाथी संवम होइ शके छे. कारण के पापनी निंदा कर याची पाप संबंधी अनुमतिनो व्यवच्छेद थाय छे. संघनमां हेतुरूप होवाथी गर्दा संगम छे. कर्मवेधनमां कारण न होवाथी ए गर्दा संयम के एटलं जग नहीं पण [ 'गरहा विय' ति] ग ज बधा [ 'दो' ति] रामादिक दोषने अथवा पूर्वे करेल पापने के द्वेषने नाश करे छे. शंकरीने तो कहें छे के, [‘सव्धं बालियं’ति ] बालकपणाने - मिथ्यात्वने के अविरतिने [ 'परिण्णाए' त्ति ] ज्ञानपूर्वक जाणीने अने छोडवानी बुद्धिथी छोडी ... [‘एवं खु’त्ति ] ए ज रीते [णे'] अमारो ['आया संजमे उवहिए' त्ति ] आत्मा संयममां स्थापित थाय छे. अथवा आत्मरूप संयम प्राप् छे. [ 'आया संजमे उवचिए' त्ति ] संयमने विषे आत्मा पुष्ट थाय छे. अथवा आत्मरूप संयम पुष्ट थाय छे. [ 'उवट्ठिए' त्ति ] उपस्थित एटले अत्यंत स्थिर रहेनार. [‘एएसि णं भंते! पयाणं' ] ए वाक्यनो ['अदिट्ठाणं' ] इत्यादि पदो साथ संबंध छे. नहीं जोएलां शा माटे ? तो कहे छे के, [ 'अन्नागयाए' ति] अज्ञान होवाथी सरूपथी प्राप्ति नहीं होवाथी, एज शा माटे तो कई छे के, ['असवणयाए' चि] बुतरहितपणुं होबाची [ 'अबोहिए' ति] अबोधि एटले जिनधर्मी अधाप्ति, अहीं तो प्रकरणवशे 'जिनधर्म' एटले श्रीमहावीर जिनको धर्म जाणवो, तेनी अमासिधी अथवा मेरे बुद्धि नहीं होवाथी, ['अणभिगमेगं' ति ] विस्तारपूर्वक बोध न होवाथी, अंतर साधात् पोताने अनुपलब्ध होवाथी, अनुता नहीं सांभळेलां-होवाथी, [‘अस्सुआणं' ति] जोएलां अने सांभळेलां न होवाने लीधे अणचितवेलां होवाथी, अने एम छे माटे ज विशेष प्रकारे नहीं जाणेला होवाथी. ए जशा माटे ? तो कहे छे के, [ 'अव्बोकडाणं' ति ] विशेष प्रकारे गुरुए नहीं कहेलां होवाथी, [ 'अव्वोच्छिन्नाणं'ति ] विपक्षथी अन्ययच्छेदित होवाने सीधे, ['अनिगूढागं' ति] दयालु गुरुओए मुझे सबजाय ते माटे मोटा वथी कां करीने नहीं उद्धरेतां होवाथी, अने एम छे माटे अमे नहीं अवधारेला होवाथी [ एवमट्ठे' ति ] ए कारनो अर्थ अथवा आा अर्थ ['नो सद्दहिए 'ति ] सदयो नहीं, [ 'नो पतिए' ति] मिय धयो नहीं, अथवा ए अर्थ हेतुओधी जाग्यो नहीं, [ 'नो रोइए' चि] करवाने इच्छ्वो नहीं [ "एवमेयं से जज्ञेयं तुम्बे वयह'त्ति ] हवे तमे जेम तेमी सहिरोमां कहो छो ते ए प्रमाणे छे. श्रद्धा. 1 ए सामायिक छेकछे के द्रव्योंकि नयना मत प्रमाणे गुणप्रतिपन्न पोताना गुणयां रमतो जीव ए सामायिक छे" अने सामा , " ६. ‘चाउज्जामाओ’ त्ति चतुर्महाव्रतात्, पार्श्वनाथजिनस्य हि चत्वारि महाव्रतानि, 'न अपरिगृहीता स्त्री भुज्यते' इति मैथुनस्य परिग्रहे अन्तर्भावाद् इति. ‘सपडिक्कमणं' ति पार्श्वनाथधर्मो हि अप्रतिक्रमणः, कारण एव प्रतिक्रमणकरणात्, अन्यथा तु अकरणात्. महावीर जिनस्य तु सप्रतिक्रमणः कारणं विना अपि अवश्यं प्रतिक्रमणकरणादिति 'देवाणुपिय' ति प्रियामन्त्रणम् 'मा पढिबंध' ति मा व्याघातं 'कुरुष्य' इति गम्यम्. 'मुंडमाने' ति मुण्डभावो दीक्षितत्वम्, 'फलगसेज्ज' चि प्रताऽऽवतविष्कम्भवकरूपा, 'पाइसेज' ति असंस्कृतकाष्ठशयनम्, कष्टशष्या वा अमनोज्ञा वसतिः, 'लाला' तिउ ठाम, अपलब्धिव अठामः, अपरिपूर्णलाभो या डब्यापलन्धि:, 'उच्चानव' त्ति उच्चावचा अनुकूलप्रतिकूलाः, असमजता या 'गामकंटक' त्ति ग्रामस्य इन्द्रियसमूहस्य कण्टका इव कण्टका वाधकाः, शत्रयो वा ग्रामकण्टकाः क एते इत्याह- 'वावीसं परिसहोवसन्ग' त्ति परीपहाः क्षुधादयः, त एव उपसर्ग: उपसर्जनाद् धांशनात् परीषहोपसर्गाः अथवा द्वाविंशतिपरिषहाः, तथा उपसर्गा दिव्यादयः. ६. [चामा चि] चार महामतवाली, पार्श्वनाथजिनने चार महामत है, कारण के 'परिमली स्त्री भोगवाय ' एम करीने मैथुनने परिग्रहां समा छे. ['सपविक्रम' ति पार्श्वनाथनो धर्म प्रतिकमण दिनानो छे. कारण के तेमना साधुओ कारण होय त्यारे ज प्रतिक्रमण करे छे, नहीं तो नमी करता. अने महावीर जिनना साधुओ तो कारण होय के न होय तो पण प्रतिक्रमण तो चोक्कस करे छे, माटे महावीर जिननो धर्म प्रतिक्रमणवाळो - सप्रतिक्रमण - छे. [ 'देवाणुप्पिय' त्ति ] ए शब्द प्रियना आमंत्रणनो सूचक छे. [ 'मा पडिबंधं 'ति ] व्याघात न कर. [ 'मुंडभावे 'त्ति ] दीक्षितपणुं, [ 'फलगसज्ज' त्ति ] पातळी लांबी अने पहोळी लाकडानी पथारी, [ 'कट्ठसेज' त्ति ] खराब (खडबचडा) लाकडानी पथारी अथवा खराब - कष्टरूप - पथारी, ['लद्भावलद्धि' त्ति ] १.सोनम ओकारामा श्रीअम (० ० ० १०५२) २६४३ मी गामा आ पूर्वार्ध छे अने तेनुं उत्तरार्ध आ छे:-"सो चेव पञ्चवट्टियस्स जीवस्स एस गुणो" :- अनु० ३. 'परिज्ञाय' आ स्थळे जे 'क्वा' लाग्यो छे. ते निर्दोष छे, कारण के गर्दा अने गहवाळानो अभेद होवाने लीधे समान कर्तापणुं छे:- श्रीअभय ० भै० ० D - पार्श्वनाथना शिष्यमाग चरम समिन मुंडभावादि. / Page #230 -------------------------------------------------------------------------- ________________ २१० श्रीरामचन्द्र-जिनागमसंप-. शतक १. - उद्देशक ९. लाभ अने अलाभ अथवा अछो लाभ ते 'लब्धापलब्धि' कहेवाय, ' [ 'उच्चावय' त्ति ] अनुकूल अने प्रतिकूळ अथवा असमंजस, [ 'गामकंटय' त्ति ] इंद्रिय आमा समूहने कांटा देवा शत्रुरूप-वाचक ते 'ग्रामर्कटक' कहेबाय. ए ग्राम कोण छे तो कहे है के, ['पापी परिसहोपसम्म 'त मुख वगेरे परिषदो अने तद्रूप उपसगों, उपसर्ग एटले धर्मधी भ्रष्ट करनार, अथवा बालीश परिषद् भने देव बगेरेना उपसर्गों अप्रत्याख्यान अने आधाकमदि. ३०१. प्र० वीरं वंदइ, नम॑सइ, भंते ! सेट्ठियस्स य, समं चैव अपचक्खाणकिरिया कज्जइ ? । ति भगवं गोयमे समयं भगवंतं महावंदित्ता, नमंसित्ता एवं वदासी: से णूणं तणुयस्स य, किवणस्स य, खत्तियस्स य . २०१. उ०ता, गोयमा सेडियरस य जाब-अपचनागकिरिया कव् २०२. ५० सेकेणणं भंते । १ ३०२. उ० – गोषमा ! अविरतिं पहुच से तेणणं गोयमा! एवं सुबइ सेट्ठियस्स य, तनुचरस व जायफंजाइ - • ३०३. प्र० - आहाकम्मं णं भुंजमाणे समणे निग्गंथे किं बंध, किं पकरेइ, किं चिणाइ, किं उवचिणाइ ? ३०२. उ० गोयमा ! आहाकम्मं णं भुजमाने आउयवलामो त कम्मप्पगडीओ सिटिलरंधणवदाओ पणियबंधण बढाओ पकरे, जाव-अणुपरियहह. सत्त २०४. २० सेकेणं जान-अणुपरिवह ३०४. उ० – गोयमा! आहाकम्मं णं भुंजमाणे आवाए धम्मं अश्फमद, आयाए धम्मं अइकनमाणे पुढविकाइवं पावकं स जातसफा गावसह जेसि पिवणं जीवाणं सरीराई आहारे जहारे ते वि जीने नावखड़ से रोणद्वेणं गोयमा एवं बुच्चइ - आहाकम्मं णं भुंजमाणे आउयवज्जाओ सत्तकम्मपगडीओ, जाप अणुपरियह. , ३०५. प्र०—फासु एस णिज्जं भंते ! भुंजमाणे किं बंध, गाव उपभिगाइ । २०१. प्र० 'हे भगवन् ! एम कहीं भगवंत गौतमे भ्रमण भगवंत महावीरने वांदी, प्रणाम करी आ प्रमाणे कां के :- हे भगवन् ! एक शेठ, एक दरिद्र, एक लोभिओ अने एक क्षत्रिय (राजा); ए बधा एक साथे ज अप्रत्याख्यान क्रिया करे ? 2 . ३०१. उ०- हे गीत ! हा शेठ अने पावत्-ए बधा एक साथ अप्रत्याख्यान क्रिया करे. ३०२. प्र० - हे भगवन् । तेनुं शुं कारण ! ३०२. उ०—हे गौतम! अविरतिने आश्रीने एम कधुं छे के एक शेठ, एक दरिद्र भने ए बधा यावत् एक साधे अला ख्यान किया करे छे. ३०३. प्र० - हे भगवन्! आधाकर्म दोपवाळा अनने खातो श्रमण निग्रंथ शुं बांधे छे, शुं करे छे, शेनो चय करे छे अने शेनो उपचय करे छे ! ३०३. उ० - हे गौतम! आधाकर्म दोषवाळा अन्नने खातो श्रमण निर्बंध आयुष्य सिवायनी अने पोचे बंधने धाएकी सात कर्मप्रकृतिओने मजबूत बंधने बांधली करे छे अने यावत्-संसा मां वारंवार भने छे. ३०४. प्र० - हे भगवन् ! तेनुं शुं कारण के, यावत्-ते संसारमा वारंवार भने छे १०४. उ०- हे गीतम ! आधाकर्म दोपयाळा अजने खातो श्रमण निर्भय पोताना धर्मने ओळंगी जाय छे. अने पोताना धर्मने ओळगतो ते भ्रमण पृथिवीकायना जीवनी दरकार करतो धी अने यावत् प्रसकायना जीवनी दरकार करतो नथी. तथा जे जीवोनां शरीराने ते खाय छे ते जीवोनी पण दरकार करतो नथी. माटे हे गौतम! ते हेतुथी एम कह्युं छे के, आधाकर्म दोषवाळा अन्नने खातो भ्रमण आयुष्य सिवायनी सात कर्मप्रकृतिओने मजबूत बांधे छे अने यावत् संसारमा बारंबार भने छे. , १. मूलच्छायाः – 'भगवन् !' इति भगवान् गौतमः श्रमणं भगवन्तं महावीरं वन्दते, नमस्यति, वन्दित्वा नमस्थित्वा एवमवादीत्ः तद् नूनं भगवन् । श्रेष्ठिकस्य, तनुकस्य, कुंपणस्य, क्षत्रियस्य च सममेव अप्रत्याख्यानक्रिया कियते भवति ? हन्त, गौतम । श्रेष्ठिकस्य च, यावत्- अप्रत्याख्यानक्रिया किलेदार्थेनन् गौतम अमिरतिं प्रतीत्य सद् तेनार्थेन मीतम एवमुच्यते-किस च तनुरूप वाद-क्रियते आमाकर्म मुप्रानः श्रमणो निर्मन्याति किं प्रकरोति किं चिनोति किं उपचिनोति भीम आधाकर्म सुधानः आयुकः सप्त कर्मप्रकृती शिवितयन्धनन्द्राः मन्थनबद्धाः प्रकरोति यावद अनुपरिवर्तते तत् केनाबाद-अनुविनतम आधा मुहानः आमनो धर्ममतिकाम आत्मनो धर्मतिक्रामन् पृथिवीकायिकं नावकरी बायकार्य नायकात येपामपि जीवानां शरीराणि आहारमाइति तानपि जीवान् नावकाङ्क्षति, तत् तेनार्थेन गौतम । एवमुच्यते-आधाकर्म भुझानः आयुष्कवर्जाः सप्त कर्म प्रकृतीयांवत् - अनुपरिवर्तते प्रासुकैपणीयं भगवन् ! भुषानः किं वनाति ? यावत् उपचिनोति ? - अनु० ३०५. प्र० --- हे भगवन् ! प्रासुक अने निर्दोष आहारने खातो श्रमण निर्मथ शुं बांधे छे अने यावत् - शेनो उपचय करे छे ! Page #231 -------------------------------------------------------------------------- ________________ २११. शतक १.-उद्देशक ९: भगवत्सुधर्मस्वामिप्रणीत भगवतीसूत्र. ३०५. उ०—गोयमा ! फासु-एसणिज णं भुंजमाणे आउय- ३०५. उ०—हे गौतम ! प्रासुक अने निर्दोष आहारने खातो वजाओ सत्तकम्मपयडीओ घणियबंधणबद्धाओ सिढिलबंधणबद्धाओ श्रमण निग्रंथ आयुष्य सिवायनी अने मजबूत बंधाएली सात कर्मप्रपकरोति. जहा संवुडेणं, नवरं-आउयं च णं कम्मं सिय बंधइ, कृतिओने पोची करे छे. तथा एने संवृत अनगारनी पेठे जाणवो. सिय नो बंधइ; सेसं तहेव, जाव-वीइवयइ.. विशेष ए के, आयुष्य कर्मने कदाचित् बांधे छे अने कदाचित् नथी बांधतो. अने बाकी बधुं ते ज प्रमाणे जाणवु यावत्-संसारने ओळंगी जाय छे. ३०६.प्र०—से केणद्वेणं जाव-बीइवयइ ? ३०६. प्र०—हे भगवन् ! तेनु शु कारण के, ए यावत् संसोरने ओळंगी जाय छे ! . ३०६. उ०-गोयमा । फासु-एसणिजं भुंजमाणे समणे नि- ३०६. उ०-हे गौतम ! प्रासुक अने निर्दोष आहारने खातो रगंथे आयाए धम्मं नो अइक्कमइ, आयाए धम्म अणइकममाणे श्रमण निग्रंथ पोताना धर्मने ओळंगतो नथी, अने पोताना धर्मने पढविकाइयं अवकखति, जाव-तसकायं अवकखइ, जेसि पि य णं नहीं ओळंगतो ते श्रमण निग्रंथ पृथिवीकायिक जीवोनी दरकार करे जीवाणं सरीराइं आहारेइ, ते वि जीवे अवकखइ से तेणद्वेणं छे, यावत्-त्रसकायना जीवोनी दरकार करे छे, अने जे जीवोना जाव-वीइवयइ. शरीरोनो ते आहार करे छे ते जीवोनी पण ते दरकार करे छे. माटे ते हेतुथी यावत्-ते श्रमण संसारने ओळंगी जाय छे.. ३०७.प्र.-से गुणं भंते । अथिरे पलोइ, नो थिरे पलोदृइ, ३०७. प्र०—हे भगवन् ! अस्थिर पदार्थ बदलाय छे ! स्थिर अथिरे भज्जइ, नो थिरे भज्जइ; सासए बालए, बालिअत्तं असासयं, पदार्थ नथी बदलातो ? अस्थिर पदार्थ भांगे छे ? स्थिर पदार्थ नयी सासए पंडिए, पंडियत्तं असासयं ? भांगतो ? बालक शाश्वत छे ? बालकपणुं अशाश्वत छे ! पंडित शाश्वत छे ? अने पंडितपणुं अशाश्वत छे ! ३०७. उ०-हंता, गोयमा । अथिरे पलोदृइ, जाव-पंडि- ३०७. उ०—हे गौतम! अस्थिर पदार्थ बदलाय छे अने यत्तं असासयं. यावत्-पंडितपणुं अशाश्वत छे. सेवं भंते !, सेवं भंते ति जाव-विहरइ. हे भगवन् ! ते ए प्रमाणे छे, हे भगवन् ! ते ए प्रमाणे छे. एम कही यावत्-विहरे छे. भगवंतसुहम्मसामिपणीए सिरीभगवईसुत्ते पढमसये नवमो उद्देसो सम्मत्तो. •७. कालास्यवैशिकपुत्रः प्रत्याख्यानक्रियया सिद्ध इति तद्विपर्ययभूताऽप्रत्याख्यानक्रियानिरूपणसूत्रम्:-'भंते !' इत्यादि. तत्र 'भंते !" त्ति हे भदन्त ! इति एवम् , 'आमन्त्र्य' इति शेषः, अथवा भदन्त इति कृत्वा-'गुरुः' इति कृत्वा इत्यर्थः. 'सेद्वियस्स य' त्ति श्रीदेवताऽध्यासितसौवर्णपट्टविभूषितशिरोवेष्टनोपेतपौरजननायकस्य, 'तणुयस्स' त्ति दरिद्रस्य, 'किवणस्स' त्ति रङ्कस्य, 'खत्तियस्स' त्ति राज्ञः, 'अपञ्चक्खाणकिरिय' त्ति प्रत्याख्यानक्रियाया अभावः, अप्रत्याख्यानजन्यो वा कर्मबन्धः, 'अविरई' ति इच्छाया अनिवृत्तिः, सा हि सर्वेषां समैव इति. अप्रत्याख्यानक्रियाप्रस्तावाद् इदमाहः-'आहाकम्म' इत्यादि. आधया साधुप्रणिधानेन यत् सचेतनम् अचेतनं क्रियते, अचेतनं वा पच्यते, चीयते वा गृहादिकम् , घ्यूयते वा वस्त्रादिकम् , तद् आधाकर्म. 'किं बंधइ' त्ति प्रकृतिबन्धमाश्रित्य, स्पृष्टावस्थापेक्षया वा. किं पकरेइ'त्ति स्थितिबन्धापेक्षया, बद्धावस्थापेक्षया वा. 'किं चिणाइ' त्ति अनुभागबन्धापेक्षया, निधत्तावस्थापेक्षया वा. 'कि उवचिणाईत्ति प्रदेशबन्धापेक्षया, निकाचनापेक्षया वेति. 'आयाए' त्ति आत्मना, धर्मम्-चारित्रधर्मम् , श्रुतधर्म वा. 'पुढयिकाइयं नावकंखई' त्ति नाऽपेक्षते-नाऽनुकम्पते इत्यर्थः. आधाकर्मविपक्षश्च प्रासुकैषणीयम्, इति प्रासुकैषणीयसूत्रम्, अनन्तरसूत्रे संसारव्यतिब्रजनम्-उक्तम् , तच्च कर्मणोऽस्थिरतया प्रलोटने सति भवति, इति अस्थिरसूत्रम्-तत्र 'अथिरे' त्ति अस्थास्तु द्रव्यं लोष्टादि. प्रलोटति परिवर्तते. अध्यात्मचिन्तायाम्-अस्थिरं कर्म, तस्य जीवप्रदेशेभ्यः प्रतिसमयचलनेन अस्थिरत्वात् प्रलोट्यति-बन्धो-दय-निर्जरणादिपरिणामैः परिवर्तते. स्थिरं शिलादि न प्रलोट्यति. अध्यात्मचिन्तायां तु-स्थिरो जीवः, कर्मक्षयेऽपि तस्य अवस्थितत्वाद् नाऽसौ प्रलोव्यति १. मूलच्छायाः- गौतम ! प्रासुकैषणीयं भुञ्जानः आयुष्कवर्जाः सप्त कर्मप्रकृतीः दृढबन्धनबद्धाः शिथिलबन्धनबद्धाः प्रकरोति, यथा संवृतः. नवरम्-आयुष्कं च कर्म स्याद् बध्नाति, स्याद् नो बनाति. शेषं तथैव यावत्-व्यतिव्रजति. तत् केनार्थेन यावत्-व्यतिव्रजति ? गौतम ! प्रासुकैषणीयं भुनानः श्रमणो निर्ग्रन्थः आत्मनो धर्म नातिकामति. आत्मनो धर्मम् अनतिक्रामन् पृथिवीकायिकम् अवकाहति, यावत्-त्रसकायम् अवकाति. येषामपि च जीवानां शरीराणि आहरति, तानपि जीवान् अवकाति, तत् तेनार्थेन यावत्-व्यतिव्रजति. तद् नूनं भगवन् ! अस्थिरः प्रलोटति, नो स्थिरः प्रलोटति, अस्थिरो भज्यते, नो स्थिरो भज्यते, शाश्वतः बालकः, वालिकत्वम् (बालस्वम् ) अशाश्वतम् , शाश्वतः पण्डितः, पण्डितत्वम् अशाश्वतम् ! हन्त, गौतम ! अस्थिरः प्रलोटति, यवत्-पण्डितत्वम् अशाश्वतम् . तदेवं भगवन् !, तदेवं भगवन् ! यावत्-विहरतिः-अनु. Page #232 -------------------------------------------------------------------------- ________________ २१२ श्रीरायचन्द्र-जिनागमसंग्रहे . शतक १.-उद्देशक ९. उपयोगलक्षणस्वभावाद न परिवर्तते. तथा अस्थिरं भङ्गुरस्वभावं तृणादि भज्यते विदलयति. अध्यात्मचिन्तायाम्-अस्थिरं कर्म, तद् भज्यते व्यपैति. तथा स्थिरम्-अभङ्गुरम्-अयःशलाकादि न भज्यते. अध्यात्मचिन्तायाम्-स्थिरो जीवः, स च न भज्यते, शाश्वतवाद् इति. जीवप्रस्तावाद् इदमाहः—'सासए बालए' त्ति बालको व्यवहारतः शिशुः, निश्चयतोऽसंयतो जीवः, स च शाश्वतो. द्रव्यत्वात्. 'बालियत्तं ति इह इक-प्रत्ययस्य स्वार्थिकत्वाद् बालत्वं व्यवहारतः शिशुत्वम्, निश्चयतस्तु असंयतत्वम्, तच्च अशाश्वतं पर्यायत्वाद् इति. एवं पण्डितसूत्रमपि. नवरम्-पण्डितो व्यवहारेण शास्त्रज्ञो जीव:. निश्चयतस्तु संयतः इति. भगवत्सुधर्मस्वामिप्रणीते श्रीभगवतीसूत्रे प्रथमशते नवमोद्देशके श्रीमभयदेवसूरिविरचितं विवरणं समाप्तम्. ७. कालास्सवेशिकपुत्र नामना साधु पञ्चक्खाण क्रियाथी सिद्ध थया, एम आगळ जणाव्युं छे. हवे पचक्खाण कियाथी विपरीत अपञ्चक्खाण क्रिया विषे निरूपण करवा सूत्र कहे छे के, ['भंते !' इत्यादि.] 'हे भगवन् !' एम आमंत्रीने अथवा 'गुरु' एम करीने. [ सेटियस्स यति] जेनुं मोळीयु लक्ष्मी देवीनी छापवाळा सोनाना पट्टथी शोभायमान छे ते गामनो नगर शेठ श्रेष्ठी' कहेवाय-तेने, 'तणुयस्स' सि] दरिदने, 'किवणस्स' अप्रत्याख्यान. ति] रांकने, ['खत्तियस्स'त्ति] राजाने, ['अपञ्चक्खाणकिरिय' ति] अप्रत्याख्यान क्रिया अथवा अपचक्खाण कियाथी थतो कर्म ... बंध. ['अविरई' ति] अविरति एटले इच्छानी अटकायत नहीं ते, ते अविरति दरेक जीवोने सरखी न होय छे. अप्रत्याख्यान भाषाकर्म. क्रियानुं प्रकरण होवाथी हवे आ सूत्र कहे छ:-['आहाकम्म' इत्यादि.] साधुने माटे जे जीववाळु निर्जीव कराय, अथवा जे निर्जीव वस्तु पकावाय-घाय, अथवा साधुने माटे जे घर वगेरे चणावाय के कपडं वगेरे वणावाय. ते 'आधाकर्म' कहेवाय. ['किं बंधई' ति] प्रकृति बंधने आश्रीने अथवा स्पृष्ट अवस्थाने अपेक्षीने, [किं पकरेइ'त्ति] स्थितिबंधनी अपेक्षाए अथवा बद्ध अवस्थानी अपेक्षाए, ['किं चिणाइ'त्ति] अनुभाग बंधनी अपेक्षाए के निधत्त अवस्थानी अपेक्षाए, ['किं उवचिणाइ' ति] प्रदेश बंधनी अपेक्षाए अथवा निकाचननी अपेक्षाए. ['आयाए' ति] आत्मावडे चारित्रधर्मने के श्रुतधर्मने. ['पुढविकाइयं नावकंखई' ति] पृथिवीकायिक उपर अनुकंपा नथी आणतो. आधा कर्मनो विपक्ष प्रासुक अने एषणीय पदार्थ छे, माटे हवे प्रासुक अने एषणीय विषे सूत्र कयुं छे. आगळना सूत्रमा संसारने ओळंगवानुं कयुं छे अने ते अस्थिरादि. कर्मना अस्थिरपणाने लीधे तेनो (कर्मनो) नाश थवाथी थाय छे, माटे हवे अस्थिर पदार्थ विषे सूत्र कहे छे:-['अथिरे' त्ति ] टे' वगेरे अस्थिर द्रव्यो बदलाय छे. अध्यात्मपक्षमा कर्म अस्थिर छे. कारण के ते प्रत्येक समये जीवप्रदेशोथी चाले छे-अलग थाय छे-माटे अस्थिर होयाथी बंध, उदय व्यवहार अने. अने निर्जरण वगरे परीणामोवडे बदलाय छे. पत्थरनी शिला वगेरे स्थिर वस्तु बदलाती नथी. अध्यात्मपक्षमां जीव स्थिर छे, कारण के कर्मनो क्षय ध्यात्मपक्ष. थया पछी पण ते स्थिर रहे छे अने तेथी ते तेना उपयोगरूप खभावथी बदलातो नथी. तथा नाश पामवाना स्वभाववाळु तृणादि भांगी जाय छे. अध्यात्मपक्षमा अस्थिर कर्म भांगी जाय छे-नाश पामे छे. तथा लोढानी सळी वगेरे स्थिर पदार्थ भांगता नथी. अध्यात्मपक्षमां शाश्वत होवाथी जीव स्थिर छ अने तेथी ते भांगतो नथी-नाश पामतो नथी. जीवनुं प्रकरण होवाथी हवे आ सूत्र कहे छः-['सासए बालए'त्ति] व्यवहार नयनी अपेक्षाए चालक एटले नानुं छोकरूं. अने निश्चय नयनी अपेक्षाए बालक एटले असंयत जीव. ते जीव शाश्वत छे. कारण के द्रव्यरूप छे. ['बालियत्तं ति] व्यवहार नयनी अपेक्षाए बालपण एटले छोकरमत. अने निश्चय नयनी अपेक्षाए बालपण एटले असंयतपणुं. ते बालपण अशाश्वत छे. कारण के ते पर्यायरूप छे. ए प्रमाणे पंडितसंबंधी सूत्र पण जाणवं. विशेष ए के, व्यवहार नयनी अपेक्षाए पंडित एटले शास्त्रनो जाणकार जीव. अने निश्चय नयनी अपेक्षाए पंडित एटले संयमवाळो जीव. १. 'बालिकत्व' अहीं 'इक'प्रत्यय खार्थमा लाग्यो छे:-श्रीअभय. घेडारूपः समुद्देऽखिलजलचरिते क्षारभारे भवेऽस्मिन्, दायी यः सद्गुणानां परकृतिकरणाद्वैतजीवी तपखी। • अस्माकं वीरवीरोग्नुगतनरवरो वाहको दान्ति-शान्त्योर, दद्यात् श्रीवीरदेवः सकलशिववर मारहा चाप्तमुख्यः॥१॥ Jain Education international Page #233 -------------------------------------------------------------------------- ________________ शतक १.-उद्देशक १०. अन्यतीर्थिक वक्तव्य-चलमान अचलित.-वे परमाणु परस्पर न चोटें.-तेमां चिकाश नथी.-त्रण अणु चोंटे.-तेना ये सरखा भाग १॥ ॥ थाय, अने त्रण भाग पण थाय.-चार अणु.-पांच अणुनुं कर्म बने.- शाश्वत छे.-कर्म चयापचय पामे.-बोल्या पहेला भाषा ते भाषा.-बोलाती भाषा ते भाषा नहीं.-बोल्या पछीनी भाषा ते भाषा,-बोलतानी भाषा नहीं.-अणबोलतानी भाषा.-कर्या पहेलानी क्रिया ते दुःखरूप.—कराती क्रिया अदुःखरूप.को पछीनी क्रिया दुःखरूप.-अकरणथी.-अकृल्प दुःख.-श्रीमहावीर वक्तव्य-अन्यतीर्थिकर्नु असत्य.-चलमान चलित.-वे परमाणु परस्पर चोंटे.तेना वे सरखा भाग थाय.-त्रण परमाणु चौटे, तेना व भाग थाय, पण सरखा न थाय.-त्रण भाग थाय.-चार अणु.-पांच अणुनो स्कंध (कर्म नही).से अशाश्वत.-बोल्या पहेलानी भाषा ते अमापा.-बोलाती भाषा भाषा.-बोल्या पछीनी भाषा अभाषा-बोलतानी भाषा.-अणवोलतानी अभाषा.भाषानी पेठे क्रिया-कल्प दुःख.-अन्यतीथिकमत.-एक जीव एक समये ये किया साथे करे.-ऐपिथिकी.-सपिरायिकी. ते खोटु -श्रीमहावीरमत.--एक बीव एक समये एक क्रिया करे.-केटला काळ सुधी नरकमा जीव उत्पन्न ज न थाय !-बार मुहूर्त-व्युत्क्रान्तिपद.-गौतमविहार.उद्देशकसमाप्ति---शतकसमाप्ति.३०८. अन्नउत्थिया णं भंते ! एवं आइक्खंति, जाव-एवं ३०८. हे भगवन् ! अन्यतीर्थिको आ प्रमाणे कहे छे परूवेति-"एवं खलु चलमाणे अचलिए, जाव-निजरिजमाणे यावत्-आ प्रमाणे प्ररूपे छे के "चालतुं ते चाल्युं न कहेवाय अने आणिजिने." यावत्-निर्जरातुं ते निर्जरायुं न कहेवाय." - ३०९.-"दो परमाणुपोग्गला एगयओ न साहणंति. कम्हा ३०९.-"बे परमाणु पुद्गलो एक एकने चोंटता नथी. बे परदो परमाणुपोग्गला एगंततो न साहणंति ? दोण्हं परमाणुपोग्गलाणं माणु पुद्गलो एक एकने शामाटे चोंटता नथी? बे परमाणु पुद्गलोमा नधि सिणेहकाए, तम्हा दो परमाणुपोग्गला एगयओ न साहणति.” चीकाश नथी माटे ते बे परमाणु पुद्गलो एक एकने चोंटता नथी." .३१०.-तिणि परमाणपोग्गला एगयओ साहणंति. ३१०.-"त्रण परमाणु पुगलो एक एकने परस्पर चोंटी कम्हा तिण्णि परमाणुपोग्गला एगयओ. साहणंति ? तिण्हं परमा- जाय छे. त्रण परमाणु पुद्गलो एक एकने परस्पर चोंटे छे तेनुं शुं गुषोग्गलाणं अस्थि सिणेहकाए, तम्हा तिण्णि परमाणुपोग्गला कारण ? त्रण परमाणु पुद्गलोमा चौकाश होय छे. माटे ते त्रण एगयओ साहणति. ते भिज्जमाणा दुहा वि, तिविहा वि कन्जंति. परमाणु पुद्गलो एक एकने परस्पर चोंटी जाय छे. वळी जो ते त्रण दुहा कज्जमाणा एगयओ दिवड़े परमाणुपोग्गले भवइ, एगयओ परमाणुओना भाग करवामां आवे तो तेना बे भाग पण थइ शके वि दिवड़े परमाणुपोग्गले भवइ. तिहा कन्जमाणा तिणि परमाणु- छे अने त्रण भाग पण थइ शके छ, जो ते त्रण परमाणु पुद्गलना पोग्गला भवंति. एवं जाव-चत्तारिः" बे भाग करवामां आवे तो एक तरफ दोढ परमाणु आवे छे अने बीजी तरफ पण दोढ परमाणु आवे छे. अने जो ते त्रण परमाणु पुद्गलना त्रण भाग करवामां आवे तो त्रणे परमाणु पुद्गलो एक एक एम जुदा जुदा थइ जाय छे. ए प्रमाणे यावत्-चार परमाणु पुद्गलो विषे पण समजq." १. भूलच्छायाः-अन्यतीथिका भगवन् ! एवम् आख्यान्ति, यावत्-एवं प्ररूपयन्ति-एवं खलु चलमानम् अचलितम् , यावत्-निार्यमाणम् अनिर्णिम्. द्वौ परमाणुपुद्गलौ एकतः न संहन्येते. कस्माद् द्वौ परमाणुपुद्गली एकतो न सहन्येते ? 'योः परमाणुपुद्गलयोः नास्ति नेहकायः, तस्माद् द्वा परमाणुपुद्गली एकतो न सहन्येते.. त्रयः परमाणुपुद्गलाः एकतः संहन्यन्ते. कस्मात् त्रयः परमाणुपुद्गला एकतः संहन्यन्ते ! त्रयाणां परमाणुपुद्गलानाम् अस्ति स्नेहकायः, तस्मात् त्रयः परमाणुपुद्गलाः एकतः संहन्यन्ते. ते भिधमाना द्विधा अपि, त्रिविधा अपि क्रियन्ते. द्विधा कियमाणा एकतो धर्धः परमाणुपुतलो भवति. एकतोऽपि स्पर्धः परमाणुपुद्गलो, भवतिः त्रिधा क्रियमाणा प्रयः परमाणुपुदूला भवन्ति. एवं यावत्-चत्वारः-अनु. Page #234 -------------------------------------------------------------------------- ________________ २११ श्रीरायचन्द्र-जिनागमसंग्रहे शतक १.-उद्देशक १०. ३११.-"पंच परमाणुपोग्गला एगयओ साहणंति, साह- ३११.-"पांच परमाणु पुद्गलो एक एकने परस्पर चोंटी णित्ता दुक्खचाए कज्जति. दुक्खे विय णं से सासए सया जाय छे अने दुःखपणे कर्मपणे-थाय छे. ते दुःख-कर्म-शाश्वत समिअं उवचिजह य; अवचिज्जइ.य." छे अने हमेशा सारी रीते उपचय पामे छे तथा अपचय पामे छे." ३१२.-"पुवि भासा भासा. भासिज्जमाणी भासा अभासा. ३१२.--"बोलवाना समयनी पूर्वे जे भाषा-भाषाना भासासमयवितिकंतं च णं भासिआ भासा." पुद्गलो छे ते भाषा छे. बोलवाना समयनी जे भाषा छे ते अभाषा छे अने बोलवाना समय पछीनी-जे (भाषा) बोलाएली छे ते भाषा छे." ३१३.-"जा सा पुवं भासा भासा. 'भासिज्जमाणी भासा ३१३.-"जे ते पूर्वनी भाषा भाषा छे, बोलाती भाषा - अभासा. भासासमयवितिकंतं च णं भासिआ भासा. सा किं अभाषा छे अने बोलवाना समय पछीनी जे (भाषा) बोलाएली भासओ भासा ? अभासओ भासा ? अभासओ णं सा भासा. छे ते भाषा छे, तो शुं ते बोलता पुरुषनी भाषा छे के अणबोलता नो खलु सा भासओ भासा." पुरुषनी भाषा छे! (उत्तर)-अणबोलता पुरुषनी ते भाषा छे. पण ते बोलता पुरुषनी तो भाषा नथी ज." ३१४.-"जा सा पुव्वं किरिया दुक्खा. कज्जमाणी किरिया ३१४.-"जे ते पूर्वनी क्रिया छे ते दुःखहेतु छे. कराती अदुक्खा. किरियासमयवितिकंतं च णं फडा किरिया दुक्खा." क्रिया दुःखहेतु नथी अने करवाना समय पछीनी-जे कराएली किया छे ते दुःखहेतु छे.". ३१५.-"जा सा पुव्वं किरिया दुक्खा. कज्जमाणी ३१५.-"जे ते पूर्वनी क्रिया छे ते दुःखहेतु छे. कराती किरिया अदुक्खा. किरियासमयवितिकंतं च णं कडा किरिया क्रिया दुःखहेतु नथी अने करवाना समय पछीनी-जे करादुक्खा. सा कि करणओ दुक्खा ? अकरणओ दुक्खा? अकरणओ एली-क्रिया छे ते दुःखहेतु छे तो शुं ते करणथी दुःखहेतु छे के 'सा दुक्खा. नो खलु सा करणओ दुक्खा, सेवं वत्तव्वं सिया." अकरणथी दुःखहेतु छे ? (उत्तर)-ते अकरणथी दुःखहेतु छे पण ते करणथी दुःखहेतु तो नथी ज. ते ए प्रमाणे वक्तव्य छे." ११६.-"अकिचं दुक्खं, अफुसं दुक्खं, अकज्जमाणकडं ३१६.---"अकृत्य दुःख छ, अस्पृश्य दुःख छे अने अक्रिदुक्खं अफट्ट अकट्ठ पाण-भूअ-जीव-सत्ता वेदणं वेदति इति यमाणकृत दुःख छे तेने नहीं करीने, नहीं करीने प्राणी, वत्तव्वं सिया." भूतो, जीवो अने सत्त्वो वेदनाने वेदे छे ते ए प्रमाणे वक्तव्य छे" (ए बधुं पूर्वे जणावेलुं अन्यतीर्थिकोनुं मत छे.) ३१७. प्र०-से कहमेअंभंते ! एवं? ३१७. प्र०—हे भगवन् ! ए ते (अन्यतीर्थिकोनुं मत) केवी रीते ए प्रमाणे होय ? .. ३१७. उ०—गोयमा ! जंणं ते अन्नउत्थिा एवं आइ- ३१७. उ० हे गौतम ! जे ते अन्यतीर्थिको कहे छ के, क्खंति, जाव-वेदणं वेदेति वत्तव्वं सिया. जे ते. एवं आहिंस, "यावत-वेदनाने वेदे छे, एम कहेवाय” तेओए जे ए प्रमाणे मिच्छा ते एवं आहिंस. अहं पुण गोयमा । एवं आइक्खामि एवं का छे ते खोटं का छे. वळी हे गौतम ! हुँ एम कहु छुक, खल चलमाणे चलिए, जाव-निजरिजमाणे निजिने. चालतं ते चाल्यं कहेवाय अने यावत्-निर्जरात हाय त निजरायु कहेवाय. ३१८.-"दो परमाणपुग्गला एगयओ साहणंति. कम्हा ३१८.-"बे परमाणु पुद्गलो एक एक परस्पर चोटी जाय दो परमाणपोग्गला एगयओ साहणंति ? दोण्हं परमाणपोग्गलाणं छे. बे परमाणु पुद्गलो एक एक परस्पर चाटा जाय छ अस्थि सिणेहकाए, तम्हा दो परमाणपोग्गला एगयओ साहणंति. कारण ? बे परमाणु पुद्गलोमा चीकाश छे माटे बे परमाणु पुद्गलो १. मूलच्छायाः-पश्च परमाणुपुद्गला एकतः संहन्यन्ते, संहत्य दुःखतया क्रियन्ते. दुःखमपि च तत् शाश्वतं सदा समितम् उपचायत, अपचीयते. पूर्व भाषा 'भाषा. भाष्यमाणा भाषा अभाषा. भाषासमयव्यतिकान्ता च भाषिता भाषा. या सा पूर्व भाषा भाषा, भाष्यमाणा भाषा अभाषा, भाषासमयव्यतिक्रान्ता च भाषिता भाषा, साकिं भाषमाणस्य भाषा, अभाषमाणस्य भाषा! अभाषमाणस्य सा भाषा. ना खलु सा भाषमाणस्य भाषा. या सा पूर्व क्रिया दुःखा, क्रियमाणा क्रिया अदःखा. क्रियासमयव्यतिकान्ता च कृता किया दुःखा. या सा पूर्व क्रिया दुःखा, क्रियमाणा क्रिया अदुःखा, क्रियासमयव्यतिक्रान्ता च कृता क्रिया दुःखा. सा किं करणतः दुःखा, अकरणतो दुःखा? अकरणतः सा दुखा, ना खलु सा करणतो दुःखाः तदेवं वक्तव्यं स्यात. अत्यं दःखम. अस्पृश्यं दःखम. अक्रियमाणकतं दःखमः अकला अकृत्वा प्राण-भूत-जाव-सत्वा वदना " तत् कथम् एतद् भगवन् | एवम् ? गौतम । यत् ते अन्यतीथिका एवम आख्याति यावत-वेदनां वेदयन्ति वक्तव्यं स्यात्. ये ते एवम् आहुः, मिथ्या ते एवमाहुः. अहं पुनर्गोतम ! एवम् आख्यामि-एवं खलु चलमान चलितम , यावत्-निर्यिमाणं निर्णिम्. द्वौ परमाणुपुद्गलौ एकतः संहन्यत कलाद दो परमाणुपुद्गलो एकतः संहन्येते? द्वयोः परमाणुपुरलयोः अस्ति नेहकायः, तस्माद्द्वी परमाणुपुद्गली एकतः संहन्येतेः-अनु. Page #235 -------------------------------------------------------------------------- ________________ शतक १.उदेशक १०. भगवत्सुधर्मस्वामिप्रणीत भगवतसूत्र. २१५. ते' भियनामा दुहा कति दुहा कचमाणा एगयओ परमाणुपो एक एक परस्पर चोटी जाय छे. अने ते मे परमाणु पुत्रलोना वे ग्ले, एगचओ परमाणुपोग्गले मर्चति " भाग थइ शके छे. जो ते बे परमाणु पुद्गलोना बे भाग करवामां आवे तो एक तरफ एक परमाणु पुद्रल आवे छे अने एक तरफ एक परमाणु पुद्गल छे." २१९. "प्रण परमाणु पुद्रको एक एक परस्पर चोटी जाय छे. प्रण परमाणु पुत्रको एक एक परस्पर चोंटी जाय छे तेनुं शुं कारण ! त्रण परमाणु पुलोमा श्रीकाश के माटे त्रण परमाणु पुद्रको एक एक परस्पर चोंटी जाय छे. अने ते प्रण परमाणु पुद्रकोना के तथा त्रण भाग पण धइ शके छे. जो तेना मे भाग करवामां आवे तो एक तरफ एक परमाणु पुल आने के अने एक तरफ बे प्रदेशवाळो एक स्कंध आवे छे. जो तेना त्रण भाग करवामां आवे तो एक एक एम त्रणे परमाणुओ जुदा जुदा यह जाय छे. २ प्रमाणे यावत्-चार परमाणुओं संबंधे पण समज." - ३२०. – “पांच परमाणु पुद्रटो एक एक परस्पर चोंटी जाय छे अने ते परस्पर चोटी गया पछी एक स्कंधरूपे बनी जाय छे तथा ते स्कंच अशाश्वत छे अने हमेशा सारी रीते उपचप पामे छे, अपचय पामे छे." ३१९. तिष्णि परमाणुपोग्गला एगयओ साहणति, कन्हा तिष्णि परमाणुपोग्गला एगयओ साहणति तिन्हें परमा पोग्गलाणं अस्थि सिणेहकार, तम्हा विष्ण परमाणुयोग्गला एगज साहति से मिलमाणा दुहा पि तिहा पिकांति. दुहा फव्यमाणा एगयओ परमाणुपोग्गले, एगयओ दुपएसिए संधै भवति. तिहा फव्यमाणा तिम्णि परमाणुपोग्गला भवंति एवं बाप पचारि." ३२०. पंच परमाणुपोग्गला एगयओ साहणंति. एगयओ साहणित्ता संपणार कति सधे विणं से असासर सया समिअं उवचिज्जइ य, अवचिज्जइ य." ३२१. - "पुव्विं भासा अभासा, भासिज्जमाणी भासा भासा, भासासमयवितितं च णं भासिआ अभासा." ३२३. – “पुव्विं किरिया अदुक्खा. जहा भासा तहा भाणि - अप्या. फिरिया पि जाच करणओ सा दुफ्खा नो खलु सा अकरणओ दुक्खा सेयं तवं सिवा." - सा ३२२. – “जा सा पुव्विं भासा अभासा. भासिज्जमाणी भासा, मासा, मासासमयवितितं च मे भासिआ भासा अभासा किं भासओ भासा १ अभासओ भासा ? भासओ णं भासा खतु सा अभासओ भासा." नो ३२२. – “ जे ते पूर्वनी भाषा अभाषा छे, बोलाती भाषा भाषा छे अने बोल्या पछीनी बोलाएली भाषा अभाषा छे. तो झुं ते बोलता पुरुषनी भाषा छे के अणबोलता पुरुषनी भाषा छे ! ( उत्तर ) - ते बोलता पुरुषनी भाषा छे. पण अणबोलता पुरुषनी तो ते भाषा नथी ज." ३२४. "कियां दुक्खे, पुसे दुक्तं, फज्नमाणकढं दुक्खं कट्टु कडु पाणभूमी सत्ता वेद वेदेति इति वचनं सिया." • ३२१. - " पूर्वनी भाषा अभाषा छे. बोळाती भाषा भाषा छे. अने बोल्या पछीनी- बोलाएली भाषा अभाषा छे." ३२१. " पूर्वनी क्रिया दुःसहेतु नथी, तेने पण भाषानी पेठे जाणची यावत् करणथी ते दुःखहेतु छे. पण अकरणची से दुःखहेतु नथी ज. ए प्रमाणे कद्देवाय." ३२४. दुःख छे, पुश्प दु:ख छे, क्रियमाणकृत दुःख छे, तेने करी करीने प्राणो भूतो, जीवो अने सच्चो वेदनाने वेदे छे. एम कहेबाय." १. अनन्तरोद्देशकेऽस्थिरं कर्म इत्युक्तम्. कर्मादिषु च कुतीर्थिका विप्रतिपद्यन्ते अतस्तद्विप्रतिपत्तिनिरासप्रतिपादनार्थः, तथा संग्रहिण्यां 'चलणाओ' ति यदुक्तं तत्प्रतिपादनार्थश्च दशमोदेशको व्याख्यायते तत्र च सूत्रम् - 'अनउत्थिया णं' इत्यादि. 'चलमाणे अचलिए' त्ति चछत् कर्म अचलितम्, चछता तेन चलितकार्याऽकरणात्, वर्तमानस्य चाऽतीततया व्यपदेष्टुमशक्यत्वात् एवमन्यत्राऽपि वाच्यम् इति. १. मूळच्छायाः निमानी दिया कियेते द्विपा कियमाथी एकताः परमापुः एकः परमापुको भवतः श्रमः परमापुः एकतः संहन्यन्ते. कस्मात् त्रयः परमाणुपुद्गलाः एकतः संहन्यन्ते ! त्रयाणां परमाणुपुङ्गलानाम् अस्ति स्नेहकायः तस्मात् श्रयः परमाणुपुद्गलः एकतः संहन्यन्ते ते मियमाना द्विधा अपि त्रिधा अपि क्रियन्ते द्विधा क्रियमाणा एकतः परमाणुपुलः, एकतः द्विप्रदेशिकः स्कन्धा भवति. त्रिधा क्रियमाणाः त्रयः परमाणुपुद्गला भवन्ति एवं यावत् चत्वारः पञ्च परमाणुपुद्गलां एकतः संहन्यन्ते. एकतः संहत्य स्कन्धतया क्रियन्ते. स्कन्धोऽपि च स अशाश्वतः सदा समितम् उपचीयते, अपचीयते च पूर्वं भाषा अभाषा भाष्यमाणा भाषा भाषा भाषासमयव्यतिक्रान्ता च भाषिता भाषा अभाषाणा या सा पूर्व भाषा अभाषा, भाष्यमाणी भाषा भाषा, भाषासमयव्यतिक्रान्ता च भाषिता भाषा अभाषा सा किं भाषमाणस्य भाषा, अभाषमाणस्य भाषा ? भाषमाणस्य भाषा, नो खल्लु सा अभाषमाणस्य भाषा, पूर्व क्रिया अदुःखा, यथा भाषा तथा भणितव्या. किया यावत्-करणतः सा दुःखा, नो खल सा अकरणतो दुःखा तदेवं वक्तव्यं स्यात् कृत्यं दुःखम् स्पृश्यं दुःखम्, का या प्राणभूत-जीप-सरमा बेदनां वेदवता-अनु , 3 Page #236 -------------------------------------------------------------------------- ________________ २१६ श्रीरायचन्द्र-जिनागमसंग्रहे शतक १.-उद्देशक १०. 'एगयओ न साहण्णति ति एकत एकत्वेन एकस्कन्धतया इत्यर्थः, न संहन्येते न संहतौ स्याताम्, 'नत्य सिणेह काए' त्ति स्नेहपर्यवराशिर्नास्ति सूक्ष्मत्वात् , त्र्यादियोगे तु स्थूलत्वात् सोऽस्ति. 'दुक्खचाए कजति' त्ति पञ्च पुद्गलाः संहत्य दुःखतया-कर्मतया क्रियन्तेभवन्तीत्यर्थः. 'दुक्खे वि य णं' ति कर्माऽपि च, 'से' त्ति तत् शाश्वतम् अनादित्वात् , 'सय' त्ति सर्वदा, 'समिय' ति सम्यक्, सपरिमाणं वा चीयते-चयं याति, अपचीयते-अपचयं याति. तथा 'पुव्वं ति भाषणात् प्राक्, 'भास' त्ति वागद्रव्यसंहतिः, 'भास' त्ति सत्यादिभाषा स्यात् , तत्कारणत्वात् , विभङ्गज्ञानित्वेन वा तेषां मतमात्रमेतद् निरुपपत्तिकम्-उन्मत्तकवचनवत्, अतो न इह उपपत्तिः अत्यर्थ गवेषणीया. एवं सर्वत्र अपि इति. तथा 'मासिज्जमाणी भासा अभास' त्ति निसृज्यमानवाग्द्रव्याणि अभाषा, वर्तमानसमयस्य अतिसूक्ष्मत्वेन व्यवहाराऽनङ्गत्वादिति. 'भासासमयवितिक्कंतं च णं' ति इह क्त-प्रत्ययस्य भावार्थत्वात् , विभक्तिविपरिणामाच्च भाषासमयव्यतिक्रमे च 'भासिय' ति निसृष्टा सती भाषा भवति, प्रतिपाद्यस्य अभिधेये प्रत्ययोत्पादकत्वाद् इति. 'अभासओ णं भास' त्ति अभाषमाणस्य भाषा, भाषणात् पूर्व पश्चाच्च तंदभ्युपगमात्. 'नो खलु भासओ' ति भाष्यमाणायाः तस्या अनभ्युपगमाद् इति. तथा 'पुचि किरिया' इत्यादि. क्रिया कायिक्यादिका, सा यावद् न क्रियते तावद् 'दुक्ख' ति दुःखहेतुः. 'कज्जमाण' त्ति क्रियमाणा क्रिया न दुःखा-न दुःखहेतुः. क्रियासमयव्यतिक्रान्तं च क्रियायाः क्रियमाणताव्यतिक्रमे च, कृता सती क्रिया दुःखेति. इदमपि तन्मतमात्रमेव निरुपपचिकम्, अथवा पूर्व क्रिया दुःखा, अनभ्यासात्. क्रियमाणा क्रिया न दुःखा, अभ्यासात्. कृता क्रिया दुःखा, अनुताप-श्रमादेः. 'करणओ दुक्ख' त्ति करणम्-आश्रित्य-करणकाले कुर्वतः इत्यर्थः. 'अकरणओ दुक्ख' त्ति अकरणम्-आश्रित्य-अकुर्वत इति यावत्. 'नो खलु सा करणओ दुक्ख' ति अक्रियमाणत्वे दुःखतया तस्या अभ्युपगमात्. 'सेवं वत्तव्वं सिया' अथ एवं पूर्वोक्तं वस्तु, वक्तव्यं स्याद् उपपन्नत्वाद् अस्य इति. अथ अन्ययूथिकान्तरमतमाहः-अकृत्यम्-अनागतकालापेक्षया अनिर्वर्तनीयं 'जीवैः' इति गम्यम्. दुःखम्-असातम् , तत्कारणं वा कर्म. तथा अकृत्यत्वाद् एव अस्पृश्यम्-अबन्धनीयम्, तथा क्रियमाणं वर्तमानकाले, कृतं च अतीतकाले, तनिषेधाद अक्रियमाणकृतम् , कालत्रयेऽपि कर्मणो बन्धनिषेधाद् अकृत्वा अकृत्वा आभीक्ष्ण्ये द्विर्वचनम्, 'दुःखम्' इति प्रकृतमेव. के . इत्याहःप्राण-भूत-जीव-सत्त्वाः. प्राणादिलक्षणं चेदम्-"प्राणा द्वि-त्रि-चतुःप्रोक्ताः भूतास्तु तरवः स्मृताः, जीवाः पञ्चेन्द्रिया ज्ञेयाः शेषा सत्त्वा इतीरिताः." 'वेअणे ति शुभाऽशुभं कर्म, वेदनां पीडां वा, वेदयन्ति अनुभवन्ति, इत्येतद् वक्तव्यं स्यात्, अस्यैव उपपद्यमानत्वात् , यादृच्छिकं हि सर्व लोके सुख-दुःखम्-इति. यदाहः-"अतर्कितोपस्थितमेव सर्व चित्रं जनानां सुख-दुःखजातम् , काकस्य तालेन यथाऽभिघातो न बुद्धिपूर्वोऽत्र वृथाऽभिमानः." से कहमेअंति अथ कथमेतद् भदन्त ! एवम्-अन्ययूथिकोक्तन्यायेन ? इति प्रश्नः. 'जं णं ते अनउस्थिआ' इत्यादि उत्तरम्. व्याख्या चास्य प्राग्वत्. मिथ्या च एतद् एवम्-यदि चलदेव प्रथमसमये चलितं न भवेत् , तदा द्वितीयादिष्वपि तद् अचलितमेव इति न कदाचनाऽपि चलेत् , अत एव वर्तमानस्याऽपि विवक्षया अतीतत्वं न विरुद्धम्, एतच्च प्रागेव निर्णीतमिति न पुनः उच्यते. यच्चोच्यते 'चलितकार्याऽकरणाद् अचलितमेव' इति. तद् अयुक्तम् , यतः प्रतिक्षणम्-उत्पद्यमानेषु स्थास-कोशादिवस्तुषु अन्त्यक्षणभावि वस्तु आद्यक्षणे स्वकार्य न करोत्येव, असत्त्वात्. अतो यद् अन्त्यसमयचलितं कार्य विवक्षितं परेण, तद् आद्यसमयचलितं यदि न करोति तदा क इव दोषोऽत्र , कारणानां खखकार्यकरणस्वभावत्वाद् इति. कुतीथिंकप्रलाप, १. आगळना उद्देशकमां 'कर्म अस्थिर छे' एम कडुं छे अने कर्म वगेरे परोक्ष वस्तुना खरूपमा कुतीथिको विवाद करे छे माटे तेओना विवादने अटकाववा तथा आगळ कहेली संग्रह गाथामां कहेलं जे ['चलणाओ'त्ति] ए पद छे, तेनुं प्रतिपादन करवा आ दशमा उद्देशकनुं व्याख्यान करवामां आवे छे. तेमां आ सुत्र छे:- 'अन्नउत्थिआ णं' इत्यादि.]['चलमाणे अचलिए' ति] चालतुं कर्म चाल्युं गणातुं नथी. कारण के चालतुं कर्म, चालेल कर्म जे कार्य करी शके छे ते, ते करी शकतुं नथी. तथा वर्तमानकाळनी वस्तुनो व्यवहार भूतकाळनी वस्तुनी पेठे थवो ए दुर्घट छे. ए प्रमाणे बीजे ठिकाणे पण समजबु. ['एगयओन साहण्णंति' त्ति] एक स्कंधपणे जोडाता नथी-मळता नथी. ['नत्थि सिणेहकाए' ति] तेओ बन्ने परमाणुओ सूक्ष्म होवाथी तेमां नेह-चीकाशगुण नथी. अने ज्यारे त्रण, चार के पांच वगरे परमाणुओ भेगा थाय छे त्यारे तेमां स्थूलपणुं आवे छे, तेथी तेमा चिकाश पण होय छे. [ 'दुक्खत्ताए कजंति' ति] पांच पुद्गलो भेगा थइने दुःख-कर्म-पणे थाय छे. ['दुक्खे वि य णं' ति] अने ['से' त्ति] ते कर्म अनादिनु होवाथी शाश्वत-नित्य-छे. ['सय' ति] हमेशा [ 'समिअंति] सारी रीते, अथवा मापपूर्वक चय-वृद्धि-पामे छे अने नाश पामे छे. तथा [ 'पुट्विं' ति] बोल्या पहेलांनी जे [भास'त्ति] शब्दना अणुओनी थोकडी ते ['भास'त्ति] सत्य वगेरे भाषा कहेवाय छे. कारण के, ते शब्दना अणुओ भापाना कारणरूप छे. अथवा विभंगज्ञानिपणाने लीधे ए प्रमाणे ते अन्यतीर्थिकोर्नु युक्तिविनानुं मत छे. जे उन्मत्त मनुष्यना वचननी जेतुं छे. माटे आ स्थळे तेनी सिद्धिने सारु वधारे युक्ति गोतवानी जरूर नथी. अने ए प्रमाणे बीजे ठेकाणे पण जाणवू. तथा [ 'भासिजमाणी भासा अभास' त्ति] मुख द्वारा बहार नीकळतां शब्दना अणुओ अभाषा छे. कारण के वर्तमानकाळ घणो सूक्ष्म होवाथी व्यवहारतुं अंग नथी. [भासासमयवितिक्कतें च णं' *"ति] भाषानो समय गया पछीनी अर्थात् ['भासिअ' ति] मुख द्वारा नीकळेली भाषा-बोलाएली भाषा-ते भाषा कहेवाय छे. कारण के, ते भाषाद्वारा सांभळनारने अर्थनुं ज्ञान थाय छे. ['अभासओ णं भास'त्ति] बोल्यां पहेलां के पछी भाषानो स्वीकार करेलो होवाथी ते अभाषमाण-नहीं बोलता-नी भाषा छे. ['नो खलु भासओ' ति] बोलाती भाषा, भाषा तरीके नहीं स्वीकारेली होवाथी बोलता पुरुषनी भाषा, ए भाषा न कहेवाय. तथा [ 'पुचि १. जूओ आगळ पृ-:-अनु. ३. 'व्यतिक्रान्त' आ शब्दने छेडे रहेलो 'त' कियानो सूचक छ अने विभफिओनुं परिवर्तन थतुं होबाथी अहीं बीजीनो सातमी जेवो अर्थ करवोः-श्रीअभय. . Page #237 -------------------------------------------------------------------------- ________________ शतक १.-उद्देशक १०. . भगवत्सुधर्मस्वामिप्रणीत भगवतीसूत्र. २१७ किरिआ' इत्यादि.] क्रिया एटले कायिकी वगेरे क्रिया. ज्यां सुधी ते क्रिया कराती नथी त्यां सुधी ['दुक्ख' ति] दुःखमां हेतुरूप छे. ['कज्जमाण' ति कराती क्रिया दुःखमां हेतुरूप नथी. ज्यारे क्रियानो समय बीती जाय छे एटले 'क्रिया कराय छे' ए व्यवहार मटीने, 'क्रिया कराएली छे' एवो व्यवहार थाय छे त्यारे करेली क्रिया ['दुक्खे' ति] दुःखमां हेतुरूप छे. आ पण तेओर्नु ज युक्तिविनानुं मत छे. अथवा अभ्यास (टेव) न होवाने लीधे पहेलो क्रिया दुःखरूप लागे छे. पछी अभ्यास पडी जवाथी कराती क्रिया दुःखरूप नथी लागती अने क्रिया कर्या पछी पश्चात्ताप थाय छे, अथवा थाक वगेरे लागे छे तेथी करेली क्रिया दुःखरूप लागे छे. ['करणओ दुक्ख' त्ति करणने आश्रीने करवाने वखते-करता पुरषने. ['अकरणओ दुक्ख' त्ति] अकरणने आश्रीने-नहीं करता पुरुषने. ['नो खलु सा करणओ दुक्ख' ति] कारण के, क्रियानी अक्रियमाण स्थितिमा तेने (ते क्रियाने) दुःखरूपे स्वीकारेली छे. ['सेवं वत्तव्वं सिया'] ए प्रमाणे पूर्वोक्त वस्तु वक्तव्य छे. कारण के, ए उपपन्न-युक्तियुक्त छे. हवे बीजा कोइ अन्ययूथिकनुं मत कहे छे के, अकृत्य एटले भविष्यत्काळनी अपेक्षाए जीवोवडे अनिर्वर्तनीय-अनिष्पाद्य-नहीं उपजे तेवं. दुःख एटले सुख नहीं अथवा तेनुं कारण कर्म, तथा अकृत्य होवाथी ज अबंधनीय-न बंधाय तेतुं छे. तथा वर्तमान काळे करातुं ते क्रियमाण अने भूतकाळे कराएलं ते कृत, ते बन्नेनो निषेध करवाथी अक्रियमाणकृत, अर्थात् वणे काळे पण कर्मना बंधनो निषेध होवाथी दुःखने नहीं करीने नहीं करीने. कोण ? तो कहे छे के, प्राणो, भूतो, जीवो अने सत्त्वो. ए प्राण वगेरेनुं स्वरूप आ छ:-"बे इंद्रियवाळा, त्रण इंद्रियवाळा अने चार इंद्रियवाळा जीवो 'प्राण' कहेवाय छे. वृक्षाने 'भूतो' कहेवाय छे. जे पांच इंद्रियवाळा होय ते 'जीवो' कहेवाय छे अने बाकीना बधा-पृथिवी वगेरेना जीवो-'सत्त्वो' कहेवाय छे." वेिअणं ति] सारा के नरसा कर्मने अथवा पीडाने अनुभवे छे, एम वक्तव्य छे, कारण के ए रीते ए युक्तियुक्त छे. लोकमां जे काइ सुख के दुःख देखाय छे ते वधु यादृच्छिक छे. कयुं छे के, "माणसोने जे काइ विचित्र सुख के दुःख थाय छे ते बधुं अतर्कितोपस्थित छे-विचार सिवाय थाय छे.-जेम; कागडाने बेसवु अने ताड़ने पडवू ते प्रमाणे ए बधुं थाय छे. पण कांइ बुद्धिपूर्वक थतुं नथी, माटे में कयु' एवं अभिमान राखq ए नकामुं-खोटं-छ." ['से कहमेयं ति] हे भगवन् ! अन्ययूथिके कहेल न्याये ए प्रमाणे ए केम होइ शके ? ए प्रश्न छे. [जणं ते अन्नउत्थिआ' इत्यादि.] ए उत्तर छे. एनी व्याख्या पूर्वनी पेठे जाणवी. अने ते बधुं मिथ्या-खोटुं-आ प्रमाणे छ:-जो चालतुं ज कर्म प्रथम ते प्रकापनी समये चलित-'चालेलु' न होय तो बीजा समयोमां पण ते कर्म अचलित ज होय-कोइ पण समये ते कर्म चाले ज नहीं. माटे ज वर्तमानने पण " विवक्षावडे लागतुं अतीतपणुं विरुद्ध नथी. ए. विषे आगळ ज निर्णय कर्यो छे. माटे फरीथी कहेता नथी. जे कां छे के, चलित कर्म जे काम करे छे ते काम चालतुं कर्म नथी करतुं माटे चालताने 'चलित' केम कहेवाय ? ते कथन अयुक्त छे. कारण के प्रतिक्षणे उत्पन्न थता 'स्थास,' (घडो बनावती वखते माटीने जे पहोळी करवी ते 'स्थास' कहेवाय.) कोश वगेरे उत्पन्न थया पछी छेवटे-छल्ले क्षणे-उत्पन्न थनारु घटरूप कार्य प्रथम क्षणे-घट करवाना आरंभ समय-असत् होवाथी पोतानुं कर्तव्य न करे ए युक्तियुक्त ज छे. अने अहीं कुतीर्थिकोए अंत समयनुं चलित कर्म जे कार्य करे छे, ते कार्यने 'कार्य' तरीके कल्पेलुं छे. हवे जो ते कार्यने आद्य समयनुं चलित कर्म न करे तो तेओ एवो दोष दइ शकता नथी के, चलित कर्मनी पेठे कार्य न करवाथी 'चालतुं' कर्म चलित कहेवातुं नथी. तेनुं कारण ए के, दरेक कारणो पोत पोतानां कार्यों करे छे. पण बीजुं कारण बीजा कारणना कार्यने नथी करतुं तेम छतां एमां दोष देवो ते काइ ज नहीं एम गणवू युक्त छे. २. यच्चोक्तम्-'द्वौ परमाणू न संहन्येते, सूक्ष्मतया स्नेहाभावात् तद् अयुक्तम्, एकस्याऽपि परमाणोः स्नेहसंभवात् , सार्धपुद्गलस्य संहतत्वेन तैरेव अभ्युपगमाञ्च. यत उक्तम्-'तिण्णि परमाणु-पोग्गला एगयओ साहणति, ते भिज्जमाणा दुहा वि, तिविहा वि कजंति. दुहा कज्जमाणा एगयओ दिवड़े' त्ति अनेन हि सार्धपुद्गलस्य संहतत्वाभ्युपगमेन तस्य स्नेहोऽभ्युपगत एव, इति कथं परमाण्वोः स्नेहाभावेन इति. यञ्चोक्तम्-'एकतः सार्धः, एकतः सार्धः' इति. एतद् अपि अचारु, परमाणोः अर्धीकरणे परमाणुत्वाभावप्रसङ्गात् . तथा यदुक्तम्-'पञ्च पुद्गलाः संहताः कर्मतया भवन्ति' तद् अपि असंगतम् , कर्मणोऽनन्तपरमाणुतया अनन्तस्कन्धरूपत्वात् , पञ्चाणुकस्य च स्कन्धमात्रत्वात्. तथा कर्म जीवावरणस्वभावमिष्यते, तच्च कथं पञ्चपरमाणुस्कन्धमात्ररूपं सद् असंख्यातप्रदेशात्मकं जीवम्-आवृणुयात् ? इति. तथा यदुक्तम्-'कर्म च शाश्वतम्' तद् अपि असमीचीनम् , कर्मणः शाश्वतत्वे क्षयोपशमाद्यभावेन ज्ञानादीनां हानेः, उत्कर्षस्य च अभावप्रसङ्गात्. दृश्यते च ज्ञानादिहानि-वृद्धी. तथा यदुक्तम्-'कर्म सदा चीयते, अपचीयते च' इति. तद् अपि एकान्तशाश्वतत्वे नोपपद्यते इति. यच्चोक्तम्-'भाषणात् पूर्व भाषा, तद्धेतुत्वात् तद् अयुक्तमेव, औपचारिकत्वात् , उपचारस्य च तत्त्वतोऽवस्तुत्वात्. किञ्च, उपचारः तात्त्विके वस्तुनि सति संभवति, इति तात्त्विकी भापा अस्तीति सिद्धम्. यच उक्तम्--'भाष्यमाणा अभापा, वर्तमानसमयस्य अव्यवहारिकत्वात्' तदपि असम्यक, वर्तमानसमयस्य एव अस्तित्वेन व्यवहाराङ्गत्यात्, अतीता-ऽनागतयोश्च विनष्टा-ऽनुत्पन्नतया असत्त्वेन व्यवहारानङ्गत्वाद् इति. यच्च उक्तम्-'भाषासमय'-इत्यादि. तदपि असाधु, भाष्यमाणभापाया अभावे 'भाषासमय'-इत्यस्य अभिलापस्य अभावप्रसङ्गात्. यच्च-'प्रतिपाद्यस्य अभिधेये प्रत्ययोत्पादकत्वात्' इति हेतुः, सोऽनैकान्तिकः-करादिचेष्टानाम्-अभिधेयप्रतिपादकत्वे सत्यपि भाषात्वाऽसिद्धेः. तथा यदुक्तम्-'अभाषकस्य भाषा' इति. तद् असंगततरम् , एवं हि सिद्धस्य, अचेतनस्य वा भाषाप्रा. प्तिप्रसङ्ग इति. एवं क्रिया अपि वर्तमानकाल एव युक्ता, तस्यैव सत्त्वादिति. यच अनभ्यासा-ऽभ्यासादिकं कारणम्-उक्तम् , तच्च अनैकान्तिकम्-अनभ्यासादौ अपि यतः काचित् सुखादिरूपा एव. तथा यदुक्तम्-'अकरणतः क्रिया दुःखा' इति. तदपि प्रतीतिबाधितम् , यतः करणकाल एव क्रिया दुःखा, सुखा वा दृश्यते. न पुनः पूर्व पश्चाद् वा, तदसत्त्वाद् इति. २. वळी जे कयु छ के, 'बे परमाणुओ चोंटता नथी, कारण के ते सूक्ष्म छ माटे चिकाश विनाना छे.' ते पण अयुक्त छे. कारण के एक कुतीथिक प्रलाप परमाणुमां पण चिकाश होय छे. तथा ते अन्यतीर्थिकोए ज एम स्वीकार्य छ के, दोढ दोढ परमाणुओ परस्पर चोंटी जाय छे अर्थात् एम अने तेनी असत्यता. १. अहीं एक ज शब्दनो ये वार उच्चार अधिकता देखाडवा को छे:-श्रीअभय. २८ भ• सू० Page #238 -------------------------------------------------------------------------- ________________ २१८ श्रीरायचन्द्र-जिनागमसंग्रहे- . शतक १.-उद्देशक १०. स्वीकारवाथी अडधा परमाणुमा पण तेओना मते चिकाश होवी संभवे छे. तेओए कयुं छे के, तिन्नि परमाणपोग्गला एगयओ साहति. ते भिजमाणा दुहा वि, तिविहा वि कजंति. दुहा कज्जमाणां एगयओ दिवड्डे'त्ति] आ सूत्रथी तेओए दोढ दोढ परमाणु चोंटे छे' एम स्वीकार्य छे, तो पछी तेमां चिकाश तो स्वीकारी ज होवी जोइए. ज्यारे एम छे तो पछी 'बे परमाणुओ चिकाश विनाना होवाथी चोंटता नथी' एम कहे ते व्याजबी केम होइ शके? वळी जे कयुं छे के, 'एक तरफ दोढ अने बीजी तरफ दोढ' ए पण सारं नथी. कारण के परमाणुना बे भाग थइ शकता ज़ नथी.' जो तेना बे भाग करवामां आवे तो ते 'परमाणु' कहेवाय ज नहीं. तथा जे कयुं छे के, 'चोंटेला पांच पुद्गलो कर्मपणे थाय छ' ते पण असंगत छ. कारण के कर्म अनंत परमाणुरूप होवाथी अनंत कंघरूप छे अने पांच परमाणु तो मात्र स्कंधरूप ज छे.. तथा कर्म, ए जीवने आवरण करबाना स्वभाववालुं छे, जो ए मात्र पांच ज परमाणुरूप होय तो असंख्यात प्रदेशवाळा जीवने केवी रीते ढांकी शके तथा जे. कथं छे के, कर्म, ए शाश्वत छे ते पण ठीक नथी. जो कर्मने शाश्वत मानवामां आवे तो तेनो (कर्मनो) क्षयोपशम वगेरे न थवाथी ज्ञानादिनी हानि अने वृद्धि न थवी जोइए. पण लोकमा 'कोइने थोडं ज्ञान अने कोइने वघारे ज्ञान ए प्रमाणे ज्ञानादिकनी हानि अने वृद्धि जणाय छे. माटे कर्म शाश्वत न होवू जोइए. तथा जे कबुं छे के, 'कर्म हमेशा चय पामे छे अने नाश पामे छे' ते पण जो कर्मने शाश्वत मानवामां आवे तो अयुक्त छे. वळी जे का छे के, 'भाषामा हेतु होवाथी बोल्या पहेलांनी भाषा कहेवाय छे' ते अयुक्त ज छे. कारण के ते कथन औपचारिक छे अने उपचार तो खरी रीते वस्तुरूप नथी. वळी ज्यारे कोइ एक सत्य वस्तु होय त्यारे तेना उपरथी उपचार थइ शके छे माटे 'भाषा' ए तात्त्विक वस्तु छे एम सिद्ध थयु. वळी जे कहुं छे के, 'बोलाती भाषा, भाषा कहेवाती नथी, कारण के वर्तमानकाळ व्यवहारतुं अंग नथी.' ते पण खोटं छे. कारण के विद्यमानरूप होवाथी वर्तमानकाळ ज व्यवहारतुं अंग छे.. अने भूतकाळ, नाश पामेल होवाथी अविद्यमानरूप छे. तथा भविष्यत्काळ, असप होवाथी अविद्यमानरूप छे माटे ते बन्ने काळ व्यवहानु अंग नथी. वळी जे कयुं छे के, [भासासमय' इत्यादि.] ते पण ठीक नथी. कारण के माष्यमाण भाषानो अभाव होवाथी ['भासासमय' इत्यादि.] ए सूत्रना अमिलापनो असंभव प्रसक्त छे. अर्थात् ज्यारे वर्तमान काळनी भाषा न होय त्यारे भूतकाळनी भाषा तो 'होय जनहीं. 'सांमळनारने अर्थनुं ज्ञान कराववामां हेतुरूप छे' ए जे हेतु कसो छे ते अनेकांतिक-व्यभिचारी-छ. कारण के हाथ अने आंख वगैरेनी चेष्टाथी पण सांभळनारने अर्थY भान थइ शके छे, तो पण ते चेष्टा भाषा कहेवाती नथी. वळी जे कां छे के, 'अभाषकनी भाषा छे' ते तो वधारे खोटु छे. कारण के जो तेम मानवामां आवे तो सिद्धने अथवा जडने भाषानी प्राप्ति थवी जोइए. ए प्रमाणे क्रिया पण वर्तमानकाळे ज युक्त छे. कारण के ते वर्तमानकाळ .ज सद्रूप छे. वळी जे 'टेव तथा नहीं टेव होवार्नु कारण लख्युं ते पण व्यभिचरी छे. कारण के टेव वगेरे न होय तो पण कोइ एक क्रिया सुखरूप ज लागे छे. तथा जे कयुं के, 'नहीं करवाथी क्रिया दुःखरूप लागे छे' ते कथन अनुभवविरुद्ध छे. कारण के करवाने समये ज क्रिया दुःखरूप के सुखरूप लागे छे. पण कर्या पहेलां के कर्या पछी असद्रूप होवाथी किया सुख के दुःखरूप हो शकती नथी. . ३. तथा यदुक्तम्-'अकिचं' इत्यादि यदृच्छावादिमताश्रयणात्. तदपि असाधीयः. यतो यदि अकरणाद् एव कर्म दुःखम् , सुखं वा स्यात् तदा विविधैहिक-पारलौकिकानुष्ठानाऽभावप्रसङ्गः स्यात्. अभ्युपगतं च किंचित् पारलौकिकानुष्ठानं तैरपि च इति. एवमेतत् सर्वम्-अज्ञानविजम्भितम्. उक्तं च वृद्धैः-"परैतिस्थिअवत्तव्वयपढमसए दसमयम्मि उद्देसे, विभंगीणादसा मइभेआ या विसा सव्वा." "सम असम्भू भंगा चत्तारि होति विभगे, उम्मत्तवायसरिसं तो अन्नाणं ति निदिट्ट" सद्भते परमाणौ असद्धृतम्-अर्धादि. असद्भुते सर्वगात्मनि सद्भूतं चैतन्यम्. सद्भूते परमाणौ सद्भूतं निष्प्रदेशत्वम्, असद्भूते सर्वगात्मनि असद्भूतम्-अकर्तृत्वमिति. 'अहं पुण गोयमा ! एवं आइक्खामि' इत्यादि तु प्रतीतार्थमेव इति. नवरम्-'दोहं परमाणुपोग्गलाणं अस्थि सिणेहकाए' त्ति एकस्य अपि परमाणोः शीतो-ष्णस्निग्ध-रूक्षस्पर्शानाम्-अन्यतरद् अविरुद्धं स्पर्शद्वयम्-एकदा एव अस्ति. ततो द्वयोरपि तयोः स्निग्धत्वभावात् स्नेह कायोऽस्त्येव. ततश्च तौ विषमस्नेहात् संहन्येते. इदं च परमतानुवृत्त्या उक्तम्, अन्यथा ' रूक्षौ अपि रूक्षत्ववैषम्ये संहन्यते एव. यदाहः-समैनिद्धयाए पंधो न होइ, समलुक्खयाए वि. न होइ, वेमायनिद्ध-लुक्खत्तणेण बंधो उ खंधाण" ति. 'खंधे वि य णं से असासए'त्ति उपचयाऽपचयिकत्वात्. अत एव आहः-'सया समियं' इत्यादि. 'पुब्धि भासा अभास' त्ति भाष्यते इति भाषा, भाषणाच पूर्व न भाष्यते इति न भाषा इति. 'भासिज्जमाणी भासा भास' त्ति शब्दार्थोपपत्तेः. 'भासिआ अभास' त्ति शब्दार्थवियोगात्. 'पुब्धि किरिया अदुक्ख' त्ति करणात् पूर्व क्रिया एव नास्ति इति. असत्त्वादेव च न दुःखा, सुखाऽपि नासौ असत्त्वादेव. केवलं परमतानुवृत्या 'अदुःखा' इत्युक्तम्. 'जहा भास' त्ति वचनात् 'कन्जमाणी किरिया दुक्खा' सत्त्वात्. इहाऽपि यत् क्रियमाणा क्रिया दुःखा इत्युक्तम्, तत् परमतानुवृत्त्या एव, अन्यथा सुखाऽपि क्रियमाणा एव क्रिया. तथा 'किरियासमयवितिकंतं च णं' इत्यादि दृश्यमिति. 'किचं दुक्खं' इत्यादि. अनेन च कर्मसत्ता वेदिता, प्रमाणसिद्धत्वाद् अस्य. तथाहिः-इह यद् द्वयोः इष्टशब्दादिविषयसुखसाधनसमेतयोः एकस्य दुःखलक्षणं फलम् , अन्यस्य इतरत्, न तद् विशिष्टहेतुमन्तरेण संभाव्यते, कार्यत्वात् , घटवत्. यश्चासौ विशिष्टो हेतुः स कर्म इति. आह चः-"जो तुल्लसाहणाणं फले विसेसो न सो विणा हेळं, फज्जत्तणओ गोयम ! घडो ब्व, हेउ य से कम्म" ति. ३. तथा यदृच्छावादिना मतने लइने जे कथु छ के, ['अकिच्चं' इत्यादि.] ते पण अयुक्त छे. कारण के जो कर्या सिवाय ज कर्म दुःख के सुखरूप थतुं होय तो अनेक प्रकारनां ऐहिक अने पारलौकिक अनुष्ठानोनो अभाव आवशे. अने ते अन्ययूथिकोए पण कांइक पारलौकिक अनुष्ठान तो १.प्र. छाः-परतीर्थिकवक्तव्यकप्रथमशते दशमे उद्देशे, विभङ्गिनामादेशा मतिभेदाश्चापि सा सर्वा. सद्भूतमसद्भूते भामाश्चत्वारो भवन्ति विभड़े सन्मत्तवाक्सदृशं ततोऽज्ञानमिति निर्दिष्टम्. २. एतद् गाथाद्वयं श्रीभगवतीअवचूा. ३. समस्निग्धतया धन्धः न भवति, समरूक्षतयाऽपि न भवति, विमा अखिग्ध-रूक्षत्वेन बन्धस्तु स्कन्धानाम्. ४. एतत्समानं श्रीतत्त्वार्थसूत्रे पञ्चमाध्याये ३२, ३३, ३४, ३५, ३६ सूत्रे. ५. यस्तुल्यसाधनानां फले विशेषा न स विना हेतुम्, कार्यत्वतो गौतम | घट इव हेतुश्च तत् कर्मः ६. इयं गाथा श्री विशेषावश्यके द्वितीयगणधरवादे १६१३ (पृ०६८९. य.पं.)-अनु. --- - Page #239 -------------------------------------------------------------------------- ________________ शतक १.-उद्देशक १०. . भगवत्सुधर्मस्वामिप्रणीत भगवतीसूत्र. २१९ स्वीकार्य ज छे. ए प्रमाणे ए बधुं अज्ञानना चाळारूप छे. वृद्धोए कयुं छे के, “परतीर्थिकनी वक्तव्यतावाळा प्रथम शतकमां दशमा उद्देशकमां विमंगज्ञानिओना मतिभेदना प्रकारो छे-ते बधी वक्तव्यता तेवी ज छे. सद्भत अने असद्भत ए भेदवडे विभंगमां चार भांगा थाय छे..ए अन्ययूथिकोनुं वक्तव्य उन्मत्तना वचन जेवू छे माटे तेने अज्ञान केधुं छे." ते चार भांगा आ छे: चार मांगा. १. साचामां खोटुं. २. खोटामा साचुं. ३. साचामा साचुं. ४. खोटामा खोटुं. तेनां उदाहरणो आ छेः-सद्भुत-साचा-परमाणुमा असद्भूत-खोटुं-अडधुं वगेरे. खोटा व्यापक आत्मामा साचुं चैतन्य. साचा परमाणुमा साचुं अप्रदेशपणु. अने खोटा व्यापकं आत्मामा खोटुं अकर्तापणुं. ['अहं पुण गोयमा! एवं आइक्खामि' इत्यादि.] ए बधुं तो स्पष्ट अर्थवाळु श्रीमहावीरमत. ज छ. विशेष ए के, ['दोहं परमाणुपोग्गलाणं अस्थि सिणेहकाए' ति] ठंडो, उनो, चिकणो अने लुखो ए चार स्पर्शमांना कोइ पण बे परमाणुमा चिकाय. अविरुद्ध स्पर्श एक पण परमाणुमा एक ज काळे होय छे. माटे ते बे परमाणुओमां चिकाश होवाथी तेमा स्नेहकाय होय ज छे. तेथी ते बन्ने एक बीजा करतां ओछी वधती चिकाशवाळा होवाथी परस्पर चोंटी जाय छे. आ वात बीजाना मतने लइने कही छे. नहीं तो, एक बीजा करतां ओछी वधती लुखाशवाळा पण परमाणुओ परस्पर चोंटी जाय ज छे. कयुं छे के, "जेमा सरखी चिकाश होय अने जेमा सरखी लुखाश होय तेवा पुद्गलो. परस्पर चोंटता नथी. पण एक बीजा करतां ओछी वधती चिकाश अने लुखाशवाळा पुद्गलो परस्पर चोंटी जाय छे" ['खंधे वि य णं से असासए' त्ति] कारण के ते स्कंध वधघटना खभाववाळो छे. माटे ज कहे छे के, ['सया समिय' इत्यादि.] [ 'पुचि भासा अभास' ति] बोलाय छे माटे भाषा कहेवाय. अने बोलाया पहेला बोलाती नथी माटे भाषा न कहेवाय. [ 'भासिजमाणी भासा भास' त्ति] बोलाती भापा भाषा छे, कारण के शब्द अने अर्थनी उपपत्ति थाय छे. [भासिआ अभास'त्ति] बोलाएली (भाषा) अभाषा छे, कारण के शब्द अने अर्थनो वियोग छे. [पुट्विं किरिया अदुक्ख'त्ति] कर्या पहेलां क्रियाज नथी. अने तेम होवाथी ज ते दुःख के सुखरूप नथी, कारण के ते नथी ज. मात्र बीजाना मतने आश्रीने . 'दुःखरूप नथी' एम एकलं कडं छे. ['जहा भास'त्ति] एम कर्दा होवाथी 'कराती क्रिया दुःखरूप छे. कारण के ते विद्यमान छे..अहीं पण जे कमु छे के, 'कराती क्रिया दुःखरूप छे' ते परमतने आश्रीने ज कयुं छे. नहीं तो कराती ज क्रिया सुखरूप पण होय छे. तथा [ किरियासमयवितिक्कंतं च णं' इत्यादि.] ए बधु जाणवू. ['किचं दुक्खं' इत्यादि.] आ सूत्रथी कर्मनी सत्ता जगावी छे. कारण के कर्मनी सत्ता प्रमाणोथी सिद्ध कर्म. छे. ते आ प्रमाणे:-कोइ एक बे पुरुषो होय अने ते बन्नेने इष्ट शब्द, इष्ट गंध, इष्ट रूप वगेरे विषयसुखना साधनो प्राप्त होय. तो पण ते बेमांथी एक जीवने दुःखरूप फळ मळे छे अने बीजा जीवने सुखरूप फळ मळे छे. स्थूल कारणोनी सरखी रीते सगवड होवा छतां जे जूदं जूहूँ कार्य नीपजे छे ते कोइ बीजा चोक्कस हेतु सिवाय बनतुं नथी. कारण के जे काइ कार्य नीपजे छे ते घडानी पेठे कारण सिवाय बनतुं नथी. माटे पूर्वे कहेल जूदा जूदा कार्यनो जे कोइ चोक्कस हेतु छे ते कर्म छे. कडुं छे के, “जेओनी पासे दरेक साधनो सरखां होय, पण (ते साधनोथी) फळ मळवामां जूदाइ होय, तो हे गौतम! ते फळ मळवानी जूदाइनु कोइ चोक्कस बीजुं कारण होवू जोइए-कारण सिवाय ते थइ शके नहीं. कारण के जे कार्य थतुं देखाय छे तेनु घडानी पेठे कारण होवू जोइए. अने जे कारण-हेतु-छे ते कर्म छे." बीजा मतवाळाना क्रियाविषे प्रश्नोत्तर. ३२५.५०-अनउत्थिआ णं भंते । एवं आइक्खंति, ३२५. प्र०—हे भगवन् ! अन्यतीर्थिको ए प्रमाणे कहे छ जाव-एवं खलु एगे जीवे एगेणं समएणं दो किरियाओ पकति. के, यावत्-एक जीव एक समये बे क्रियाओ करे छे. ते आ तं जहाः-इरियावहिअंच, संपराइयं च. जं समयं इरियावहिअं प्रमाणे:-ऐर्यापथिकी अने सांपरायिकी. जे समये ऐर्यापथिकी क्रिया पकरेइ तं समयं संपराइ पकरेइ, जं समयं संपराइअं पकरेइ, तं करे छे ते समये सांपरायिकी क्रिया करे छे अने जे समये सांपरासमयं इरियावहिरं पकरेइ-इरियावहिआए पकरणयाए संपराइअं यिकी क्रिया करे छे ते समये ऐयोपथिकी क्रिया करे छे. ऐयोपपकरेइ, संपराइआए पकरणयाए इरियावहिरं पकरइ. एवं खलु थिकी क्रिया करवाथी सपिरायिकी क्रिया करे छे अने सांपरायिकी एगे जीवे एगेणं समएणं दो किरियाओ पकरेंति. तं जहा:-इरिया- क्रिया करवाथी ऐर्यापथिकी क्रिया करे छे ए प्रमाणे एक जीव एक वहिअंच, संपराइअंच." से कहं एअंभंते ! एवं ? समये बे किया करे छे-एक ऐापथिकी अने बीजी सांपरायिकी. हे भगवन् ! ए ते ए प्रमाणे केवी रीते होय ? १. आ वात श्रीभगवतीजीनी अवचूर्णिमा छे. २. आ वातने मळती विगतवार हकीकत श्रीतत्त्वार्थसूचना पांचमा अध्यायमा ३२, ३३, ३४, ३५ अने ३६ मा सूत्रमा छे. ३. आ गाथा श्रीविशेषावश्यकसूत्रमा, बीजा गणधरवादमा १६१३ मी छे. (पृ. ६८९. य०प्रं.):-अनु. १. मूलच्छायाः-अन्यतीर्थिका भगवन् । एवमाख्यान्ति, यावत्-एवं खलु एको जीवः एकेन समयेन द्वे क्रिये प्रकरोति. तद्यथा:-ऐर्यापथिकी च, सांपरायिकी च. यं समयम् ऐपिथिकी प्रकरोति, तं समयं सांपरायिकी प्रकरोति. यं समयं सांपरायिकी प्रकरोति, तं समयम् ऐर्यापयिकी प्रकरोति. ऐर्यापथिक्याः प्रकरणतया सांपरायिकी प्रकरोति, सांपरायिक्याः प्रकरणतया ऐयापथिकी प्रकरोति. एवं खलु एको जीवः एकेन समयेन द्वे किये प्रकरोतितद्यथाः-ऐयोपथिकी च, सांपरायिकी च. तत् कथमेतद् भगवन् । एवम् ?-अनु० १. 'एक काळे एक जीव बे क्रिया करे छे' ए प्रमाणे केटलाक महाशयोर्नु मानवं छे. आ ३२५ मुं सूत्र पण एक काळे बे किया करवानुं माननार अन्य दार्शनिको संबंधे लखायुं छे. आ श्रीभगवतीसूत्र ज्यारे हस्तीमां आव्यु हशे सारे (श्रीमहावीरना समान काळे अथवा त्यार पछी) 'एक काळे एक जीव बे क्रिया करे छ' ए प्रमाणे माननाराओनो एक मोटो पंथ हो एम आ सूत्रथी समजी शकाय छे. 'एक काळे एक जीव बे आयुष्य उपार्जी शके छे' एयु माननाएं पण एक मत ते काळे हशे (जूओ पृ. २०४, प्रश्न-२९५) तथा ते मत अने आ मतने बहु अंतर होय एम जणातुं नथी. कारण के एक काळे वे आयुष्य उपार्जवानुं माननारने पण एक काळे वे किया करवानुं मानवं ज जोइए, नहीं तो एक क्रियाधी जूदां जूदां वे आयुष्य बनी जन शके. श्री विशेषावश्यक सूत्रमा ' एक काळे ये किया थाय छे' एवा सिद्धांतने स्थापनार आचार्यनो सविस्तर हेवाल जणान्यो छे. अमारा धारवा Page #240 -------------------------------------------------------------------------- ________________ २२० श्रीरायचन्द्र-जिनागमसंग्रह शतक १.-उद्देशक १०. ३२५. उ०-गोयमा । जेणं. ते अनउत्थिआ एवं आइक्खं- ३२५. उ०-हे गौतम | जे ते अन्यतीर्थिको ए प्रमाणे कहे ति, तं चेव जाव-जे ते एवं आहिंसु, मिच्छा ते एवं आहिंसु. छे, यावत्-जे तेओए एम कर्दा छे ते खोटुं कयुं छे. वळी हे अहं पुण गोयमा । एवं आइक्खामि-एवं खलु एगे जीवे एगस- गौतम ! हुं आ प्रमाणे कई ढुंके, एक जीव, एक समये एक भए एक किरियं पकरेइ, परउत्थियवत्तव्यं णेयव्वं. ससमयवत्तब्व- क्रिया करे छे. अहीं परतीर्थिकर्नु तथा स्वसमयनुं वक्तव्य कहे याए णेयव्वं. जाव-इरियावहिअं, संपराइअं वा.. यावत्-ऐर्यापथिकी अथवा सांपरायिकी क्रिया करे छे. ४. पुनरपि अन्ययूथिकान्तरमतमुपदर्शयन् आहः-'अन्नउत्थिया णं' इत्यादि. तत्र च 'इरियावहियं ति ईर्या गमनम् , तद्विषयः पन्था मार्गः-ईर्यापथः, तत्र भवा ऐर्यापथिकी-केवलकाययोगप्रत्ययः कर्मबन्ध इत्यर्थः. 'संपराइयं च' ति संपरैति भ्रमति प्राणी भवे एभिरिति संपरायाः कषायाः, तत्प्रत्यया या सा सांपरायिकी-कषायहेतुकः कर्मबन्ध इत्यर्थः. 'परउत्थियवत्तव्वं णेयव्वं ति इह सूत्रे अन्ययू. थिकवक्तव्यं स्वयमुच्चारणीयम्, ग्रन्थगौरवमयेन अलिखितत्वात् तस्य. तच्चेदम्-'जं समयं संपराइयं पकरेइ, तं समयं इरियावहियं पकरेइ-इरियावहियापकरणयाए संपराइयं पकरेइ, संपराइयपकरणयाए इरियावहियं पकरेइ. एवं खलु एगे जीवे एगेणं समएणं दो किरियाओ पकरेइ. तं जहा:-इरियावहियं, संपराइयं च' इति. 'ससमयवत्तव्ययाए णेयव्वं' 'सूत्रम्' इति गम्यम्. सा च एवम्:-"से कहमेअं भंते ! एवं ? गोयमा ! जंणं ते अन्नउत्थिआ एवमाइक्खंति, जाव-संपराइयं च. जे ते एवमाहिंसु, मिच्छा ते एवमाहिंसु. अहं पुण गोयमा ! एवं आइक्खामि, एवं खलु एगे जीवे एगेणं समएणं एगं किरियं पकरेइ. तं जहा:-" इत्यादि पूर्वोक्तानुसारेण दाचार्यस्वपरतलाऽपि शिष्य आयाम् उच्यते. तत्र वाय. ते न प्रमाणे अहीं ३२५ मा प्रश्न सूत्रमा जे मत जणाव्युं छे ते मतनो स्थापक अने श्रीविशेषावश्यकमा जणावेलो ते ज मतनो स्थापक एक ज होय तो तेमा काइ प्रायः अणघटतुं नथी. एम धारीने अहीं शब्दशः तेनो हेवाल आपीए छीए: "अट्ठाविसा दो वाससया तइआ सिद्धिं गयस्स वीरस्स, दोकिरियाणं 'भगवंत श्रीमहावीर सिद्ध थया पछी २२८ वर्षे 'उल्लुकातीर' नामना दिट्ठी उल्लुगतीरे समुप्पण्णा. २४२४. अष्टाविंशत्यभ्यधिके द्वे वर्षशते तदा नगरमा एक काळे बे क्रियाने जणावनार निवोनो पंथ उत्पन्न थयो. सिद्धिं गतस्य श्रीमहावीरस्य अत्रान्तरे द्वैक्रियनिहवानां दृष्टिरुल्लुकतीरे 'उल्लुका' नामनी नदी छे, ते नदीवाळो देश पण 'उल्लुका' कहेवाय छे. समुत्पन्ना इति. नइखेडजणवउल्लुग महगिरि धणगुत्त अज्जगंगे य किरिया ते उल्लुका नदीने एक कांठे धूळना गढयी विटाएलु एक खेटस्थान हतुं दो रायगिहे महातवोवतीरमणिनाए. २४२५. उल्लुका नाम नदी, तदुपल- अने बीजे कांठे 'उल्लुकातीर' नामर्नु नगर हतुं. बीजाओ तो कहे छे के:क्षितो जनपदोऽप्युल्लुका. उल्लुकान द्याश्चैकस्मिंस्तीरे धूलिप्राकारावृतनगर- 'उल्लुकातीर' नगर ज धूळना किल्लावाळु छे माटे तेने ज खेटस्थान कहे. विशेषरूपं खेटस्थानम् आसीत् , द्वितीये तु उल्लुकातीरं नाम नगरम्. वाय. ते नगरमा महागिरिना शिष्य धनगुप्त अने तेना पण शिष्य आर्य अन्ये त्वाहुः-एतदेव उल्लुकातीरं धूलिप्राकारावृतत्वात् खेटम् उच्यते. तत्र गंग नामना आचार्य रहेता हता. ए आर्य गंग नदीना पूर्वना कांठा उपर च महागिरिशिष्यो धनगुप्तो नाम. अस्याऽपि शिष्य आर्यगनो नामाचार्यः. हता अने तेना गुरु पश्चिमना कांठा उपर हता. एक दिवसे शरद ऋतुमा अयं च नद्याः पूर्वतटे, तदाचार्यस्त्वपरतटे, ततोऽन्यदा शरत्समये सूरिव- पोताना गुरुने वांदवा जवा माटे ते आर्य गंग नदीमां उतर्या. ते गंग न्दनार्थ गच्छन् गङ्गो नदीमुत्तरति. स च खल्वाटः. ततस्तस्योपरिष्टादुष्णेन आचार्य टालीआ हता-तेना माथामा टाल हती तेथी उपर तडको पडतो दह्यते खल्ली. अधस्तात्तु नद्याः शीतजलेन शैत्यमुत्पद्यते. ततोऽत्रान्तरे कथ- होवाथी तेनी टालने ताप लाग्यो अने नीचे नदीनु पाणी होवाधी तेने मपि मिथ्यात्वमोहनीयोदयादसौ चिन्तितवान्ः-अहो ! सिद्धान्ते युगपत्कि- ठंडक लागी. तो आ समये कोइ रीते मिथ्यात्वमोहनीयना उदयथी तेणे याद्वयानुभवः किल निषिद्धः, अहं तु एकस्मिन्नेव समये शैत्यम्, औष्ण्यं च आ प्रमाणे विचार्यु के:-अहो ! आगममां तो 'एक काळे ये क्रियानो अनुवेदयामि, अतोऽनुभवविरुद्धत्वाद् नेदम् आगमोक्तं शोभमानम् आभाति. भव न थई शके' एम कर्दा छे अने हुं तो एक ज काळे ताप अने ठंडक इति विचिन्त्य गुरुभ्यो निवेदयामास. ततस्तैर्वक्ष्यमाणयुक्तिभिः प्रज्ञापितो- अनुभवू छु माटे आगमवाक्य अनुभव विरुद्ध होवाथी असंगत लागे छे. ऽसौ. यदा च स्वाग्रह स्तबुद्धित्वाद् न किञ्चित् प्रतिपद्यते. तदोद्भाव्य बाह्यः एम विचारीने तेणे पोतानो अभिप्राय गुरुत्रीने जणाव्यो. पछी गुरुए अनेक कृतो विहरन् राजगृहं नगरम् आगतः, तत्र च महातपस्तीरप्रभवनान्नि युक्तिओथी (जे युक्तिओ अहीं कहेवानी छे) तेने समजाव्यो पण तेणे प्रश्रवणे मणिनागनानो नागस्य चैत्यम् अस्ति. तत्समीपे च स्थितो गङ्गः पोतानो आग्रह मूक्यो नहीं. पछी तेने उघाडो पाडीने बहिष्कृत कों अने पर्षत्पुरस्सरं युगपत्क्रियाद्वयवेदनं प्ररूपयति स्म. तच्च श्रुखा प्रकुपितो ते विहार करतो करतो राजगृह नगरमा आव्यो. त्यां 'महातपस्वीरप्रभव' मणिनागस्तम् अवादीतः-अरे दुष्टशिक्षक! किमेवं प्रज्ञापयसि, यतोऽत्रैव नामना झरणामां मणिनाग नामना नागर्नु चैत्य हतुं. ते चैत्खनी पासे प्रदेशे समवसृतेन श्रीमद्वर्धमानखामिना एकस्मिन् समये एकस्या एव रहीने ते गंग आचार्य सभानी समक्ष "एक काळे वे क्रिया अनुभवाय छे' क्रियाया वेदनं प्ररूपितम्. तच्च इह स्थितेन मयापि श्रुतम्. तत् किं ततो- एवा पोताना सिद्धांतने जाहेर कर्यो. ते सांभळीने गुस्से थएला मणिनागे ऽपि लष्टतरः प्ररूपको भवान् , येनैवं युगपत् क्रियाद्वयवेदनं प्ररूपयसि ? तेने कयुं के:-"अरे दुष्टशिक्षक ! तुं आ शुं जणावे छे. कारण के एक तत्परित्यज एतां कूटप्ररूपणाम् , अन्यथा नाशयिष्यामि त्वाम्. इत्यादितदु- वखते आ ज ठेकाणे पधारेला श्रीमहावीर भगवंते एक समये एक ज दितभयवाक्यैयुक्तिवचनैश्च प्रवुद्धोऽसौ मिथ्यादुष्कृतं दत्त्वा गुरुमूलं गत्वा कियानो अनुभव जणाव्यो हतो. अने ते वात अहीं रहीने में पण सांभळी प्रतिक्रान्त इति.-(श्रीविशेषावश्यके गा० २४२४, २४२५. पृ. ९७१- हती. तो शुं तुं ते भ्रमण महावीर करतां पण लष्ट प्ररूपक थ६ गयो छे के ९७२. य.पं.):-अनु० जेथी एक काळे ये क्रियानो अनुभव होवार्नु जणावे छे. माटे ए खोटी वात छोडी दे, नहीं तो तारो नाश करी नाखीश." ए प्रमाणे मणिनागनी डरामणीथी अने युक्तिओथी ते गंग आचार्यने बोध थयो, पछी तेणे पोतानी भुलनी माफी मागी अने गुरुनी पासे जइ आलोचन कर्यु:(श्रीविशेषावश्यक गा० २४२४, २४२५. पृ० ९७१-९७२. य० प्र०):-अनु० १. मूलच्छायाः-गीतम! यत् ते अन्यतीथिका एवमाख्यान्ति. तदेव यावत्-ये ते एवमाहुः, मिथ्या ते एवमाहुः-अहं पुनर्गोतम ! एवम् आख्यामि, एवं खलु एको जीवः एकसमये एका क्रिया प्रकरोति. परतीथिकवक्तव्यं नेतव्यम्, खसमयवक्तव्यतया नेतन्यम्. यावत्-ऐयोपथिकीम्, सांपरायिकी वाः-अनु. Page #241 -------------------------------------------------------------------------- ________________ त] [ 'ससमयवत्तव्यया एवं ? गोयमा ! त एवं आहिंसुः अहं पुण गो शतक १.-उदेशक १०. भगवत्सुधर्मस्वामिप्रणीत भगवतीसूत्र. २२१ अध्येयमिति. मिथ्यात्वं च अस्य एवम्:-ऐपिथिकी क्रिया अकषायोदयप्रभवा, इतरा तु कषायप्रमवा इति कथमेकस्य एकदा तयोः संभवः ! विरोधाद् इति. ४. वळी फरीने पण बीजा अन्ययूथिकना मतने दर्शावतां कहे छे के:-['अन्नउत्थिआ ण' इत्यादि.] अने तेमां [इरियापहिय' ति] ईयर्या एटले एक कामे मिला जवं अने पथ एटले मार्ग अर्थात् जे जवानो मार्ग ते ईयोपथ. तेमां थएली जे क्रिया ते ऐयोपथिकी क्रिया अर्थात् मात्र शरीरना व्यापारथी थतो कर्म- माननार मान्य. बन्ध. संपराइयं च ति] जेनावडे प्राणी संसारमा भमे ते संपराय अथोत् कषाय. ते कषायोथी जे क्रिया थाय ते सांपरायिकी-कषायोथी थतो कर्म- सीर्षिक. बंध. परउत्थियवत्तव्वं णेयव्वं ति.] आ सूत्रमा परतीर्थिकनुं मत पोतानी मेळे कहे. कारण के पुस्तक वधी जवाना मयथी अहीं तेने लत्यु नथी. से मतनो पाठ आ छः-[समयं संपराइयं पकरेइ, तं समयं इरियावहियं पकरेइ इरियावहियापकरणयाए संपराइयं पकरेइ, संपराइयपकरणयाए इरियावहियं पकरेइ. एवं खलु एगे जीवे एगेणं समएणं दो किरियाओ पकरेइ. तं जहाः-इरियावहियं, संपराइयं च' इति] |'ससमयवत्तव्ययाए थे. यवं' अहीं 'सुत्र' ए अध्याहार्य छे. ते वक्तव्यता आ छे:-['से कहमेयं भंतेएवं? गोयमा! जेणं ते अन्नउत्थिया एवं आइक्खंति, जाव-संपरायंच. जे ते एवं आहिंसु, मिच्छा ते एवं आहिंसुः अहं पुण गोयमा! एवं आइक्खामि, एवं खलु एगे जीवे एगेणं समएणं एगं किरियं पकरेइ. तं जहाः-इत्यादि.] ए वधु पूर्वे कया प्रमाणे जाणवू. तेनी असत्यता आ प्रमाणे छे:-ऐर्यापथिकी क्रियानुं कारण अकषाय-कषाय विनानी-स्थिति छे ते मतनी असलवा. अने सांपरायिकी क्रियानुं कारण कषायवाळी स्थिति छे. माटे ते बन्ने परस्पर विरुद्ध क्रियानी उत्पत्ति एक ज काळे एक जीवा केम होइ शके ? कारण के ते बन्ने क्रिया परस्पर विरुद्ध छे. उपपातविरह. ३२६. प्र०—निरयगई णं भंते ! केवतियं कालं विरहिआ ३२६. प्र०-हे भगवन् । निरय गति–नारकी-केटला काळ उववाएणं पण्णत्ता ? सुधी उपपातवडे विरहित-उपपात विनानी-कही छे? ३२६. उ०-गोयमा। जहण्णेणं एवं समयं, उक्कोसेणं ३२६. उ०-हे गौतम! जघन्ये एक समय सुधी अने बारस मुहुत्ता. एवं वकंतीपयं भाणिअव्वं निरवसेसं. उत्कृष्ट बार मुहूर्त सुधी नारकी उपपात विनानी कही छे. अहीं ए प्रमाणे व्युत्क्रांतिपद आलूँ कहेवू. सेवं भंते !, सेवं भंते ति जाव-विहरइ. हे भगवन् ! ते ए प्रमाणे छे. हे भगवन् ! ते एप्रमाणे छे. एम कही यावत्-विहरे छे. तं जहाः-इत्यादि. भगवंतसुहम्मसामिपणीए सिरीभगवईसुत्ते पढमसये दसमो उद्देसो सम्मत्तो. ५. अनन्तरं क्रिया उक्ता, क्रियावतां च उत्पादो भवति, इति उत्पादविरहप्ररूपणाय आह:-'निरयगई' इत्यादि. 'वकंतीपयं ति व्युत्क्रान्तिर्जीवानामुत्पादः, तदर्थ प्रकरणं व्युत्क्रान्तिपदम् , तच्च प्रज्ञापनायां पष्ठम् , तच अर्थलेशत एवं द्रष्टव्यम्-पञ्चेन्द्रियतिर्यग्गतौ, मनुष्यगतौ, देवगतौ च उत्कर्षतो द्वादश मुहूर्ताः, जघन्यतस्तु एकसमय उत्पादविरह इति. तथा-"चउवीसई मुहुत्ता सत्त अहोरत्त तह य पनरस, मासो य दो य चउरो छम्मासा विरहकालो उ." "उकोसो रयणाईसु सव्वासु जहण्णओ मवे समयो, एमेव य उव्वदृण, संखा पुण सुरवरा तुल्ला." सा चेयम्:--."ऍगो य दो य तिण्णि य संखमसंखा च एगसमएणं, उववजंते चइया उव्वदृता वि एमेव." तिर्यग्गतौ च विरहकालो यथाः-"भिन्नमुहुत्तो विगलिंदियाण समुच्छिमाण य तहेव, बारस मुहुत्त गम्भे उक्कोस, जहन्नओ समओ." एकेन्द्रियाणां तु विरह एव नास्ति. मनुष्यगतौ तु "बारस मुहुत्त गभे मुहुत्त समुच्छिमेसु चउवीसं, उक्कोसविरहकालो दोसु वि य जहनओ समओ" देवगतौ तु "भवण-वण-जोइ-सोहम्मी-साणे चउवीस मुहुत्ता ओ, उक्कोसविरहकालो पंचसु वि जहन्नओ समओ. णव दिण वीस मुहुत्ता वारस दस चेव दिण मुहुत्ताओ, वावीसा अर्द्ध चिय पणयाल असीइ दिवससयं, संखेज्जा मासा आणयपाणयएस तह आरणऽचुए वासा, संखेजा विनेया गेवेज्जेसुं अओ वोच्छं. हेहिमवाससयाई मज्झि सहस्साई उवरिमे लक्खा, संखेजा १. मूलच्छायाः-निरयगतिर्भगवन् ! कियन्तं कालं विरहिता उपपातेन प्रज्ञप्ता ? गौतम ! जघन्येन एक समयम् , उत्कृष्टेन द्वादश मुहूर्तान्. एवं व्युत्क्रान्तिपदं भणितव्यं निरवशेषम्. तदेवं भगवन् ! तदेवं भगवन् इति यावत्-विहरतिः-अनु. १. प्र० छायाः-चतुर्विंशतिर्मुहूर्ताः सप्त अहोरात्राणि तथा च पञ्चदश, मासश्च द्वौ च चत्वारः षण्मासा विरहकालस्तु. २. उत्कृष्टो रत्ना (रत्नप्रभा)दिषु सर्वासु जघन्यतो भवेत् समयः, एवमेव च उद्वर्तनम् , संख्या पुनः सुरवरास्तुल्याः. ३. एकश्च द्वौ च त्रयश्च संख्याता असंख्याताश्च एकसमयेन, उपपद्यन्ते च्यवमाना उद्वर्तमाना अपि एवमेव. ४. भिन्नमुहूर्तो विकलेन्द्रियाणां सम्मूर्छिमानां च तथैव, द्वादश मुहूर्ता गर्ने उत्कृष्टेन, जघन्यतः समयः. ५. द्वादश मुहूर्ता गर्भ मुहूर्ताः सम्मूछिमेषु चतुर्विंशतिः, उत्कृष्टविरहकालः द्वयोरपि च जघन्यतः समयः. ६. भवनवन (व्यन्तर)-ज्योतिषिक-सौधर्मेशाने चतुर्विशतिर्मुहूर्तास्तु, उत्कृष्टविरहकालः पञ्चखपि जघन्यतः समयः. नव दिना विंशतिर्मुहूर्ता द्वादश दश चैव दिना मुहूर्तास्तु, द्वाविंशतिरध चैव पञ्चचत्वारिंशद् अशीतिर्दिवंसशतम्. संख्येया मासा आनत-प्राणतेषु तथा आरणा-ऽच्युते वर्षाणि, संख्येयानि विज्ञेयानि अवेय केषु अतो वक्ष्ये. अधस्तने वर्षशतानि मध्ये सहस्राणि उपरितने लक्षाणि, संख्येयानि विज्ञेयानि यथासंख्यं तु निष्वपि. पल्यासंख्यभागः उत्कृष्टो भवति विरहकालस्तु, विजयादिषु निर्दियः सर्वेषु जघन्यतः समयः, उपपातविरहकालः इत्येष वर्णितस्तु देवेषु, उद्वर्तनाऽपि एवं सर्वेषां भवति विज्ञेया, जघन्येन एक समय उत्कृष्टेन तु भवन्ति षण्मासाः, विरहः सिद्धिगतेः उद्वर्तनवर्जिता नियमातुः-अनु० Page #242 -------------------------------------------------------------------------- ________________ उत्पादविरह. प्रज्ञापना. के. २२२ श्रीरायचन्द्र - जिनागमसंग्रहे शतक १.उदेशक १०. विषेया महासंखेणं तु तिसुं पि पलिया असंसभागो उकोसो होइ विरहकालो ओ, विजयाईसु निदिट्ठो सच्चेसु जहचओ समओ. उववायविरहकालो इय एसो वनिओ उ देवेसु, उवट्टणा वि एवं सव्वेर्सि होइ वित्रेया. जहन्त्रेण एगसमओ उक्कोसेणं तु होंति छम्मासा, पिरहो सिद्धिगईए उपवन्या नियम" ति. इति गुरुगमभङ्गैः सागरस्याऽहमस्य सुटमुपचितजान्यः पञ्चाङ्गस्य सः, प्रथमशतपदार्थावर्तगत व्यतीतो विवरणसरपोतौ प्राप्य सद्वीवराणाम्, ५. आगहना प्रकरणमा किया विये हकीकत कही है. गने क्रियायाळा जीवोनो उत्पाद उत्पत्ति-पाय से माटे हुये उत्पादना विरह विषे प्ररूपण करवा कहे छे के ['निरवई' इत्यादि.] कांति एटले जीवोनो उत्पाद, अने ते संबंधी जे प्रकरण ते व्युत्क्तपद छहुं छे.. तेनो टुको अर्थ आ प्रमाणे छे:-- “पंचेंद्रियतिर्यचगतिमां, मनुष्यगतिमां अने देवगतिमां वधारेमां वधारे बार मुहूर्तनो अने ओछामां ओछो एक समयनो उत्पाद विरह छे." कधुं छे के, “रेनप्रभा वगेरे बधी नरकोमां अनुक्रमे वधारेमां वधारे उत्पादविरहनो काळ आ प्रमाणे छे:(१) चोवीश मुहूर्त. (२) सात अहोरात्र. (३) पन्नर अहोरात्र. (४) एक मास. (५) बे मास. (६) चार मास अने (७) छ मास. तथा ओछामां ओछो उत्पादविरह एक समयनो होय छे. ए प्रमाणे उद्वर्तनाना विरह संबंधी काळ विषे पण जाणवुं. अने नैरथिकोनी संख्या तो देवोनी समान छे. ते संख्या आछे एक वे, पण संस्थेय अने असंख्येय जीवो एक समवे उपने छे यये के अने उढ़तें छे." तियंचगतिमां विरहकाल आ प्रमाणे छेः–“विकर्लेद्रियोनो अने संमूर्छिमोनो वधारेमां बधारे बिरहकाळ भिन्न मुहूर्तनो छे. गर्भज जीवोनो वधारेमां वधारे विरहकाळ बार मुहूर्तनो होय छे. अने ए बचानो जोडामां ओलो विरहका एक समवनो छे." एक इंद्रियवाय जीवोनो विरहका जनथी. मनुष्यगतियां तो आ प्रमाणे छे:गर्भज मनुष्योनो बारेमा बधारे विरहका बार मुहूर्तनो अने संमूर्तिम मनुष्योनो बारेमां बधारे विरहकाळ चोवीस र्तनो छे अने ते बन्ने जाताना मनुष्योनो ओछामा ओछो विरहकाळ एक समयनो होय हे." देवगतिमां तो आ रीते छे:-"भवनपति अने ईशान ए पांचेमां बधारेमां बधारे विरहकाळ चोवीश मुहूर्तनो छे. अने ओछामां ओछो विरहकाळ एक समयनो छे" " ( ३ ) नव दिवस अने वीश मुहूर्त, (४) बार दिवस अने दश मुहूर्त, (५) साडी बाबीश दिवस, (६) पीस्ताळीश दिवस, (७) एंशी दिवस, (८) सो दिवस अने (९-१०) संस्थेय मारा एक वर्षनी अंदर आनत बने प्राणतमां तथा (११-१२) आरण भने अच्युतम संस्वेग वर्ष सो वर्षनी अंदर, एटो काळ जावो. तथा हवे मैवेयक विषे कहीश - नीचलामां संख्येय सो वर्ष, वचलामां संख्येय हजार वर्ष अने उपलामां संख्येय लाख वर्ष अनुक्रमे जाणयां- बगेमां पूर्व प्रमाणे काळ जागयो. विजय वगेरे विमानमां बधारमां बचारे चिरकाळ पल्योपमानो असंख्य भाग जागयो अने बचानां सौथी ओछामा ओछो एक समयनो विरहकाळ जाणवो. ए प्रमाणे वर्णवेलो देवोमां उपपातविरहकाळ जाणवो. अने ए ज रीते उद्वर्तना पण बधानी जाणवी.” “ जघन्ये - ओछामां ओछो-एक समय अने वधारेमां बधारे छ मास सिद्धिगतिनो उपपात विरहकाळ जाणवो, अने ते सिद्धिगति उद्वर्तना विनानी जछे अर्थात् त्यां गया पछी मरण होतुं नथी. " वानव्यंतर, ज्योतिषिक, सौधर्म ४ इति गुरुगमम्हेरे हुं वट्यो छेक मूढ निधिसम शुभसूत्र पांचमानी सुगूढ, प्रथम शतक टीवी धीवरोगी विधेरण वर मौका, शीघ्र अर्थों करीने. १. आ ' व्युत्कान्तिपद' प्रज्ञापनासूत्रमां (क० आ० पृ० २८६ - ३१९ ) छे. तेमां अनेक वातो विकासवादने लगती तद्दन नवी जाणवा जेवी छे. २. आ बधी गाथाओ त्रैलोक्यदीपिका (संग्रहणी) मां छे. ३. आ बधा आंकडाओ नरकना सूचक छे. ४. आ बधा आंकडाओ खर्गना छे. सूचक श्रीभरण करतां श्रीअभयदेवसूरिजी पूर्ति अने अवचूर्ति (दूओ ०१७८ १ १ टिप्पण) नुं अवलंबन कर्तु के अने तेथी से येने 'विवरणपती' एक नाम रूप आएं के अनु० प्रथम शतक समाप्त. येारूपः समुद्रेऽखिलचरिते क्षारभारे भयेऽखिन् दासी यः सयानां परकृतिकरणातजीबी तपखी। अस्माकं वीरवीरोऽनुगतनरवरो चाइको दान्तशान्त्रोदयात् श्रीवीरदेवः सकलशिवाय मारा यामुख्यः ॥१७ / Page #243 -------------------------------------------------------------------------- ________________ शतक २.-उद्देशक १. उच्खास.--पृथिवी वगेरेना जीवोने श्वासोच्छ्वास छ।-हा.-तेओ श्वासोच्छ्वासमा शुं ले अने शुं काढे!-एक जातनां (वासोच्छ्वासनां) अणुओ.-ते अणुओमा रूप, रस, गंध भने स्पर्श पण छ.-प्रज्ञापना सूत्र--नैरयिक,-छए दिशा.-पवनना जीवोने श्वासोच्छ्वास होया-ना-जीव पवनमाथी नीकळीने पाछो, अनेक बार पवनमा भावे-हा.-तेर्नु मरण केवी रीते थाय-माघात थवाथी.-सशरीर भने मशरीर.-पषनने चार शरीर.-सकर्मक मृतादी साधु,प्राण.-भूत-जीव.-सस्व.-विश. वेत्ता.-अकर्मक मृतादी साधु.-सिक-युद्ध.-मुक्त.-पारगत.-परंपरागत.--श्रीगौतमविहार.-आर्य श्री. स्कंदक. कृतंगला नगरी.-छत्रपलाशक चैत्य-श्रावस्ती नगरी-गर्दभाल परिव्राजक.-ऋग्वेदादि चार वेद.-इतिहास (पुराण)-निघंटु,-पष्टितंत्र.गणितशास्त्र.-वेदना छ अंग-शिक्षा.-कल्प -ज्याकरण,-पिंगळ.-निरुक्त.-ज्योतिःशास्त्र.-पिंगलक गमे श्रमण.–वैशालिकश्रावक-काल्यायनगोत्रीय स्कंदक परिव्राजक.-स्कंदक प्रत्ये पिंगलकना प्रश्नो.-लोकनो छेदो छ के नथी! -जीवनो छेडो छे के नथी! -सिडिनो छटो छे के नथी ?सिद्धनो छेडो छे के नथी-कया मरणधी जीव वधे अने घटे-स्कंदक परिव्राजकर्नु मौन. पण बार 'आक्षेपपूर्वक एनाए प्रश्नो.-स्कंदकने थपल . शंकादि.-श्रीमहावीर पधायांनी वात.-स्कंदकनो विचार.-श्रीमहावीर पासे जइ पूर्वोक्त प्रश्नना खुलासा लेवानी जिशासा.–श्रीमहावीरने सेववानी इच्छा. तापसनो बेष.-स्कंदक परिव्राजक विषे श्रीमहावीर भने श्रीगौतम बच्चे वातचित.-श्रीमहावीरना स्थान तरफ स्कंदकनुं गमन.-'स्कंदक साधु थशे एम श्रीगौतमनो प्रश्न.-हा.-स्कंदकने मावता जोइने श्रीगौतमे करेलो तेमनो आदर.-तेनी गुप्त वातनुं स्पष्टीकरण.-स्कंदकनो अचंबावालो 'प्रश्न.--श्रीगौतमना भर्माचार्य (महावीर) उपर स्कंदकनुं बहु मान.-ग्यावृत्तभोजी (नित्याहारी) श्रीमहावीर.-ओना शरीर सौदर्य-श्रीमहावीरने मळ्या पछी स्कंदकने थपलो हर्ष-स्कंदकना पूर्वोक्त प्रश्नोना खुलासा-द्रव्य, क्षेत्र, काळ अने भाव.-अमुक रीते लोक वगेरेनो छेडो छ भने अमुक प्रकारे वेनो छेडो नथी.-बालमरण..-पंडितमरण, बालमरणना बारमेदवलमरण. -वशाऽऽर्तमरण,-अंतःशल्यमरण, तद्भवमरण,-गिरिपतन.-तरुपतन.जलप्रवेश.-अग्निप्रवेश.-विषभक्षण,-शस्नावपात.-वैहानस.-गृहस्पृष्ट.-८ मरणोथी जीवनो संसार वधे.-पंडितमरणना वे भेद,-पादपोपगमन.भक्तप्रत्याख्यान.-निहारिम. अनिहारिम.-ए मरणोथी जीवनो संसार घटे. स्कंदकप्रतिबोध.-धर्म सांभळवानी तेनी इच्छा.-धर्मकथन.-श्रीमहावीरना प्रवचन उपर स्कंदकनी अडा-प्रीति.-तापस वेपनो परित्याग.-बळता संसारनो विचार.-श्रीमहावीर पासे साधु थवानी इच्छा.-श्रीस्कंदक साधु,तेने श्रीमहावीरे आपेली शिखामण.-स्कंदकनु आध्यात्मिक जीवन.-स्कंदकनुं अग्यार अंगोनुं भण.--प करवा माटे श्रीमहावीरनी अनुमति.-श्रीरकंदकनी धणी आकरी तपस्या.-मिक्षुनी बार प्रतिमा अने तेनु टुंकुं स्वरूप-गुणरत्नसंवत्सर तप भने तेनु द स्वरूप.--आकरी तपस्या करवाथी स्कंदकन शरीरनी क्षीणता. श्रीमहावीर पासे अनशन करवू' एवो श्रीरकंदकनो विचार.-क्षमापना.---विपुल पर्वत.-विपुल पंवत उपर घणा साधुभोनी साधे श्रीरकंदक.भगवंतने वंदना.-फरीवार व्रतनो उच्चार.-एक मास सुधी अनशन.-समाधिपूर्वक श्रीस्कंदक कालगमन. तेना पात्रो अने वस्रो साथे साधुभोर्नु पुनरागमन. श्रीगौतमप्रश्न-से स्कंदक कर गतिमा गया-अच्युतकल्प.-बावीश सागरोपमनी आवरदा.-महाविदहमा मुक्ति.-श्रीस्कंदकनुं जीवन समाप्त.१.गाहा: १.-आ बीजा शतकमां दश उद्देशको छे. अने ते उद्देशकोमा • ऊसास खंदए वि अ समुग्घाय पुढविं-दिअ अनउस्थि भासा य, नीचे प्रमाणेना अधिकारो छे:-प्रथम उद्देशकमां देवा य चमरचंचा समयक्खित्तथिकाय बियसए. अने स्कंदक नामना अनगार विषे अधिकार छे. बीजा उद्देशकमा समुद्धात विषे विवेचन छे. त्रीजा उद्देशकमां पृथिवी विषे विचार छे. चोथा उद्देशकमां इंद्रियो विषे विचार छे. पांचमा उद्देशकमा अन्यतीर्थिकनो अधिकार छे. छट्ठा उद्देशकमा भाषा संबंधे विवेचन छे. सातमा उद्देशकमां देवनो अधिकार छे. आठमा उद्देशकमा चमरचंचा नाम (देवनगरी)नी वात छे. नवमा उद्देशकमां समयक्षेत्रनुं स्वरूप छे अने दशमा उद्देशकमां अस्तिकाय संबंधे विवेचन छे. १. मूलच्छायाः-गाथाः-उच्छ्वासः स्कन्दकोऽपि च समुद्राताः पृथिवी-न्द्रियाणि अन्ययूधिका भाषा च, देवाश्च चमरचचा समयाः क्षेत्रम्-अस्तिकाया द्वितीयशः -अनु.. Page #244 -------------------------------------------------------------------------- ________________ २२४ श्रीरायचन्द्र-जिनागमसंग्रहे शतक २-उद्देशक १. २.ते' णं काले णं, ते णं समये णं रायगिहे णाम नयरे २.-ते काळे, ते समये राजगृह नामर्नु नगर हतुं. होत्था. वण्णओ. सामी समोसढे. परिसा णिग्गया. धम्मो कहिओ. वर्णक. स्वामी. (श्रीमहावीरस्वामी) समवसर्या-पधार्या. तेओनी पडिगया परिसा. - देशना सांभळवा सभा. नीकळी-मळी. तेओए धर्म कह्यो. ते सांभळी सभा विसर्जित थइ. ३. प्र० ते णं काले णं, ते णं समये णं जेढे अंतेवासी ३. प्र०–ते काळे, ते समये भगवंतना मोटा शिष्य जाव-पज्जुवासमाणे एवं वदासी:-जे इमे भंते ! बेइंदिया, तेइं- यावत्-पर्युपासना करता आ प्रमाणे बोल्याः-हे भगवन् । जे दिया, चउरिदिया, पंचिंदिया जीवा, एएसि णं आणामं वा, पाणामं आ बे इंदियवाळा, त्रण इंद्रियवाळा, चार इंद्रियवाळा अने पांच वा, उस्सासं वा, निस्सासं वा जाणामो पासामो. जे इमे पुढवि- इंद्रियवाळा जीवो छे. एओना अंदरना अने बहारना उच्छ्वासने काइया, जाव-वणफइकाइया एगिदिया जीवा; एएसि णं आणामं तथा अंदरना अने बहारना निःश्वासने जाणीए छीए, देखीए छीए. पा, पाणामं वा, उस्सासं वा, नीसासं वा न याणामो, न पासामो. पण जे आ एक इंद्रियवाळा पृथिवीना जीवो छे, यावत्-(पाणीना, एए णं भंते । जीवा आणमति वा, पाणमंति वा, उस्ससंति वा, वायुना, अग्निना अने) वनस्पतिना जीवो छे. तेओना अंदरना नीससंति वा? अने बहारना उच्छ्वासने तथा अंदरना अने बहारना निःश्वासने जाणता नथी, देखता नथी. तो शुं हे भगवन् ! ते एक इंद्रियवाळा जीवो अंदरना अने बहारना उच्छ्वासने ले छे! तथा अंदरना अने बहारना निःश्वासने मूके छे? 16 ता. गोयमा! एए विगं जीवा आणमति ३. उ०—हे गौतम ! हा, ए एक इंद्रियवाळा जीवो पण वा, पाणमंति वा, उस्ससंति वा, णिस्ससंति वा. बहारना अने अंदरना उच्छ्वासने ले छे तथा बहारना अने अंदरना निःश्वासने मूके छे. २.प्र.-किगं भंते ! एते जीवा आणमति वा, पाणमंति ४.प्र०-हे भगवन् ! ते जीवो केवा प्रकारनां द्रव्योंने था, उस्ससंति वा, णीससंति वा ? बहारना अने अंदरना श्वासमा ले छे ? तथा केवा प्रकारनां द्रव्योने बहारना अने अंदरना निःश्वासमा मूके छ ? .४. उ०-गोयमा । दन्वओ णं अणंतपएसिआई दवाई, ४. उ०- हे गौतम ! द्रव्यथी अनंत प्रदेशवाळां द्रव्योने. खेत्तओ असंखेजपएसोगाढाई, कालओ अन्नयरठितीआई, भावओ क्षेत्रथी असंख्य प्रदेशमा रहेलां द्रव्योने, काळथी कोइ पण जातनी वण्णमंताई, गंधमंताई, रसमंताई, फासमंताई आणमति वा, स्थितिवाळा (एक पळ रहेनारां के बे पळ रहेनारां वगेरे) द्रव्योने पाणमंति वा, उस्ससंति वा, नीससंति.वा. तथा भावधी वर्णवाळां, गंधवाळां रसवाळां अने स्पर्शवाळां द्रव्योने बहारना अने अंदरना श्वासमां ले छे. तथा तेवां ज द्रव्योने बहारना अने अंदरना निःश्वासमा मूके छे. ५.प्र०--जाइं भावओ वण्णमंताई आणमंति वा, पाणमंति ५. प्र०-हे भगवन् ! ते जीवो, भावथी वर्णवाळां जे वा, उस्ससंति वा, नीससंति वा; ताई कि एगवण्णाई आणमति द्रव्योने बहारना अने अंदरना श्वासमां ले छे तथा मूके छे ते द्रव्यो वा, पाणमंति वा, उससंति वा, नीससंति वा ? शुं एक वर्णवाळां छे? ५. उ०—आहारगमो णेयव्वो, जाव-पंचदिसं. ५. उ० हे गौतम! अहीं आहारगम जाणवो अने ते यावत्-पांच दिशा तरफथी श्वास अने निःश्वासनां अणुओ मेळये छे. १. मूलच्छायाः--तस्मिन् काले, तस्मिन् समये राजगृहं नाम नगरमभवत् . वर्णकः. खामी समवस्तः. पर्पद् निर्गता. धर्मः कथितः, प्रतिगता पर्षत्. तस्मिन् काले, तस्मिन् समये ज्येष्ठोऽन्तेवासी यावत्-पर्युपासीन एवम् अवादीतः ये इमे भगवन् ! द्वीन्द्रियाः, श्रीन्द्रियाः, चतुरिन्द्रियाः, पञ्चेन्द्रिया जीवा एतेषाम् भानामं वा, प्राणामं वा, उच्छ्वास षा, निःश्वास वा जानीमः, पश्यामः, ये इमे पृथिवीकायिकाः, यावत्-वनस्पविकायिका एकेन्द्रिया जीवाः, एतेषाम् आनाम बा, प्राणामं वा, उच्छ्वासं वा, निःश्वास वा न जानीमः, न पश्यामः. एते भगवन् ! जीवा आनमन्ति वा, प्राणमन्ति वा, उच्चसन्ति वा, निःश्वसन्ति' वा? हन्त, गौतम! एतेऽपि जीवा आनमन्ति वा, प्राणमन्ति वा, उच्छुसन्ति वा, निःश्वसन्ति वा. किं भगवन् । एते जीवा आनमन्ति वा, प्राणमन्ति वा, उच्चसन्ति वा, निःश्वसन्ति वा? गौतम! द्रव्यतोऽनन्तप्रदेशानि द्रव्याणि, क्षेत्रतोऽसंख्येयप्रदेशाऽवगाढानि, कालतोऽन्यतरस्थितिकानि, भावतो वर्णवन्ति, पान्धवन्ति, रसवन्ति, स्पर्शवन्ति आनमन्ति वा, प्राणमन्ति वा, उच्चसन्ति वा, निःश्वसन्ति वा. यानि भावतो वर्णवन्ति आनमन्ति वा, प्राणमन्ति वा, उच्चसन्ति वा, निःश्वसन्ति वा तानि किम् एकवर्णानि आनमन्ति वा, प्राणमन्ति वा, उच्सन्ति वा, निःश्वसन्ति वा! आहारगमो ज्ञातव्यः, यावत्-. पञ्चदिशम्:-अनु. Page #245 -------------------------------------------------------------------------- ________________ शतक २.-उद्देशक १. भगवत्सुधर्मस्वामिप्रणीत भगवतीसूत्र. २२५ ६.प्र० किणं भंते | नेरझ्या आणमंति वा, पाणमंति ६. प्र०-हे भगवन् । नैरयिको केवा प्रकारनां द्रव्योने वा, उस्ससंति वा, नीससंति वा ? बहारना अने अंदरना श्वासमां ले छे ? अने केवा प्रकारनां द्रव्योने बहारना अने अंदरना निःश्वासमा मूके छ ? ६. उ०-तं चेव जाव-नियमा छदिसि आणमंति वा, ६. उ०-हे गौतम! ते संबंधे पूर्व प्रमाणे ज जाणवु, पाणमंति वा, उस्ससंति वा, निस्ससंति. वा. अने यावत्-नियमे छए दिशामांधी बहारना तथा अंदरना श्वास अने निःश्वासनां अणुओने मेळवे छे. ७.-जीच-एगिंदिया वाघाय-निवाघाया य माणियव्वा. सेसा ७.—जीवो अने एकेंद्रियो संबंधे एम कहे के, तेओने नियमा छदिसिं. जो काइ व्याघात-बाधक-अडचण न होय तो तेओ बधी दिशा ओमांथी श्वास अने निःश्वासना अणुओ मेळवे छे. अने जो तेओने कांइ अडचण होय तो ते छए दिशामांथी श्वास अने निःश्वासना अणुओ मेळवी शकता नथी, पण कोइ वार त्रण दिशामांथी, कोई वार चार दिशामाथी अने कोइ वार पांच दिशामांथी श्वास अने निःश्वासनां अणुओ मेळवे छे अने बाकी बधा जीवो चोक्कस छए दिशामाथी श्वास तथा निःश्वासनां अणुओ मेळवे छे. १. व्याख्यातं प्रथमं शतम्, अथ द्वितीयं व्याख्यायते. तत्राऽपि प्रथमोद्देशकः, तस्य चाऽयम्-अभिसंबन्धः-प्रथमशताऽन्तिमोद्देशकान्ते जीवानाम् उत्पादविरहोऽभिहितः, इह तु तेषामेव उच्छ्वासादि चिन्त्यते इति एवंसंबन्धस्याऽस्य इदम् उपोद्घातसूत्राऽनन्तरं सूत्रम्'जे इमे' इत्यादि. यद्यपि एकेन्द्रियाणाम् आगमादिप्रमाणाद् जीवत्वं प्रतीयते, तथापि समुच्छ्वासादीनां साक्षाद् अनुपलम्भात् , जीवशरीरस्य च निरुच्छ्वासादेरपि कदाचिद् दर्शनात् पृथिव्यादिषु उच्छ्वासादिविषया शङ्का स्याद् इति. तन्निरासाय, 'तेषाम् उच्छ्वासादिकम् अस्ति' इत्येतस्याऽऽगमप्रमाणप्रसिद्धस्य प्रदर्शनपरम् इदं सूत्रम् अवगन्तव्यम् इति. उच्छ्वासाद्यधिकाराद् जीवादिषु पञ्चविंशतौ पदेषु उच्छ्वासादिद्रव्याणां स्वरूपनिर्णयाय प्रश्नयन् आहः-'किं णं भंते । जीवे' इत्यादि. 'किम्' इत्यस्य सामान्यनिर्देशत्वात् कानि किंविधानि दव्याणि इत्यर्थः. 'आहारगमो नेयव्वो त्ति प्रज्ञापनाया अष्टाविंशतितमाऽऽहारपदोक्तसूत्रपद्धतिरिहाऽध्येया इत्यर्थः, साच इयम्:-'दुवन्नाई, तिवन्नाई, जाव-पंचवनाई पि. जाई वन्नओ कालाई ताई कि एकगुणकालाई ? जाव-अनंतगुणकालाई पि' इत्यादिरिति. 'जीव-एगिंदिया' इत्यादि. जीवा एकेन्द्रियाश्च 'वाघाय-निव्वाघाय' त्ति मतुब्लोपाद् व्याघात-निर्व्याघातवन्तो भणितव्याः. इह च एवंपाठेऽपि निर्व्याघातशब्दः पूर्व द्रष्टव्यः, तदभिलापस्य सूत्रे तथैव दृश्यमानत्वात् , तत्र जीवा निर्व्याघात-सव्याघाताः सूत्रे एव दर्शिताः. एकेन्द्रियास्तु एवम्:-'पुढविक्काइया णं भंते ! कइदिसं आणमंति० ? गोयमा । निव्वाघाएणं छद्दिसिं, वाघायं पडुच सिय तिदिसिं' इत्यादि. एवम्-अप्कायादिषु अपि. तत्र निर्व्याघातेन षदिशम् , षड् दिशो यत्र आनमनादौ तत् तथा. व्याघातं प्रतीत्य स्यात् त्रिदिशम् , स्यात् चतुर्दिशम् , स्यात् पञ्चदिशम् आनमन्ति. यतस्तेषां लोकान्तवृत्तौ अलोकेन त्र्यादिदिक्षु उच्छ्वासादिपुद्गलानां व्याघातः संभवति इति.' 'सेसा नियमा छदिसि' ति शेषा नारकादित्रसाः षदिशम् आनमन्ति, तेषां हि सनाड्यन्तर्भूतत्वात् षड्दिशम् उच्छ्वासादिपुद्गलप्रहोऽस्त्येव इति. १. प्रथम शतकनुं विवेचन थइ चूक्यु. हवे द्वितीय शतकनुं विवेचन शरु थाय छे. अने तेमां पण तेनो प्रथम उद्देशक विवेचाय छे. अने तेनो संर्वष. अभिसंबंध आ छे:-'पहेला शतकना छेल्ला उद्देशकने छेडे जीवोनी उत्पत्तिनो विरह कह्यो छे. अने आ स्थळे तो ते ज जीवो संबंधी उच्छ्वास वगेरे विषे चिंतन थवानुं छे' ए प्रमाणेना संबंधवाळा आ पहेला उद्देशकनु, उपोद्घात सूत्र पछी तुरत ज आ सूत्र छ:-[जे इमे' इत्यादि.] जो के सूत्रतात्पर्य, पृथिवी, पाणी वगेरे (एक इंद्रियवाळा), जीवो छे-चैतन्यवाळा छे. ए वात आगम वगेरे प्रमाणोथी प्रतीत थाय छे. तो पण तेओने उच्छ्वास अने निःश्वास वगेरे होय छे के नहीं ? ए प्रमाणे शंका थवी, ए स्वाभाविक छे. कारण के जेम मनुष्य, पशु वगेरेनो उच्छ्वास अने निःश्वास नजरे जणाय छे तेम पृथ्वी, पाणी वगेरेनो उच्छ्वास तथा निःश्वास नजरे जणातो नथी. शं०-कदाच एम कहेवामां आवे के, ज्यारे ते पृथ्वी वगेरे चैतन्य- शंका. वाळा छे, एम प्रतीत थइ शके छे, त्यारे तेओना उच्छ्वास विषे शंका थवानुं कारण नथी. कारण के जीवमात्रने उच्छ्वास अने निःश्वास होय छे . ए वात आवाळगोपाळने प्रतीत छे. तो अहीं तेना (पृथ्वी वगेरेना) उच्छवास वगेर विषे शंका थवानुं शुं कारण ? समा०-जो के जीव मात्रने समाधान. उच्छ्वास तथा निःश्वास वगेरे होय छे, ए वात जगजाहेर छे. पण केटलाक जीवता जीवोनुं (डेडका वगेरेनुं) शरीर (धणी वार घणा काळ सुधी) उच्छ्वास अने निःश्वास विनानुं देखाय छे, माटे पृथ्वी वगेरेना जीवो पण तेवा प्रकारना छे के मनुष्यादिनी पेठे श्वासोच्छ्वासवाळा छ । ए प्रमाणे १. मूलच्छायाः-कि भगवन् ! नैरयिका आनमन्ति वा, प्राणमन्ति वा, उच्छ्रसन्ति वा, निःश्वसन्ति यातचैव यावत्-नियमेन षदिशम् आनमन्ति वा, प्राणमन्ति वा, उच्छुसन्ति वा, निःश्वसन्ति वा. जीव-एकेन्द्रिया व्याघातात्, निव्याघाताच भणितव्याः, शेषा नियमात् पदिशम्:-अनु. १.प्र. छायाः-द्विवर्णोनि, त्रिवर्णानि, यावत्-पञ्चवर्णान्यपि. यानि वर्णतः कालानि तानि किमेकगुणकालानि ? यावत्-अनन्तगुणकालानि अपि. २. पृथिवीकायिका भगवन् ! कतिदिशम्-आनमन्ति ! गौतम । निर्व्याघातेन षड्दिशम् , व्याघातं प्रतीत्य स्यात् त्रिदिशम्:-अनु. २९ भ० सू० . Page #246 -------------------------------------------------------------------------- ________________ २२६ श्रीरायचन्द्र-जिनागमसंग्रहे शतक २.-उद्देशक १. शंका थाय ते सुसंगत छे. तथा घणा काळ सुधी श्वासोच्छ्वासने नहीं लेनारा जीवोने पण कोइ काळे तो श्वासोच्छ्वास लेवो ज पडे छे अने ते आपणने नजरे देखाय छे. पण पृथिवी बगेरेना जीवोनो श्वासोच्छ्वास तो कोइ काळे नजरे जणातो ज नथी माटे पण तेओने-पृथिवी वगेरेना जीबाने-श्वासोच्छ्वास छे के केम ? ए संदेह थवो ए स्थाने ज छे. तो हवे ते शंकाने दूर करवा सारु अने 'पृथिवी वगेरेना जीवोने उच्छ्वास वगेरे होय छे' ए प्रमाणेनी आगम प्रमाणथी प्रसिद्ध थएली वातने दर्शावनाएं आ सूत्र समजवु. उच्छ्वास वगेरेनो अधिकार होवाथी जीवादिक पञ्चीश पदोमा उच्छ्वासादिकनां अणुओना स्वरूप संबंधी निर्णय करवा सारु प्रश्न करतां कहे छे के:-['किं' णं भंते ! जीवे' इत्यादि.] उच्छ्वास तथा प्रशापना- निःश्वासनां द्रव्यो केवा प्रकारनां होय छे ? ['आहारगमो नेयव्यो ति] प्रेज्ञापनासूत्रमा कहेल अट्ठावीशमा आहारपदनां सूत्रो अहीं कहेवा. ते आ श्वासोच्छ्वासना म. प्रमाणे छ:-"बे वर्णवाळां, त्रण वर्णवाळां अने यावत्-पांच वर्णवाळां.पण. जे अणुओ वर्णथी काळां छे, ते शुं एकगुण काळां छ ? के यावत् णुओ केवा र अनंतगुण काळां छ? यावत्-ते अनंतगुण काळा पण छे" इत्यादि. ['जीव-एगिदिया' इत्यादिः] जीवो अने एक इंद्रियवाळा जीवो [ 'वाघायव्याघात-निर्व्याघात. निव्वाघायै ति] व्याघातवाळा अने निर्व्याघातवाळा कहेवा. तेमां व्याघात विनाना अने व्याघातवाळा जीवो सूत्रमा ज दर्शाव्या छे. एक इंद्रियवाळा कया कया जीवो के जीवो तो आ प्रमाणे छ:-"हे भगवन् ! पृथिवीकायिको केटली दिशाओमाथी श्वास अने निःश्वासनां अणुओ मेळवे छे ? हे गौतम ! व्याघात टली दिशाओमा- न होय तो छए दिशामांधी अने जो व्याघात होय तो कदाच त्रण. दिशामांथी श्वास तथा निःश्वासनां अणुओ मेळवे छे” इत्यादि. ए प्रमाणे थी सास अने अप्काय वगेरेमां पण समजवं. त्यां जो व्याघात न होय तो छए दिशामांथी अने जो व्याघात होय तो कदाच त्रण दिशामांथी, कदाच चार गुभो मेळवे दिशामांथी तथा कदाच पांच दिशामांथी श्वास अने निःश्वासनां अणुओ मेळवे छे. कारण के ते पृथिवीकायिक वगेरे लोकने छेडे पण रहे छे माटे त्र्यादि-त्रण वगेरे-दिशामाथी श्वास अने निःश्वासनां अणुओ मेळववामां अलोकद्वारा तओने व्याघात-अडचण-थाय छे. [ सेसा नियमा छद्दिसिं' ति] बाकीना नैरयिक वगैरे त्रस जीवो छए दिशामांथी श्वास अने निःश्वासनां अणुओ मेळवे छे. कारण के तेओ त्रसनाडीनी अंतर्भूत होवाथी तेओने छए दिशामाथी श्वास तथा निःश्वासनां अणुओ मळी शके छे. वायु. ८. प्र०-वाउयाए णं भंते ! वाउयाए चेव आणमंति वा, ८. प्र०-हे भगवन् ! वायुकाय वायुकायोने ज अंदरना 'पाणमंति वा, उससंति वा, नीससंति ? अने बहारना श्वासमां ले छे ? तथा तेओने ज अंदरना अने बहा. रना निःश्वासमां के छ ? ८. उ०–हता, गोयमा ! वाउआए णं जाव-नीससंति वा. ८. उ०—हे गौतम ! हा, वायुकाय वायुकायोने ज यावत् अंदरना अने बहारना निःश्वासमां मूके छे. ९.प्र०-वाउयाए णं भंते ! वाउयाए चेव अणेगसयसह- ९. प्र०-हे भगवन् ! वायुकाय वायुकायमां ज अनेक स्सखुत्तो उद्दाइत्ता, उद्दाइत्ता तत्थेव मुज्जो मुजो पञ्चायाइ ? लाखवार मरीने (बीजे जइने) पाछो त्यां ज (वायुकायमा ज) आवे-उत्पन्न थाय ? १. 'किम्' ए सामान्य निर्देश होवाथी उपर प्रमाणे अर्थ थयो छे:-श्रीअभय. २. प्रज्ञापनासूत्रमा आहारपद २८ मुं छे. तेना बे उद्देशक छे. तेमा प्रथम उद्देशकमां ११ बाबतनो समावेश छे अने बीजा उद्देशकमा मुख्य १३ बाबत विवेचन छे. तेनुं संक्षिप्त खरूप आ छे: सचित्ताऽऽहारट्ठी केवैति किं वा वि सवतो चेव, कतिभाग सब्वे खलु २८ मा आहारपदना प्रथम उद्देशकमां नीचे लखेला विषयो परत्वे परिणीमे चेव बोद्धव्वे. एगिदियसरीरादि लोमौहारे तहेव मणभक्खी, विवेचन छे:-1. जीवो शुं जीववाळी वस्तु खाय छे के निर्जीव वस्तु खाय . एतेसिं तु पदाणं विभावणा होइ कायव्वा.. छ२. जीवोने आहार लेवानो अभिलाष थाय छे के केम ? ३. जीवोने केटले केटले वखते जमवानी जरूर पडे छे ? ४. जे वस्तुओने जीवो जमे छे ते वस्तुओर्नु स्वरूप शुं छे ? ५. जीवो पोताना शरीरना दरेक भागद्वारा आहार लइ शके छ ? ६. जे अणुओने खावा माटे लीधां होय, तेमांनो केटलो भाग खवाय छे, केटलो भाग चखाय छे अने केटलो भाग नाश पामे छे ? ७. खावा माटे लीधेलो बधो खोराक खवाय छे? ८. आहारनुं परिणाम शुं छे-खाधेलो खोराक शरीरमां केवे रूपे परिणमे छे? ९. एक इंद्रियवाळा, बे इंद्रियवाळा, त्रण इंद्रियवाळा, चार इंद्रियवाळा अने पांच इंद्रियवाळा जीवोनां शरीरनां अणुओने जीवो खाय छे १ १०. लोमाहार-कंवाटावती लेवाता आहार-नुं स्वरूप. ११. अने मनोभक्षो देवोना आहारर्नु खरूप 'देवो खावानी इच्छा करे के तुरत ज धराइ जाय' ते केवी रीते छे ! (आ प्रथम उद्देशक पृ-७१८ थी ७३६ सुधी क० आ० मा छे.) आहार भविय सैन्नी लेस्सा दिही य संजय कैसाए, नार्णी जोगुं—वओगे ए आहार पदना बीजा उद्देशकमां नीचे जणावेल विषयो संबंधी विवेवैदे य सरीर पर्जत्ती. ' चन छे:-१. सामान्य आहार. .२. भव्य जीवोनो आहार. ३. संझी' जीवोनो आहार. ४. लेश्यावाळा जीवोनो आहार. ५. दृष्टिवाळा ( सम्यग्दृष्टि, मिथ्यादृष्टि अने मिश्रदृष्टिवाळा ) जीवोनो आहार. ६. संयमी जीवोनो आहार. ७. कषायवाळा जीवोनो आहार. ८. ज्ञानवाळा जीवोनो आहार. ९. योग(शरीरयोगादि)वाळा जीवोनो आहार. १०. उपयोगवाळा जीवोनो आहार. ११. वेद (पुरुषवेद वगेरे ) वाळा जीवोनो आहार. १२. शरीरवाळा जीवोनो आहार. अने १३. पर्याप्तिवाळा जोवोनो आहार. (आ बीजो उद्देशक पृ-७३६ थी ७५० सुधी क• आ• मां छे.)-प्रज्ञापना सूत्र मुद्रित, पृ-७१८ थी ७५०:-अनु० ३. अहीं 'मतुप' प्रत्यय आवीने लोपाइ गयो छे. वळी जो के अहीं आ पाटनो उपर प्रमाणे निर्देश छे. तो पण 'नियांधात' शब्दने पहेलो समः वो. कारण के सूत्रमा तेनो तेम ज निर्देश छ:-श्रीअभय. १. मूलच्छायाः-वायुकायो भगवन् ! वायुकायान् चैव आनमन्ति वा, प्राणमन्ति वा, उच्चसन्ति वा, निःश्वसन्ति ? हन्त, गौतम! वायुकाया य वत् निःश्वसन्ति वा. वायुकाया भगवन् । वायुकाये चैव अनेकशतसहस्रकृत्वोऽपद्रुत्य अपद्रुत्य तत्रैव भूयो भूयः प्रत्यायाति ?:-अनु. . Page #247 -------------------------------------------------------------------------- ________________ शतक २.-उद्देशक १. भगवत्सुधर्मस्वामिप्रणीत भगवतीसूत्र. २२७ ९. उ०-हता, गोयमा / जाव-पञ्चायाइ. ९. उ०-हे गौतम! हा, यावत्-ते पाछो त्यां ज आवे. १०.३०-से भंते । किं पुढे उद्दायाति, अपुढे उद्दायाति १०. प्र०—हे भगवन् । ते वायुकाय स्वजातिना अथवा परजातिना जीवो साथे अथडावाथी मरण पामे ! के कोइ साथे अथडाया सिवाय मरण पामे ! । १०. उ०-गोयमा ! पुढे उद्दाति, नो अपुढे उदाइ. १०. उ०—हे गौतम ! ते वायुकाय स्वजातिना के परजा तिना जीवो साथे अथडावाथी मरण पामे. पण कोइ साथे अथ डाया सिवाय ते मरे नहीं.. ११. प्र०–से भंते ! किं . ससरीरी निक्खमइ, असरीरी ११. प्र०. हे भगवन् । ते वायुकाय मरीने ज्यारे बीजी निक्खमइ ? गतिमां जाय छे त्यारे शुं ते शरीरवाळो थइने जाय छे ? के शरीर विनानो थइने जाय छे? ११. उ०—गोयमा ! सिय ससरीरी निक्खमइ, सिय ११. उ०—हे गौतम ! ते कथंचित् शरीरवाळो थइने जाय असरीरी निक्खमइ. छे अने कथंचित् शरीर विनानो थइने जाय छे. १२. प्र०—से केणद्वेणं भंते ! एवं वुच्चइ-'सिय ससरीरी १२. प्र०—हे भगवन् ! तेम कहेवानुं शुं कारण के, 'ते निक्खमइ, सिय असरीरी निक्समई? कथंचित् शरीरवाळो. थइने जाय छे अने कथंचित् शरीर विनानो थइने जाय छे! १२. उ०-गोयमा । वाउयायस्स णं चत्तारि सरीरया पण्ण- १२. उ०—हे गौतम ! वायुकायने चार शरीर कह्यां छे. ता, तं जहाः-ओरालिए, वेउन्विए, तेयए, कम्मए. ओरालिय- ते आ प्रमाणे:-औदारिक, वैक्रिय, तैजस अने कार्मण. तेमा वेउब्वियाई विप्पजहाय तेयय-कम्मएहि निक्खमइ, से तेणद्वेणं औदारिक अने वैक्रिय शरीरने छोडीने जाय छे माटे शरीर विनानो गोयमा । एवं वुच्चइ-'सिय सरीरी, सिय असरीरी निक्खमइ. थइने जाय छे अने तैजस तथा कार्मण शरीरने साथे लइने जाय छे माटे शरीरवाळो थइने जाय छे. हे गौतम! ते कारणथी पूर्व प्रमाणे कयुं छे. २. अथ एकेन्द्रियाणाम् उच्छ्वासादिभावात् , उच्छ्वासादेश्च वायुरूपत्वात् किं वायुकायिकानामपि उच्छ्वासादिना वायुना एव भवितव्यम् ? उत अन्येन केनाऽपि पृथिव्यादीनाम् इव तद्विलक्षणेन ! इत्याऽऽशङ्कायां प्रश्नयन् आह:-'वाउयाए णं' इत्यादि. अथ उच्छ्वासस्याऽपि वायुत्वाद् अन्येन उच्छ्वासवायुना भाव्यम्, तस्याऽपि अन्येनेव, एवमनवस्था. नैवम् , अचेतनत्वात् तस्य. किं च, योऽयमुच्छवासवायुः स वायुत्वेऽपि न वायुसंभविऔदारिक-वैक्रियशरीररूपः, तदीयपुद्गलानाम् आन-प्राणसंज्ञितानाम् औदारिक-वैक्रियशरीरपुद्गलेभ्योऽनन्तगुणप्रदेशत्वेन सूक्ष्मतया एतच्छरीराऽव्यपदेश्यत्वात् , तथा च प्रत्युच्छ्वासादीनामभाव इति नाऽनवस्था. 'वाउयाए णं मंते !' इति. अयं च प्रश्नो वायुकायप्रस्तावाद् विहितः, अन्यथा पृथिवीकायिकादीनामपि मृत्वा स्वकाये उत्पादोऽस्त्येव, सर्वेषामेषां कायस्थितेरसंख्याततया, अनन्ततया च उक्तत्वात्. यदाहः-"असंखोसप्पिणीओस्सप्पिणीउ एगिदियाण चउण्हं, ता चेव ऊ अणंता वणस्सईए उ बोधव्वा." तत्र वायुकायो वायुकाये एवानेकशतसहस्रकृत्वः, 'उद्दाइत्त' त्ति अपद्रुत्य मृत्वा, 'तत्थेव' त्ति वायुकाये एव, 'पञ्चायाइ' त्ति प्रत्याजायते उत्पद्यते. 'पुढे उद्दाइ ति स्पृष्टः स्वकायशस्त्रेण, परकायशस्त्रेण वाऽपद्रवति म्रियते. 'नो अपडे ति सोपक्रमाऽपेक्षमिदम् , 'निक्खमइ' त्ति स्वकलेवराद् निस्सरति. 'सिय सरीरि' त्ति स्यात् कथंचित् , 'ओरालिय-वेउब्वियाई विप्पजहाय' इत्यादि. अयमर्थ:-औदारिक-वैक्रियाऽपेक्षया अशरीरी, तैजस-कार्मणाऽपेक्षया तु सशरीरी निष्कामति इति.. २. एक इंद्रियवाळा जीवोने उच्छ्वास वगेरे होय छे अने ते उच्छ्वासादि वायुरूप छे. तो शुं वायुकायिक जीवोना पण उच्छवासादि वायुरूप वायुनो उच्वाद छे? के पृथिवी वगेरेना उच्छ्वासादिनी पेठे वायुथी विलक्षण छे? ए आशंकानुं निराकरण करवा हवे प्रश्न करतां कहे छे केः-[ 'वाउयाए ' केवो । इत्यादि.] शं०-पृथिवी पोते पृथिवीरूप छे अने तेनो श्वास, निःश्वास वायुरूप छे. ए जरीते पाणी वगेरेमां पण समजवू. पण वायुमां तेथी जूदी शंका. ज रीति छे-वायु पोते वायुरूप छे अने तेनो श्वास अने निःश्वास पण वायुरूप छे. ज्यारे वायु वायुरूप छे तो पण तेने वायुरूप बीजा श्वास, निःश्वासनी जरूर रहे छे त्यारे वायुरूप श्वास, निःश्वासने पण बीजा वायुरूप श्वास, निःश्वासनी जरूर रहे ए घटतुं ज छे. अने जो एम थाय १. मूलच्छायाः-हन्त, गौतम ! यावत्-प्रत्यायाति. स भगवन्! किं स्पृष्ट उद्भवति, अस्पृष्ट उद्वति ? गौतम! स्पृष्ट उद्रवति, नो अस्पृष्ट उद्वति. - स भगवन् ! किं सशरीरी निष्कामति, अशरीरी निष्कामति ? गौतम! स्यात् सशरीरी निष्कामति, स्याद अशरीरी निष्कामति. तत् केनाऽर्थेन भगवन् ! एवम् - उच्यते-स्यात् सशरीरी निष्कामति, स्याद् अशरीरी निष्कामति. गौतम! वायुकायस्य चत्वारि शरीराणि प्रज्ञप्तानि, तद्यथाः-औदारिकम् , वक्रियम् , तेजसम्, कार्मणम् औदारिकवैक्रिये विप्रहाय तैजस-कार्मणाभ्यां निष्कामति, तत् तेनाऽर्थेन गीतम! एवम् उच्यते-स्यात् सशरीरी, स्याद् अशरीरी निष्कामतिः-अनु. १. प्र. छायाः-असंख्यावसर्पिणी-उत्सर्पिण्यः एकेन्द्रियाणां चतुर्णाम् , ताश्चव तु अनन्ता वनस्पतेस्तु योद्धव्याः-अनु. . Page #248 -------------------------------------------------------------------------- ________________ २२८ श्रीरायचन्द्र-जिनागमसंग्रहे शतक २.-उद्देशक १. समाधान तोते श्वास, निःश्वासनो कोइ दिवस आरो ज न आवे-अनवस्था दूषण आवे. तो तेनु केम? समा०-श्वास, निःश्वासनी जरूर जीवने-चैतन्यवाळा प्राणिने-होय छे. पण जे निर्जीव होय छे तेने श्वास वगेरे होता नथी. वायु चैतन्यवाळो छे माटे तेने श्वास, निःश्वासनी जरूर छे..पण जे उच्छवासयास, निःश्वासरूप-वायु छे ते तो निर्जीव-जड-छे माटे तेने वीजा श्वास वगैरेनी जरूर रहे तेम नथी अने तेथी अनवस्था पण आवती नथी. बळी आ उच्छवास-श्वास, निःश्वास-वायुरूप छे पण ते वायुकायना औदारिक अने वैक्रियशरीररूप नथी. कारण के आन, 'प्राण नामवाला उच्छवासश्वास अने निःश्वास-नां पगलो, ते औदारिक शरीरना अने वैक्रिय शरीरनां पुद्गलो करतां अनंतगुण प्रदेशवाळां होवाथी सुक्ष्म छे माटे ते उच्छवास -श्वास, निःश्वासरूप-वायु ते आ चैतन्यवाळा वायुना शरीररूप नथी. तात्पर्य ए के, उच्छ्वास-श्वास, निःश्वासरूप-वायु जड छ माटे तेने श्वास. माखनो बायुमा निःश्वासनी जरूर नथी अंने तेम होवाथी अनवस्था पण नथी. [ 'वाउयाए णं मंते' इति ] आ प्रश्न वायुकायनो प्रस्ताव होवाथी वायुकाय संबंधे कों छे. नहीं तो आ प्रश्न पृथिवीकायिकादिकमां पण लागु पडे छे. कारण के पृथिवीकायिकादिको पण तेओनी कायस्थितिना असंख्यपणाने तथा अनंतपणाने लीधे मरण पामीने पाछा पोताना कायमां जन्म ले छे. कयुं छे के:-"एक इंद्रियवाळा चार प्रकारना जीवोनी कायस्थिति असंख्य अवसर्पिणी अने उत्सर्पिणी सुधी होय छे. अने वनस्पतिकायनी कायस्थिति तो अनंत अवसर्पिणी अने उत्सर्पिणी सुधी जाणवी." तेमां वायुकाय वायुकायमा ज अनेक वायुन मरण. लाखवार [ 'उद्दाइत्त'त्ति] मरीने [ 'तत्वेव'त्ति ] वायुकायमा ज [ 'पञ्चायाइ'त्ति ] उत्पन्न थाय छे. [ 'पुढे उद्दाइ' ति] पोताना कायरूप शस्त्र साधे अथवा परकायरूप शस्त्र साथे अथडावाथी मरण पामे छे. ['नो अपुढे' ति] आ सूत्र सोपक्रमनी अपेक्षाए छे. [ 'निक्खमइ' ति ] शरीरथी नीकले सशरीर भने छे. [सिय सरीरि' ति] स्यात् एटले कथंचित्-कोइ प्रकारे-कोइ रीते, [ 'ओरालिय-वेउन्बियाई विप्पजहाय' इत्यादि.] तेनो आ अर्थ छ:अशरीर. आदारिक अने वैक्रिय शरीरनी अपेक्षाए शरीर विनानो थइने नीकळे छे, तथा तैजस अने कार्मण शरीरनी अपेक्षाए तो शरीरवाळो थइने नीकळे छे. ___ मृताऽदी अनगार. १३.प्र०-मडाई णं भंते ! नियंठे नो निरुद्धभवे, नो १३. प्र०-हे भगवन् ! जेणे संसारने निरोध्यो-रोक्यो-नथी. निरुद्धभवपवंचे, णो पहीणसंसारे, णो पहीणसंसारवेअणिजे, णो जेणे संसारना प्रपंचोने निरोध्या नथी, जेनो संसार क्षीण थयो नथी, वोच्छिन्नसंसारे, णो वोच्छिन्नसंसारवेअणिजे, नो निद्विअद्वे, नो जेनुं संसारवेदनीयकर्म क्षीण थयुं नथी, जेनो संसार व्युच्छिन्ननिहिअट्ठकरणिजे पुणरवि इत्थत्थं हवं आगच्छइ ? छेदाएलो-नथी, जेनुं संसारवेदनीयकर्म व्युच्छिन्न नथी, जे सिद्धप्रयोजन-कृतार्थ-नथी अने जेर्नु काम, समाप्त थएल कार्यनी पेठे पूर्ण नथी तेवो मृतादी (प्रासुकभोजी) निथ-अनगार-शुं फरीने पण शीघ्र मनुष्यपणुं वगेरे भावोने पामे ? १३. उ०-हंता, गोयमा ! मडाई णं नियंठे, जाव-पुण- . १३. उ०-हे गौतम | हा, पूर्व प्रमाणेना स्वरूपवाळो रवि इत्थत्यं हव्वं आगच्छइ. निग्रंथ यावत्-फरीने पण शीघ्र मनुष्यपणुं वगेरे भावोने पामे. १४.० से णं भंते । किति वत्तव्वं सिया ? . . १४. प्र०-हे भगवन् ! ते निथना जीवने कया शब्दधी बोलावाय! ११. उ०-गोयमा ! 'पाणे' ति वत्तव्यं सिया, 'भए'त्ति १४. उ०-हे गौतम ! ते कदाच 'प्राण' कहेवाय, कदाच वत्तव्वं सिया, 'जीवे त्ति वत्तव्वं सिया, "सत्ते' त्ति वत्तव्वं सिया, 'भूत' कहेवाय, कदाच 'जीव' कहेवाय, कदाच 'सत्त्व' कहेवाय, 'विष्णु' त्ति वत्तव्वं सिया, 'वेयो' त्ति वत्तव्वं सिया; पाणे, भूए, कदाच 'विज्ञ' कहेवाय अने कदाच 'वेद' कहेवाय तथा कदाच जीवे, सत्ते, विण्ण, वेदेत्ति वत्तव्वं सिया. 'प्राण' 'भूत' 'जीव' 'सत्त्व' 'विज्ञ' अने 'वेद' पण कहेवाय. १५.५०-से केणद्वेणं 'पाणे' त्ति वत्तव्वं सिया, जाव- १५..प्र०—हे भगवन् ! ते 'प्राण' कहेवाय अने यावत्'विनु' त्ति, 'वेयो त्ति वत्तव्वं सिया ? 'विज्ञ' अने 'वेद' कहेवाय, तेनुं शुं कारण ? १५. उ०-गोयमा ! जम्हा आणमइ वा, पाणमइ वा, १५. उ०--हे गौतम ! ते निथनो जीव बहार अने अंदर उस्ससइ वा, णसिसइ वा तम्हा 'पाणे' त्ति वत्तव्वं सिया. जम्हा श्वास तथा निःश्वास ले छे माटे ते 'प्राण' कहेवाय. तथा ते थवाना भूते, भवति, भविस्सति य तम्हा 'भए' त्ति वत्तव्वं सिया. जम्हा स्वभाववाळो छे-थयो छे, थाय छे अने थशे-माटे 'भूत' कहेवाय. जीवेति, जीवत्तं, आउयं च कम्म उवजीवति तम्हा 'जीवे' त्ति तथा जीवे छे अने जीवपणाने तथा आयुष्यकर्मने अनुभवे छे वत्तव्वं सिया, जम्हा सत्ते सुभाऽसुभेहि कम्मेहिं तम्हा 'सत्ते' त्ति माटे 'जीव' कहेवाय. तथा शुभ अनें अशुभ कर्मोवडे संबद्ध छे १. मूलच्छायाः-मृतादी भगवन्! निर्ग्रन्थो नो निरुद्धभवः, नो निरुद्धभवप्रपञ्चः, नो प्रहीणसंसारः, नो प्रक्षीणसंसारवेदनीयः, नो व्यवच्छिन्नसंसारः, नो व्यवच्छिन्नसंसारवेदनीयः, नो निष्ठितार्थः, नो निष्ठितार्थकरणीयः पुनरपि इत्यर्थ. शीघ्रम् आगच्छति ? हन्त, गौतम ! मृतादी निर्ग्रन्थः, यावत्पुनरपि इत्यर्थ शीघ्रम् आगच्छति. तद् भगवन्! किम् इति वक्तव्यं स्यात् ! गौतम! प्राण इति वक्तव्यं स्यात् , भूत इति वक्तव्यं स्यात् , जीव इति वक्तव्यं स्यात् , सत्त्व इति वक्तव्यं स्यात् , विज्ञ इति वक्तव्यं स्यात् , वेदयिता इति वक्तव्यं स्यात् ; प्राणः, भूतः, सत्त्वः, विज्ञः, वेदयिता इति वक्तव्यं स्यात्. तत् केनाऽर्थेन प्राण इति वक्तव्यं स्यात् , यावत्-विज्ञः इति, वेदयिता इति वक्तव्यं स्यात् ! गौतम ! यस्माद् आनमति. बा, प्राणमति वा, उच्छ्वसति वा, निःश्वसति वा तस्मात् प्राण इति वक्तव्यं स्यात् , यस्माद् भूतः, भवति, भविष्यति च तस्माद् भूत इति वक्तव्यं स्यात्. यस्माद् जीवति, जीवत्वम् , आयुष्कं च कर्म उपजीवति तस्माद् जीव इति वक्तव्यं स्यात्. यस्मात् सक्तः शुभाशुभैः कर्मभिः तस्मात् सत्त्व इतिः-अनु. . Page #249 -------------------------------------------------------------------------- ________________ शतक २.-उद्देशक ?. भगवत्सुधर्मस्वामिप्रणीत भगवतीसूत्र. २२९ वत्तव्यं सिया. जम्हा तित्त-कडु-कसायं-ऽबिल-महुरे रसे जाणइ माटे 'सत्त्व' कहेवाय छे. तथा कडवा, कषाएला, खाटा अने तम्हा 'विन त्ति वत्तव्वं सिया. वेदेति य सुह-दुक्खं तम्हा मीठा रसोने जाणे छे माटे 'विज्ञ' कहेवाय छे अने सख तथा 'वेदो' त्ति वत्तव्यं सिया, से तेणद्वेणं पाणे ति वत्तव्वं .सिया, दुःखने भोगवे छे माटे 'वेद' कहेवाय छे. माटे ते हेतथी ते नि जाव-वेदो त्ति वत्तव्वं सिया. . थनो जीव 'प्राण' अने यावत्-'वेद' कहेवाय छे. १६. प्र०-मडाई णं भंते ! नियंठे निरुद्धभवे, निरुद्धभवप- १६. प्र०-हे भगवन् ! जेणे संसारने रोक्यो छे. जेणे वंचे. जाव-निद्विअट्टकरणिजे णो पुणरवि इत्थत्थं हव्वं आगच्छइ? संसारना प्रपंचने रोक्यो छे, यावत्-जेनुं कार्य, समाप्त थएल कार्यनी पेठे पूर्ण छे तेवो मृतादी निग्रंथ शुं फरीने पण शीघ्र मनुष्यपणुं वगेरे भावोने न पामे ? १६. उ०—गोयमा! मडाई णं नियंठे जाव-नो पुणरवि १६. उ०—हे गौतम ! हा, पूर्व प्रमाणेनो मृतादी निग्रंथ इत्थत्यं हव्वं आगच्छइ. यावत्-फरीने पण शीघ्र मनुष्यपणुं वगेरे भावोने पामतो नथी. १७.प्र०—से णं भंते ! किं वत्तव्वं सिया ? १७. प्र०—हे भगवन् ! ते निग्रंथनो जीव कया शब्दथी बोलावाय ? १७. उ०—गोयमा ! 'सिद्धे' त्ति वत्तव्वं सिया, 'बुद्धे' त्ति १७. उ०—हे गौतम ! ते 'सिद्ध' कहेवाय. 'बुद्ध' कहेवाय. वत्तव्वं सिया, 'मुत्ते' त्ति वत्तव्वं सिया, 'पारगए' त्ति वत्तव्वं सिया, 'मुक्त' कहेवाय. 'पारगत-पारने पामेलो'-कहेवाय. 'परंपरागत'परंपरगए' त्ति वत्तव्वं सिया; 'सिद्धे, बुद्धे, मुत्ते, परिनिव्वुडे, अनुक्रमे-एक पगथिएथी बीजे अने बीजे पगथिएथी त्रीजे एवी अंतकडे, सव्वदुक्खप्पहीणे ति वत्तव्वं सिया. ' रीते संसारना पारने पामेलो'-कहेवाय. अने ते 'सिद्ध' 'बुद्ध' 'मुक्त' 'परिनिर्वृत' 'अंतकृत्' तथा 'सर्वदुःखप्रहीण' कहेवाय. सेवं भंते !, सेवं भंते ! ति भगवं गोयमे समणं भगवं महा- हे भगवन् ! ते ए प्रमाणे छे, हे भगवन् ! ते ए प्रमाणे छे वीरं वंदति, नमसति, संजमेणं तवसा अप्पाणं भावमाणे विहरति. एम कही भगवान् गौतम श्रमण भगवंत. महावीरने वांदे छे, नमे छे अने संयम तथा तपवडे आत्माने भावता विहरे छे. ३. वायुकायस्य पुनः पुनस्तत्रैव उत्पत्तिर्भवति इत्युक्तम्, अथ कस्यचिद् मुनेरपि संसारचक्राऽपेक्षया पुनः पुनस्तत्रैव उत्पत्तिः स्याद् • इति दर्शयन् आह:-'मडाई णं भंते । नियंठे' इत्यादि. मृतादी प्रासुकभोजी, उपलक्षणत्वाद् एषणीयादी च' इति दृश्यम्. निम्रन्थः साधुरित्यर्थः, 'हव्वं' शीघ्रमागच्छति इति योग:. किंविधः सन् ? इत्याह-'नो निरुद्धभवे' त्ति अनिरुद्धाऽतनजन्मा चरमभवाऽप्राप्त इत्यर्थः, अयं च भवद्वयप्राप्तव्यमोक्षोऽपि स्यात् , इत्याह:-'नो निरुद्धभवपवंचे' त्ति प्राप्तव्यभवविस्तार इत्यर्थः. अयं च देव-मनुष्यभवप्रपञ्चाऽपेक्षयाऽपि स्यात् , इत्याहः-'णो पहीणसंसारे' त्ति अग्रहीणचतुर्गतिगमन इत्यर्थः, यत एवम् अत एव 'नो पहीणसंसारवेयणिजे त्ति अप्रक्षीणसंसारवेद्यकर्मा, अयं च सकृच्चतुर्गतिगमनतोऽपि स्यात् , इत्यत आह:-'नो वोच्छिन्नसंसारे' त्ति अत्रुटितचतुर्गतिगमनाऽनुबन्ध इत्यर्थः, अत एव 'नो वोच्छिन्नसंसारवेयणिजे त्ति नो नैव, व्यवच्छिन्नम् अनुबन्धव्यवच्छेदेन चतुर्गतिगमनवेद्यं कर्म यस्य स तथा. अत एव 'नो निद्वियद्वेत्ति अनिष्ठितप्रयोजनः, अत एव 'नो निद्वियवकरणिजे त्ति नो नैव निष्ठितार्थानाम् इव करणीयानि कृत्यानि यस्य स तथा. यत एवंविधोऽसौ अतः पुनरपि इति अनादौ संसारे पूर्व प्राप्तम् , इदानीं पुनर्विशुद्धचरणाऽवाप्तेः सकाशाद् असंभावनीयम् 'इत्थत्थं ति इत्यर्थम् एतमर्थम् अनेकशस्तियङ्-नर-नाकि-नारकगतिगमनलक्षणम्. 'इत्थत्त' इति पाठाऽन्तरम्, तत्र अनेन प्रकारेण इत्थम् , तद्भाव इत्थंत्वं मनुष्यादित्वम् इति भावः. अनुस्वारलोपश्च प्राकृतत्वात्. 'हव्वं' ति शीत्रम्, 'आगच्छइ' ति प्राप्नोति, अभिधीयते च कषायोदयात् प्रतिपतितचरणानां चारित्रवतां संसारसागरपरिभ्रमणम्, यदाहः-"जइ उवसंतकसाओ लहइ अणंतं पुणो वि. पडिवाय" ति. स च संसारचक्रगतो मुनिजीवः प्राणादिना नामषट्केन कालभेदेन, युगपञ्च वाच्यः स्याद् इति विभणिषुः प्रश्नयन् आहः-से णं' इत्यादि. तत्र स निर्ग्रन्थजीवः, किं' शब्दः प्रश्ने, सामान्यवाचित्वाच्च नपुंसकलिङ्गेन निर्दिष्ट इति. एवम् अन्वर्थयुक्ततया इत्यर्थः, १. मूलच्छायाः-वक्तव्यं स्यात्. यस्मात् तिक्त-कटु-कषाय-अम्ल-मधुरान् रसान् जानाति तस्माद् विज्ञ इति वक्तव्यं स्यात्. वेदयति च सुख-दुःखं तस्माद् वेदयिता इति वक्तव्यं स्यात्. तत् तेनार्थेन प्राण इति वक्तव्यं स्यात् , यावत्-वेदयिता इति वक्तव्यं स्यात्. मृतादी भगवन् ! निम्रन्थो निरुद्धभवः, निरुद्धभवप्रपञ्चः, यावत्-निष्ठितार्थकरणीयो नो पुनरपि इत्यर्थ शीघ्रम् आगच्छति ? गौतम ! मृतादी निर्मन्थो यावत्नो पुनरपि इत्यर्थं शीघ्रम् आगच्छति. तद् भगवन् ! किं वक्तव्यं स्यात् ? गौतम | सिद्ध इति वक्तव्यं स्यात् , बुद्ध इति वक्तव्यं स्यात् , मुक्त इति वक्तव्यं स्यात् , पारगत इति वक्तव्यं स्यात् , परंपरागत इति वक्तव्यं स्यात् ; सिद्धः, वुद्धः, मुक्तः, परिनिर्वृतः, अन्तकृतः, सर्वदुःखप्रक्षीण इति वक्तव्यं स्यात् . तदेवं भगवन् । तदेवं भगवन् ! इति भगवान् गौतमः श्रमणं भगवन्तं महावीरं वन्दते, नमस्यति, संयमेन तपसा 'आत्मानं भावयन् विहरतिः-अनु० १.प्र. छायाः-यदि उपशान्तकषायः लभते अनन्तं पुनरपि प्रतिपातम्. २. इयं पूर्वाधरूपा गाथा श्रीविशेपावश्यके १३०९ (पृ. ५६९, य.पं.).. तत्रैव तदुत्तरार्ध तु "न हु भे वीससियव्वं थेवे वि कसायसेसम्मि?:-अनु. Jain Education international Page #250 -------------------------------------------------------------------------- ________________ २३० 'श्रीरामचन्द्र - विनागमसंग्रहे शव २.देशक. १. ★ वक्तव्यः स्यात् प्राकृताव्याच सूत्रे नपुंसकलिङ्गताऽस्य इति अन्यर्थयुक्तशब्दैरुच्यमानः किम् असी वक्तव्यः स्वाद् इति भावः अत्रोतरम् -- 'पाणेति वत्तव्वं' इत्यादि. तत्र प्राण इति एतत् तं प्रति वक्तव्यं स्यात्, यदा उच्छ्वासादिमत्त्वमात्रम् आश्रित्य तस्य निर्देश: क्रियंते. एवं भवनादिधर्मविवक्षया भूतादिशब्दपञ्चकवाच्यता तस्य कालभेदेन व्याख्येया. यदा तु उच्छ्वासादिधर्मैर्युगपदसौ विवक्ष्यते तदा प्राणः, भूत, जीवः, सत्य:, विज्ञः, वेदयिता इति एतत् तं प्रति वाच्यं स्यात्, अथवा निगमनवाक्यम् एव इदमन, अतो न युगपद सत्त्वः, पक्षव्या या कार्या इति. 'जम्हा जीपे' इत्यादि यस्माद् जीवः आत्माऽसौ जीवति प्राणान् धारयति तथा जीववम् उपयोगलक्षणम आयुष्कं च कर्म उपजीवति अनुभवति तस्माद् जीव इति वक्तव्यं स्वाद् इति. 'जम्हा सत्ते सुहा ऽसुहेहि कम्पेहिं' ति सक्त आसता, शंक्तो वा समर्थः सुन्दराऽसुन्दरासु चेष्टासु, अथवा सक्तः संबद्धः शुभाऽशुमैः कर्मभिरिति अनन्तरोक्तस्यैनाऽर्थस्य विपर्ययम् आहःमढाई' इत्यादि. 'पारगए' चि पारगतः संसारसागरस्य 'भाविनि भूतबद्' इत्युपचाराद् इति. 'परंपरगए' त्ति परंपरया मिथ्यादृष्टवादिगुणस्थानकानाम्, मनुष्यादिगतीनां वा पारंपर्येण गतो भवाऽम्भोधिपारं प्राप्तः परंपरागतः. " , , ३. आगळना प्रकरणमां ‘वायुकायनी फरी फरीने वायुकायमां ज उत्पत्ति थाय छे' एम कधुं छे. माटे हवे 'कोइ मुनिनी पण संसार मृतादी, चक्रनी अपेक्षाए फरी फरीने त्यां ज उत्पत्ति थाय' ए वातने दर्शावतां कहे छे के: - [ 'भडाई णं भंते! नियंठे' इत्यादि . ] मृत एटले निर्जीव, अदी पटले खानार मृतादी एटले प्रामुक पदार्थने जमनार उपलक्षण होवाथी 'एपगीय पदार्थने खानार' पण लेबो. निर्भय एटले साधु अनिरुद्धमय ['हवं'] एटले शीघ्र, ( आवे छे ) ए प्रमाणे वाक्यसंबंध छे. केलो भयो छतो? तो कहे छे के, [ 'नो निरुद्धभवे 'ति ] जेणे आवतार जन्मने रोक्वो नयी अर्थात् मे छेलो भव प्राप्त कर्यो नमी एवो. जेगे आवनार जन्मने रोक्यो नथी एवो साधु तो वे भय पछी पण मुक्ति प्राप्त करवानो मनिस्वमपंच होय माटे कहे छे के, [ 'जो निरुद्धभवपवंचे' चि] जेणे भरनो विस्तार अटकाव्यो नथी मे हजु अनेक भयो पामवानो के ते. जेणे भवना वि सार विस्तारने अटकाव्यो नथी एवो साधु तो देवना अने मनुष्वना ज अनेक भवो पामयानो होय माटे कड़े छे, [ 'जो पद्दीनसंसारे' चि] जेनो चार गतिमां फरवारूप संसार क्षीण थयो नथी एवो. एम छे माटे ज [ 'नो पहीण संसारवेअणिज्जे' त्ति ] जेनुं संसारवेदनीयकर्म क्षीण थयुं नथी एवो. अविच्छिन्नसंसार जेनुं संसारवेदनीयकर्म क्षीण थयुं नथी, एवो साधु तो एक बार ज चारे गतिमां जनारो पप होय माटे कहे छे के, [ 'नो वोच्छिण्णसंसारे' त्ति ] जेने चारे गतिमां अनेकवार जवानुं छे एवो. एवो के माटे ज [ 'जो वोन्तिसंसारवेअभिने' ति] जेनुं संसारवेदनीय कर्म-पारे गतिमां अनेकवार रखअनिष्ठितार्थ-करणीय, डवामां कारणभूत कर्म-टुट्युं नथी एवो. एवो छे माटे ज ['नो निट्ठिअट्ठे' त्ति] जनुं प्रयोजन असमाप्त - अधुरुं-छे एवो, माटे ज ['नो निट्ठिअट्ठकरणिजे ' त्ति ] जेनां कार्यों पूरा थएल कार्योंनी पेठे पूरां थयां नथी एवो. एवा प्रकारनो ए मुनि फरीने पण अर्थात् आ अनादि संसारमां पूर्वे अनेकवार मनुष्यपणुं वगेरे प्राप्त पंह, पण हमणां शुद्ध चारित्र प्राप्त थवावी तेनी प्राप्ति असंभवती छे मुक्त यवानुं संभवतुं छे एवा समये पण करीची [ इत्यत्थं' ति ] एवी स्थितिने–अनेकवार तिर्येच, मनुष्य, देव अने नारकिमां जवारूप अवस्थाने -[ 'हव्वं' ति ] शीघ्र [ 'आगच्छइ' त्ति ] पामे. आ खळे 'इत्यत्यं' ने बदले 'त्यत्त' एवो बीजो पाठ पण छे. तेनो अर्थः एवा प्रकारे रद्देवानुं मनुष्य वगेरे प्रकारे रहेवानुं श्रीषादिक रूपायना उदये करी चारित्रयी अळी गएला भ्रष्ट मला साधुने संसारमां रसदधुं पढे छे. ते विषे कश्रुं छे के, "जेना कोधादिक रूपायो उपशमी गवा छे एवो जीव फरीने पण संसारमां अनंत प्रतिपातने-ठेबांने पामे छे." "संसारचक्रमां भमतो मुनिनो जीव प्राण वगेरे छ नामोवडे जूदे जूदे समये के एक समये बोटावी शकाय ए वातने कद्देवानी इच्छायाळा सूत्रकार पक्ष करतां कहे छे के, [से किं ति वत्त' इत्यादि.] अर्थात् जेवी व्युत्पत्ति छे तेवा अर्थवाळा प्राण, जीव वगेरे शब्दो ते मुनिने बोलाववामां वपराय - ए प्रमाणे ते मुनि 'प्राण' कहेवाय, 'जीव' कहेवाय तेनुं कारण! क रीते ते मुनि उपर प्राणा, जीव वगेरे शब्दोनो प्रयोग भइ शके अहीं उत्तर आ रीते छे:-[ 'पायेति चतयं' इत्यादि.] ज्ारे ते प्राण सुनि मात्र उच्छ्वास, निःश्वासपाये होय, एम कल्पीए मारे ते 'प्राण' कहेबाय. (ए प्रमाणे ज्यारे ते मुनिमां भवनरूप पवारूप-धर्म कल्लीए त्यारे ते 'भूत' कहेवाय ) तथा ए रीते भवन ( थवं ) वगेरे धर्मनी विवक्षा करवाथी 'भूत' इत्यादि पांच शब्दो ते मुनिने बोलाववामां जूदे जूदे काळे वापरी शकाय छे. अने ज्यारे एक ज काळे ते मुनिमां उच्छ्वास वगेरे धर्मों कल्पवामां आवे त्यारे तो ते मुनि 'प्राण' 'भूत' 'जीव' 'सत्त्व ' ‘विज्ञ’ अने ‘वेदयिता’ कहेवाय. अथवा आ निगमन - उपसंहार - सूचक ज वाक्य छे माटे 'प्राण वगेरे शब्दो एक ज काळे वपराय' एवी व्याख्या भूत. करवी. [ 'जम्हा जीवे' इत्यादि. ] ते मुनि जीवे छेप्राणोने धारण करे छे तथा उपयोगरूप जीवपणाने अने आयुष्य कर्मने अनुनये छे माटे ते • सस्व. 'जीव' कहेवाय . [ 'जम्हा सत्ते सुहासुहेहिं कम्मेहिं' ति ] सारी अने नरसी चेष्टामां ते मुनि आसक्त छे के समर्थ छे माटे अथवा ते शुभ अने अशुभ पारगत. कर्मों साधे संबंधवाळो छे माटे 'सत्त्व' कहेवाय. हवे आगळ कहेली वातथी ज उलटी वातने दर्शावतां कहे छे के, [ 'मडाई' इत्यादि. ] [ 'पारै पर गए' ति ] पारगत एटले संसाररूप समुद्रना पारने पामे [ 'परंपरगए चि] परंपरांवडे - मिव्यादृष्टि वगेरे गुणस्थानकोनी के मनुष्य वगेरे सुगतिनी परंपरावढे संसाररूप समुद्रना पारने पांगेल ते परंपरागत १. अहीं प्राकृतनी शैलीथी अनुखार लोपायो छे:- श्रीअभय० २. आ अर्थ श्रीविशेषावश्यक सूत्रमां १३०९ मी गाथामां छे. (१० ५६९, य० ग्रं० ):- अनु० ३. आ शब्द प्रश्न सूचक छे। अने सामान्यवाचक होवाथी तेनो, नान्यतर जातिथी निर्देश कर्यो छे. ४. प्राकृत शैलीथी आ शब्दने नपुंसकलिंगे मूक्यो छे. ५. आ मुनि 'पारगत' केम कहेवाय ? कारण के ते पारने पामेलो नधी, पण पारने पामवानो छे, तो कहे छे के, 'थवानुं कार्य पण कोइ वार 'थए' मनाय छे' एवा व्यवहारथी 'पार पामवानो छे' तो पण 'पारने पामेलो छे' एम कनुं छे :- श्रीअभय ० Page #251 -------------------------------------------------------------------------- ________________ शतक २. – उद्देशक १. धर्मस्वामिप्रणीत भगवतीसूत्र. आर्य श्रीस्कंदक. परिन्या १८. -- ते' णं काले णं, ते णं समये णं तए णं समणे भगवं महावी रायगिहाओ नगराओ, गुणसिलाओ चेइआओ पडिनिक्खमइ, पडिनिक्खमित्ता बहिया जणवयविहारं विहरइ. ते णं काले णं, ते णं समये णं कयंगला नामं नगरी होत्या. वण्णओ. तीसे णं कयंगलाए नयरीए बहिया उत्तरपुरत्थिमे दिसिमाए छत्तपलासए णाने होत्या. पण तर गं समणे भगवं महावीरे उप्प चनाण–दंसणधरे, जाव–समोसरणं. परिसा निग्गच्छइ. तीसे णं कवंगलाए नगरीए अदूरसामंते सावस्थी नामं नवरी होत्या. षण्णओ. तर गं सावत्थीए नगरीए गद्दभातस्स अन्तेवासी संदर णार्म कयायणस्सगोचे परिव्वावगे परिवसद् रिजुवेद जजुव्वेद–सामवेद-अहव्वणवेद, इतिहासपंचमाणं, निघंटुछट्ठाणं, `चउण्हं वेआणं संगोवंगाणं-सरहस्साणं, सारए, वारए, धारए, पारए, सडंगवी, सङ्घितंतविसारए, संखाणे, सिक्खा - कप्पे, वागरणे, छंदे, निरुत्ते, जोइसामयणे, अधेसु य वहुतु यम्हणएसु यसु नयेसु सुपरिनिट्ठिए या वि होत्या. तत्थ णं नवरी पिंगलए णामं नियंठे वेसालि असायए परिवस से पिंगलए णामं नियंठे वेसालिअसावए अनया कयाइं जेणेव संदर कथावणसगोचे तेणेव उपागच्छद, उपागच्छिता संदगं `कच्चायणस्सगोत्तं इणमक्खेवं पुच्छे : -मागहा ! किं सअंते लोए, अते लोए ? समंते जीवे, अणते जीवे ? समता सिद्धी, अणता सिद्धी सते सिद्धे, अगंते सिये फेण वा मरणेणं मरमाणे 'जीवे बडूति वा, हायति वा ? एतावं ताव आयक्खाहि . बुच्चमाणे एवं, तए णं से खंदए कच्चायणसगोत्ते पिंगलएणं नियंठेणं, वेसालियसायएणं इणमक्लेवं पुच्छिए समाणे संकिए, कंखिए, वितिगिच्छिए, भेदसमावत्रे, कलुससमावने णो संचाएइ पिंगलयस्त नियंठस्स, पेसालि असावयस्स किंचि विपमोक्समक्साइड, तुमि ft संचित णं से पिंगलए नियंठे, वेसालीसावए खंदयं कच्चायणसगोत्तं दोचं पि, तचं पि इणमक्खेवं पुच्छे -मागहा ! 'किं समते छोए, जाव फेम वा मरणं मरमाणे जीवे पद्धति था, सावत्थीए तए णं लोकः यावत्- केन वा मरणेन म्रियमाणो जीवो वर्धते वाः -- अनु० , " , १. मुच्छाले समय भगवान् महावीरो राजरहाद् नगरात् गुणशिलान् यत् प्रतिनिध प्रतिनिष्क्रम्य बहिः जनपदविहारं विहरति तस्मिन् काले तस्मिन् समये कृतङ्गला नाम नगरी अभवत् वर्णकः तस्याः कृतङ्गलाया नगर्या बहिः उत्तरपौरस्त्ये दिग्भागे छत्रपलाशकं नाम चैत्यम् अभवत् वर्णकः ततः श्रमणो भगवान् महावीर उत्पन्नज्ञान- दर्शनधरः, यावत् समवसरणम्. पदनिरास्याः गलाया असामन्ते धावती नाम नगरी [अभवत् वर्णक तत्वां धापस्यो न गमावखान्तेवासी स्कन्दको नाम कात्यायनसगोत्र परित्राजकः परिसद सामवेद-अथर्ववेदानाम् इतिहासमानाम् निपण्डपानाम् चतुणी वेदानां सोपानाम् सरस्वानाम् खारका, चारक, पारमव पति विशारदः संहयाने शिक्षा-कन्ये व्याकर निरुक्ते ज्योतिषामवने, अन्येषु च बहुपुजाह्मण परिवाजके नवेषु परिनिष्ठितथाऽपि अभवत् तस्यां [आवस्यको नाम नियो वैज्ञानिकः परिवसति ततः स को नाम निन्योऽन्यदाकदापि मन्दः काव्यायनसगोत्र उपागच्छति उपागम्य खन्द कालाय नसतोत्रम् इदम् आक्षेप असतो सोडा, अनम्तो लोकः सान्तो जीवः अनन्तो जीव है सान्ता सिद्धिः, अनन्तासिद्धिः ? सान्तः सिद्धः, अनन्तः सिद्धः ? केन वा मरणेन म्रियमाणो जीवो वर्धते वा, हीयते वा ? एतावत् तावद् आख्याहि. एवम्, ततः स स्कन्दकः कात्यायन सगोत्रः शिलकेन निर्मन्थेन, वैशालिक श्रावकेण इदम् आक्षेपं पृष्टः सन् शङ्कितः काङ्क्षितः, बिचिकित्सितः, भेदसमापन्नः कलुपसमापन्नो न शक्नोति पिङ्गलस्य निर्मन्थस्य, वैशालिकधावकस्य किञ्चिद् अपि प्रमोक्षम् आख्यातुम्, तूष्णीक: ततः सकिन्थः वैद्यको विपत्रोऽपि इदम् आम् अप्रीतमा 2 , उच्यमान सन्तो १८. ते काळे, ते समये श्रमण भगवंत महावीर राजगृह नगरनी पासे आवेला गुणशिल चैत्यथी निकळ्या. तेओए बहारना देशम विहार कर्यो. ते काळे, ते समये कृतंगला नामनी नगरी हती. वर्णक. ते कृतंगला नगरीना बहारना प्रदेशमां उत्तर अने पूर्वदिशाना भागमां - ईशानकोणमां 'छत्रपलाशक' नामनुं चैत्य हंतुं. वर्णक. ते यखते, उत्पन्न थएल ज्ञान अने दर्शनना धारंण करनार श्रमण भगवंत महावीर ( व्यां पधार्या ) यावत् - समवसरण थयुं. सभा निकली. ते कृतंगला नगरीनी पासे श्रावस्ती नामनी नगरी हती. वर्णक ते श्रावस्ती नगरीमा काव्यापनगोत्रनो, गर्दभातनामना परिवाजकनो शिष्य स्कंदक नामनो परित्राजक ( तापस) रहेतो हतो. ते ऋग्वेद, यजुर्वेद, सामवेद अने अथर्ववेद ए चार वेदोनो, पांचमा इतिहास - पुराणो-नो तथा छठा निघंटु नामना कोशनो सांगोपांग अने रहस्य, सहित प्रवर्तक, याद करनार; तथा तेमां थती भूलोनो अटकावनार हतो. वेदादि शास्त्रोनो धारक हतो. वेद वगेरेनो पारगामी अने छ अंगनो ज्ञाता हतो. तथा पठितंत्र ( कापिलीय शास्त्र ) मां विशारद हतो. वळी गणित शास्त्रमां, शिक्षा शास्त्रमां, आचार शास्त्रमां, व्याकरण शास्त्रमां, छंदःशाखमां व्युत्पत्ति शास्त्रमां ज्योतिष शास्त्रम अने वीजा पणा ब्राह्मण तथा परिव्राजक संबंधी नीति तथा दर्शन शास्त्रोमां पण घणो चतुर हतो. ते ज श्रावस्ती नगरीमा वैज्ञानिक ( श्रीमहावीर ) नो श्रावक (वचन सांभळनार माटे आवक ) पिंगल नामनो निर्मथ रहेतो हतो. ते वखते वैशालिकना वचनने सांभळवामां रसिक पिंगल नामना साधुए कोई एक दिवसे, जे ठेकाणे कात्यायन गोत्रनो स्कंदक वापस रहेतो हतो, ते तरफ जइने तेने आक्षेपपूर्वक आ प्रमाणे पूछयुं के, हे मागध - (मगध देशमा जन्मेल) ! शुं लोक अंसवाळो छे के अंत विनानो छे जीव अंतवाळो छे के अंत विनानो छे ? सिद्धि अंतवाळीछे के अंत विनानी छे ? सिद्धो अंतवाळा छे के अंत विनाना छे ! तथा कया मरणवडे मरतो जीव बधे अथवा घटे अर्थात् जीव केवी रीते मरे 3 २३१ . , Page #252 -------------------------------------------------------------------------- ________________ २३२ श्रीरायचन्द्र-जिनागमसंग्रहे-- शतक २:-उद्देशक ?. हायति वा । एताव ताव आइक्खाहि. बुचमाणे एवं, तए णं से तो तेनो संसार वधे अने घटे ! तुं आटला प्रश्नोनो तो उत्तर कहे.. खंदए कच्चायणसगोत्ते पिंगलएणं णियंठेणं वेसालीसावएणं दोचं पि, (ए प्रमाणे स्कंदक तापसने ते पिंगलक नामना साधुए का.) तचं पि इणमक्खेवं पुच्छिए समाणे संकिए, कंखिए, वितिगिच्छिए, ज्यारे वैशालिक श्रावक पिंगलक निग्रंथे ते स्कंदक तापसने पूर्व भेदसमावन्ने, कलससमावने णो संचाएइ पिंगलस्स णियंठस्स, प्रमाणे पूछ्युं सारे ते स्कंदक तापस, 'ए प्रश्नोनो शं आ उत्तर वेसालिअसावयस्स किंचि वि पमोक्खं अक्खाइतुं, तुसणीए संचि- हशे के बीजो' एम शंकावाळो थयो, 'आ प्रश्नोनो जवाब मने दुइ. तए णं सावत्थीए नयरीए सिंघाडग, जाव-पहेसु महया केवी रीते आवडे' एम कांक्षावाळो थयो, 'हुँ जवाब आपीश तेथी जणसंमहे इ वा, जणवूहे इ वा, परिसा निग्गच्छइ. तए णं तस्स पूछनारने प्रतीति थशे के केम ?' ए प्रमाणे अविश्वासु थयो, तथा खंदयस्स कचायणस्सगोत्तस्स बहुजणस्स अंतिए एवं अर्द्ध सोचा, एनी बुद्धि बुंठी थइ गइ अने ते क्लेशने पाम्यो. पण ते तापस, निसम्म इमे एयारूते अज्झथिए, चिंतिए, पत्थिए, मणोगए वैशालिक श्रावक पिंगलक साधुने काइ पण उत्तर आपी शक्यो संकप्पे समप्पज्जित्था-एवं खलु समणे भगवं महावीरे कयंगलाए नहीं अने चुपचाप बेठो. ते वखते वैशालिक श्रावक पिंगलक नयरीए बहिया छत्तपलासए चेइए संजमेणं, तवसा अप्पाणं साधुए कात्यायनगोत्रना स्कंदक परिव्राजकने बे, त्रणवार पण भावमाणे विहरइ. तं गच्छामि णं, समणं भगवं महावीरं वंदामि, पूर्व प्रमाणे आक्षेपपूर्वक पूछ्यु के-हे मागध ! शुं लोक अंतवाळो नमसामि. सेयं खलु मे समणं भगवं महावीरं वंदित्ता, नमंसित्ता, छे ? यावत्-जीव केवी रीते मरे तो तेनो संसार वधे अने घटे ? सकारित्ता, सम्माणित्ता, कल्लाणं, मंगलं देवयं, चेइअं पज्जुवा- तुं मारा ए प्रश्नोनो तो उत्तर आप. ज्यारे फरीने पण ते वैशालिक सिचा, इमाइं च णं एयारूवाइं अट्टाई, हेडई, पसिणाई, कारणाई, पिंगल निग्रंथे ते स्कंदक तापसने पूर्व प्रमाणे कयुं त्यारे पण.ते वागरणाई पुच्छित्तए ति कटु एवं संपेहेइ, संपेहित्ता जेणेव परि- स्कंदक तापस शंकावाळो थयो, कांक्षावाळो थयो, अविश्वासु थयो, व्वायगावसहे, तेणेव उवागच्छइ, उवागच्छित्ता तिदंडं च, कुंडि बुद्धिभंगने पाम्यो अने क्लेशने प्राप्त थयो. पण काइ जवाब आपी च, कंचणि च, करोडिअंच, भिसि च, केसरिअं च, शक्यो नहीं अने छानो मानो बेठो. ते वखते श्रावस्ती नगरीमां छण्णालयं च, अंकुसयं च, पवित्तयं च, गणेत्तिअंच, छत्तयं च, त्रण खूणावाळा मार्गमां, मनुष्योनी गडदीवाळा मार्गमां, चालती वाहणाउ य, पाउआओ य, घाउरत्ताओ य गेण्हइ, गेण्हिता वखते व्यूहरूपे गोठवाएल मनुष्योवाळा मार्गमा (श्रीमहावीर पासे परिव्वायावसहाओ पडिनिक्खमइ. पडिनिक्खमित्ता तिदंड-कुंडिअ- जवा माटे) सभा नीकळे छे. त्या अनेक मनुष्योना मुखथी कंचणिअ-करोडिअ-भिसिअ-केसरिअ-छण्णालय-अंकुसय-पवि- श्रीमहावीर आव्यानी वात सांभळी कात्यायनगोत्री स्कंदक तापसना त्तय-गणेत्तिअहत्थगए, छत्तो-वाणहसंजुत्ते, धाउरत्तवत्थारिहिए मनमा पोताना विष ‘स्मरणरूप अने अभिलाषरूप आ प्रकारनो सावत्थीए नयरीए मझमहोणं निग्गच्छइ. निग्गच्छित्ता जेणेव विचार थयो के, श्रमण भगवंत महावीर कृतंगला नगरीनी बहार कयंगला नगरी, जेणेव · छत्तपलासए चेइए, जेणेव समणे भगवं छत्रपलाशक नामना चैत्यमा संयम अने तपवडे आत्माने भावता महावीरे, तेणेव पहारेत्थ गमणाए. 'गोयमा ।' इति समणे भगवं विहरे छे. माटे हुं तेनी पासे जाउं, श्रमण भगवंत महावीरने महावीरे भगवं गोयम एवं वयासी:-दच्छसि णं गोयमा ! वादं, नमस्कार करं. अने श्रमण भगवंत महावीरने वांदीने, पुव्वसंगयं. कं णं भंते ! ? खंदयं नाम. से काहे वा, कहं वा, नमीने, तेओनो सत्कार करीने तथा तेओने सन्मान आपीने अने केवञ्चिरेण वा ? एवं खलु गोयमा । ते णं काले णं, ते णं समये कल्याणरूप, मंगलरूप, देवरूप अने चैत्यरूप श्रीमहावीरनी ण सावत्थी नाम नगरी होत्था. वण्णओ. तत्थ णं सावत्थीए पर्युपासना करीने आ ए प्रकारना अर्थाने, हेतुओने, प्रश्नोने, नयरीए गभालस्स अंतेवासी खंदए नाम कच्चायणस्सगोत्ते परिव्वायए कारणोने, व्याकरणोने पूर्छ. तो मारु कल्याण छे ए नक्की छे. १. मूलच्छायाः-हीयते वा? एतावत् तावद् आख्याहि. उच्यमान एवम् , ततः स स्कन्दकः कात्यायनसगोत्रः पिछलकेन निग्रन्थन वैशालिकधावकेण द्विकृत्वोऽपि, त्रिकृत्वोऽपि इदम् आक्षेपं पृष्टः सन् शहितः, काहितः, विचिकित्सितः, भेदसमापन्नः कलुषसमापनो न शक्नोति पिङ्गालकस्य निर्ग्रन्थस्य, वैशालिकधावकस्य किश्चिदपि प्रमोक्षम् आख्यातुम् , तूष्णीकः संतिष्ठते. ततः श्रावस्त्यां नगर्यो शृङ्गाटके, यावत्-पथिषु महता जनसंमर्दैन इति वा, जनव्यूहेन इति वा, पर्षद् निर्गच्छति. तस्य स्कन्दकस्य कात्यायनसगोत्रस्य बहुजनानाम् अन्तिके एतम् अर्थ श्रुत्वा, निशम्य अयम् एतद्रूप आध्यात्मिकः, चिन्तितः, प्रार्थितः, मनोगतः संकल्पः समदपद्यत-एवं खल धमणो भगवान् महावीरः कृतजलाया नगयों बहिः छत्रपलाशके नैत्ये संयमेन, तपसा आत्मानं भावयन् विहरति. तं गच्छामि, श्रमण भगवन्तं महावीर वन्दे, नमस्यामि, श्रेयः खलु मम श्रमणं भगवन्तं महावीर वन्दित्वा, नमस्थित्वा, सत्कार्ग, संमान्य, कल्याणम् , मङ्गलम् , दैवतम् , चैत्यं पर्युपास्य, इमान् एतद्रूपान् अर्थान् हेतून् , प्रश्नान , कारणानि, व्याकरणानि प्रष्टुम् इति कृत्वा एवं संप्रेक्षते, संप्रेक्ष्य येनैव परिव्राजकाऽऽवसथम, तेनैव उपागच्छति, उपागम्य निदण्डं च, कुण्डिकां च, काचनिको च, करोटिकां च, भृशिकां (वृषिकाम्)च, केशरिकां च, षण्नालकंच, अङ्कशकं च, पवित्रकं च, गणेत्रिकां च, छत्रकं च, उपानहथ, पादुकाश्थ, धातुरक्ताच गृहाति, गृहीत्वा परिमाजकाऽऽवसथात् प्रतिनिष्कामति. प्रतिनिष्क्रम्य त्रिदण्ड-कुण्डिका-काश्चनिका-करोटिका-भृशिका-केशरिका-पण्नालक-अकुशकपवित्रक-गणेनिकाहस्तगतः, छत्रो-पानत्संयुक्तः, परिहितधातुरक्तवस्त्रः श्रावस्त्यां नगयां मध्यंमध्येन निर्गच्छति,निर्गम्य येनैव कृताला नगरी, येनैव छत्रपलाशकं चत्यम् , येनैव श्रमणो भगवान् महावीरः, तेनैव प्रादीधर (प्रधारितवान् ) गमनाय. 'गीतम!' इति धमणो भगवान् महावीरो भगवन्तं गतिमम् एवम् अवादीतूः-द्रक्ष्यसि गौतम | पूर्वसंगतम्. के भगवन !? स्कन्दकं नाम. स कुत्र वा. कथं ( केन) वा, कियचिरेण वा! एवं सल गातमा तालन, काले, तस्मिन् समय श्रावस्ती नाम नगरी अभवतू. वर्णकः, तत्र श्रावस्त्यां नगर्यो गर्दभालस्य अन्तेवासी स्कन्दको नाम कात्यायनसगोत्रः परित्राजक-अतु Page #253 -------------------------------------------------------------------------- ________________ शतक २.-उद्देशक .. भगवत्सुधर्मस्वामिप्रणीत भगवतीसूत्र. २३३ परिवसह. तं चेव, जाव-जेणेव ममं अंतिए, तेणेव ए पूर्व प्रमाणे ते स्कंदक तापसे विचारीने, ज्यां परिव्राजकोनो मठ पहारेत्थ गमणाए. से अदूरागते, बहुसंपत्ते, अडाणपडिवने, छे त्यां जइने त्यांथी त्रिदंड, कुंडी, रुद्राक्षनी माळा, करोटिकाअंतरा पहे वट्टइ. अजेव गं दच्छसि गोयमा !. 'भंते ।' ति माटी वासण, एक जातवें आसन-बेस', केसरिका-बासणोने भगवं गोयमे समणं भगवं महावीरं वंदइ, नमसइ, वंदित्ता, साफसुफ राखवानो कपडानो कटको, त्रिगडी, अंकुशक-वृक्षो नमंसित्ता एवं वदासी:-पहणं भंते । खेदए कचायणसगोत्ते देवाणु- उपरथी पांदडा वगेरेने एकठां करवा सारु अंकुशना जेवं एक प्पियाण अंतिए मुंडे भवित्ता णं, आगाराओ अणगारिअं पव्वइत्तए। जात, साधन, वीटी, गणेत्रिका-एक प्रकारचें कलाइन घरेणं. छत्र. हंता, पभ. जावं च णं समणे भगवं महावीरे भगवओ गोयमस्स पगरखां, पावडी अने धातु-गेरु-थी रंगेलां वस्त्रोने लडने नीकले एयमई परिकहेड, तावं च णं से खंदए कचायणस्सगोते तं देसं छे, नीकळी त्रिदंड, कुंडी, रुद्राक्षनी माळा, करोटिका, बेसणं, केसहवं आगए. रिका, त्रिगडी, अंकुशक, वींटी अने एक जातनुं कलाइनुं घरेणुं, ए बधी वस्तुओने हाथमा गुखी, छत्रने ओढी. पगरखा पहेरी तथा धातुथी.रंगेला वस्त्रोने शरीर उपर पहेरी ते स्कंदक तापस श्रावस्ती नगरीनी वचोवच नीकळे छे. नीकळी जे तरफ कृतंगला नगरी छे, जे तरफ छत्रपलाशक चैय छे, अने जे तरफ श्रमण भगवंत महावीर छे ते तरफ जवानो ते तापसे संकल्प कर्यो. (ते स्कंदक तापस श्रीमहावीर पासे जवा नीकळ्या. हवे ज्यां श्रीमहावीर विराज्या छे त्यां शुं बन्युं ते जणावे छे) 'हे गौतम! ए प्रमाणे आमंत्री श्रमण भगवंत महावीरे भगवान् गौतमने आ प्रमाणे कयुं के:-हे गौतम ! (आज) तुं तारा पूर्वना संबंधीने जोईश. (भगवान् गौतमे कयुं के,) हे भगवन् ! हुं कोने जोईश ! (श्रीमहावीरे जणाव्युं के,) हे गौतम | तुं स्कंदक नामना तापसने जोईश. (भगवान् गौतमे कह्यु के,) हे भगवन् ! हुं तेने क्यारे, केवी रीते अने केटला समये जोईश ! (श्रीमहावीरे फरमाव्यु के,) हे गौतम ! ते काळे, ते समये श्रावस्ती नामनी नगरी हती. वर्णक. त्या श्रावस्ती नगरीमा गर्दभाल नामना तापसना, कात्यायनगोत्रीय शिष्य स्कंदक नामे परिव्राजक रहेता हता. ए संबंधेनी बधी हकीकत आगळ कह्या प्रमाणे ज जाणवी यावत्-ते स्कंदक परिव्राजके जे तरफ हुँ छु ते तरफ-मारी पासे-आववाने संकल्प कों छे. अने ते स्कंदक परिव्राजक (ज्यां आपणे छीए ते ठेकाणानी) लगभग पासे पहोंचवा आव्या छ, घणो मार्ग ओळगी गया छे, मार्ग उपर छे, वचगाळाना मार्गे छे. अने हे गौतम ! ते स्कंदक परिव्राजकने तुं आज ज जोईश. पछी 'हे भगवन् !' एम कही भगवान् गौतमे श्रमण भगवंत महावीरने बांदी, नमी आ प्रमाणे कयुं के:-हे भगवन् ! ते कात्यायनगोत्रीय स्कंदक परिव्राजक आप देवानुप्रियनी पासे मुंड थइने, अगार तजीने अणगारपणुं लेवाने शक्त छे ? हे गौतम! हा, ते स्कंदक परिव्राजक मारी पासे अनगार थवा शक्त छे. ज्यारे श्रमण भगवंत महावीर, भगवान् गौतमने पूर्व प्रमाणेनी बात कहेता हता तेवामा ज ते कात्यायनगोत्रीय स्कंदक परिव्राजक ते ठेकाणे-श्रीमहावीर पासे-शीघ्र आव्या. શાહ સેમચંદ ઓતમચંદ જૈન જ્ઞાન ભંડાર श्रीदासरी १२७ .३. भू. पू. 14.| जैन संघ-स मय, ११/१२. ६३ se १ सेन, ___भा (१), मुंबई-४०००१४. २.... १. मूलच्छाया:-परिवसति. तचैव यावत्-येनैव मम अन्तिके, तेनैव प्रादीधरद गमनाय. सोऽदूरागतः, बहुसंप्राप्तः, अध्वप्रतिपन्नः, अन्तरा पथि वर्तते. 'भयेव द्रक्ष्यसि गौतम 1. 'भगवन् ।' इति भगवान् गौतमः श्रमणं भगवन्तं महावीरं वन्दते, नमस्य ति, वन्दित्वा, नमस्थित्वा एवम् अवादीत:-प्रभुर्भगवन् । स्कन्दकः कात्यायनसगोत्रो देवाऽनुप्रियाणाम् अन्तिके मुण्डो भूत्वा, अगाराद् अनगारितां प्रनजितुम् ? हन्त, प्रभुः. यावच भ्रमणो भगवान् महावीरो भगवन्तं गौतमम् एतम् अर्थ परिकथयति, तावच स स्कन्दकः कात्यायनसगोत्रः तं देशं शीघ्रम् आगतः-अनु. . Page #254 -------------------------------------------------------------------------- ________________ २३४ श्रीरायचन्द्र-जिनागमसंग्रहे शतक २.-उद्देशक १. तए णं भगवं गोयमे खंदयं कच्चायणस्सगोतं अदूरागतं पछी भगवान् गौतम कात्यायनगोत्रीय स्कंदक परिव्राजको जाणित्ता खिप्पामेव अभट्टेइ, अभुद्वित्ता खिप्पामेव पचुवग- पासे आवेला जाणीने, तुरत ज आसनथी उभा था ते पछइ. जेणेव खंदए कचायणस्सगोते तेणेव उवागच्छइ, उवागच्छित्ता परिव्राजकनी .सामा गया. अने ज्यां कात्यायनगोत्रीय स्कंदक खंदयं कच्चायणस्सगोत्तं एवं वयासी-हे खंदया। सागयं, खंदया। परिव्राजक हता त्यां आव्या. तथा त्यां आवीने श्रीगौतमे कात्यायनससागयं, खंदया । अणुरागयं, खंदया । सागयमणुरागयं. खेदया! गोत्रीय स्कंदक परिव्राजकने आ प्रमाणे का के:-हे स्कंदक। से णं तुम खंदया सावत्थीए नयरीए पिंगलएण णामं नियंठेणं तमने स्वागत छे, हे स्कंदक ! तमने सुखागत छे, हे स्कंदक। वेसालिअसावयेणं इणमक्खेवं पच्छिए-मागहा। किं सअंते लोके, तमने अन्वागत छे, हे स्कंदक | तमने स्वागतअन्वागत के. अणते लोगे? तं चेव जेणेव इहं, तेणेव हव्वमागए, से णणं अर्थात् हे स्कंदक! पधारो, भले पधार्या. (ए प्रमाणे श्रीगौतमे खंदया । अढे समढे। हंता, अत्थि. तए णं से खंदए कचायण- स्कंदक परिव्राजकने सन्मान्या.) पछी श्रीगौतमे ते स्कंदकने आ स्सगोचे भगवं गोयमं एवं बयासी-से केसे णं गोयमा। तहारूवे प्रमाणे कर्यु के, 'हे स्कंदक| श्रावस्ती नगरीमा वैशालिक श्रावक णाणी वा, तवस्सी वा ? जेणं तब एस अद्वे मम ताव रहस्सकडे पिंगलक नामना निग्रंथे तमने आ रीते आक्षेपपूर्वक प्रलयं हतं हव्वं अक्खाए, जओ णं तुम जाणसि ? तए णं से भगवं गोयमे के, हे मागध ! लोक अंतवाळो छे के अंत विनानो छ ? इत्यादि खंदयं कच्चायणस्सगोत्तं एवं क्यासी-एवं खलु खंदया ! मम बधुं आगळनी पेठे कहे. यावत्-तेना प्रश्नोथी मंझाइने तमो धम्मायरिए, धम्मोवएसए, समणे भगवं महावीरे उप्पन्चनाण-दस- अहीं शीघ्र आव्या.' हे स्कंदक ! कहो, ए वात साची के केम ! णधरे, अरहा, जिणे, केवली, तीअ-पशुपन-मणागयवियाणए, (श्रीस्कंदके कयुं के,) हा, ए वात साची छे. पछी कात्यायन गोत्रीय ते स्कंदक परिव्राजके भगवान् गौतमने आ प्रमाणे कडं सव्वण्ण, सव्वदरिसी, जेणं मम एस अढे तव ताव रहस्सकडे के:-हे गौतम ! ए ते एवा, तेवा प्रकारना ज्ञानी अने तपस्वी हव्वं अक्खाए, जओ णं अहं जाणामि खंदया !. तए णं से पुरुष कोण छे, के जेओए ए मारी गुप्त वात तमने शीघ्र कही खंदए कचायणस्सगोत्ते भगवं गोयम एवं वयासी-गच्छामो णं दीधी ! जेथी तमे मारी छानी वातने जाणो छो. त्यार पछी भगगोयमा । तव धम्मायरिश्र, धम्मोवएसयं, समर्ण भगवं महावीर वान गौतमे कात्यायनगोत्रीय स्कंदक परिव्राजकने आ प्रमाणे कह्यु वंदामो, नमसामो, जाव-पज्जुवासामो. अहासुहं देवाणुप्पिया! मा के-हे स्कंदक ! मारा धर्मगुरु, धर्मोपदेशक श्रमण भगवंत महावीर पडिबंध. तए णं से भगवं गोयमे खंदएणं कचायणस्सगोत्तेणं उत्पन्न ज्ञान अने दर्शनना धरनार छ, अहंत छे, जिन छे, केवळी सद्धि जेणेव समणे भगवं महावीरे, तेणेव पहारेत्य गमणाए. छे, भूत, वर्तमान अने भविष्यकाळना जाणनार छे, तथा सर्वज्ञ ते गं काले णं, ते णं समये णं समणे भगवं महावीरे वियभोई अने सर्वदर्शी छे, जेणे मने तमारी गुप्त वात शीघ्र कही दीधी या वि होत्या. तए णं समणस्स भगवओ महावीरस्स वियदृभो- छ अन ह होछे अने हे स्कंदक ! जेथी हुं तेने (वातने) जाणुं छु. पछी कात्यायनगोत्रीय स्कंदक परिव्राजके भगवान् गौतमने आ प्रमाणे इस्स सरीरयं ओरालं, सिंगारं, कल्लाणं, सिवं, धनं, मंगलं, अणलं का के:-हे गौतम ! तारा धर्माचार्य, धर्मोपदेशक श्रमण भगवंत किअविभूसिआ, लक्खण-वंजण-गुणोववेअं, सिरीए अईव अईव . महावीर पासे जइए अने तेओने वंदन करीए, नमन करीए यावत्उवसोभेमाणं चिट्ठइ. तए णं से खंदए कचायणस्सगोते समणस्स तेओनी पर्यपासना करीए. (पछी श्रीगौतमे का के,) हे देवानुभगवओ महावीरस्स वियट्टमोइस्स सरीरयं ओरालं जाव-अईव प्रिय! जेम तमने ठीक लागे तेम करो, विलंब न करो. पछी अईव उवसोभेमाणं पासइ, पासित्ता हह-तुद्दचित्तमाणदिए, णदिए, भगवान् गौतमे ते कात्यायनगोत्रीय स्कंदक परिव्राजक साथे ज्या पीइमणे, परमसोमणसिए, हरिसवसविसप्पमाणहियए जेणेव समणे श्रमण भगवंत महावीर विराज्या छे त्यां जवानो संकल्प कर्यो. १. मूलच्छायाः-ततो भगवान् गौतमः स्कन्दकं कात्यायनसगोत्रम् अदूराऽऽगतं ज्ञात्वा क्षिप्रम् एव अभ्युत्तिष्ठति, अभ्युत्थाय क्षिप्रम् एव प्रत्युपगच्छति. येनैव स्कन्दकः कात्यायनसगोत्रस्तेनैव उपागच्छति, उपागम्य स्कन्दकं कात्यायनसगोत्रम् एवम् अवादीत:-हे स्कन्दक! खागतम् , स्कन्दक! सुखागतम्, स्कन्दक! अन्वागतम् , स्कन्दक! खागतमन्वागतम्. स्कन्दक! तद् नूनं त्वं स्कन्दकः श्रावस्त्यां नगयाँ पिङ्गलकेन नाम निग्रन्थेन वैशालिकथावकेण इदम् आक्षेपं पृष्टः-मागध ! किं सान्तो लोकः, अनन्तो लोकः ? तचैव येनैव इह, तेनैव शीघ्रम् आगतः, तद् नूनं स्कन्दक! अर्थः समर्थः । हन्त, अस्ति. ततःस स्कन्दकः कात्यायनसगोत्रो भगवन्तं गौतमम् एवम् अवादीत्-स क एष गौतम! तथारूपो ज्ञानी वा, तपखी वा? येन तव एपोऽर्थो मम तावद् रहस्यकृतः शीघ्रम् आख्यातः, यतस्त्वं जानासि ? ततः स भगवान् गौतमः स्कन्दक कात्यायनसगोत्रम् एवम् अवादीत्-एवं खलु स्कन्दक! मम धर्माऽऽचार्यः, धर्मोपदेशकः,श्रमणो भगवान् महावीर उत्पन्नज्ञान-दर्शनधरः, अर्हः, जिनः, केवली, अतीत-प्रत्युत्पन्ना-ऽनागतविज्ञायकः, सर्वज्ञः, सर्वदर्शी, येन मम एषोऽर्थस्तव "तावद् रहस्यकृतः शीघ्रम् आख्यातः, यतोऽहं जानामि स्कन्दक | ततः स स्कन्दकः कात्यायनसगोत्रो भगवन्तं गौतमम् एवम् अवादीत-गच्छामो गौतम | तव धर्माऽऽचार्यम् , धर्मोपदेशकम् , श्रमणं भगवन्तं महावीरं वन्दामहे, नमस्यामः, यावत्-पर्युपास्महे. यथासुख देवाऽनुप्रिय ! मा प्रतिबन्धः, ततः स भगवान् गौतमः स्कन्दकेन कात्यायनसंगोत्रेण साध येनैव धमणो भगवान् महावीरः,तेनैव प्रादीधरद् गमनाय. तस्मिन् काले, तस्मिन् समये श्रमणों भगवान् महावीरो व्यावृत्तभोजी चापि अभूत्. ततः श्रमणस्य भगवतो महावीरस्य व्यावृत्तभोजिनः शरीरकम् उदारम् , मारम् , कल्याणम् , शिवम्, धन्यम् , मालम्, अनलंकृतविभूषितम्, लक्षण-व्यजन-गुणोपेतम्, थिया अतीवाऽतीव उपशोभमानं तिष्ठति. ततः स स्कन्दकः कात्यायनसगोत्रः धमणस्य भगवतो महावीरस्य व्यावृत्तभोजिनः शरीरकम् उदारम् , यावत्-अतीवातीव उपशोभमानं पश्यति, दृष्ट्वा हृष्ट-तुष्टचित्तमानन्दितः, नन्दितः, प्रीतमनाः, परमसौमनस्थितः, हर्षवशविसर्पहृदयो येनैव श्रमणोः-अनु. Page #255 -------------------------------------------------------------------------- ________________ शतक २.-उद्देशक १. भगवत्सुधर्मस्वामिप्रणीत भगवतीसूत्र. २३५ भगवं महावीरे. तेणेव उवागच्छइ, उवागच्छित्ता समणं भगवं ते काले, ते समये श्रमण भगवंत महावीर व्यावृत्तभोजी (हमेशा महावीरं तिक्खत्तो आयाहिण-पयाहिणं करेइ, जाव-पज्जुवासइ. जमनार) हता. ते व्यावृत्तभोजी श्रमग भगवंत महावीरनं उदार. शणगारेला जेवू, कल्याणरूप, शिवरूप, धन्य, मंगलरूप, अलं, कारो-घरेणा-विना शोभतुं, सारां लक्षणो, व्यंजनो अने गुणोथी युक्त एवं शरीर शोभावडे अत्यंत शोभतुं हतुं. पछी ते कात्यायनगोत्रीय स्कंदक परिव्राजक, व्यावृत्तभोजी श्रमण भगवंत महावीरनु पूर्व प्रकारचें उदार यावत्-शोभावडे अत्यंत शोभायमान शरीर जोइ हर्ष पाम्यो, तोष पाम्यो, आनंदयुक्त चित्तवाळो थयो, आनंद पाम्यो, प्रीतियुक्त मनवाळो थयो, परम सौमनस्यने पाम्यो तथा हर्षे करीने फुलाएल हृदयवाळो थइ ज्यां श्रमण भगवंत महावीर विराज्या छे ते तरफ जइ, श्रमण भगवंत महावीरने त्रणवार प्रद क्षिणा करी यावत्-तेओनी पर्युपासना करे छे. 'खंदया 'त्ति समणे भगवं महावीरे खंदयं कच्चायणसगोत्तं पछी 'हे स्कंदक!' एम कही श्रमण भगवंत महावीरे कात्यायनएवं वयासी-से णणं तुम खंदया! सावत्थीए नयरीए पिंगलएणं गोत्रीय स्कंदक परिव्राजकने आ प्रमाणे कडं के:-हे स्कंदक ! नियंठेणं, वेसालियसावयेणं इणं अक्खेवं पुच्छिए-मागहा! किं श्रावस्ती नगरीमा रहेता वैशालिकश्रावक पिंगलक नामना निग्रंथे तने सते लोए, अणंते लोए ! एवं तं चेव जाव-जेणेव ममं आ प्रमाणे आक्षेप पूर्वक पूछ्युं हतुं के, 'हे मागध ! शुं लोक अंतिए तेणेव हव्वं आगए. से णूणं खंदया। अयमढे अंतवाळो छे के अंत विनानो छे ! ए बधू आगळ कह्या प्रमाणे समढे । हता, अस्थि. जे वि य ते खंदया। अयमेयारूवे अज्झ- जाणी लेवू, यावत्-तेना प्रश्नोथी मुंझाइने तुं मारी पासे शीघ्र थिए, चिंतिए, पत्थिए, मणोगए संकप्पे समुष्पज्जित्था-किं सअंते आव्यो छे.' हे स्कंदक! केम ए साची वात छे? (श्रीस्कंदके लोए, अणंते लोए०. तस्स वि य णं अयं अद्वे-एवं खलु मए कह्यु के,) हा, ते साची वात छे. बळी हे स्कंदक! तारा मनमा खंदया ! चउव्विहे लोए पनत्ते, तं जहाः-दव्वओ, खेत्तओ, जे आ प्रकारनो संकल्प थयो हतो के, 'शुं लोक अंतवाळो छे के कालओ, भावओ. दव्वओ णं एगे लोए सते, खेत्तओ णं लोए अंत विनानो छे ?' तेनो पण आ अर्थ छे:-हे स्कंदक! में लोकने असंखेजाओ जोअणकोडाकोडीओ आयाम-विक्खंभेणं, असंखे- चार प्रकारनो जणाव्यो छे. ते आ प्रमाणेः-द्रव्यथी-द्रव्यलोक. जाओ जोअणकोडाकोडीओ परिक्खेवेणं पण्णत्ता, अस्थि पुण से क्षेत्रथी-क्षेत्रलोक. काळथी-काळलोक अने भावथी-भावलोक. तेमा अंते. कालओ णं लोए ण कयाइ न आसी, न कयाइ न भवइ, जे द्रव्यलोक छे ते एक छे अने अंतवाळो छे. जे क्षेत्रलोक छे ते न कयाइ न भविस्सइ, भविंसु य, भवति य, भविस्सइ य. धुवे, असंख्य कोडाकोडी योजन सुधी लंबाइ अने पहोळाइवाळो छ, तथा णियए, सासए, अक्खए, अन्वए, अवहिए, णिचे नस्थि पुण से तेनो परिधि असंख्य योजन कोडाकोडीनो कहो छे. अने वळी तेनो अंते. भावओ णं लोए अणंता वण्णपज्जवा, गंध-रस-फासपज्जवा, अंत-छेडो-छे. तथा जे काळलोक छे ते कोइ दिवस न हतो एम अणंता संठाणपज्जवा, अणंता गरुअलहुअपज्जवा, अणंता अगरु- नथी, कोइ दिवस नथी एम नथी अने कोइ दिवस नहीं. हशे एम पण अलहुअपज्जवा; नत्थि पुण से अंते. सेत्तं खंदगा! दव्वओ नथी-ते हमेशा हतो, हमेशा होय छे अने हमेशा रहेशे-ते भुव, लोए सअंते, खेत्तओ लोए सते, कालओ लोए अणंते, भावओ नियत, शाश्वत, अक्षत, अव्यय, अवस्थित अने नित्य छे. वळी लोए अणंते. जे वि य ते खंदया। जाव-सअंते जीवे, अणंते तेनो अंत नथी. तथा जे भावलोक छे ते अनंत वर्णपर्यवरूप छे, जीवे, तस्स वि य णं अयं अद्वे-एवं खलु जाव-दबओ णं एगे अनंत गंध, रस अने स्पर्शपर्यवरूप छे, अनंत संस्थान (आकार) जीवे सते, खेत्तओ णं जीवे असंखेजपएसिए, असंखेजपएसोगाढे, पर्यवरूप छे, अनंत गुरुलघु पर्यवरूप छे तथा अनंत अगुरुलघु १. मूलच्छायाः-भगवान् महावीरः, तेनैव उपागच्छति, उपागम्य श्रमण भगवन्तं महावीरं त्रिकृत्व आदक्षिणप्रदक्षिणां करोति, यावत्-पर्युपास्ते 'स्कन्दक।' इति श्रमणो भगवान् महावीरः स्कन्दकं कात्यायनसगोत्रम् एवम् अवादीत-तद नूनं त्वं स्कन्दका श्रावस्त्यां नगयों पिरलकेन निग्रेन्थेन, वैशालिकथावकेण इदम् आक्षेपं पृष्टः-मागध। किं सान्तो लोकः, अनन्तो लोकः ? एवं तथैव यावत्-येनैव ममाऽन्तिके तेनैव शीघ्रम् आगतः, तद् नून स्कन्दक! अयम् अर्थः समर्थः । हन्त, अस्ति. योऽपि च स स्कन्दक! अयम् एतद्रूप आध्यात्मिकः, चिन्तितः, प्रार्थितः, मनोगतः संकल्पः समुदपद्यत-कि सान्तो लोकः, अनन्तो लोकः.. तस्याऽपि चाऽयम् अर्थः-एवं खलु मया स्कन्दक! चतुर्विधो लोकः प्रज्ञप्तः, तद्यथाः-द्रव्यतः, क्षेत्रतः, कालतः, भावतः. द्रव्यतः एको लोकः सान्तः, क्षेत्रतो लोकोऽसंख्याता योजनकोटाकोट्य आयाम-विष्कम्भेण, असंख्येया योजनकोटाकोव्यः, परिक्षेपेण प्रज्ञप्ताः, अस्ति पुनस्तस्य अन्तः, कालतो लोको न कदाचिद् नासीत्, न कदाचिद् न भवति, न कदाचिद् न भविष्यति; अभूत् च, भवति च, भविष्यति च, धुवः, नियतः, शाश्वतः, अक्षतः, अव्ययः, अवस्थितः, निलः नास्ति पुनः तस्य अन्तः, भावतो लोकः अनन्ता वर्णपयवाः, गन्ध-रसपर्शपर्यवाः, अनन्ताः संस्थानपर्यवाः, अनन्ता गुरुकलघुकपर्यवाः, अनन्ता अगुरुकलघुकपर्यवाः; नास्ति पुनस्तस्य अन्तः. तद् एतत् स्कन्दक! द्रव्यतो लोकः सान्तः, क्षेत्रतो लोकः सान्तः, कालतो लोकोऽनन्तः, भावतो लोकोऽनन्तः. योऽपि च स स्कन्दक! यावत्-सान्तो जीवः, अनन्तो जीवः, तस्याऽपि चाऽयम् अर्थः-एवं खलु यावत्-यत एको जीवः सान्तः, क्षेत्रतो जीवोऽसंख्येयप्रदेशिकः, असंख्येयप्रदेशाऽवगाठः-अनु. Page #256 -------------------------------------------------------------------------- ________________ २३६ श्रीरायचन्द्र-जिनागमसंग्रहे शतक २.-उद्देशक '. अस्थि पण से अंते, कालो णं जीवे न कयाइ न आसी, जाव- पर्यवरूप छे, वळी तेनो अंत नथी. तो हे स्कंदका ते प्रमाणे निचे, नत्थि पूण से अंते. भावओ णं जीवे अणता णाणपज्जवा, द्रव्यलोक अंतवाळो छे, क्षेत्रलोक अंतवाळो छे, काळलोक अंत अणंता दंसणपज्जया, अणंता चारित्तपज्जवा, अणंता अगुरुलहुप- विनानो छे अने भावलोक अंत विनानो छे-लोक अंतवाळो के जवा, नत्थि पुण. से अंते, सेत्त दवओ जीवे सते, खेत्तओ अने अंत विनानो पण छे. बळी हे स्कंदक | तने जे आ विकल्प जीवे सते, कालओ जीवे अणंते, भावओ जीवे अणंते. जे वि थयो हतो के, शुं जीव अंतवाळो छे के अंत विनानो छे! तेनो य ते खंदया । ( पुच्छा) इमेआरूवे चिंतिए जाव-किं सता पण आ खुलासो छे:-यावत्-द्रव्यथी जीव एक छे अने अंतवाळो सिद्धी, अणंता सिद्धी, तस्स वि य णं अयं अद्वे-मए खंदया। एवं छे, क्षेत्रथी जीव असंख्य प्रदेशवाळो छे अने असंख्य प्रदेशमा खलु चउव्विहा सिद्धी पण्णत्ता, तं जहा:-दव्वओ, खित्तओ, अवगाढ छे, तथा तेनो अंत पण छे. काळथी जीव कोइ दिवस न कालओ, भावओ. दव्वओ.णं 'एगा सिद्धी सअंता, खेत्तओ णं. हतो एम नथी, यावत्-नित्य छे अने तेनो अंत नथी. भावधी सिद्धी पणयालीसं जोयणसयसहस्साई आयाम-विक्खंभेणं, एगा जीव अनंत ज्ञानपर्यायरूप छे, अनंत दर्शनपर्यायरूप छे, अनंत जोयणकोडी बायालीसं च जोयणसयसहस्साई तीसं च जोयणस- अगुरुलघु पर्योयरूप छे अने तेनो छेडो-अंत-नथी. तो हस्साई दोणि य अउणापनजोयणसए किंचि विसेसाहिए परि- हे स्कंदक ! ए प्रमाणे द्रव्यजीव अंतवाळो छे, क्षेत्रजीव अंतवाळो छे. क्खेवेणं, अस्थि पण से अंते. कालओ णं सिद्धी न कयाइ न काळजीव अंत विनानो छे तथा भावजीव अंत विनानो छे. बळी आसी, भावओ य जहा लोयस्स तहा भाणियव्वा. तत्थ दव्वओ हे स्कंदक ! तने जे आ विकल्प थयो हतो के, शुं सिद्धि अंतसिद्धी सअंता, खेत्तओ सिद्धी सअंता. कालओ सिद्धी अणंता, वाळी छे के अंत विनानी छे! तेनो पण आ उत्तर छे के:-हे भावओ सिद्धी अणंता. जे वि य ते खंदया। जाव-किं अणंते स्कंदक ! मैं सिद्धि चार प्रकारनी कही छे, ते आ प्रमाणे:-द्रव्यथी सिद्धे तं चेव, जाव-दब्वओ णं एगे सिद्ध सते. खेत्तओ णं सिद्धि एक छे अने अंतवाळी छे, क्षेत्रथी सिद्धिनी लंबाइ तथा सिद्धे असंखेजपएसिए, असंखेजपएसोगाढे अस्थि पण से अन्ते; पहोळाइ पीस्ताळीश लाख योजननी छे. अने तेनो परिधि एक कालोणं सिद्धे सादीए. अपज्जवसिए, नत्थि पण से अन्ते: क्रोड, बेताळीश लाख, त्रीश हजार, बसेंने ओगणपचास योजन भावओ णं सिद्ध अणंता णाणपज्जवा. अर्णता दसणपज्जवा, करता काइक विशेषाधिक छे. तथा तेनो अंत-छेडो-पण छे. जाव-अणंता अगरुलहयपज्जवा, नत्थि पण से अन्ते सेत्तं काळथी सिद्धि कोइ दिवस न हती एम नथी, कोइ दिवस नथी एम दव्वओ णं सिद्धे सअंते, खेत्तओ णं सिद्ध सोते. कालओ नथा अन काइ दिवस त नही हश एवु पण नथा. तथा गं सिद्ध अणंते, भावओ णं सिद्धे अणते. सिद्धि भावलोकनी पेठे कहेवी. तेमा द्रव्यसिद्धि अने क्षेत्रसिद्धि अंतवाळी छे, तथा काळसिद्धि अने भावसिद्धि अंत विनानी छेसिद्धि अंतवाळी पण छे अने अंत विनानी पण छे. वळी हे स्कंदक! तने जे आ संकल्प थयो हतो के, सिद्धो अंतवाळा छे के अंत विनाना छे ! तेनो पण आ निवेडो छे:-अहीं बधु आगठनी पेठे कहेवू यावत्-द्रव्यथी सिद्ध एक छे अने अंतवाळा छे, क्षेत्रथी सिद्ध असंख्य प्रदेशवाळा छे अने असंख्य प्रदेशमा अवगाढ छे. तथा तेनो अंत पण छे. काळथी सिद्ध आदिवाळा छे अने अंत विनाना छे-तेनो अंत नथी. भावथी सिद्ध अनंत ज्ञानपर्यवरूप छे, अनंत दर्शनपर्यवरूप छे, यावत्-अनंत अगुरुलघु पर्यवरूप छे अने तेनो अंत नथी अर्थात् द्रव्यथी अने क्षेत्रथी सिद्ध अंतवाळा छे तथा काळथी अने भावथी सिद्ध अनंत-अंत विनाना छसिद्धो अंतवाळा पण छे अने अंत विनाना पण छे. १. मूलच्छायाः-अस्ति पुनस्तस्य अन्तः, कालतो जीवो न कदाचिद् नासीत् , यावत्-नित्यः. नास्ति पुनस्तस्य अन्तः. भावतो जीवः अनन्ता झानपर्यवाः, अनन्ता दर्शनपर्यवाः, अनन्ताः चारित्रपर्यवाः, अनन्ता अगुरुलधुपर्यवाः, नास्ति पुनः तस्य अन्तः, तदेतद् द्रव्यतो जीवः सान्तः, क्षेत्रतो जीवः सान्तः, कालतो जीवोऽनन्तः, भावतो जीवोऽनन्तः. योऽपि च स स्कन्दक! (पृच्छा) अयम् एतद्रूपः चिन्तितो यावत्-कि सान्ता सिद्धिः, अनन्ता सिद्धिः, तस्याऽपि च अयम् अर्थः-मया स्कन्दक | एवं खलु चतुर्विधा सिद्धिः प्रज्ञप्ता, तद्यथाः-द्रव्यतः, क्षेत्रतः, कालतः, भावतः, द्रव्यत एका सिद्धिः सान्ता, क्षेत्रतः सिद्धिः पश्चचत्वारिंशद् योजनशतसहस्राणि आयाम-विष्कम्भेण, एका योजनकोटिः, द्विचत्वारिंशत् च योजनशतसहस्राणि, त्रिंशत् च. योजनसहस्राणि, द्वे च एकोनपञ्चाशद्योजनशते किश्चिद् विशेषाधिके परिक्षेपेण, अस्ति पुनः तस्य अन्तः. कालतः सिद्धिन कदाचिद् नासीत्, भावतश्च यथा लोकस्य तथा भणितव्या. तत्र द्रव्यतः सिद्धिः सान्ता, क्षेत्रतः सिद्धिः सान्ता, कालतः सिद्धिः अनन्ता, भावतः सिद्धिः अनन्ता. योऽपि च स स्कन्दक! यावत्-किम् अनन्ताः सिद्धाः तचैव, यावत्-द्रव्यत एकः सिद्धः सान्तः, क्षेत्रतः सिद्धोऽसंख्येयप्रदेशिका, असंख्येयप्रदेशावगाढः, अस्ति पुनः तस्य अन्तः, कालतः सिद्धः सादिकः, अपर्यवसितः, नास्ति पुनः तस्य अन्तः, भावतः सिद्धः अनन्ता झानपयेवाः, अनन्ता दर्शनपर्यवाः, यावत्-अनन्ता भगुरुलघुकपर्यवाः, नास्ति पुनः तस्य अन्तः, तदेतद् द्रव्यतः सिद्धः सान्तः, क्षेत्रतः सिद्धः सान्तः, कालतः सिद्धोऽनन्तः, भावतः सिद्धोऽनन्तः-अनु. Jain Education international Page #257 -------------------------------------------------------------------------- ________________ शतक २.-उद्देशक . भगवत्सुधर्मस्वामिप्रणीत भगवतीसूत्र. ने खंदया । इमेयारूवे अज्झथिए, चिंतिए, जाव- वळी हे स्कंदक ! तने जे आ संकल्प थयो हतो के, जीव केवी समरिया-कण या मरणेणं मरमाणे जीवे वइति वा, हायति रीते मरे तो तेनो संसार वधे अने घटे! तेनो उत्तर आ रीते तस वियणं अयमद्वे-एवं खलु खंदया ! मए दुविहे मरणे छे:-हे स्कंदक ! में मरणना बे प्रकार जणाव्या छे. ते आ प्रमाणे:परते. तंजहा:-बालमरणे य, पंडियमरणे य. से कि तं बालमरणे? एक बालमरण अने बीजुं पंडितमरण. (प्र०) बालमरण ए शु! बालमरणे दुवालसविहे पन्नत्ते. तं जहा:-बलयमरणे, वसट्टमरणे, (उ०) बालमरणना बार भेद कह्या छे. ते आ प्रमाणे:-बलन्मरण अन्तोसल्लमरणे, तन्भवमरणे, गिरिपडणे, तरुपडणे जलप्पवेसे, (तरफडता तरफडता मरवू ); वसट्टमरण-वशार्तमरण (पराधीजलप्से विसभक्खणे, सत्थोवाडणे, वेहाणसे, गिद्धपढे. इन्चेतेणं नता पूर्वक रीबाइने मर), अंतःशल्यमरण (शरीरमा कांइ पण खंदया। दुवालसविहेणं बालमरणेणं मरमाणे जीवे अणंतेहिं शस्त्रादिक पेसी जवाथी मरवू अथवा सन्मार्गथी भ्रष्ट थइने मर) नेरइयभवग्गहणेहिं अप्पाणं संजोएइ, तिरिय-मणुअ-देव-अणाइअं तद्भवमरण (जे गतिमाथी मरीने फरीने पाछं तेज गतिमा च णं अणवदग्गं, चाउरतं संसारकतारं अणुपरियट्टइ, सेत्तं मरमाणे आवq-मनुष्यरूपे मरीने फरी पण मनुष्य थq ), पहाडथी पडीने वड, सेतं पालमरणे, से कि तं पंडियमरणे । पंडियमरणे दुविहे मरवं, झाडथी पडीने मद्, पाणीमा डुबीने मरवू, अग्निमां पेसीने पणत्ते. तं जहाः-पाओवगमणे य, भत्तपच्चक्खाणे य. से किं तं मर, झेर खाइने मर, शस्त्रवडे मरवू, झाड वगेरे साथे गळापाओवगमणे ? पाओवगमणे दुविहे पत्नत्ते, तं जहाः-नीहारिमे य, फांसो खाइने मरतुं अने गिध वगेरे जंगली जनावरो ठोले तेथी अनिहारिमे य नियमा अप्पडिकम्मे. सेत्तं पाओवगमणे. से किं तं मरवं. हे स्कंदक | ए बार प्रकारना बालमरणवडे मरतो जीव पोते भत्तपञ्चपखाणे ? भत्तपञ्चक्खाणे विहे पन्नत्ते, तंजहा:-नीहारिमे य, अनंतवार नैरयिकभवोने पामे छे. तिथंच, मनुष्य अने देवगतिरूप, अनीहारिमे य नियमा सपडिकम्मे, सेत्तं भत्तपञ्चक्खाणे. इचेतेणं अनादि, अनंत तथा चारगतिवाळा संसाररूप बना ते जीव खंदया। विहेणं पंडियमरणेणं मरमाणे जीवे अणंतेहिं नेरइयभव. रखडे छे अर्थात् ए प्रमाणे बार जातना मरणवडे मरतो ते जीव गहणेहिं अप्पाणं विसंजोएइ, जाव-बीयीवयइ. सेत्तं मरमाणे पोताना संसारने वधारे छे. ए बालमरणनी हकीकत छे. (प्र०) हायइ. सेत्तं पंडियमरणे. इचेएणं खंदया ! दुविहेणं मरणेणं मरमाणे पंडितमरण ए शु! (उ०) पंडितमरण बे प्रकारनु का छे. ते जीवे बहुइ था, हायइ वा. एत्थ णं से खंदये कचायणसगोत्ते संबुद्धे आ प्रमाणे:-पादपोपगमन (झाडनी पेठे स्थिर रहीने मरवू ) अने समणं भगवं महावीरं वंदइ, नमसइ, वंदित्ता, नमसित्ता एवं भक्तप्रत्याख्यान (खान पानना त्यागपूर्वक मरवू ). (प्र०) पादपोवयासी:-इच्छामि णं भन्ते । तुझं अतिए केवलिपनत्तं धम्मं पगमन ए शुं ! (उ०) पादपोपगमन बे प्रकारचें कयुं छे. ते आ निसामित्तए. अहासुहं देवाणुप्पिया ! मा पडिबंध. प्रमाणे:-निर्दारिम (जे मरनारनुं शब बहार काढी संस्कारवामा आवे ते मरनारनुं मरण निर्हारिम मरण) अने अनिहारिम (पूर्वोक्त निर्हारिम मरणथी उलटुं जे, ते अनिर्हारिम मरण ). ए बन्ने जातनुं पादपोपगमन मरण प्रतिकर्म विनानु ज छे. ए प्रमाणे पादपोपगमन मरणनी हकीकत छे. (प्र०) भक्तप्रत्याख्यान ए शुं! (उ०) भक्तप्रत्याख्यान मरण पण बे प्रकारनुं कर्तुं छे. ते आ प्रमाणे:-निर्हारिम अने अनिर्हारिम. ए बन्ने जातर्नु भक्तप्रत्याख्यान मरण प्रतिकर्मवाळु ज छे. ए प्रमाणे भक्तप्रत्याख्यान मरणनी हकीकत छे. हे स्कंदक! ए बन्ने जातना पंडितपरणवडे मरतो जीव पोते नैरयिकना अनंत भवने पामतो नथी, यावत्-संसाररूप वनने वटी जाय छे-ए प्रमाणे मरता जीवनो संसार घटे छे. १. मूलच्छायाः-योऽपि च स स्कन्दक। अयम् एतद्रूपः आध्यात्मिकः, चिन्तितः, यावत्-समुदपद्यत-'केन वा मरणेन त्रियमाणो जीवो वर्धते वा, हीयते वा' तस्याऽपि च अयमर्थः-एवं खलु स्कन्दक! मया द्विविधं मरणं प्रज्ञप्तम्. तद्यथाः-बालमरणं च, पण्डितमरणं च. तत् किं तद् बालमरणम् ! बालमरणं द्वादशविधं प्रज्ञप्तम्. तद्यथाः-वलन्मरणम् , वार्तमरणम्, अन्तःशल्यमरणम् , तद्भवमरणम् , गिरिपतनम् , तरुपतनम् , जलप्रवेशःज्वलनप्रवेशः विषभक्षणम् , शस्त्राऽवपाटनम् , वैहानसम् , गृध्रस्पृष्टम्, इति एतेन स्कन्दक। द्वादश विधेन बालमरणेन म्रियमाणो जीवोऽनन्तै, नैरयिकभवप्रणैः आत्मानं संयोजयति, तिर्यग्-मनुष्य-देवाऽनादिकं च अनवनताग्रम् , चातुरन्तं संसारकान्तारम् अनुपर्यटति, तदेतद् नियमाणो वर्धते, तद् एतद् बालमरणम्. अथ किं तत् पण्डितमरणम् ! पण्डितमरणं द्विविधं प्रज्ञप्तम् , तद्यथाः-पादपोपगमनं च, भक्तप्रत्याख्यानं च. अथ किं तत् पादपोपगमनम् ! पादपोपगमनं द्विविधं प्रज्ञप्तम् , तद्यथाः-नि:रिमं च, अनिर्हा रिमं च नियमेन अप्रतिकर्म. तद् एतत् पादपोपगमनम्. अथ किं तद् भक्तप्रत्याख्यानम् ! भक्तप्रत्याख्यानं द्विविधं प्रज्ञप्तम् , तद्यथा:-निर्हा रिमं च, अनिहारिमं च नियमेन सप्रतिकर्म, तद् एतद् भक्तप्रत्याख्यानम् . इति एतेन स्कन्दक! द्विविधन पण्डितमरणेन प्रियमाणो जीवोऽनन्तैः नैरयिकभवग्रहणैः आत्मानं विसंयोजयति, यायत्-व्यतित्र जति. तदेतद् नियमाणो हीयते. तद् एतत् पण्डितमरणम्, इति एतेन स्कन्दक। द्विविधेन मरणेन नियमाणो जीवो वर्धते वा, हीयते वा. अत्र स स्कन्दकः कात्यायनसगोत्र: सैषुद्धः श्रमणं भगवन्तं महावीरं वन्दते, नमस्यति, बन्दित्वा, नमस्थित्वा एवम् अवादीत्ः-इच्छामि भगवन् । तव अन्तिके केवलिप्रज्ञप्तं धर्म निशमितुम् . यथासुख देवानुप्रिय ! मा प्रतिबन्धः-अनु. Page #258 -------------------------------------------------------------------------- ________________ २३८ श्रीरायचन्द्र-जिनागमसंग्रहे शतक २.-उद्देशक १० ए प्रमाणे पंडितमरणनी हकीकत छे. हे स्कंदक! ए-पूर्वोक्त वे प्रकारना-मरणवडे मरता जीवनो संसार वधे छे अने घटे छे. (आटली वात सांभळ्या पछी) ते कात्यायनगोत्रीय स्कंदक परिब्राजक बोध पाम्यो अने तेणे श्रमण भगवंत महावीरने वांदी, नमी आ प्रमाणे कयुं के:-हे भगवन् ! तमारा मुखथी केवळिए कहेल धर्मने सांभळवाने इच्छु छु. (श्रीमहावीरे कह्यं के,) हे देवानुप्रिय ! जेम ठीक लागे तेम कर, विलंब न कर. एणं समणे भगवं महावीरे खंदयस्स कचायणसगोत्तस्स, तीसे य त्यार पछी श्रमण भगवंत महावीरे कात्यायनगोत्रीय स्कंदक महइमहालियाए परिसाए धम्म परिकहेइ. धम्मकहा भाणिअव्वा. परिव्राजकने अने त्यां मळेली मोटामा मोटी सभाने धर्म कहो. अहीं तए णं से खंदये कच्चायणसगोचे समणस्स भगवओ महावीरस्स धर्मकथा कहेवी. पछी ते कात्यायनगोत्रीय स्कंदक परिव्राजक श्रमण अंतिए धम्म सोचा, णिसम्म, हट्ट-तुढे जाव-हियहियए उद्याए भगवंत महावीरना मुखथी धर्मने सांभळी, अवधारी हर्ष पाम्यो, तोष उद्धेड, उद्वित्ता समणं भगवं महावीरं तिक्खुत्तो आयाहिण-पयाहिणं पाम्यो, यावत्-विकसित हृदयवाळो थयो अने पछी तेणे उभा थइ. करेइ, फरिचा एवं वयासी:-सद्दहामि णं भन्ते । णिग्गंथं पावयणं, श्रमण भगवंत महावीरने त्रण प्रदक्षिणा दइ आ प्रमाणे का केः-हे पत्तियामि णं भन्ते । णिग्गंथं पावयणं, रोएमि णं भन्ते ! णिग्गंथं भगवन् ! निर्ग्रथना प्रवचनमा हुं श्रद्धा राखुं छु. हे भगवन् ! निग्रंथना पावयणं, अभद्रेमि गं भन्ते । णिग्गंथं पावयणं, एवमेअं भन्ते !, प्रवचनमा हुं प्रीति राखं छं. हे भगवन् ! निर्ग्रथन प्रवचन मने तहमेअं भन्ते !, अवितहमेअं भन्ते !, असंदिद्धमेअं भन्ते !, रुचे छे. हे भगवन् ! निग्रंथना प्रवचननो हुं स्वीकार करुं छ. इच्छिअमेअं भन्ते!, पडिच्छिअमेअं भन्ते !, इच्छिअ-पडि- हे भगवन् ! ए ए प्रमाणे छे. हे भगवन् ! ए ते रीते छे. हे भगच्छिअमेअं भन्ते ।, से जहों तब्भे पदह ति कट्टु समण वन् । ते सत्य छे. हे भगवन् ! ते संदेह विनानुं छे. हे भगवन् । भगवं महावीरं वंदइ, नमसइ, वंदित्ता, नमंसित्ता उत्तर- ते इष्ट छे. हे भगवन् ! ते प्रतीष्ट छे अने हे भगवन् ! ए इष्ट, पुरस्थिमं दिसीभायं अवक्कमइ, अवक्कमित्ता तिदंडं च, कुंडिअं प्रतीष्ट छे जे तमे कहो छो. एम करीने ते स्कंदक तापस श्रमण च, जाव-धाउरत्ताओ य एगंते एडेइ, एडित्ता जेणेव समणे भगवं भगवंत महावीरने वांदे छे, नमे छे पछी उत्तर पूर्वनी दिशाना, महावीरे, तेणेव उवागच्छइ, उवागच्छित्ता समणं भगवं महावीरं भागमा (ईशानखूणामां) जइने ते स्कंदक परिव्राजके त्रिदंडने, तिक्खुत्तो आयाहिण-पयाहिणं करेइ, करिचा जाव-नमंसित्ता एवं कुंडिकाने, यावत्-धातु-गेरु-रक्त वस्त्रोने एकांते मूक्यां अने पछी वयासीः-आलित्ते णं भन्ते ! लोए, पलित्ते णं भन्ते ! लोए, आलि- ज्यां श्रमण भगवंत महावीर विराज्या छे त्यां आवी, श्रमण भगवंत त्तपलित्ते णं भंते ! लोए जराए, मरणेण य. से जहाणामए केइ महावीरने त्रण वार प्रदक्षिणा करी ते स्कंदक परिव्राजक आ गाहावई अगारंसि झियायमाणंसि, जे से तत्थ मंडे भवइ, प्रमाणे बोल्याः-हे भगवन् ! घडपण अने मोतना दुःखथी आ अप्पभारे, मोल्लगुरुए, तं गहाय आयाए एगंतमंतं अवकमइ. एस लोक-आ संसार-सळगेलो छे, वधारे सळगेलो छे अने ते एक मे नित्थारिए समाणे पच्छा, पुराए हियाए, सुहाए, खेमाए, निस्से- काळे ज सळगेलो तथा वधारे सळगेलो छे. जेम कोइ एक गृहस्थ यसाए, आणुगामियत्ताए भविस्सइ. एवानेव देवाणुप्पिया । मज्झ होय अने तेनुं घर सळगतुं होय, तथा ते सळगता घरमा तेनो वि आया एगे भंडे इहे, कंते, पिए, मणुण्णे, मणामे, थेजे, बहु मूल्यवाळो अने ओछा वजनवाळो सामान होय, ते सामानने 'वेस्सासिओ, संमए, अणुमए, बहुमए भंडकरंडगसमाणे; मा णं ते गृहस्थ बळवा देतो नथी. पण ते सामानने लइने एकांते जाय सीअं, मा णं उण्हं, मा णं खुहा, मा णं पिवासा, मा णं चोरा, छे. कारण के ते गृहस्थ एम विचारे छे के, जो थोडो पण . १. मूलच्छायाः-ततः श्रमणो भगवान् महावीरः स्कन्दकाय कात्यायनसगोत्राय, तस्यै च महातिमहत्यै पर्षदे धर्म परिकथयति. धर्मकथा भणितव्या. ततः स स्कन्दकः कात्यायनसगोत्रः श्रमणस्य भगवतो महावीरस्य अन्तिके धर्म श्रुत्वा, निशम्य, हृष्ट-तुष्टः- यावत्-हृतहृदय उत्थानेन उत्तिष्ठति, उत्थाय श्रमण भगवन्तं महावीरं त्रिकृत्वः आदक्षिण-प्रदक्षिणां करोति, कृत्वा एवम् अवादीत:-श्रद्दधामि भगवन् ! नम्रन्थं प्रावचनम् , प्रत्येमि भगवन् । नैन्य प्रावचनम् , रोचये भगवन् ! नैर्ग्रन्थं प्रावचनम् , अभ्युत्तिष्ठ भगवन् ! नैर्ग्रन्थाय प्रावचनाय, एवमेतद् भगवन् !, तथा एतद् भगवन् !, अवितथम् एतद् भगवन् ।, असंदिग्धम् एतद् भगवन् !, ईप्सितम् एतद् भगवन् ।, प्रतीप्सितम् एतद् भगवन् !, ईप्सित-प्रतीप्सितम् एतद् भगवन्!, तद् यथेदं यूयं वदथ इति कृला श्रमणं भगवन्तं महावीरं वन्दते, नमस्यति, वन्दित्वा, नमस्थित्वा उत्तर-पौरस्से दिग्भागे अवकामति, अवक्रम्य त्रिदण्डं च, कुण्डिकां च यावत्-धातुरक्ताश्च एकान्ते एडयति, एडयिला येनैव धमणो भगवान् महावीरः तेनैव उपागच्छति, उपागम्य श्रमणं भगवन्तं महावीरं विकृत्व आदक्षिणप्रदक्षिणां करोति, कृत्वा यावत्-नमस्थिखा एवम् अवादीत:-आदीप्तो भगवन् ! लोकः, प्रदीप्तो भगवन् ! लोकः, आदीप्त-प्रदीप्तो भगवन् ! लोको जरया, मरणेन च. तद् यथा नाम कोऽपि गृहपतिः अगारे ध्मायमाने (दह्यमाने ) यत् तत् तत्र भाण्डं भवति, अल्पभारम् , मूल्यगुरुकं तद् गृहीत्वा आत्मना एकान्तम् भन्तम् अवकामति. एतद् मे निस्तारितं सत् पश्चात् , पुरा हिताय, सुखाय, क्षेमाय, निःश्रेयसाय, अनुगामितायै भविष्यति. एकमेव देवाऽनुप्रिय ! ममाऽपि आत्मा एकं भाण्डम् इष्टः, कान्तः,प्रियः, मनोज्ञः, मनोऽमः, स्थैर्यम् , वैश्वासिकः, संमतः, अनुमतः, बहुमतः,भाण्डकरण्डकसमानः, मा(तम्) शीतम् , मा उष्णम् , मा क्षुधा, मा पिपासा,मा चौराः-अनु० Page #259 -------------------------------------------------------------------------- ________________ २.१. भगवत्सुधर्मस्यामिप्रणीत भगवतीसूत्र. २१९ मी णं वाला, मा णं दंसा, मा णं मसया, मा णं वाइय-पित्तिय- सामान बचे तो मने ते आगळ पाछळ हितरूप, सुखरूपं, कुशसैमिय-सचिवाइव विविहा रोगायका परीसहोपसग्गा कुसंतु चिलरूप, अने छेवटे कल्याणरूप यशे. ए प्रमाणे ज हे देवानप्रिय ag एस मे निरथारिए समाणे परलोयरस हिवार, सुहाए, सेमाए, मारो पण आत्मा एक जातना सामानरूप के अने ते इड, फांत, नीसेसाए आणुगामिअत्ताए भविस्सइ. तं इच्छामि णं देवाणुप्पिया ! प्रिय, सुंदर, मन गमतो, स्थिरतावाळो, विश्वासपात्र. संमत, सयमेव पव्वाविअं, सयमेव मुंडाविअं, सयमेव सेहाविअं, सयमेव अनुमत, बहुमत अने घरेणाना करंडिया जेवो छे, माटे तेने टाढ,. सिक्तापिनं, सयमेव आधार गोयरं निर्णय वेणविव-चरण- तडको, मुख, तरच, चोर, बाघ के सर्प, डांस, मछर, बात, करण - जाया - मायावत्तियं धम्ममांइक्खिउं. पिरा, श्रेष्य-सळेखम वगेरे बने सनिपात वगेरे अनेक प्रकारना रोगो अने जीवलेण दरदो तथा परिषह अने उपसर्गो नुकशान न करे भने जो हुं तेने पूर्वोक्त विनोधी बचावी छउं तो ते मारो आमा मने परलोकमा हितरूप, सुखरूप, कुशलरूप अने परंपराए कल्याणरूप थशे. माटे हे देवानुप्रिय ! हुं इच्छं छं के, आपनी पासे हूं प्रमाजित धाउं. मुंडित पाई प्रतिलेखनादि फिपाओने शीखं. सूत्र अने तेना अर्थो भणुं; तथा हुं इच्छं छं के तमे आचारने, विनयने, विनयना फळने, चारित्रने, पिंडविशुद्धयादिक करणने, संयमंयात्राने अने संयमना निर्वाहक आहारना निरूपणने अर्थात् एवा प्रकारा धर्म कहो. . एवं सूवुं, खावुं, अट्ठे श्रमण भगवंत महावीरनो तए गं समणे भगवं महावीरे संदयं कमावणसगोचं सवमेव पछी श्रमण भगवंत महावीरे पोते जसे काव्यायनगोत्रीय जावेद, पम्पमाइक्इ एवं देवापुप्पिया। गंतव्वं, एवं स्कंदफ परिवाजकने प्रवाजित कर्मों अने यावत्-पोतेज धर्म - ! चिट्ठिअव्वं, भुंजिअव्वं, चिअप्वं एवं निसी, एवं तुयहअध्यं एवं मुजिअ कह्यो के: हे देवानुप्रिय आ प्रमाणे अ, आ प्रमाणे रहे, भासिअनं, एवं उडाए उड्डाय पाणेहिं, भूएहि, जीवहि सचेहिं आ प्रमाणे बेसनुं, आ प्रमाणे सूई, आ प्रमाणे साई, आ प्रमाणे संजमेणं संयभिशव्यं, शस्ति च णं अडे गो किचि विषमाइअन्य विषे संयमपूर्वक बर्त तथा भा याचतमां जरा पण आळस बोलवु अने आ प्रमाणे उठीने प्राण, भूत, जीव तथा सत्त्वो तरणं से संदर कचायणसगोचे समणस्स भगवओ महावीरस्सन राखी पछी ते काव्यायनगोत्रीय स्कंदक मुनिए से अमनइमं एआरू पम्भिर्व उपए सम्मं संपविव्य तमाणार तह पूर्व प्रमाणेनो धार्मिक उपदेश सांरी गच्छइ, तह चिट्ठ, तह निसीअइ, तह तुयहइ, तह भुंजइ, तह रीते स्वीकार्यो. अने जे प्रमाणे श्रीमहावीरनी आज्ञा छे ते प्रमाणे भासइ, तह उट्ठाए उट्ठाय पाणेहिं, भूएहिं, जीवेहिं, सत्तेहिं संजमेणं ते स्कंदक मुनि चाले छे, रहे छे, बेसे छे, सुवे छे, खाय छे, संजमेर, अस्सि चणं सट्टे णो पमावद तए णं से संदर कथा बोले छे तथा उडीने प्राण, भूत, जीव अने सच्चो तरफ वणरागोते, अणगारे जाते, इरियासमिए, भासासमिए, एसणा- दयापूर्वक पर्वे छे तथा ए बाबत्तम जरा पण भाळत राखता नथी. हवे ते कात्यायनगोत्रीय स्कंदक अनगार थया, तथा ईर्यासमिए, आयाणभंडम त्तनिक्खेवणासमिए, उच्चार- पासवण - खेल - समित चालामां सावधानता बाळा, भाषासमित बोलवा साव जल्ल-सिंघाणपारिट्ठावणिआसमिए, मणसमिए, वयसमिए, काय- धानतावाळा, एषणासमित - खान पान लाववानां अने. लेवामां समिए, मणगुत्ते, वयगुचे, कायगुचे, गुत्ते, गुतिदिए, गुत्तरंभवारी, सावधानतायालय, आदानभांडमात्र निक्षेपणास मित- पोताना सामाचाई, लज्जू, धने, खंतिखमे, जिइंदिए, सोहिए, अणियाणे, नने तथा पात्रोने लेवामां अने मूकवामां काळजीवाळा, उच्चार " , १. मुखच्छायामा व्याखयाः, मा दंशाः मा मशकाः मायातिक-वैत्तिक-वैमिक शांनिपातिकविविधाः रोयाऽऽताः परिषहोपसर्गाः स्पृशन्तु इति कृत्या एष से निवारितः सन् परलोकख हिताय, सुखाय, दोमाय, निःश्रेयसाय, अनुगामिताने निष्यति तद् इच्छामि देवाऽनुप्रिय खयमेव प्रभावितम् स्वयमेव मुण्डितम् सायमेव रोधितम् खयमेव शिक्षितम् खयमेव आचारगोचरं विनयचैक-चरण-करण-यात्रा-मात्राप्रायं धर्मम् आयात श्रमणो भगवान् महावीरः खयमेव प्रायति वाद-धर्मम् आश्वाति एवं देवाप्रिय गन्तव्यम् एवं स्थातम्यम् एवं वित्तव्यम् एवं व्यग्यर्तितव्यम् एवं मोक्तव्यम् एवं भाषितव्यम् एवम् उत्थाय उत्थाय प्राणैः भूतैः जीने संयमेन संयतव्यम् अधि अन 2 2 2 J 2 किञ्चिद् अपि प्रमदितव्यम्, ततः स स्कन्दकः कात्यायनसगोत्रः श्रमणस्य भगवतो महावीरस्य इमम् एतद्रूपं धार्मिकम् उपदेशं सम्यक् संप्रतिपद्यते, तम् आज्ञया तथा गच्छति, तथा तिष्ठति, तथा निषीदति, तथा त्वग्वर्तते, तथा भुङ्क्ते, तथा भाषते, तथा उत्थाय उत्थाय प्राणैः, भूतैः, जीवैः सवैः संयगेन संगमयति, अलि अन प्रमादयति सतः सदा कालापनमोनमा जाता, देवीमित, भाषासमितः एपणासमित आदानभाण्डमात्र निक्षेपनासमितः उचार-प्रणखेड-शिरामतः मनस्पतिः वयसामितः यति मनतब " कायगुप्तः, गुप्तः, गुप्तेन्द्रियः, गुप्तब्रह्मचारी, त्यागी, ऋजुः, धन्यः, क्षान्तिक्षमः, जितेन्द्रियः, शोधितः, अनिदानः- अनु० 3 " , " Page #260 -------------------------------------------------------------------------- ________________ २४० श्रीरायचन्द्र-जिनागमसंग्रहे शतक २.-उद्देशक १. अप्पस्सए, अबहिल्लेसे, सुसामण्णरए, दंते, इणमेव निग्गंथं पावयणं प्रस्रवण-खेल-जल्ल-शिंघानकपरिष्ठापनिकासमित-कळशे जवामा पुरओ काउं विहरइ.. भने नाडाछोड-वडी नीति अने लघु नीतिने-करवामां, मुख तथा. कंठनो मेल नाखवामां, कोइ पण जातनो मेलं नाखवामा तथा नाकनो मेल नाखवामां सावधान, ' मानसिक क्रियामा सावधान, वचननी क्रियामां सावधान, शरीरनी क्रियामा सावधान, मनने वश राखनार, वचनने वश राखनार, कायने वश राखनार, सर्वने वश राखनार, इंद्रियने वश राखनार, गुप्त ब्रह्मचारी, त्यागी, सरळ, धन्य, क्षमाथी सहन करनार, जितेंद्रिय, व्रत वगेरेना शोधक, निदोन विनाना-कोइ प्रकारनी आकांक्षा विनाना, उतावळ विनाना, संयम सिवाय बीजे स्थळे चित्तने नहीं राखनार, सुंदर साधुपणामां लीन अने दांत एवा स्कंदक अनगार आ ज निग्रंथ प्रवचनने आगळ करी विहरे छे. तए णं समणे भगवं महावीरे कयंगलाओ नयरीओ, हवे श्रीश्रमण "भगवंत महावीर कृतंगला नगरीथी, छत्रपलाशक छत्तपलासयाओ चेइयाओ पडिनिक्खमइ, पडिनिक्खामत्ता बहिया नामना चैत्यथी बहार नीकळी जनपद विहारे विहरे छे. त्यार जणवयविहारं विहरह. तए णं से खंदर अणगारे समणस्स बाद ते स्कंदक अनगार श्रमण भगवंत महावीरना तथारूप भगवओ महावीरस्स- तहारूवाणं थेराणं अंतिए सामाइ- स्थविरो पासे सामायिक वगेरे अग्यार अंगोने शीखे छे अने यमाझ्याई एकारस अंगाई अहिज्बाइ, अहिज्झित्ता जेणेव समणे शीखीने, ज्यां श्रमण भगवंत महावीर विराज्या छे त्यां जइने, • भगवं महावीरे तेणेव उवागच्छइ, उवागच्छित्ता समणं भगवं श्रमण भगवंत महावीरने वांदी, नमी आ प्रमाणे बोल्या के:-हे महावीरं वंदइ, नमसइ, वंदित्ता नमंसित्ता एवं वयासी:-इच्छामि भगवन् | जो तमे अनुमति आपो तो मासिक भिक्षप्रतिमाने गं भंते ! तुम्भेहिं अब्भणुण्णाए समाणे मासि भिक्खुपडिमं धारण करी विचरवा इच्छु छु. (श्रीमहावीर बोल्या के,) हे देवाउपसंपजित्ता णं विहरित्तए, अहासुहं देवाणुप्पिया ! मा पडिबंघ. नुप्रिय ! जेम सुख थाय तेम करो, विलंब न करो. पछी श्रमण तए णं से खंदये अणगारे समणेणं भगवया महावीरेणं अब्भणुनाए भगवंत महावीरनी अनुमति लइ ते स्कंदक अनगार हर्षवाळा थइ समाणे हवे, जाव-नमंसित्ता मासिअं भिक्खुपडिमं उपसंपजित्ता यावत्-श्रीमहावीरने नमी मासिक भिक्षुप्रतिमाने धारण करी विहरे णं विहरइ. तए णं से खंदये अणगारे मासि भिक्खुपडिमं छे. त्यार बाद ते कंदक अनगार मासिक भिक्षुप्रतिमाने सूत्रने अहासुत्तं, अहाकप्पं, अहामग्गं, अहातचं, अहासम्मं कारण अनुसारे, आचारने अनुसारे, मार्गने अनुसारे सत्यतापूर्वक अने फासेइ, पालेइ, सोभेइ, तीरेइ, पूरेइ, किट्टेइ, अणुपालेइ, आणाए सारी रीते कायवडे स्पर्शे छे, पाळे छे, शोभावे छे, समाप्त करे छे, आराहेइ, सम्म कायेण फासित्ता जाव-आराहेत्ता, जेणेव समणे पूर्ण करे छे, तेनुं कीर्तन करे छे, तेनुं अनुपालन करे छे भने भगवं महावीरे, तेणेव उवागच्छइ, उवागच्छित्ता, समणं भगवं तेने आज्ञापूर्वक आराधे छे; तथा तेने कायवडे स्पर्शाने, यावत्जाव-नमंसित्ता, एवं वयासी:-इच्छामि णं भन्ते । तुमहिं अब्भ- आराधीने, ज्यां श्रीश्रमण भगवंत महावीर विराज्या छे त्यां आवीने, णुमाए समाणे दोमासिअंभिक्खुपडिम उवसंपजित्ता णं विहरित्तए, तेमने यावत्-नमीने श्रीस्कंदक अनगार आ प्रमाणे बोल्या के:अहांसुहं देवाणुप्पिया! मा पडिबंधं, तं चेव, एवं तेमासियं, हे भगवन् ! जो तमे अनुमति आपो तो हुँ द्विमासिक भिक्षुप्रतिचाउम्मासियं, पंचमासियं, छम्मासियं, सत्तमासियं, पढमं सत्तरा- माने धारण करीने विहरवा इच्छु छु. (श्रीमहावीर बोल्या के,) इंदियं, दोचं सत्तराइंदियं, तचं सत्तराइंदियं, अहोराइंदियं, हे देवानुप्रिय ! जेम सुख उपजे तेम करो, विलंब न करो. एगराइयं. तए णं से खंदए अणगारे एगराइयं भिक्खुपडिमं ए प्रमाणे त्रिमासिक, चतुर्मासिक, पंचमासिक, छमासिक, सप्त 1. मूलच्छायाः-अल्पौत्सुक्यः, अबहिर्लेश्यः, सुश्रामण्यरतः, दान्तः, इदम् एव नैग्रन्थं प्रावचनं पुरतः कृत्वा विहरति. ततः श्रमणो भगवान् महावीरः कृतझलातो नगरीतः, छत्रपलाशतः चैत्यात् प्रतिनिष्कामति, प्रतिनिष्कम्य बहिर्जनपदविहार विहरति. ततः स स्कन्दकोऽनगारः श्रमणस्य भगवतो महावीरस्य तथारूपाणां स्थविराणाम् अन्तिके सामायिकादिकानि एकादश अङ्गानि अधीते, अधीत्य येनैव श्रमणो भगवान् महावीरस्तेनैव उपागच्छति, उपागम्य भ्रमणं भगवन्तं महावीरं वन्दंते, नमस्य ति, वन्दित्वा, नमस्थित्वा एवम् अवादीत:-इच्छामि भगवन् ! युष्माभिः अभ्यनुज्ञातः सन् मासि की भिक्षुप्रतिमाम् उपसंपद्य पिहर्तुम् , यथासुखं देवाऽनुप्रिय | मा प्रतिबन्धम्. ततः स स्कन्दकोऽनगारः श्रमणेन भगवता महावीरेण अभ्यनुज्ञातः सन् हृष्टः, यावत्-नमस्सित्वा मासिकी भिक्षुप्रतिमाम् उपसंपद्य विहरति. ततः स स्कन्दकोऽनगारो मासिकी भिक्षुप्रतिमां यथासूत्रम् , यथाकल्पम् , यथामार्गम् , यथातथ्यम् , यथासम्यक् कायेन स्पर्शयति, पालयति, शोभयति, तीरयति, पूरयति, कीर्तयति, अनुपालयति, आज्ञया आराधयति; सम्यक् कायेन स्पर्शयित्वा, यावत्-आराध्य, येनैव श्रमणो भगवान् महावीरः, तेनैव उपागच्छति, उपागम्य भ्रमणं भगवन्तं यावत्-नमस्थित्वा एवम् अवादीत:-इच्छामि भगवन् । युध्माभिरभ्यनुज्ञातः सन् द्वैमानिधी भिक्षुप्रतिमाम् उपसंपद्य विहर्तुम्, यथासुख देवाऽनुप्रिय ! मा प्रतिवन्धम्, तत् चैव. एवं त्रैमासिकीम् , चातुमासिकीम् , पचमासिकीम् , षण्मासिकीम् , सप्तमासिकी. प्रथमा सप्त रात्रिंदिवा, द्वितीया सप्त रात्रिदिवा, तृतीया सप्त रात्रिदिया, अहोरात्रिदिवा, एकरात्रिकी. ततः स स्कन्दकोऽन गारः एकरात्रिकी भिक्षुपतिमाम्:-अनु. Page #261 -------------------------------------------------------------------------- ________________ शतक २-उद्देशक ?. मंगवत्सुधर्मस्वामिप्रणीत भगवतीसूत्र. २४१ अंहासत्तं. जाव-आराहेत्ता जेणेव समणे भगवं महावीरे तेणेव मासिक, प्रथम सात रात्री दिवसनी, बीजी सात रात्री दिवसनी, उवागच्छइ, उवागच्छित्ता समणं भगवं महावीरं जाव-नमंसित्ता एवं त्रीजी सात रात्री दिवसनी, चोथी अहोरात्रीनी अने पांचमी रात्री वयासी:-इच्छामि णं भन्ते । तुमेहिं अब्भणुचाए समाणे गुणरयणं दिवसनी; ए प्रमाणे बार भिक्षुप्रतिमाने आराधे छे. तथा छेल्ली संवच्छरं तवोकम उवसंपज्जित्ताण विहरित्तए, अहासुहं देवाणु- एक राजा - एक रात्री दिवसनी भिक्षुप्रतिमाने सूत्रानुसारे आराधी, ज्यां श्रीश्रमण भगवंत महावीर विराज्या छे त्यां आवी, श्रमण भगवंत महावीरने प्पिया! मा पडिबंधं. नमी यावत्-ते स्कंदक अनगार आ प्रमाणे बोल्या के:-हे भगवन् ! जो तमे अनुमति आपो तो हुँ गुणरत्न संवत्सर नामना तपने धारण करीने विहरवा इच्छु छु.. (श्रीमहावीर बोल्या के,) हे देवानुप्रिय ! जेम ठीक पडे तेम करो, विलंब न करो. तए णं से खंदए अणगारे समणेणं भगवया महावीरेणं पछी ते स्कंदक अनगार श्रमण भगवंत महावीरनी अनुमति लइ, अब्भणुचाए समाणे जाव-नमंसित्ता गुणरयणसंवच्छरतवोकम्मं यावत्-तेमने नमी गुणरत्न संवत्सर नामना तप कर्मने धारण करीने उपसंपजित्ता णं विहरति. तं जहा:-पढमं मासं चउत्थं- विहरे छे. ते (गुणरत्न तपनो विधि) आ प्रमाणे:-पहेला मासमां चउत्थेणं अणिक्खित्तेणं तपोकम्मेणं दिया ठाणक्कडए सराभिमहे निरंतर उपवास करवा, अने दिवसे सूर्यनी सामी नजर मांडी ज्या तडको आवतो होय तेवी जग्यामां-आतापनभूमिमां-उभडक बेसी आयावणभूमीए आयावेमाणे, रतिं वीरासणेणं अवाउडेण य. : रहे. तथा रात्रीए काइ पण वस्त्र ओट्या के पहेर्या सिवाय वीरासने एवं दोचं मासं छटुंछट्वेणं अणिक्खित्तेणं दिया ठाणुक्कड़ए सराभि बेसी रहे. ए प्रमाणे बीजे महीने निरंतर छट्ठ-बबे उपवास-करवा महे आयावणभूमीए आयावेमाणे, रतिं वीरासणेणं अवाउडेण अने दिवसे सूर्यनी सामी नजर मांडी तडकामां उभडक बेसी प. एवं तवं मासं अहमंअहमेणं, चउत्थं मासं दसमंदसमेणं, दसमदसमण, रहे तथा रात्रे काइ पण पहेर्या के ओढ्या सिवाय वीरासने बेसी पञ्चमं मासं बारसमंबारसमेणं, छठें मासं चउद्दसमंचउद्दसमेणं, रहे. ए प्रमाणे श्रीजे मासे निरंतर अट्ठम-त्रण उपवास-करवा. सत्तमं मासं सोलसमंसोलसमेणं, अट्ठमं मासं अट्ठारसमंअट्ठारसमेणं, चोथे मासे दशम-चार चार उपवास-करवा. पांचमे मासे द्वादशनवमं मासं वीसइमंवीसइमेण, दसमं मासं बावीसइमंबावीसइमेण, पांच पांच उपवास-करवा. छठे मासे चतुर्दश-छ छ उपवासएक्कारसमं मासं चउवीसइमंचउवीसइमेणं, बारसमं मासं छन्वीसइम- करवा. सातमे मासे षोडश-सात सात उपवास करवा. आठमे छव्वीसइमेण, तेरसमं मासं अट्ठावीसइमंअट्ठावीसइमेण, चउद्दसमं मासे अष्टादश-आठ आठ उपवास करवा. नवमे मासे विंशतिमासं तिसइमंतिसइमेण, पण्णरसमं मासं बत्तीसइमबत्तीसइमेण, नव नव और नव नव उपवास-करवा. दशमे मासे द्वाविंशति-दश दश उपवास करवा, अग्यारमे मासे चतुर्विशति-अग्यार अग्यार उपवास करवा. सोलसं मासं चोत्तीसइमंचोत्तीसइमेणं अणिक्खित्तेणं तबोकम्मेणं बारमे मासे षड्विंशति-बार बार उपवास-करवा. तेरमे मासे दिया ठाणुकुडुए सूराभिमुहे आयावणभूमीए आयावेमाणे, रात अयाविंशति-तेर तेर उपवास-करवा. चौदमे मासे त्रिंशत्-चौद वीरासणेणं अवाउडेणं; तए णं से खंदये अणगारे गुणरयणसंवच्छर चौद उपवास-करवा. पन्नरमे मासे द्वात्रिंशत्-पन्नर पन्नर उपवासतवोकर्म अहासुतं, अहाकप्पं, जाव-आराहेत्ता जेणेव समणे करवा. अने सोळमे मासे निरंतर चतस्त्रिंशत्-सोळ सोळ उपवासभगवं महावीरे, तेणेव उवागच्छइ, उवागच्छित्ता समणं भगवं करवा, अने सूर्यनी सामी नजर मांडी तडकावाळी जग्याए उभडक महावीरं वंदइ, नमसइ, वंदित्ता, नमंसित्ता बहुहिं चउत्थ-छट्ठ- बेसी तडको लेबो तथा रात्रीए कोइ पण पहेर्या के ओढ्या सिवाय १. मूलच्छायाः-यथासूत्रम् , यावत्-आराध्य येनैव श्रमणो भगवान् महावीरः तेनैव उपागच्छति, उपागम्य श्रमणं भगवन्तं महावीर यावत्-नमस्थित्वा एवम् अवादीतः-इच्छामि भगवन् ! युष्माभिरभ्यनुज्ञातः सन् गुणरत्नं संवत्सर तपस्कर्म उपसंपद्य-विहर्तुम् , यथासुखं देवाऽनुप्रिय ! मा प्रतिबन्धम्. ततः स स्कन्दकोऽनगारः श्रमणेन भगवता महावीरेण अभ्यनुज्ञातः सन् यावत्-नमस्थित्वा गुणरत्नसंवत्सरतपस्कर्म उपसंपद्य विहरति. तद्यथाः-प्रथमं मास चतुर्थचतुर्थेन अनिक्षिप्तेन तपस्कर्मणा दिवा स्थानोत्कुटुकः सूर्याभिमुख आतापनभूमौ आतापयन् , रात्रौ वीरासनेन अप्रावृतश्च, एवं द्वितीयं मासं षष्ठषष्ठेन अनिक्षिप्तेन दिवा स्थानोत्कुटुकः सूर्याऽभिमुख आतापनभूमौ आतापयन् , रात्रि वीरासनेन अप्रावृतश्च. एवं तृतीय मासम् अष्टममष्टमेन, चतुर्थ मार्स . दशमंदशमेन,पञ्चमं मासं द्वादशंद्वादशतमेन, षष्ठं मासं चतुर्दशंचतुर्दशतमेन, सप्तमं मासं षोडशंषोडशतमेन, अष्टमं मासम् अष्टादशमष्टादशतमेन, नयम मासं विंशतिविंशतितमेन, दशम मासं द्वाविंशतिद्वाविंशतितमेन, एकादशतमं मासं चतुर्विशतिचतुर्विंशतितमेन. द्वादशतमं मासं षड्विशतिषविंशतितमेन, त्रयोदशतम मासम् अष्टाविंशतिमष्टाविंशतितमेन, चतुर्दशतमं माय त्रिंशतत्रिंशत्तमेन, पञ्चदशतनं मासं द्वात्रिंशद्वात्रिंशत्तमेन, षोडशतम मार्स चतुत्रिंशचद्वात्रिंशत्तमेन अनिक्षिप्तन तपसूकर्मणा दिवा स्थानोस्कुटुकः सूर्याभिमुखः भातापनभूमौ आतापयन् , रात्री वीराऽऽसनेन अप्रातः, ततःस स्कन्दकोऽनगारो गुणरत्नसंवत्सर तपस्कर्म यथासूत्रम् , यथाकल्पम् , यावत्-आराध्य येनैव श्रमणो भगवान महावीरः, तेनैव उपागच्छति, उपागम्य श्रमणं भगवन्तं महावीरं वन्दते, नमस्पति, वन्दित्वा, नमस्थित्वा बहुभिः-अनु. ३१ भ• मू . Page #262 -------------------------------------------------------------------------- ________________ २४२ श्रीरायचन्द्र-जिनागमसंग्रहे शप्तक २.-उद्देशक १. अहम-दसम-दुवालसेहि, मासद्धमासखमणेहिं विचित्तेहिं तवो- वीरासने बेसी रहे.. पछी ते स्कंदक अनगार गुणरन संवत्सर' कम्मेहि अप्पाणं भावेमाणे विहरइ. नामना तपकर्मने सूत्रानुसारे, आचारानुसारे यावत्-आराधीने ज्या श्रमण भगवंत महावीर विराज्या छे . त्या आवी श्रमण भगवंत महावीरने वांदी, नमी अनेक उपवास, छड, अहम, दशम तथा द्वादशरूप तपकर्मवडे अने मासखमण तथा अर्धमासखमणरूप विचित्र तपकर्मवडे आत्माने भावता विहरे छे. ... तए ण से खंदए अणगारे तेणं उरालेणं, विउलेणं, हवे ते स्कंदक अनगार पूर्वोक्त प्रकारना उदार, विपुल, प्रदत्त, पयत्तेणं, परगहिएणं, .कल्लाणेणं, सिवेणं, घनेणं, मंगल्लेणं, प्रगृहीत, कल्याणरूप, शिवरूप, धन्यरूप, मंगलरूप, शोभायुक्त. सस्सिरीएणं, उदग्गेणं, उदत्तेणं, उत्तमेणं, उदारेणं, महाण- उत्तम, उदात्त-उज्ज्वल, सुंदर, उदार अने मोटा प्रभाववाळा भागेणं तवोकम्मेणं सके, लक्खे, निम्मसे, अद्वि-चम्मावणद्धे, तपकर्मथी शुष्कथया, रूक्ष थया, मांसरहित थया, मात्र हाडका अने किडिकिडियाभूए, किसे, धमणिसंतए जाए यावि होत्था. जीवं- चामडाथी ज अवनद्ध-ढंकाएला-रह्या, चाले त्यारे हाडकां खडखडे जीवेण गच्छइ, जीवंजीवेण चिट्ठइ, भासं भासित्ता वि गिलाइ, एवा थया, दुबळा थया अने तेनां शरीर उपर बधी नाडीओ तरी भासं भासमाणे गिलाइ, भासं भासिस्सामीति गिलायति..से जहा- आवी एवा थया. हवे ते मात्र पोताना आत्मबळथी ज गति अने नामए कडसगडिया इवा, पत्तसगडिया इवा, पत्त-तिल-मंडगस- स्थिति करे छ, तथा एवा दुबेळ थइ गया छे के, बोली रह्या पछी गडिया इवा, एरंडकट्ठसगडिया इवा, इंगालसगडिया इ वा उण्हे. अने बोलता बोलतां तथा बोलवानुं काम पडे त्यारे पण ग्लानि दिण्णा सुका समाणी ससदं गच्छइ, ससई चिट्ठइ, एवामेव खंदए पामे छे. जेम कोई एक लाकडाथी भरेली सगडी होय, पांदडाथी वि अणगारे ससई गच्छइ, ससई चिट्ठइ, उवचिए तवेणं, अव- भरेली सगडी होय, पांदडा, तल अने बीजा कोइ सुका सामानधी चिए मंस-सोणिएणं, हुयासणे विव भासरासिपडिच्छण्णे तवेणं, भरेली सगडी होय, एरडाना लाकडाथी भरेली सगडी होय तथा तेएणं, तव-तेयसिरीए अतीव अतीव उवसोभेमाणे चिट्ठइ. अंगाराथी भरेली सगडी होय; ज्यारे ते बधी सगडीओने तडके ते णं काले णं, ते णं समये णं रायगिहे नगरे समोसरणं. जाव- सुकव्या पछी ढसडवामां आवे त्यारे ते सगडीओ अवाज करती परिसा पडिगया. तए णं तस्स खंदयस्स अणगारस्स अण्णया करती गति करे छे अने अवाज करती करती उभी रहे छे. ए ज फयाई पुव्वरत्तावरत्तकालसमयंसि धम्मजागरियं जागरमाणस्स 'प्रमाणे स्कंदक अनगार पण ज्यारे चाले छे तथा उभा रहे छे इमेयारूवे अज्झात्थिए, चिंतिए जाव-समुप्पज्जित्था एवं खल त्यारे खडखड शब्द थाय छे अने ते अनगार तपथी पुष्ट छे, अहं इमेणं एयारूवेणं ओरालेणं जाव-किसे, धमणिसंतए जाए, मांस तथा लोहिथी क्षीण छे अने राखना ढगलामा भारेल अग्मिनी जीवंजीवेण गच्छामि, जीवंजीवेण चिट्ठामि, जाव-गिलामि, पेठे तपवडे, तेजवडे तथा तप अने तेजनी शोभावडे बहु बहु जाव-एवामेव अहं पि ससइं गच्छामि, ससई चिट्ठामि, तं अस्थि शोभता रहे छे. ते काले, ते समये राजगृह नगरमा समवसरण ता मे उहाणे, कम्मे, बले, वीरिए, पुरिसक्कारपरक्कमे तं जाव- थयु. अने यावत्-(धर्म सांभळीने ) सभा पाछी चाली गई. हवे ता मे अस्थि उट्ठाणे, कम्मे, बले, वीरिए, पुरिसकारपरकमे, कोइ एक दिवसे रात्रीने पाछले पहोरे जागता जागता धर्म विषे जाव-य मे धम्मायरिए, धम्मोवदेसए, समणे भगवं महावीरे विचार करतां ते स्कंदक अनगारना मनमा आ प्रमाणे संकल्प जिणे सुहत्थी अच्छिति (विहरइ ), तावता मे सेयं कल्लं पाउप्प- थयो केः-हुँ पूर्व प्रकारना उदार तपकर्मवडे यावत्-दुबळो थइ भायाए रयणीए, फुल्लुप्पलकमलकोमलुम्मिलियम्मि अहापंडुरे गयो छु अने मारी बधी नाडीओ बहार तरी आवी छे. तथा हुं . १. मूलच्छायाः-चतुर्थ-षष्ठा-ऽष्टम-दशम-द्वादशैः, मासाऽर्धमासक्षमणैः विचित्रः तपस्कर्मभिः आत्मानं भावयन् विहरति. ततः स स्कन्दकोऽनगारः तेन उदारेण, विपुलेन, प्रयत्नेन (प्रदत्तेन ) प्रगृहीतेन, कल्याणेन, शिवेन, धन्येन, मङ्गल्येन, सश्रीकेण, उदग्रेण,. उदात्तेन, उत्तमेन, उदारेण, महानुभागेन तपस्कर्मणा शुष्कः, रूक्षः, निर्मासः, अस्थिचर्माऽवनद्धः,किटीकिटीकाभूतः, कृशः, धमनीसंततो जातश्चाऽपि अभूत्. जीवंजीवेन गच्छति, जीवंजीवेन तिष्ठति, भाषां भाषितुम् अपि ग्लायति, भाषां भाषमाणो ग्लायति, भाषा भाषिष्ये इति ग्लायति. अथ यथा नाम काष्ठशकटिका इति वा, पत्रशकटिका इति वा, पत्र-तिल-भाण्डकशकटिका इति वा, एरण्डकाष्ठशकटिका इति वा, अनारशकटिका इति वा उष्णे दत्ता शुष्का सती सशब्दं गच्छति, सशब्दं तिष्ठति, एवम् एव स्कन्दकोऽपि अनगारः सशब्दं गच्छति, सशब्दं तिष्ठति, उपचितः तपसा, अपचितो मांसशोणितेन, हुताशन इव भस्मराशिप्रतिच्छन्नः तपसा, तेजसा, तपस्तेजःश्रिया अतीव अतीव उपशोभमानः तिष्टति. तस्मिन् काले, तस्मिन् समये राजगृहे नगरे • समवसरणम्. यावत्- पर्षत् प्रतिगता. ततः तस्य स्कन्दकस्य अनगारस्य अन्यंदा कदाचित् पूर्वरानाऽपररात्रकालसनये धर्मजागरिका जाप्रतः भयम् एतद्रूपः आध्यात्मिकः, चिन्तितो यावत्-समुदपद्यत-एवं खलु अहम् अनेन एतद्रूपेण उदारेण यावत्-कृशः, धमनीसंततो जातः, जीवंजीवेन गच्छामि, जीवंभीवेन तिष्ठामि, यावत्-ग्लायामि, यानत्-एवमेव अहमपि सशब्दं गच्छामि, सशब्दं तिष्ठामि, तद् अस्ति तावद् मम उत्थानम्, कर्म, बलम् , वीर्यम्, पुरुषकारपराक्रमः, तद् यावत् तावद् मम अस्ति उत्थानम् , कर्म, बलम् , वीर्यम्, पुरुषकारपराक्रमः, यावच मम धर्माचार्यः, धर्मोपदेशकः, भमणो भगवान् महावीरो जिनः शुभार्थी (सुहस्ती) आस्ते (विहरति), तावता मम श्रेयः, कल्यं प्रादुष्प्रभातायां रजन्यां फुल्लोत्पलकमलकोमलोन्मीलिते यथापाण्डुरे:-अनु. Page #263 -------------------------------------------------------------------------- ________________ २.देशक १. पेभाए, रत्तासोयप्पकासे, किंसुय - सुयमुह - गुंजद्धरागसरिसे, कमलागरसं पोहए, उयिम्मि सूरे सहसारस्सिम्मि दिनयरे तेयसा जलंते समणं भगवं महावीरं वंदित्ता, नमांसित्ता जाव - पज्जुवासित्ता, समणेणं भगवया महावीरेणं अब्भणुण्णाए समाणे सयमेव पंच महव्ययाणि आरोपेता, समणा य समणीओ व सामेणा, तहा रूपहिंयेरेहिं काहि सर्व पिपुलं पण्ययं सणिवं सणियं दुरु हिता मेहपणसंनिगाएं, देवसचिवातं पुढचीसिलापहं पडिले हित्ता, दम्भसंधारणं संपरिता, दव्यसंवारोवगयरस, लिहणा शोसणाभूति अस्सस, मरा- पाणपडियाइक्लियरस, पाओचगवरस, कालं अणवर्कखमाणा पिहरियर चिक एवं सपेहेर, संपेहित्ता कले पाउप्पभायाए रयणीए जाव - जलंते जेणेव समणे भगवं महावीरे, तेणेव जाव - पज्जुवासइ. भगवत्सुधर्मस्वामिप्रणीत भगवतीसूत्र. 'खंदया' ! इ समणे भगवं महावीरे खंदयं अणगारं एवं. पयासी:- से पूर्ण तच संदया ! पुष्परापरतफालसमस जावजागरमाणस्स इमेयारूवे अज्झत्थिए जाव समुप्पज्जित्था - एवं सलु नहं इमेणं एयारूपेणं तवेणं ओरालेगं, पिउलेणं तं चैव जाव-काल अणवर्कसमाणस्स विहरितए चि कट्टु एवं संपेहेसि, (संपेहेति) सपेोहिता कई पाउप्पभावाए जाव जलंते जेणेव ममं अंतिए तेणेव हव्वभागए. से णूणं अट्ठे समट्ठे ? हन्ता, अत्थि. अहासुहं देवाणुप्पिया !, मा पडि - - खंदया २४३ + मात्र आत्मबळथी ज गति अने स्थिति करुं हुं यावत्-बोलतां बोलतां पण छान थइ जाउं खुं यावत्-ए सगटीओनी ज प्रमाणे हुं पण चालुं हुं अने बेसुं लुं त्यारे खडखड शब्द थाय छे. आवी स्थितिमां पण मने उत्थान छे, कर्म छे, बळ छे, वीर्य छे अने पुरुषकारपराक्रम पण छे, तो ज्यां सुधी मने उत्थान, फर्म, वळ, बीर्य भने पुरुषकारपराक्रम पण छे अने ज्यां सुधी मारा धर्माचार्य, धर्मोपदेशक अने शुभार्थी श्रमण भगवंत महावीर जिन विहरे छे, त्यां सुची अर्थात् श्रीमहावीरनी समक्ष मारुं कल्याण छे माटे आवती काले प्रकाशवाळी रात्री या पछी मसकूं थया पछी फोमळ कमळ सील्या पछी तथा एक जातना हरिणनी आंखो उत्पा पछी, निर्मळ प्रभात थया पछी अने राता अशोकनी जेवा प्रकाशबाळो, केसुडां, पोपटनी चांच अने चणोठीना अडधा भाग जेवो लाल, कमळना समूहवाळा वनखंडोने विकसावनारो, हजार किरगोवाळो तथा तेजथी जळहळतो एवो दिनकर-सूर्य उग्या पछी श्रीश्रमण भगवंत महावीर पासे जइ, रोमने यांदी, नमी तथा यावत् तेओनी पर्युपासना करी, भ्रमण भगवंत महावीरनी अनुमति लइ, पांच महाव्रतोने आरोपी, श्रमण तथा श्रमणीओ - साध्वीओने खमावी, तेवा प्रकारना योग्य स्थविरो साथे विपुल पर्वत उपर धीमे धीमे चडी, मेघना समूहनी जेवा वर्णवाळा भने देवोने उतरवाना ठेकाणारूप पृथिवीशिलापट्टकनुं प्रतिलेखन करी, तेना उपर दाभनो संधारी पाथरी, आत्माने संलेखना तथा झोपणाची युक्त करी, खान पाननो त्याग करी, वृक्षनी पेठे स्थिर रही मारे काळनी अवकांक्षा न करता विहखं जोइए. ए प्रमाणे विचार करी, प्रातःकाळ थवा पछी यावत् सूर्य उम्या पछी ज्यां श्रमण भगवंत महावीर विराज्या छे, त्यां जइ यावत्-तेओनी पर्युपासना करे छे. पछी 'हे स्कंदक' ! एम कही श्रमण भगवंत महावीरे स्कंदक. अनगारने आ प्रमाणे क के: हे स्कंदक ! रात्रीना पाछडा पहोरे जागता जागता धर्म विषे चिंतन करतां तने आ प्रमाणे संकल्प थयो हतो के हुं ए पूर्व प्रकारना उदार अने विपुल सपकडे बहु दुबळो थयो हुं माटे ( अहीं वधुं ए प्रमाणे कहेतुं ) यावत्- मारे काळनी अवकांक्षा न करतां बिहर ए उचित छे. अने ए प्रमाणे " , १. मूलच्छायाः प्रभाते, रक्ताशोकप्रकाशे, किंशुक शुकमुख-मुरासद कमलाकरखण्डबोध उचिते सूर्ये सहस्ररश्मी दिनकरे तेनाति (स) भगवन महावीर मन्दित्वा नमस्त्विा मामत्पाख श्रममेन भगवता महावीरेण अभ्यनुज्ञातः सन् खयमेव पक्ष महामतानि आरोग्य श्रमणांच श्रमणीथ क्षमयिला तथारूपैः स्थविरैः कृतादिभिः सार्धं विपुलं पर्वतं शनैः शनैः दूरुह्य मेघघनसन्निकाशम् देवसन्निपातं पृथिवीशिलापट्टकं प्रतिलेन वर्माचं ती दारोपगतखना-जीषणानुपितस्य प्रत्यास्थात्तभक्त पानस्त्र, पादपोपगतस्य काम् अनामा ि प्रति कृत्वा एवं संप्रेक्षते, संप्रेक्ष्य कल्यं प्रादुष्प्रभातायां रजन्यां यावत्-ज्वलति येनैव श्रमणो भगवान् महावीरस्तेनैव यावत् पर्युपास्ते. 'स्कन्दक !' इति श्रमणो भगवान् महावीरः स्कन्दकम् अऩगारम् एवम् अवादीत्ः - तद् नूनं तव स्कन्दक! पूर्वरात्राऽपररात्रकालसमये यावत् जाग्रतः अयम् एतद्रूप आध्यात्मिको यावत्-समुदपद्यत एवं खलु अहम् अनेन एतद्रूपेण तपसा उदारेण, विपुलेन तचैव यावत् कालम् अनवका माणस्य विहर्तुम् इति कृत्वा यातायां यावद्देवमासेनैव शीघ्रमागच्छति तद्दक अर्थः समर्थः इन्त अति. यथासुखं देवाऽनुप्रिय ! मा प्रतिबन्धः - अनु० एवं । तें विचार करी सवार थतां ज यावत्-सूर्य उग्या पछी तुं शीघ्र मारा तरफ आव्यो छे. तो हे स्कंदक ! तुं कहे के एसाची वा 2 Page #264 -------------------------------------------------------------------------- ________________ श्रीरायचन्द्र-जिनागमसंग्रहे शतक २.-उद्देशक १. बन्चं. तेए णं से खंदए अणगारे समणेणं भगवया महावीरेणं छे ! (श्रीस्कंदके का के,) हा ए साची वात छे. (श्रीमहावीरे अमणुनाए समाणे हद्व-तुट्ट० जाव-हयहियए उठाए उद्वेइ, कयुं के,) हे देवानुप्रिय ! जेम सुख थाय तेम करो, पण बिलंब उद्वित्ता समणं भगवं महावीरं तिक्खत्तो आयाहिणप्पयाहिणं न करो, पछी ते स्कंदक अनगार श्रमण भगवंत महावीरनी अनुकरेइ, जाव-नमंसित्ता सयमेव पंच महव्वयाई आरुहेइ, आरु- मति लइने हवाळा, तोषवाळा यावत्-विकसित हृदयवाळा थइने हित्ता समणा य, समणीओ य खामेइ. तहारवेहि थेरे िकडाई उभा थया. उभा थइ श्रमण भगवंत महावीरने त्रण वार प्रदक्षिणा हिं सद्धिं विपुलं पव्वयं सणियं सणियं दुरुहेइ, मेहषणसचिगासं, आरोपे करी यावत्-नमस्कार करी पोतानी मेळे ज पांच महानतोने आरोपी साधु अने साध्वीओने खमावे छे, खमावी देवसन्निवायं पुढविसिलावट्टयं पडिलेहेइ, पडिलेहित्ता उच्चार- तेवा प्रकारना योग्य स्थविरो साथे विपुलपर्वत उपर धीमे धीमे 'पासवण-भूमि पडिलेहेइ, पडिलहिता, दम्भसंथारं (संथरड़) चडी. मेघना समूहनी जेवा प्रकाशवाळा अने देवना रहेठाणरूप संथरित्ता, पुरत्थाभिमुहे संपलियंकनिसने करयलपरिग्गहियं पृथिवीशिलापट्टकने पडिलेहे-चारे बाजु तपासे-छे, तेम करी वडी दसनहं सिरसावत्तं मत्थए अंजलिं कट्टु एवं क्यासी:-नमोऽत्यु णं नीति अने लघु नीति करवाना स्थानने तपासे छे. पछी ते शिलाअरिहंताणं, भगवंताणं, जाव-संपत्ताणं. नमोऽत्थु णं समणस्स पट्टक उपर डाभनो संथारो पाथरी, पूर्व दिशामा मुख राखी, भगवओ महावीरस्स जाव-संपाविउकामस्स. बंदामि णं भगवंतं पर्यकासने बेसी, दशे नख सहित बन्ने हाथने भेगा करी-माथा तत्थगयं इहगए, पासउ मे भगवं तत्थगये इहगयं ति कटु वंदइ, साथे अडकावी-माथा साथे बन्ने हाथने जोडी आ प्रमाणे बोल्या 'नमसइ, नमंसित्ता एवं वयासी:-पबि पि मए समणस्स भगवओ के:-अरिहंत, भगवतने यावत्-अचळ स्वरूपने प्राप्त थएलाओने महावीरस्स अंतिए सब्बे पाणाइवाये पचक्खाए जावज्जीवाए, नमस्कार थाओ. तथा अचळ स्थानने पामवानी इच्छावाळा श्रमण जाव-मिच्छादसणसल्ले पञ्चक्खाए जावज्जीवाए. इयाणिं पि य णं भगवंत महावीरने नमस्कार थाओ. त्यां रहेला श्रमण भगवंत समणस्स भगवओ महावीरस्स अंतिए सव्वं पाणाइवायं पञ्चक्खामि महावीरने अहीं रहेलो हुं वां, छु, त्यां रहेला श्रमण भगवंत महाजावजीवाए, जाव-मिच्छादसणसलं पञ्चक्खामि. एवं सव्वं वीर अहीं रहेला मने जूओ. एम करीने भगवंतने वांदी, नमी असण-पाण-खाइम-साइमेणं चउन्विहं पि आहारं पच्चक्खामि आ प्रमाणे बोल्या के:-में पहेला पण श्रमण भगवंत महावीरनी जावजीवाए, 'जं पि य इमं सरीरं इ8, कंत, पियं, जाव-फसन्त पासे 'कोइ पण जीवनो विनाश न करवो-कोइ पण प्रकारे कोइने त्ति कट्ट एअंपिणं चरमेहिं उस्सासनीसासेहिं वोसिरिस्सामि ति दुःख न देवु' एवो नियम ज्यां सुधी जींदगी टके त्या सुधी लीधो कटु संलेहणा-झूसणाझूसिए, भत्त-पाणपडियाइक्खिए, पाओ- हतो अने यावत्-'वस्तुनुं ज्ञान, जेवी वस्तु होय तेवू ज करवू, वगए, कालं अणवकंखमाणे विहरइ. पण तेथी जूदुं के उलटुं न समजवु' एवो पण नियम ज्यां सुधी जी, त्यां सुधी पाळवानो निर्णय को हतो अने हमणां पण श्रमण १. मूलच्छाया:-ततः स स्कन्दकोऽनगारः श्रमणेन भगवता महावीरेण अभ्यनुज्ञातः सन् हृष्ट-तुष्टः यावत्-इतहृदय उत्थया उत्तिष्ठति, उत्थाय श्रमणं भगवन्तं महावीर विकृत्व आदक्षिण-प्रदक्षिणां करोति, यावत्-नमस्थित्वा खयमेव पञ्च महाव्रतानि आरोहति, आरुह्य श्रमणांश्च श्रमणींश्च क्षमयति, तथारूपैः स्थविरैः कृतादिभिः सार्धं विपुलं पर्वतं शनैः शनैः दूरोहति, मेघधनसग्निकाशम् , देवसन्निपातं पृथिवीशिलापट्टकं प्रतिलेखयति, प्रतिलेख्य उच्चार-प्रस्रवणभूमि प्रतिलेखयति, प्रतिलेख्य दर्भसंस्तारकं ( संस्तृणोति,) संस्तीर्य, पौरस्त्याऽभिमुखः संपल्यकनिषण्णः करतलपरिगृहीतं दशनखं शिरसाऽऽवत मस्तकेऽजलि कृला एवम् अवादीत:-नमोऽस्तु अर्हद्भ्यः , भगवद्भ्यः, यावत्-संप्राप्तेभ्यः, नमोऽस्तु श्रमणाय भगवते महावीराय यावत्-संप्राप्नुकामाय, वन्दे भगवन्तं तत्रगतम् इहगतः, पश्यतु मम भगवान् तत्रगत इहगतम् इति कृत्वा वन्दते, नमस्यति, नमस्यित्वा एवम् अवादीत:-पूर्वमपि मया श्रमणस्य भगवतो महावीरस्य अन्ति के सर्वः प्राणातिपातः प्रत्याख्यातो यावज्जीवम् , यावत्-मिथ्यादर्शनशल्यं प्रत्याख्यातं यावजीवम् . इदानीमपि च श्रमणस्य भगवतो महावीरस्य अन्तिके सर्व प्राणातिपातं प्रत्याख्यामि यावजीवम् , यावत्-मिथ्यादर्शनशल्यं प्रत्याख्यामि. एवं सर्वम् अशन-पान-खादिम-स्वादिमं चतुर्विधमपि आहार प्रत्याख्यामि यावनीवम् , यद् अपि च इदं शरीरम् इष्टम् , कान्तम् , प्रियम् , यावत्-स्पृशन्तु इति कृत्वा एतदपि चरमैः उच्छ्रासनिःश्वास व्युत्स्रक्ष्यामि इति कृत्वा संलेखना-जोषणाजुषितः प्रत्याख्यातभक्त-पानः पादपोपगतः, कालम् अनवकाङ्खमाणो विहरतिः-अनु. १. राजगृह ( जूओ पृ-१३ मार्नु १. गूजराती टिप्पण,) नगरथी अडधा गाउ जेटले छेटे पांच पहाडो आवेला छे:-१. विभारगिरि, २. वि. पुलगिरि, ३. उदयगिरि, ४. सुवर्ण(सोवन)गिरि, अने ५. रयण ( रत्न )गिरि. (जूओ पृ-१७-मांनु । आ निशानीवाळु टिप्पण.) ते पांच पहाडोमा एक विपुलपर्वत नामनो पहाड छे. प्रायः श्रीस्कंदके पण आ पहाड उपर जइने अनशन कर्य होय एम जाणी शकाय छे. 'श्रीसमेतशिखररास' (ए रास विक्रम संवत् १६६१ मां श्रीविजयदेवसरिना समये कल्याणविजय उपाध्यायना शिष्य जयविजये बनाव्यो छे अने तेमां जे हकीकत लखी छे ते प्रायः प्रथकारे नजरे जोएली छे.) नामना पुस्तकमां ए पहाडो संबंधे नीचे प्रमाणे जणाव्युं छे: "वेभारगिरि थकी उतरी चढिउ निपुलगिरिंद रे । पट परिमाण एह जिणहरु पूज करें जिनचंद रे ॥६१॥ जयो० ॥ चोमुख एक उदयगिरि पंच सोवनगिरि जाण रे। रयणगिरि सिरि उपरि दोय प्रासाद चयाण रे ॥६॥ जयो॥पंच ए पर्वत फरसीया" x x x x वस्तु-विभारगिरिवर विभारगिरिवर उपरि । श्रीजिनविंब सोहामणां एकसो पंचास थुणीइ । नव विपुलगिरि उपरि उदयगिरि सिरि घ्यार भणीइ । वीस सोवनगिरि उपरि रयणगिरि सिरि पंच।"-(श्रीसमेतशिखररास, पृ०८रा-रा-चीमनलाल डाह्याभाई):-अनु. Page #265 -------------------------------------------------------------------------- ________________ शतक २.-उदेशक १. भगवत्सुधर्मस्वामिप्रणीत भगवतीसूत्र. २४५ भगवंत महावीर पासे ज्यां सुधी जी, त्यां सुधी 'कोइने कोइ पण प्रकारे दुःख न दे,' अने यावत् 'वस्तुनुं ज्ञान, तेना स्वभाव उपरथी करवू पण तेथी जूतुं न करवू' एवा नियमो लउं छं तथा सर्व प्रकारनी खावानी वस्तुनो, सर्व प्रकारना पाणीनो, सर्व प्रकारना मेवा, मिठाइनो अने सर्व प्रकारना मशाला तथा मुखवासनो-एम चारे जातना आहारनो ज्या सुधी जीq त्यां सुधी त्याग करु . वळी जे आ दुःखने न देवा लायक यावत्-इष्ट, कांत अने प्रिय मारुं शरीर छे, तेने पण हुं मारा छेल्ला श्वासोच्छवासे-- मरवानी छेल्ली घडीए-त्याग करी दइश, एम करी तेणे संलेखना अने झूषणा करी, खान, पाननो त्याग कर्यो, तथा ते झाडनी पेठे स्थिर रही, कालनी अवकांक्षा न करता विहरे छे-रहे छे. तए णं से खंदए अणगारे समणस्स भगवओ महावीरस्स हवे ते स्कंदक अनगार श्रमण भगवंत महावीरना तेवा प्रकारन तहारूवाणं थेराणं अंतिए सामाइयमाइयाई एकारस अंगाई सविण पासे सामायिक वगेरे यार अंगोले भी अहिजेता. बहपडिपण्णाई दुवालसवासाइं सामण्णपरियागं वर्ष सधी साधपणं पाळी-साचवी-एक महीनानी संलेखनावडे पाउणित्ता, मासिआए संलेहणाए अत्ताणं झूसित्ता, सहि आत्माने संयोजी, साठ टंक खाधा विनाना वीतावी, आलोचन भत्ताई अणसणाए छेदेत्ता, आलोइयपडिकन्ते, समाहिपत्ते अने प्रतिक्रमण करी, समाधि प्राप्त करी क्रमपूर्वक काळधर्मनेआणपवीए कालगए. तए णं ते थेरा भगवंतो खंदयं मरणने-पाम्या. पछी ते स्थविर भगवंतो स्कंदक अनगारने मरण अणणारं कालगयं जाणित्ता परिनिव्वाणवत्तियं काउसग्गं करेंति, पामेल जाणी. तेना परिनिर्वाण निमित्ते काउसग्ग-कायोत्सर्ग-एक करित्ता पत्त-चीवराणि गिण्हंति, गेण्हित्ता विपुलाओ पव्वयाओ प्रकारनं ध्यान करे छे. अने तेनां वस्त्रो अने पात्रो ले छे. पछी सणियं सणियं पच्चोसकंति, पचोसकित्ता जेणेव समणे भगवं ते विपुल पर्वत उपरथी धीमे धीमे उतरी, ज्यां श्रीश्रमण भगवंत महावीरे तेणेव उवागच्छइ, समणं भगवं महावीरं वंदइ, नमसइ, महावीर विराज्या छे त्यां आवी, श्रमण भगवंत महावीरने वांदी, नमंसित्ता एवं वयासी:-एवं खलु देवाणुप्पियाणं अंतेवासी खंदए नमी ते स्थविरोए आ प्रमाणे कयुं के:-आप देवानुप्रियना शिष्य नाम अणगारे पगइभद्दए, पगइविणीए, पगइउवसंते, पगईपयणु- स्कंदक नामना अनगार, जे प्रकृतिए-स्वभावे-भद्र, विनयी, शांत. कोह-माण-माया-लोभे, मिउमद्दवसंपन्ने, अल्लीणे, भद्दए, विणीए. ओला क्रोध. मान, माया अने लोभवाळा, अत्यंत निरभिमानी, से णं देवाणुप्पियहिँ अब्भणुनाए समाणे सयमेव पंच महव्वयाणि गुरुनी ओथे रहेनारा, कोइने संतापे नहीं एवा अने गुरुभक्त हता. आरोवित्ता, समणा य समणीओ य खामेत्ता, अम्हहिं सद्धिं तथा जे आप 'देवानुप्रियनी अनुमतिथी पोतानी मेळे ज पांच विपलं पव्वयं तं चेव निरवसेसं जाव-आणुपुवीए कालगए. इमे महावतोने आरोपी. साधु-श्रमण-अने श्रमणी-साध्वी-ओने य से आयारभंडए. भंते ! त्ति भगवं गोयमे समणं भगवं व गायम समण भगव खमावी, अमारी साथे विपुल पर्वत उपर आव्या हता (अहीं बधुं महावीरं वंदइ, नमसइ, नमंसित्ता एवं वयासी:-एवं खलु देवा- पूर्व प्रमाणे कहेवू ) यावत्-ते (स्कंदक अनगार ) क्रमपूर्वक प्पियाणं अन्तेवासी खंदए नाम अणगारे कालमासे कालं किचा काळधर्मने पाम्या छे. अने आ तेना उपकरणो-वस्त्र, पात्रो-छे. कहिं गए, कहिं उवगए ? 'गोयमादि' | समणे . भगवं महावीरे हवे 'भगवन !' एम कही भगवान् गौतमे श्रमण भगवंत महावीरने भगवं गोयम एवं वदासी-एवं खलु गोयमा ! मम अन्तेवासी वांदी, नमी आ प्रमाणे कर्दा के:-आप देवानुप्रियना शिष्य स्कंदक खंदए णामं अणगारे पगइभद्दए, जाव-से णं मए अब्भणनाए नामना अनगार कालमासे काळ करी क्या गया छे अने क्यां १. मूलच्छायाः-ततः स स्कन्दकोऽनगारः श्रमणस्य भगवतो महावीरस्य तथारूपाणां स्थविराणाम् अन्तिके सामायिकादिकानि एकादश अङ्गानि अधीत्य बहप्रतिपर्णानि दादशवर्षाणि धामण्यपर्याय पालयित्वा.: मासिक्या संलेखनयां आत्मानं जोषित्वा, षटिभक्तानि अन.. शनेन छित्त्वा, आलोचितप्रतिक्रान्तः, समाधिप्राप्तः आनुपूर्व्या कालगतः, ततस्ते स्थविरा भगवन्तः स्कन्दकम् अनगारं कालगतं ज्ञात्वा परिनिवाणवृत्तिक कायोत्सर्ग कुर्वन्ति, कृत्वा पात्र-चीवराणि गृहन्ति, गृहीत्वा विपुलात पर्वतात शनैः शनैः प्रतिसंकामन्ति, प्रतिसक्रम्य येनेव भ्रमणी भगवान् महावीरस्तेनैव उपागच्छति, भ्रमणं भगवन्तं महावीरं वन्दते. नमस्यति ( वन्दित्वा.) नमस्यिखा एवम् अवादीत:-एवं खल देवाऽनुप्रियाणाम् अन्तवासा स्कन्दका नाम अनगारः प्रकृतिभद्रकः, प्रकृतिविनीतः, प्रकृत्युपशान्तः. प्रकृतिप्रतनुकोध-मान-माया-लोभः, मृदुमादेवसंपन्नः, आलीनः, भद्रकः, विनीतः. स देवानुप्रियैः अभ्यनुज्ञातः सन् खयमेव पञ्च महाव्रतानि आरोप्य, श्रमणांव, भ्रमणीश्च क्षमयिखा, अस्माभिः साधं विपुल पर्वतं तचैव निरवशेषं यावत्-आनुपूर्व्या कालगतः, इदं च तस्य आचारभाण्डकम्, 'भगवन् ।' इति भगवान् गौतमः श्रमण भगवन्त महावार वन्दते, नमस्यति, नमस्थित्वा एवम् उवाचः-एवं खलु देवाऽनुप्रियाणाम अन्तेवासी स्कन्दको नाम अनगारः कालमासे कालं कृत्वा कुत्र गतः, कुत्र उपगतः ? 'गौतमादि।' धमणो भगवान महावीरो भगवन्तं गौतम एवम अवादीत-एवं खल गौतम। मम अन्तेवासी स्कन्दको नाम अनगारः प्रकृतिभद्रका, यावत्-स मया अभ्यनुज्ञातः-अनु. Page #266 -------------------------------------------------------------------------- ________________ २४६ . श्रीरायचन्द्र-जिनागमसंग्रहे शतक २.-उद्देशक १. समाणे सयमेवं पंच महव्वयाइं आरुहेत्ता, ते चेव सव्वं अवसेसिअं उत्पन्न थया छे! त्यारे 'हे गौतम वगेरे। एम आमंजीत नेयवं. जाव-आलोइअपडिकते, समाहिपत्ते कालमासे कालं महावीरे भगवान् गौतमने आ प्रमाणे कां के. हे गौतम! ते किच्चा अच्चए कप्पे देवत्ताए उववन्ने, तत्थ णं अत्थेगइयाणं देवाणं स्वभावे भद्र यावत्-मारा शिष्य स्कंदक नामे अनगार मारी अनुबावीसं सागरोवमाई लिई पण्णत्ता, तस्स णं खंदयस्स वि देवस्स मतिथी पोतानी मेळे ज पांच महाव्रतोने आरोपी (अहीं बधुं पूर्व 'बावीसं सागरोवमाइं ठिई पण्णत्ता. से गं भन्ते ! खंदए देवे प्रमाणे ज कहेवू) यावत्-आलोचन अने प्रतिक्रमण करी, समाधि ताओ देवलोयाओ आउक्खएणं, भवक्खएणं, ठिइक्खएणं अणंतरं पामी कालमासे काळ करी अच्युतकल्पमा देवपणे उत्पन्न थया छे. चयं चइत्ता, कहिं गच्छिहिइ, कहिं उववजिहिइ ? ति. गोयमा । ते कल्पमा केटलाक देवोन बावीश सागरोपमर्नु आयुष्य कयुं छे महाविदेहे वासे सिज्झिहिति, बुझिहिति, मुचिहिति, परिणिव्वा- अने ते स्कंदक देव- पण बावीश सागरोपमर्नु आयुष्य छे. हिति, सव्वदुक्खाणं अन्तं करोहिति. .. (श्रीगौतमे कह्यु के) हे भगवन् ! ते स्कंदक देव, ते आयुष्यनो क्षय थया पछी, ते भवनो क्षय थया पछी अने ते स्थितिनो क्षय थया पछी ते देवलोकथी च्यवीने तुरत ज क्या जशे अने क्या उत्पन्न थशे ! हे गौतम ! ते स्कंदक देव पोतानुं आयुष्य पूरुं कर्या पछी महाविदेह क्षेत्रमा सिद्ध थशे, बुद्ध थशे, मुक्त थशे, परि निर्वाण पामशे अने सर्व दुःखोनो विनाश करशे. खंदओ सम्मत्तो. अहीं श्रीस्कंदकनुं जीवनवृत्त पूरुं थयु. ४. इह अनन्तरं संयतस्य संसारवृद्धि-हानी उक्ते, सिद्धत्वं च इति. अधुना तु तेषाम्-अन्येषां च अर्थानां व्युत्पादनार्थ स्कन्दकचरितं विवक्षुरिदमाहः-'ते णं काले णं' इत्यादि. 'उप्पन्ननाण-दसणधरे' इह यावत्-करणात् 'अरहा, जिणे, केवली, सव्वन्नू, सव्वदरिसी, आगासगएणं छत्तेणे' इत्यादि समवसरणान्तं वाच्यमिति. गभालस्स' त्ति गर्दभालाभिधानपरिव्राजकस्य, रिउव्वेद-जजुब्वेदसामवेद-अथव्वणवेद' त्ति इह षष्ठीबहुवचनलोपदर्शनाद् ऋग्वेद-यजुर्वेद-सामवेदा-ऽथर्वणवेदानामिति दृश्यम्. इतिहासः पुराणम् , स पञ्चमो येषां ते-तथा तेषाम् , 'चउण्हं वेयाणं ति विशेष्यपदम्, निग्धंटुछट्ठाणं' ति निघण्टुर्नामकोशः. 'संगोवंगाणं' ति अङ्गानि शिक्षादीनि षट्, उपाङ्गानि तदुक्तप्रपञ्चनपराः प्रबन्धाः, 'सरहस्साणं' ति ऐदंपर्ययुक्तानाम्, 'सारए'त्ति सारकोऽध्यापनद्वारेण प्रवर्तकः, स्मारको वा-अन्येषां विस्मृतस्य सूत्रादेः स्मारणात्. 'वारए ति वारकोऽशुद्धपाठनिषेधात्. 'धारए त्ति कचित् पाठः, तत्र धारकोऽधीतानामेषां धारणात्. 'पारए' त्ति पारगामी. 'षडङ्गवित्' इति षडङ्गानि शिक्षादीनि वक्ष्यमाणानि, 'साङ्गोपाङ्गानाम्' इति यदुक्तम् , तद् वेदपरिकरज्ञापनार्थम्, अथवा 'षडङ्गवित्' इत्यत्र तद्विचारकत्वं गृहीतम् , 'विद विचारणे' इति वचनात्, इति न पुनरुक्तत्वमिति. 'सद्वितंतविसारए'त्ति कापिलीयशास्त्रपण्डितः. 'संखाणे ति गणितस्कन्धे सुपरिनिष्ठित इति योगः, पडङ्गवेदकत्वमेव व्यनक्ति-सिक्खाकप्पे' त्ति शिक्षा अक्षरस्वरूपनिरूपकं शास्त्रम् , कल्पश्च तथाविधसमाचारनिरूपकं शास्त्रमेव; ततः समाहारद्वन्द्वात् शिक्षा-कल्पे. 'वागरणे' त्ति शब्दशास्त्रे, 'छंदे' ति पद्यलक्षणशास्त्रे, 'निरुत्ते' त्ति शब्दव्युत्पत्तिकारकशास्त्रे, 'जोइसामयणे' त्ति ज्योतिःशास्त्रे, 'बंभण्णएसु' त्ति ब्राह्मणसंबन्धिषु, 'परिवायएस' त्ति परिव्राजकसत्केषु नयेषु-नीतिषु, दर्शनेषु इत्यर्थः. 'नियंठे' त्ति निम्रन्थः, श्रमण इत्यर्थः. 'वेसालिअसावए' त्ति विशाला महावीरजननी, तस्या अपत्यमिति वैशालिको भगवान् , तस्य वचनं शृणोति तदसिकत्वादिति वैशालिकश्रावकः-तद्वचनामृतपाननिरत इत्यर्थः. 'इणमक्खेवं' ति एतमाक्षेपं प्रश्नम् , 'पुच्छे त्ति पृष्टवान्. 'मागह' त्ति मगधजनपदजातत्वाद् मागधः, तस्याऽऽमन्त्रणम्हे मागध 1. 'बडई' त्ति संसारवर्धनात्. 'हायइ' त्ति संसारपरिहान्येति. 'एतावं ताव' इत्यादि. एतावत् प्रश्नजातं तावद् आख्याहि. उच्यमानः पृच्छयमानः, एवमनेन प्रकारेण, एतस्मिन्नाख्याते पुनरन्यत् प्रक्ष्यामि, इति हृदयम्, 'संकिए' इत्यादि, किमिदमिहोत्तरम् ! इदं वा ! इति संजातशङ्कः. इदमिहोत्तरं न साधु, इदं च न साधु, अतः कथमत्रोत्तरं लप्स्ये, इति उत्तरलाभाकाङ्क्षावान् कासितः. अस्मिन्नुत्तरे दत्ते किमस्य प्रतीतिरुत्पत्स्यते न वा ? इत्येवं विचिकित्सितः. भेदं समापन्नः-मतेर्भङ्गं किंकर्तव्यताव्याकुलत्वलक्षणमापन्नः. कलुषसमापन्नः-नाहमिह किश्चिद् जानामीत्येवं स्वविषयं कालुष्यं समापन्न इति. 'नो संचाएइ' त्ति न शक्नोति. 'पमोक्खं अक्खाइड' ति प्रमुच्यते पर्यनुयोगबन्धनादनेन इति प्रमोक्ष उत्तरम्-आख्यातुम्-वक्तुम्. १. मूलच्छायाः-सन् खयमेव पञ्च महाव्रतानि आरुह्य तच्चैव सर्वम्, अवशिष्ट ज्ञातव्यम् , यावत्-आलोचितप्रतिकान्तः, समाधिप्राप्तः कालमासे कालं कृत्वा अच्युते कल्पे देवतया उपपन्नः, तत्र अस्त्येककानां देवानां द्वाविंशतिः सागरोपमाणि स्थितिः प्रज्ञप्ता, तस्य स्कन्दकस्याऽपि देवस्य द्वाविंशतिः सागरोपमाणि स्थितिः प्रज्ञप्ता. स भगवन् । स्कन्दको देवस्ततो देवलोकाद आयःक्षयेण, भवक्षयेण, स्थितिक्षयेण अनन्तरं चय त्यक्त्वा, कुत्र गमिष्यति, कुत्र उत्पत्स्यते । इति. गौतम | महाविदेहे वर्षे सेत्स्यति, भोरस्पति, मोक्ष्यति, परिनिर्वास्यति, सर्वदुःखानाम् अन्त करिष्यात. स्कन्दकः समाप्तः-अनु० १. प्र. छा:-अर्हः, जिनः, केवली, सर्वज्ञः, सर्वदर्शी, आकाशगतेन छत्रेणः-अनु० . Page #267 -------------------------------------------------------------------------- ________________ शतक २.-उद्देशक १. भगवत्सुधर्मस्वामिप्रणीत भगवतीसूत्र, २४७ 8. आगळना प्रकरणमा संयमवाळा जीवना संसारनो बधारो, घटाडो अने सिद्धपणुं-संसारनो सर्वथा नाश-र बधु कयुं छे अने हवे तो पूर्वोक्त वात तथा बीजी वातोना व्युत्पादनने निमित्ते कंदकमुनिनु चरित्र कहेवानी इच्छावाळा मूळकार आ सूत्र कहे छ:-['ते णं काले ' आर्य श्रीस्कंदक. इत्यादि] [ 'उप्पन्ननाण-दसणधरे' ] आ पद साथे 'यावत्' शब्द मूकेलो छ माटे नीचे लखेला पदो वधारे जाणवा:-['अरहा' (अरिहंत ), 'जिणे (जिन) केवली' (केवलज्ञानी), 'सव्वन्नू' (सर्वज्ञ), 'सव्वदरिसी' (सर्वदर्शी-बधुं जोनार), 'आगासगएणं छत्तेणं' (आकाशमां अद्धर रहेल छत्रयुक्त)] इत्यादि समवसरण सुधीनी वर्णना कहेवी. [ 'गद्दभालस्स'त्ति ] गर्दभाल नामना परिव्राजकनो. ['रिडव्वेद-जजुव्वेद-सामवेद-अथव्वणवेद' निवेश ऋग्वेद, यजुर्वेद, सामवेद अने अथर्वणवेद; ए चार वेदोनो, इतिहास एटले पुराण, ए पांचमुं छे अर्थात् वेद पछी एजें स्थान छे.. ['चउण्डं पुराण. वेयाणं ति] ए विशेष्यरूप पद छे. [ 'निग्घंटुछट्ठाणं' ति] निघंटु ए नामोनो कोश छे. ('संगोवंगाणं' ति ] वेदनां छ अंगो छे. जेम के शिक्षा, निघंटु अने शिक्षा कल्प, व्याकरण, निरुक्त, छंदशास्त्र अने ज्योतिःशास्त्र. तथा वेदना अर्थाने जे ग्रंथो विस्तारपूर्वक जणावे ते ( ग्रंथो ) वेदना उपांगो कहेवाय छे. वगेरे अंगो. ['सरहस्साणं' त्ति ] रहस्यवाळा ए वेदादिकने [ 'सारए' त्ति ] भणावे छे माटे तेनो प्रवर्तक छे अथवा जे कोइ बीजा लोको वेदादिकने विसरी गया छ तेने याद करावे छे माटे तेनो स्मारक-याद करावनार-छे. [ 'वारए' त्ति ] जे कोइ लोको वेदादिकनो अशुद्ध उच्चार करे छे तेनो अटकावनार छे माटे वारक छे. कोइ स्थळे [ 'धारए' त्ति ] एवो पाठ छे. तेनो अर्थ-भणेला वेदादिक शास्त्रोने नहीं भूलनार. [ 'पारए' त्ति ] वेदादिक शास्त्रनो पारंगत छे. 'षडङ्गवित् ' एटले पूर्व प्रमाणे नामवाळां शिक्षा वगेरे छ शास्त्रोनो जाणनार. ते नामो संबंधे हमणां विवेचन करवामां आवशे. शं०-'सांगोपांग वेदोनो जाणनार' एम आगळ कयुं छे, तो पछी अहीं 'छ अंगोने जाणनार' ए कहेवू नकामुं छे. कारण के 'सांगोपांग' शंका. एम कहेवाथी ज छ अंगो आवी जाय छे. माटे एक ज वातने फरीथी कहेवामां पुनरुक्ति दोष छे. छतां शामाटे एम कयुं ? समा०-आगळ जे समाधान. 'सांगोपांग' एवं विशेषण कयुं छे ते वेदोनो परिकर जणाववा कयुं छे. अथवा 'षडङ्गवित्' ए शब्दनो अर्थ 'छ अंगोने जाणनार' एम न करवो पण 'छ अंगोने विचारनार' एवो अर्थ करवो. एवो अर्थ करवाथी पुनरुक्ति दोष आवशे नहीं. कारण के आ अर्थ पूर्वना अर्थ करतां जूदो छे. [ 'सहितंतविसारए'त्ति] कपिलना शास्त्रने जाणनार, ['संखाणे' ति] गणित शास्त्रमा प्रवीण, 'वेदना छ अंगोने जाणे छे' ए वातने प्रकट करे गणित वगेरे भने छ:-[ 'सिक्खा-कप्पे' ति] अक्षरना खरूपने जणावनाएं शास्त्र ते शिक्षा, तथाप्रकारना आचारनु जणावनाएं शास्त्र ते कल्प, ते बन्ने शास्त्रमा, तथा शास्त्रो. ['वागरणे' त्ति ] व्याकरण-शब्द-शास्त्रमां, ['छंदे' त्ति] कविताना स्वरूप सूचक शास्त्रमां-पिंगळमां, [ 'निरुत्ते' त्ति ] शब्दनी व्युत्पत्ति दर्शक शास्त्रमा, ['जोइसामयणे' त्ति ] जोति शास्त्रमा, [ 'बंभण्णएसु'त्ति ] ब्राह्मण संबंधी, तथा [ 'परिव्वायएसुत्ति] परिव्राजक संबंधी दर्शन शास्त्रमा ते स्कंदक परिव्राजक प्रवीण हतो. ['नियंठे' ति ] निग्रंथ एटले श्रमण. ['वेसालिअसावए' त्ति] विशाला एटले श्रीमहावीरनी माता अर्थात् त्रिशला देवी, वैशालिक महावीर तेनो पुत्र ते वैशालिक-भगवान् महावीर. तेना वचननो रसिक होवाथी जे तेनुं वचन सांभळे ते वैशालिकश्रावक-श्रीमहावीरना वचनरूप अमृतने पीवामां लीन-एवो पिंगलक नामनो साधु हतो. [ 'इणमक्खेवं' ति] एणे आक्षेपपूर्वक ए प्रश्नने [ 'पुच्छे'त्ति] पूछ्यो. [ 'मागह' त्ति] मगध देशमां. प्रश्नपृच्छा. जन्मेलो माटे मागध. हे मागध!' ए शब्द संबोधनसूचक छे. ['वड्डइ' त्ति ] संसार वधवाथी वधे छे. [ 'हायइ' त्ति ] संसार घटवाथी घटे छे. [एतावं ताव' इत्यादि. ] एटला प्रश्नोने तो कहे अर्थात् एटलानो उत्तर आप्या पछी वळी बीजं कांइ पूछीश, ए तात्पर्य छे. [ 'संकिए' इत्यादि.] शंकादि. आ प्रश्ननो अ॒ आ उत्तर छे के आ उत्तर छ ? ए प्रमाणे शंकाने पामेल, आ प्रश्न माटे आ उत्तर सारो नथी अने आ उत्तर पण ठीक नथी, तो हुं पूछनारने जवाब केवी रीते दइश ? ए रीते उत्तर मेळववानी आतुरतावाळो, हुं जे उत्तर आपीश तेथी पूछनारने संतोष थशे के केम-विश्वास आवशे के केम ? ए प्रमाणे डोळाइ गएल चित्तवाळो, 'हवे शुं करवू' ए रीते मुंझवणमां पडेलो, 'अरे!!! हुं आ संबंधे काइ जाणतो पण नथी ए प्रमाणे पोता उपर खिन्न थएलो ते स्कंदक तापस [ 'नो संचाएइ' त्ति ] शक्यो नहीं [पमोक्खं अक्खाइउं' ति ] उत्तर कहेवाने अर्थात् ते काइ' जवाब दइ शक्यो नहीं. प्रमोक्ष एटले जेवडे प्रश्नरूप बंधनथी छूटा थवाय ते-उत्तर. ५. 'महया जणसंमदे इ वा, जणबहे इ वा' इति. अत्र इदम्-अन्यद् दृश्यम्-"जणबोले इ वा, जणकलकले इ वा, जणुम्मी इ वा, जणुकलिया इ वा, जणसन्निवाए इ वा, बहुजणो अन्नमनस्स एवमाइक्खइ-एवं खलु देवाणुप्पिया । समणे भगवं महावीरे, आइगरे, जाव-संपाविउकामे, पुव्वाणुपुग् िचरमाणे, गामाणुगाम दुइजमाणे कयंगलाए नयरीए, छत्तपलासए चेइए अहापडिरूवं उग्गई उगिण्हित्ता संजमेण तवसा अप्पाणं भावमाणे विहरइ. तं महप्फल खलु भो देवाणुप्पिया! तहारूवाणं अरहंताणं, भगवंताणं नाम-गोयस्स वि सवणयाए, किमंग पुण अभिगमण-वंदण-नमंसणपडिपुच्छण-पज्जुवासणयाए ? एगस्स वि आरिअस्स धम्मियस्स सुवयणस्स सवणयाए, किमंग पुण विउलस्स अट्ठस्स गहणयाए ? [ 'एतावं ताव उत्तर छ के आ उत्तर ते उत्तर मेळववानी भ्रमणो भगवान् महावीरः सासा'आत्मानं भावयन् विहरति. तद मानतया? एकस्य अपि आर्यस्य धामकारयामः, संमानयामः, कलकारखा १. आ पदनी छट्ठी विभक्ति लोपाएली छे:-श्रीअभय०. २. "वर्ण-खराद्युञ्चारणप्रकारो यत्रोपदिश्यते सा शिक्षा. (जे ग्रंथमा वर्ण अने खरोने बोलवानी रीत शिखवाय ते ग्रंथ शिक्षा-ऋग्वेदभाष्य-शब्दचिंतामणि पृ-१२५०):-अनु. ३. 'विद' धातुनो 'विचार' पण अर्थ छ:-श्रीअभय. १.प्र. छायाः-जनबोलो वा, जनकलकलो वा, जनोमिर्वा, जनोत्कलिका वा, जनसंनिपातो वा, बहुजनः अन्योन्यम् एवमाख्याति-एवं खल देवानुप्रिय! श्रमणो भगवान् महावीरः आदिकरः, यावत्-संप्राप्नुकामः, पूर्वानुपूर्वी चरमाणः, ग्रामानुग्रामं द्रवन् कृतजलायां नगर्यो छत्रपलाशके चैत्ये यथाप्रतिरूपमवग्रहमवग्रह्य संयमेन तपसा आत्मानं भावयन् विहरति. तद् महाफलं खलु भो देवानुप्रिय! तथारूपाणाम् अर्हताम् , भगवतां नाम-गोत्रस्याऽपि श्रवणतया, किमङ्ग पुनः अभिगमन-वन्दन-नमस्यन-प्रतिप्रच्छन-पर्युपासनतया? एकस्य अपि आर्यस्य धार्मिकस्य सुवचनस्य श्रवणतया, किमा पुनविपुलस्य अर्थस्य प्रहणतया ? तद् गच्छामो देवानुप्रिय। श्रमणं भगवन्तं महावीर चन्दामहे, नमस्यामः, सत्कारयामः, संमानयामः, कल्याणम्, मङ्गलम् , दैवतम् , चैसम् (इव) पर्युपास्महे. एतद् अस्माकं प्रेस भवे हिताय, सुखाय, क्षेमाय, निःश्रेयसाय, अनुगामितया भविष्यति इति कृत्वा चहव उप्राः, उप्रपुत्राः, भोगाः, राजन्याः, क्षत्रियाः, ब्राह्मणाः, भटाः, योधाः, मालकिनः, लेच्छ किनः, अन्ये च बहवो राजे-वर-तलबर-माडम्बिककौटुम्बिक-इभ्य-श्रेष्ठि-सेनापति--सार्थवाहप्रभृतयः उत्कृष्ट-सिंहनाद-योल-कलकलरवेण समुद्ररवभूतमिव (नगरम् ) कुर्वाणाः श्रावस्त्यां नगर्यो मध्यंमध्येन निर्गच्छन्तिः-अनु० Page #268 -------------------------------------------------------------------------- ________________ २४८ श्रीरायचन्द्र-जिनागमसंग्रहे--- . शतक २.-उद्देशक .. तं गच्छामो णं.देवाणप्पिया 1, समणं भगवं महावीरं वंदामो, नमसामो, सकारेमो, सम्माणेमो, कल्लाणं, मंगलं, देवयं, चेह. पज्जुवासामो. एअ णो पेचे भवे हिआए, सुहाए, खेमाए, निस्सेयसाए, आणुगामिअत्ताए भविस्सइ ति कटु बहवे उग्गा, उग्गपुत्ता, भोगा, राइना, खत्तिया, माहणा, भडा, जोहा, मल्लई, लेच्छई, अन्ने य बहवे राई-सर-तलवर-माडंविअ-कोडुबिअ-पम-सद्धिसेणावइ-सत्थवाहपभियओ जाव-उक्किटि-सीहनाय-बोल-कलयलरवेणं समुद्दरवभूयं पिव करेमाणा सावत्थएि नयरीए मझमजोणं निग्गच्छन्ति." अस्यायमर्थः-श्रावस्यां नगर्याम् , यत्र 'महय' त्ति महान् जनसंमर्दः तत्र बहुजनोऽन्योऽन्यस्यैवमाख्यातीति वाक्यार्थः. तत्र जनसंमर्द उरोनिष्पेषः, इतिरुपप्रदर्शने, वा समुच्चये, पाठान्तरे 'शब्द' इति वा. जनव्यूहश्चक्राद्याकारो जनसमुदायः. बोलोऽव्यक्तवर्णो ध्वनिः. कलकलः स एव उपलभ्यमानवचनविभागः. ऊर्मिः संबाधः, कल्लोलाकारो वा जनसमुदायः. उत्कलिका समुदाय एव लघुतरः, जनसंनिपातोऽपरापरस्थानेभ्यो जनानां मीलनम्, यथाप्रतिरूपमित्युचितम्. तथारूपाणां संगतरूपाणाम्, 'नाम-गोयस्स' ति नानो यादृच्छिकस्याऽभिधानस्य, गोत्रस्य च गुणनिष्पन्नस्य, 'सवणयाए' श्रवणेन 'किमंग पुण' ति किंपुनरिति पूर्वोक्तार्थस्य विशेषद्योतनार्थः. अङ्गेल्यामन्त्रणे. अभिगमनम्-अभिमुखगमनम् , वन्दनम्-स्तुतिः, नमस्यनम्-प्रणमनम् , प्रतिप्रच्छनम्-शरीरादिवार्ताप्रश्नः, पर्युपासनम्सेवा. तेषामभिगमनादीनां भावस्तत्ता-तया. आर्यस्येत्यार्यप्रणेतृकत्वात् , धार्मिकस्य धर्मप्रतिबद्धत्वात्. 'वंदामो' ति स्तुमः नमस्याम इति प्रणमामः, सत्कारयामः-आदरं कुर्मः, वस्त्रार्चनं वा, सम्मानयाम उचितप्रतिपत्तिभिः. किंभूतम् ! इत्याह-कल्याणं कल्याणहेतुम्, मङ्गलम्-दुरितोपशमनहेतुम् , दैवतम् दैवम् , चैत्यम्-इष्टदेवप्रतिमा, चैत्यमिव चैत्यम् । पर्युपासयामः-सेवामहे. एतत् णे' त्ति नःअस्माकम् , प्रेत्यभवे जन्मान्तरे, हिताय पथ्यान्नवत् , सुखाय शर्मणे, क्षेमाय संगतत्वाय, निःश्रेयसाय मोक्षाय, आनुगामिकत्वाय परंपरया शुभानुबन्धसुखाय भविष्यति, इति कृत्वा-इति हेतोः.. बहवः उग्रा आदिदेवावस्थापितरक्षकवंशजाताः, भोगाः-तेनैवावस्थापितगुरुवंशजाताः, राजन्याः भगवद्वयस्यवंशजाः, क्षत्रिया राजकुलीनाः, भटाः शौर्यवन्तः, योधाः तेम्यो विशिष्टतराः, मल्लकिनः, लेच्छकिनश्च राजविशेषाः, राजानो नृपाः, ईश्वरा युवराजाः, तदन्ये च महर्षिकाः, तलवराः-प्रतुष्टनरपतिवितीर्णपट्टबन्धविभूषिता राजस्थानीयाः, माडम्बिकाः-सन्निवेशविशेषनायकाः, कौटुम्बिका:-कतिपयकुटुम्बप्रभवो राजसेवकाः; उत्कृष्टिश्चानन्दमहाध्वनिः, सिंहनादश्च प्रतीतः, बोलश्च वर्णव्यक्तिवर्जितो महाध्वनिः, कलकलश्च व्यक्तवचनः स एव, एतल्लक्षणो यो रवस्तेन समुद्ररवभूतमिव जलधिशब्दप्राप्तमिव-तन्मयमिवेत्यर्थः, 'नगरम्' इति गम्यते इति. एतस्यार्थस्य संक्षेपं कुर्वन्नाह 'परिसा निग्गच्छइ' इति. २ . . श्रावस्ती नगरीमा ५. ['महया जणसंमद्दे है वो, जणबूहे इ वा' इति] श्रावस्ती नगरीमा, 'ज्यां ['महय' ति] मनुष्योनी मोटी भीड छे त्यां षणा कोकोर्नु श्रीमहा- माणसो परस्पर एक बीजाने आ प्रमाणे कहे छे' ए प्रमाणे वाक्यनो अर्थ छे. बीजे स्थळे 'सद्द' 'शब्द'एवो पाठ छे. तेनो वीर पासे नवं. अर्थ-ज्या माणसोनो घोंघाट छे. चक्र वगेरेना आकारवाळु माणसोनुं टोळु ते जनव्यूह. अस्पष्ट वर्णवाळो शब्द ते बोल. छूटा छूटा संभळाय तेवां वचनोवाळो अवाज ते कलकल. धक्काधक्की-संबाध-ते 'ऊर्मि. अथवा पाणीमां चालता तरंगोनी जे माणसोनू टोळ ते ऊर्मि. माणसोनुं नानुं टोळु ते उत्कलिका. जूदे जूदे ठेकाणे माणसोनो मेळो ते जनसंनिपात. घणां माणसो परस्पर आ प्रमाणे वात करे छे के, हे देवानुप्रियो! श्रमण भगवंत महावीर, जे आदिकर छे, अने यावत्-मुक्त थवाना छे ते अनुक्रमे विहार करता, गामे गामे फरता कृतंगला नगरीमा छत्रपलाशक नामना चैत्यमा उचित-यथाप्रतिरूप-अवग्रहने धारण करी संयम अने तपवडे आत्माने भावता विहरे छे. तो हे देवानुप्रियो । तेवा प्रकारना-संगतरूप-अरहंत भगवंतोतुं नामै तथा गोत्रे सांभळवाथी पण आपणुं कल्याण छे. तो पछी तेओनी सामे जवाथी, वंदन करवाथी, नमन करवाथी, तेओने कुशल समाचार पूछवाथी अने तेओनी सेवा करवाथी शा माटे कल्याण न होय। वळी एक पण आर्य-आर्य पुरुषे कहेल-अने सुधार्मिक वचन सांभळवाथी कल्याण थाय छे तो पछी तेवो घणो अर्थ सांभळवाथी शा माटे कल्याण न होय । माटे हे देवानुप्रियो! आपणे श्रमण भगवंत महावीर पासे जइए अने तेओने वांदीए, नमीए, तेओनो सत्कार-आदर, अथवा वस्रथी सत्कार-अने उचित रीतेथी सन्मान करीए तथा कल्याणना हेतु-कल्याणरूप, पापनी शांतिमा निमित्त-मंगलरूप, दैवतरूप ते श्रमण भगवंतनी चैत्यनी-इष्ट देवनी मूर्तिनी-पेठे पर्युपासना करीए. एम करवू ए अमने बीजा भवमा पथ्य अन्ननी पेठे हितरूप, सुखरूप, क्षेम-संगतत्व-रूप अने मुक्तिरूप तथा परंपराए कल्याणरूप थशे, एम विचारी घणा उग्रो, उग्रपुत्रो, भोगो, राजन्यो, क्षत्रियो, ब्राह्मणो, शूराओ-भटो, प्रख्यात शूरवीरो-योधाओ, मलेकि, लेच्छकि अने बीजा घणा राजाओ, युवराजो तथा बीजा घणा महर्धिक तलवरो, मोडंबिको, कौटुंबिको, इभ्यो, शेठिआओ, सेनापतिओ अने सार्थवाहो वगेरे उत्कृष्टि, सिंहनाद, बोले अने कलकलरूप शब्दवडे जाणे समुद्र न गाजतो होय एम नगरने गजावता श्रावस्ती नगरीनी वचोवच नीकळे छे. ए रीते सभा नीकळे छेः-[परिसा निग्गच्छइ' इति ] १. 'इति' शब्द उपप्रदर्शनसूचक छे. २. 'वा' शब्द समुच्चयसूचक छे. ३. कोइ पण प्रकारना अर्थ- लक्ष्य राख्या विना-जेम इच्छा आवे वेमपाडेली संज्ञा ते नाम. ४. जे गुणयुक्त होय ते गोत्र. ५. श्रीआदीश्वरे स्थापेल रक्षकवंशमां थएला लोको. ६. श्रीआदिनाथे स्थापेल गुरुवंशना पुरुषो. ७. भगवंतना मित्रना वंशमां थएला नरो. ८. राजकुलमा थएला ते. ९-१०. मल्लकि अने लेच्छकि, ए बन्ने एक जातना ऐतिहासिक राजवंशो छे. ११. राजाए जेओ उपर प्रसन्न थइने बंधावेल पहाथी शोभता एवा राजस्थानीय पुरुषो ते तलवर. १२. एक प्रकारना संनिवेशमा मालिको. १३. फेटलाक कुटुंबना स्वामी अने राजाना नोकरो. १४. आनंदनो मोटो अवाज. १५. अस्पष्ट ध्वनिवाळो ते. १६. स्पष्ट वचनवाळो तेः-श्रीअभय. Jain Education international Page #269 -------------------------------------------------------------------------- ________________ शतक २. - उद्देशक १. भगवत्सुधर्मस्वामिप्रणीत भगवतीसूत्र. २४९ ६. 'तए णं' ति ततोऽनन्तरम्, 'इमेआरूवे' त्ति अयं वक्ष्यमाणतया प्रत्यक्षः, स च कविना उच्यमानो न्यूनाधिकोऽपि भवति इत्यत आह - एतदेव रूपं यस्याऽसौ एतद्रूपः, 'अज्झत्थिए' त्ति आध्यात्मिक आत्मविषयः, 'चिंतिए' त्ति स्मरणरूपः, 'पत्थिए' त्ति प्रार्थितः अभिलाषात्मकः, 'मणोगए' त्ति मनसि एव यो गतः न बहिः, वचनेनाऽप्रकाशनात् स तथा संकल्पो विकल्पः, 'समुप्पज्जित्थ' ति समुत्पन्नवान्, ‘सेयं’ ति श्रेयः कल्याणम्. 'पुच्छित्तए' त्ति योग:. 'इमाई च णं' ति प्राकृतत्वाद् इमान् अनन्तरोक्तत्वेन प्रत्यक्षाऽऽसन्नान्, चशब्दाद् अन्यांश्च ‘एयारूवाइं’ति एतद्रूपान् उक्तवरूपान्, अथवा एतेषामेव अनन्तरोक्तानाम् अर्थानां रूपं येषां प्रष्टव्यतासाधर्म्यात् ते तथा ज्ञान्–अर्थान् भावान् लोकसान्तत्वादीन्, तदन्यांश्च. 'हेऊई' ति अन्वय - व्यतिरेकलक्षणहेतुगम्यत्वाद् हेतवो लोकसान्तत्वादय एव, तदन्ये च अतस्तान्. 'पसिणाई' ति प्रश्नविषयत्वात् प्रश्ना एते एव, तदन्ये वा, अतस्तान्. 'कारणाई' ति कारणम् उपपत्तिमात्रम्, तद्विषयत्वात् कारणानि एते एव तदन्ये वा, अतस्तानि. 'वागरणाई' ति व्याक्रियमाणत्वाद् व्याकरणानि एते एव, तदन्ये वा, अतस्तानि. 'पुच्छित्तए' त्ति प्रष्टुम्, 'ति कट्टु' इति कृत्वा, अनेन कारणेन एवम्. 'संपेहेइ' त्ति एवम् उक्तप्रकारं भगवद्वन्दनादिकरणम् इत्यर्थः . संप्रेक्षते पर्यालोचयति. 'परिव्वायावसहे' त्ति परिव्राजकमठः कुण्डिका कमण्डलुः काञ्चनिका रुद्राक्षकृता. करोटिका मृद्भाजन विशेषः. भृशिका आसनविशेषः केशरिका प्रमार्जनार्थ चीवरखण्डम् षड्नालकं त्रिकाष्ठिका. अङ्कुशकं तरुपलत्रग्रहणार्थम् अङ्कुशाऽऽकृतिः. पवित्रकम् अङ्गुलीयकम्. गणेत्रिका कलाचिकाऽऽभरणविशेषः. 'घाउरत्ताओ' त्ति शाटिका इति शेष: 'तिदंड' इत्यादि. त्रिदण्डिकादीनि दश हस्ते गतानि स्थितानि यस्य स तथा 'पहारेत्य' त्ति प्रधारितवान् संकल्पितवान्, गमनाय गन्तुम्. 'गोयमाइ' त्ति गौतम । इति एवम् 'आमन्त्रयेति शेषः, अथवा 'अयि' इति आमन्त्रणार्थ एव. 'से काहे व' त्ति अथ कदा कस्यां वेलायाम् इत्यर्थः. 'कहं व' त्ति केन वा प्रकारेण साक्षाद् दर्शनतः, श्रवणतो वा. 'केवञ्चिरेण व' त्ति कियतो वा कालात्. 'सावत्थी नामं नयरी होत्थ' त्ति विभक्तिपरिणामाद् अस्ती - त्यर्थः, अथवा कालस्याऽवसर्पिणीत्वात् प्रसिद्धगुणा कालाऽन्तरे एवाऽभवत् नेदानीम् इति. 'अदूरागते' त्ति अदूरे आगतः, स चाऽवधिस्थानाऽपेक्षयाऽपि स्यात्, अथवा दूरतरमार्गाऽपेक्षया क्रोशादिकम् अपि अदूरं स्याद् अत उच्यतेः - 'बहुसंपते' ईषद् ऊनः संप्राप्तो बहुसंप्राप्तः, स च विश्रामादिहेतोराऽऽरामादिगतोऽपि स्यात्, अत उच्यते : - ' अद्धाणपडिवने' त्ति मार्गप्रतिपन्नः किम् उक्तं भवति ? 'अंतरापहे वट्टइ' त्ति विवक्षितस्थानयोरन्तरालमार्गे वर्तते इति. अनेन च सूत्रेण 'कथं द्रक्ष्यामि' ? इत्यस्य उत्तरम् उक्तम् कथं ? यतोSदूरागतादिविशेषणस्य साक्षाद् एव दर्शनं संभवति तथा 'अज्जेव णं दच्छसि' इत्यनेन 'कियच्चिरात्' ? इत्यस्य उत्तरम् उक्तम् 'काहे ' इत्यस्य च उत्तरं सामर्थ्यगम्यम् - यतो यदि भगवता मध्याह्नसमये इयं वार्ताऽभिहिता तदा मध्याह्नसमयस्योपरि मुहूर्ताद्यतिक्रमेण या वेला भवति तस्यां द्रक्ष्यसि इति सामर्थ्याद् उक्तम् अदूरागतादिविशेषणस्य हि तदेशप्राप्तौ मुहूर्तादिरेव कालः संभवति, न बहुत इति . ‘अगाराओ' त्ति निष्क्रम्य इति शेषः अनगारितां साधुतां प्रत्रजितुं गन्तुम्, अथवा विभक्तिपरिणामाद् अनगारितया प्रव्रजितुं प्रव्रज्यां प्रतिपत्तुम्, 'अब्भुट्टेति' त्ति आसनं व्यजति यच्च भगवतो गौतमस्याऽसंयतं प्रति अभ्युत्थानं तद् भाविसंयतत्वेन तस्य पक्षपातविषयत्वात्, गौतमस्य चाक्षीणरागत्वात् तथा भगवदाऽऽविष्कृततदीयविकल्पस्य तत्समीपगमनतस्तत्कथनाद् भगवद्ज्ञानाऽतिशयप्रकाशनेन भगवति अतीव' बहुमानोत्पादनस्य चिकीर्षितत्वाद् इति. 'हे खंदर्य' त्ति संबोधनमात्रम्, 'सागयं खंदय' त्ति स्वागतम् - शोभनम् आगमनं तव स्कन्दक ! महाकल्याणनिधेर्भगवतो महावीरस्य संपर्केण तव कल्याणनिबन्धनत्वात् तस्य 'सुसागयं' ति अतिशयेन स्वागतम्, कथंचिद् एकार्थों वा शब्दौ एतौ. एकार्थशब्दोच्चारणं च क्रियमाणं न दुष्टम्, संभ्रमनिमित्तत्वाद् अस्य इति 'अणुरागयं खंदय'त्ति रेकस्याऽऽगमिकत्वाद् अन्वागतम् अनुरूपमागमनं स्कन्दका ! तव इति दृश्यम् 'सागयमणुरागयं' ति शोभनत्वाऽनुरूपत्वलक्षणधर्मद्वयोपेतं तवाऽऽगमनम् इत्यर्थः . ६. [ 'तए णं' ति ] त्यार बाद, [ 'इमेआरूत्रे' त्ति ] हम कड़ेवाशे माटे आ प्रत्यक्ष कहेनार कवि तेने ओछो वघतो पण कहे माटे कहे छे के - एवा ज प्रकारनो-एवी ज जातनो, [ 'अज्झत्थिए' त्ति ] आध्यात्मिक, ['चिंतिए' त्ति ] स्मरणरूप [ 'पत्थिए' त्ति ] अभिलाषरूप, [ 'मणोगए' त्ति ] मनमां थएलो, कारण के बहार जणावेलो नथी एवो संकल्प [ 'समुप्पज्जित्व' त्ति ] उत्पन्न थयो. श्रीस्कंदकनो संकल्प. [ 'सेयं' ति] कल्याण [ 'पुच्छित्तए' त्ति ] पूछवं ए अर्थात् पूछवं ए कल्याणने माटे छे. [ 'इमाई चे णं' ति] हमणां कलां माटे प्रत्यक्षासन्न, [ 'पयारूबाई' ति ] कहेल स्वरूपवाळां अथवा पूछवानी सरखाइने लीधे आगळ कहेल स्वरूपवाळा अर्थोनी जेवा अर्थोने'शुं लोक अंतवाळो छे?' इत्यादि अने बीजा अर्थेने, [ 'हेऊई' ति ] जे अन्वये अने व्यतिरेकरूपै हेतुथी जणाय ते हेतु - लोक सांतल्या दि अने बीजा 'अर्थोने, ['पसिणाई' ति ] ए जे प्रश्नोने अने बीजाने, [ 'कारणाई' ति ] कारण एटले उपपत्तिमात्र, ते उपपत्तिनो विषय होवाथी कारणोने-ते अने बीज अर्थाने, [ 'वागरणाई' ति ] स्पष्ट करवा योग्य ते अने वीजा अर्थेने, [ 'पुच्छित्तए' त्ति ] पूछवाने, ['ति कट्टु'] एम करीनेए कारणर्थी एम [ 'संपेहेइ' त्ति ] उक्त प्रकारवाळा भगवद्वंदनादि संबंधे विचार करे छे. [ 'परिव्वायाव सहे' चि ] परिव्राजकोनो-तापसोनो-मठ. कुण्डिका - कमंडलु-कमंडळ कांचनिका-रुद्राक्षनी माळा. करोटिका - एक जातनुं माटीनुं वासण. भृशिका-एक जातनुं आसन. केसरिका - साफसूफ करवानुं लुगडं-लुगडानो कटको. षड्नालक-त्रिकाष्टिका - त्रिगडी. अंकुशक-वृक्ष उपरथी पांदडां लेवा माटे अंकुशना जेवुं एक प्रकारनं साधन. पवित्रक - वींटी. गणेत्रिका - एक जातनुं कलाइनुं घरेणुं . [ 'घाउरत्ताओ' त्ति ] पहेवानां कपडां - शाटिका. [ 'तिदंड' इत्यादि . ] त्रिदंड वगेरे दश वस्तु १. 'च' शब्द अन्यनो सूचक छेः - श्री अभय २. अमुक होय त्यारे अमुक होय ज एवो जे नियम ते अन्वय ३. अमुक न होय त्यारे अमुक न ज होय एवो जे नियम ते व्यतिरेकः - अनु० १२ भ० सू० श्रीस्कंकनो सामान. Page #270 -------------------------------------------------------------------------- ________________ शंका. समाधान. द बहुमान. २५० श्रीरायचन्द्र - जिनागमसंग्रहे शतक २१. जेगे हाथमा राखी है, एया से स्कंदक परिवाजके [ 'पहारेत्य' ति] जयाने माटे संकल्प क. 'गोयमाई' ति] 'दे गौतम! ए प्रमाणे मंत्री [ [ से काहे 'ति ] हवे ते कसे बसते, [ 'कई व' ति] कथा प्रकारे जोवाथी के सांभळाची, [ 'केवभिरेग व 'सि] अने केला पत स्कंदकने गलीश [ एग श्रीगौतमे भगवंतने पूज्यं हवे भगवंत तेनो उत्तर कहे ). [ 'सावाची नाम नगरी हो' सि] वस्ती नामनी नगरी छे, अथवा श्रावस्ती नामनी प्रसिद्ध गुणवाळी नगरी हती. शं० ---ते श्रावस्ती नगरी हमण पण छे तो तेने 'हती' एम शामाटे कही ? समा०-३ जेवी असलना बखतमां ते नगरी हती तेवी अत्यारे नथी, कारण के अवसर्पिणीकाळ पडतो काळ छे माटे ते नगरी आगळना जेवी समृद्धिवाळी न होवाथी अत्यारे छे, तो पण तेने 'इती' कही. [ 'अदूरागते' त्ति ] पासे आव्यो छे, अवधिस्थाननी अपेक्षाए पण नजीक आवेलो होय अथवा घणी छेटी पाटनी अपेक्षार 'एक गाउ' कोरे मार्ग अदूरनजीक गमाय छे, माटे कहे के [ 'बहुसंपते' ] अत्यंत पाने आयी गएको, एचो मनुष्य विसामो वगेरे कारणने लड़ने बगीचा बगेरेमां पण गयो होव माटे कई छे; [ 'अद्यागपविच' ति] मार्ग उपर पबेलो रस्ते पडेलो, तेनुं तात्पर्य शुं छे तो कहे छे के, [ 'अंतरापहे वट्टह 'त्ति ] ज्यां जवानुं छे अने ज्यांथी नीकळ्यो छे, ते बे स्थाननी वचेना मार्ग उपर छे. (आगळ श्रीगौतमे भगवंत महावीरने पूछयुं हतुं के, हुं ते स्कंदकने कया प्रकारे जोइश ? ते प्रश्नना उत्तर सारु [' अंतरापहे वह ' त्ति ] आ सूत्र कल्युं छे) आ सूत्रथी ते प्रश्नंनो उत्तर केवी रीते मळे छे तो कई छे के, जे आयनार मनुष्य नजीकना मार्ग उपरं दोष तथा लगभग नजीक आधी गएको होय तेनो मेय मळनार जणने साक्षात् ज थाय छे, तो आ स्कंदक परिव्राजक पण लगभग नजीक आवी गएलो छे तेथी ते श्रीगौतमने साक्षात् मळशे, ज्यार एम स्पारे ते केवी रीते मनीश ते प्रचनो उत्तर 'ते, श्रीगौतमने साक्षात् मळशे एवा तात्पर्यवाचं सूप कहेबाची ज कहेबाइ गयो तथा 'हुं तेने केला समये जोईश" एवा प्रकारना श्रीगौतमना प्रशनो उत्तर ['अजेवणं दच्छसि ] आ सूत्रयी पाय अर्थात् 'तेने आज ज जोईश' तथा 'तेने क्यारेटला वा जोईश ए प्रशनो उत्तर अनुमानची ज जाणी शकाय तेम छे. जो श्रीमहावीर भगवंते आ कंदक संबंधी बात नपोरे कही होय तो क्योर पहीना समये एक मुहूर्त पछी वा थोडा बधारे समय पछी ते कंद श्रीगौतमने मळ्यो जोइए. कारण के जे नजीकमां आवी पहोंचेल होय तेने आवता वंधारे समय लागतो नधी, पण मुहूर्त या थोडो बधारे समय लागे छे. पण वधारे वखत लागी शके नहीं . [ 'अगाराओ' त्ति ] 'घरथी 'नीकळीने' ए अध्याहार छे अर्थात् गृहवास मूकीने साधुपणाने प्राप्त करवा अथवा साधुपणे प्रव्रज्या लेवाने समर्थ छे ['अम्मुद्रे' ति] उमा चाय के पोतानुं आसन छोटी दे छे. स्कंदक परिब्राजक असंवत छे तो पण तेने बहु पासे आवेलो जाणीने श्रीगौतम भगवान् उमा धाय हे तेनुं कारण आहे ते कंदक परिवाजक भविष्यकाळां साधु भवानो के माटे रोना उपर श्रीगौतमने ( पोते रागवाळा होवाची ) पक्षपात काय हे तथा श्रीमहावीर भगवंते ते कंदक संबंधी जे कांइ वातचित श्रीगौतमने कहेली छे ते यातचित स्वंदकने महेपाधी श्रीमहावीरमोशनातिशय प्रकट करवो अने ते द्वारा ते स्कंदकने श्रीमहावीर तरफ बहुमान माय ( माटे ते श्रीगौतम उभा पहने कंदक परिव्राजकनी सामा गया. ) [ 'हे खंदय !' त्ति ] ए संबोधन छे. [ 'सागयं खंदय !' त्ति ] हे स्कंदक ! तारुं आवकुं ठीक थयुं छे, कारण के महाकल्याणना सागर श्रीमहावीर भगवंतना संसर्गची तने कल्याण पवानुं कारण छे. [ 'सुसार्गेयं' ति] वधारे स्वागत छे. [ 'अनुरोग संदय' ति] हे स्कंदक! ताई आय उचित मधुं छे. [ 'सागयमपुरागयं' ति] तारं आगमन सागत अने अन्यागतरूप छे. - त्ति " ७. जेणेव इति यस्यामेव दिशि इदं भगवत्समवसरणम्, 'तेव'ति तस्यामेव दिशि 'अये समस्ये 'ति अस्ति एषोऽर्थ:'अड्डे समड़े' ति पाठान्तरम्, काका च इदमन्येयम्, ततश्चार्थः किं समर्थः संगतः इति प्रश्नः स्यात् उत्तरं तु 'हंता, अस्थि' सद्भूतोऽयमर्थ इत्यर्थः. 'णाणी' इत्यादि. अस्याऽयम् अभिप्रायः - ज्ञानी ज्ञानसामर्थ्याद् जानाति, तपस्वी च तपस्सामर्थ्यात्, देवतासांनिध्याद् जानाति इति नः कृतः 'रहसाकडे' सि रहस्कृतः प्रच्छन्नकृतः हृदये. एवाऽवधारितत्वात् 'धम्माचरिए' सि कुत एतत् इया:“धम्मोवएसए' ति उत्पनज्ञान- दर्शनधरः, नतु सदा संशुद्धः, अर्हद् बन्दनाद्यत्वात् जिनो रागादिजेतृत्वात् केवली असहायज्ञानत्वात्, अत एवाऽतीत—प्रत्युत्पन्ना-ऽनागतविज्ञायकः स च देशज्ञोऽपि स्याद् इत्याहः सर्वज्ञः सर्वदर्शी. 'वियट्टभोइ' त्ति व्यावृत्ते, व्यावृत्ते सूर्ये मुङ्क्ते इत्येवंशीलो व्यावृत्तभोजी - प्रतिदिनभोजी इत्यर्थः. 'ओरालं' ति प्रधानम्, 'सिंगारं' ति शृङ्गारोऽलंकरणादिकृता शोभा, तद्योगात् शृङ्गारमिव शृङ्गारं अतिशयशोभाद् इत्यर्थः कल्याणं श्रेप: शिवम् अनुपद्रवम्, अनुपद्रवहेतुर्वा धन्यं धर्मधनन्धम्, तत्र वा साधु, तद् वाऽईति मङ्गस्यं मङ्गले हितार्थप्रापके साधु मङ्गस्यम्, अलंकृतं मुकुटादिभिः विभूषितं वखादिभिः तन्निषेधाद् अनलंकृतविभूषितम्, 'छक्खण-पंजण-गुणोपये' ति लक्षणं मानो-न्मानादि तत्र मानं जलद्रोणमानता, जलभृतकुण्डिकार्या हि मातव्यः पुरुषः प्रवेश्यते, तत्प्रवेशे च यद् जलं ततो निस्सरति तद् यदि द्रोणमानं भवति तदाऽसौ मानोपेत उच्यते उन्मानं तु अर्धभारमानता. मातव्यपुरुषो हि पितो यदि अभारमानो भवति तदा उन्मानोपेतोऽसी उच्यते प्रमाणं पुनः साऽङ्गुलेनाऽयो तराशतोच्छ्रयता पदाद्द:"जलेदोणं अद्ममारं संमुहाइ समूसिओ उ जो गयओ, माणु- म्माणपमाणं तिहि सतु लक्खणं एवं" व्यञ्जनं मतिलकादिकम् अथवा सहर्ज क्षणम्, पचाद् भयं व्यञ्जनमिति गुणाः सीमाम्यादयः, उक्षण व्यञ्जनानां वा ये गुणास्तैरुपेतं यत् सत् तथा उप " · १. आ रूपमाथी 'अयि' अग्य्य पण नीकळी शके छे अने ते 'अयि' अव्यय आमंत्रणार्थक छे. २. विभक्तिनो फेरफार थवाथी वर्तमान काळनो अर्थ थयो छे. ३. विभक्तिना विपरिणामने लीधे आ रीते अर्थ थयो छे. ४. आ बन्ने शब्दो सरखा अर्थवाळा छे. सरखा अर्थवाळा शब्दोने बोलवा ए दूषित नथी, कारण के, एक सरखा शब्दोनुं उच्चारण मानसिक वेगने देखाडे छे. ५. अहीं भुपिनो प्रयोग होवाथी रकार लागेलो छेः श्रीअभय • १. छान माना त्रिविमेतत्-अनु / Page #271 -------------------------------------------------------------------------- ________________ शतक. २. - उद्देशक १. भगवत्तुधर्मस्यामिप्रणीत भगवतीसूत्र. २५१ अपइत इत्येतस्य स्थाने निरुक्तिवशाद् उपपेत भवति इति. 'सिरीए' त्ति लक्ष्म्या, शोभया वा. 'हट्ट तुट्ट - चित्तमाणंदिए' त्ति हृष्ट- तुष्टम् अव्यर्थ तुम्वा विस्मितम् तुष्टं च सोपवचित्तं मनो यत्र तत् तथा तद् दृष्ट-तुष्टचित्तं यथा भवति एवम् आनन्दित ईपद् मुखसम्पतादिभावैः समृद्धिमुपगतः, ततच 'मंदिर' त्ति नन्दितस्तैरेव समृद्धतरताम् उपगतः 'पीईमणे' ति प्रीतिः प्रीणनम् आप्यायनं मनसि यस्य स तथा 'परमसोमणसिए' ति परमं सौमनस्यं सुमनस्कता संजातं यस्य स परमसीमनस्थितः, तद्रा पस्वाऽस्ति इति परमसौमनसिकः. 'हरिसवसविसप्पमाणहियय' विशेन विसर्पद् विस्तारं अजद् हृदयं यस्य स तथा एकार्थानि च एतानि प्रमोदप्रकर्षप्रतिपादनार्थानि इति . , ७. ['जेणेव इहं' ति] जे दिशामां भगवंतनुं समवसरण छे [' तेणेव ' ति] ते ज दिशामां. ['अत्थे समत्थे' त्ति ] ए वात छे ? ['अट्ठे समट्ठे' ति] एवं पाठांतर छे. तात्पर्य एज के, 'शुं ए बात संगत छे ?' ए प्रमाणे प्रश्न करवो. तेनो उत्तर आ छे: - ['हंता, अस्थि'] ए वात साची छे. ['णाणी' इत्यादि . ] आ सूत्रनो अभिप्राय आ छेः- ज्ञानना बळे ज्ञानी परोक्ष वातने जाणे छे तथा तपनां बळे अने देवनी सहायताथी तपखी पण परोक्ष वातने जाणे छे, तेथी पूर्वप्रमाणे प्रश्न कर्यो छे. [ 'रहस्सकडे ' ति ] छाना करेला - मात्र मनमां ज अवधारेला छे माटे गुप्त. [ 'धम्मायरिए' त्ति ] धर्माचार्य छे, धर्माचार्य छे कारण तो बड़े छेके, [ 'धम्मोवरसए' सि] धर्मोपदेशक के माटे. ज्यारथी भगवंत महावीरने ( धाविक) ज्ञान अने दर्शन उत्पन्न पर छे त्यारथी तेओ संशुद्ध छे, पण हमेशा संशुद्ध नथी. श्रीमहावीर अर्हत छे, कारण के ते वंदनीय अने पूजनीय छे. तेणे राग वगेरे उपर जय मेळव्यो छे माटे जिन छे. ते, कोइनी गरम न पढे रोवा शानयुक्त होवाथी केवळी हे अने ते केवळी छे माटे भूत, भविष्यत् तथा वर्तमान एम निकालना विशेषे करीने जाणनार छे. जेने थोडं थोडं त्रिकाळज्ञान होय, ते पण त्रिकाळवेत्ता कहेवाय अने श्रीमहावीर तेवा नथी माटे कहे छे के, ते सर्वज्ञ छे, सर्पदर्शी छे. ['विमोह'ति] जे जे दिवसे सूर्य व्यावृत्त भाव ते ते दिवसे आहार लेनार अर्थात् नित्य आहार तेनार से व्यावृत्तभोजी (र) (व्यावृते, व्यावृते सूर्येते इत्येवंशीको म्यामोजी प्रतिदिनमोजी इत्यर्थः) [ 'ओराल' ति] उदार प्रधान, [["सिंगारं' ति] घरेणां यगेरेबी जे शोमा माइतीश्री से शृंगार-रामगार, अने तेनी ने अर्थात् अत्यंत शोभावालुं कल्याणरूप उपद्रवरहित, अथवा शांतिनुं कारण, धर्मरूप पनने पामेल अथवा धर्मरूप धनमां साधु अथवा धर्मरूप धनने योग्य, मंगल्य-वांछित वस्तुने मेळववामां सारा साधनरूप, जे मुकुटादिवडे अलंकृत तथा वस्त्रादिवडे विभूषित ते अलंकृतविभूषित कहेवाय अने जे तेवा नहीं ते अनलंकृतविभूषित, [ 'लक्खण-वंजण - गुणोववेअं' ति ] मान तथा उन्मान वगेरेरूप लक्षण. लक्षण कहेवाय. माननुं स्वरूप आ छे:- एक पाणीनी कुंडी छलोछल भरेली होय, तेमां कोइ पुरुष प्रवेश करे अने जे पुरुषना प्रवेशथी ते कुंडीगांधी एक द्रोण (बत्री शेर) जेटलं पाणी महार नीवळे ते पुरुष मानोपेत कद्देवाय उन्माननुं खस्त आा हे एक पुरुषने मोठा कांटा (भाजपा) मां उभो राखी तोळीए अने तेनुं वजन अडधा भार ( चार हजार तोला ) जेटलुं थाय तो ते पुरुष उन्मानोपेत कहेवाय. प्रमाणनुं स्वरूप आ छे:जे पुरुष पोताना आंगळथी एकसो आठ आंगळ उंचो होय ते पुरुष प्रमाणोपेत कहेवाय. कयुं छे के, “एक द्रोण पाणी नीकळे तो (मान), अडधो मार वजन या तो (उम्मान) अने जे पुरुष मुखनी उंचाई करत नवगणोन गुण उंचो होय अर्थात् मुखनी उंचाई बार मांगळ गणाय के तेना करतां नवगणो एकसोने आठ आगळ उंचो होय से ( प्रमाण ). ए प्रमाणे लक्षण त्रय प्रकार छे." शरीरमां जे मत अने तल भाव के ते अने महावीर. व्यंजन कहेवाय छे. अथवा जे सहज-जन्मथी होय ते लक्षण अने जे पाछळथी थएलुं होय ते व्यंजन. सौभाग्य वगेरे गुणो छे अथवा लक्षण अने व्यंजनना जे गुणो, तेथी ने दुक्त ते लक्षण व्यंजनना गुणभी उपपेत कद्देवाय ['शरीएसि] शोभावडे के लक्ष्मीवडे, ['हड-खंड चित्तमार्ग-दिए' त्ति ] हृष्टतुष्ट एटले अत्यंत तुष्ट अथवा हृष्ट एंटले विस्मय पामेलं अने तुष्ट एटले तोषवाळु जे रीते चित्त हृष्टं, तुष्ट थाय ते रीते आनंदित थलो-थोडी थोडी दुखनी सौम्यता वगेरे भागोभी समृद्धिने पामेलो, एयो छे तेषी 'मंदिए' सि] तेज मावोवढे बचारे समृद्ध चलो, [पीई[ मणे' त्ति ] प्रीतियुक्त मनवाळो, [ 'परमसोमणसिए' त्ति ] परम सुमनस्कतावाळो, [ 'हरिसवस विसप्पमाणहियय'त्ति ] हर्षवडे जेनुं हृदय विशाळताने पामेलुं छे ते. ए बधा शब्दो सरखा अर्थवाळा छे अने अत्यंत हर्षने सूचववा सारु अहीं मूक्या छे. " " " ८. 'दव्य णं एगे लोए सते' ति पञ्चाऽस्तिकायमयैकद्रव्यत्वाद् लोकस्य सान्तोऽली. 'आग्रामविक्संग' ति आयामो दैम् विष्कम्भो विस्तारः परिषखेवेग' ति परिविना 'भवि व' त्ति 'अभवत्' इत्यादिभिश्व पदें पूर्वोकपदानामेव तात्पर्यमुक्तम्. 'घुवे 'ति ध्रुवः, अचलत्वात् स चाऽनियतरूपोऽपि स्यात्, अत आह: - 'णिअए' त्ति नियतः एकस्वरूपत्वात् नियतरूपः कादाचित्कोऽपि स्यात्, अत आह:- 'सास' त्ति शाश्वतः प्रतिक्षणं सद्भावात् स च नियतकालापेक्षयाऽपि स्यात् इत्यत आह :- 'अक्ख' ि अक्षयः, अविनाशित्वात्, अयं च बहुतरप्रदेशापेक्षयाऽपि स्यात् इत्यत आह: - 'अव्वए' ति अव्ययः, तत्प्रदेशानामव्य यत्वात्, अयं च द्रव्यतयाऽपि स्यात्, इत्याह-‘अवट्ठिए' त्ति अवस्थितः, पर्यायाणामनन्ततयाऽवस्थितत्वात् किमुक्तं भवति - नित्य इति. 'वण्णपज्जव' वर्णविशेषाः – एकगुणकालत्वादयः, एवमन्येऽपि गुरुलघुपर्यवास्तद्विशेषा बादरस्कन्धानाम्, अगुरुलघुपर्यवाः अणूनाम्, सूक्ष्मस्कन्धानाम्, अमूर्तानां च. 'गाणपव्वा' ति ज्ञानपर्यायाः ज्ञानविशेषाः, बुद्धिहता वाऽविभागपरिच्छेदाः अनन्ता गुरुपुपर्यायाः, औदारिकादिशरीराणि आश्रित्य इतरे तु कार्मणादिद्रव्याणि जीवस्वरूपं चाश्रित्येति 'जे वि य ते खंदया ! पुच्छ' त्तिः अनेन समग्रं सिद्धिप्रश्नसूत्रम्, उपलक्षणत्वाच्च उत्तरसूत्रांशश्च सूचितः तच्च द्वयमप्येवम्- 'जे वि य ते खंदया ! इमेयारूवे जाव - किं सअन्ता सिद्धी, १. 'उप', 'अप' 'अने इत' ए शब्दनुं 'उपापेत' रूप थधुं जोइए, पण निरुक्तिवशे तेनुं रूप 'उपपेत' बन्युं छेः - श्री अभय ० / Page #272 -------------------------------------------------------------------------- ________________ २५२ लोकविचार. । जीवविचार. लिसिविचार. श्रीरायचन्द्र-जिनागमसंग्रहे शतक २.-उद्देशक १.. अणंता सिद्धी ? तस्स वि य णं अयमढे-एवं खलु मए खंदया! चउन्विहा सिद्धी पन्नत्ता, तं जहा:-दव्वओ, खेत्तओ, कालओ, भावओ' ति. 'दव्वओ णं एगा सिद्धि' त्ति इह सिद्धिर्यद्यपि परमार्थतः सकलकर्मक्षयरूपा, सिद्धाधारा, आकाशदेशरूपा वा, तथाऽपि सिद्धाधारा आकाशदेशप्रत्यासन्नत्वेन ईषत्प्राग्भारा पृथिवी सिद्धिरुक्ता. 'किंचि विसेसाहिए परिक्खेवेणं' ति किञ्चिन्यूना गन्यूतिद्वयाधिके द्वे योजनशते एकोनपञ्चाशदुत्तरे भवत इति. ८.दिव्वओ णं एगे लोए सअंते'त्ति] लोक, पांच अस्तिकायरूप एक द्रव्य होवाथी ए सांत-छेडावाळो-छे. ['आयामविक्खंभेणं ति] आयाम एटले लंबाइ, विष्कंभ एटले पहोळाइ, ['परिक्खेवणं' ति] परिधि-घेरावो-तेवडे, [ 'भविंसु यत्ति] एटले थयु. 'थयु' वगेरे क्रियापदो द्वारा पूर्वोक्त पदोन ज तात्पर्य कयुं छे. [ 'धुवे' त्ति ] अचल होवाथी ध्रुव छे, ध्रुव पदार्थ अनियतरूप पण होय माटे कहे छे के, [णिअए'त्ति ] एक स्वरूपवाळो होवाथी नियत छे, नियत पदार्थ कादाचित्क (चिरस्थायी नहीं पण अमुक काळ सुधी ज रहेनारो) पण होय माटे कहे छे के, [ 'सासए' त्ति ] सर्वक्षणे विद्यमान होवाथी शाश्वत छे, शाश्वत पदार्थना शाश्वतपणानी पण हद होय छे माटे कहे छे के, ['अक्खए'त्ति] अविनाशी होवाथी अक्षत छे, अक्षय वस्तु पण बहुतर प्रदेशनी अपेक्षाए होय, माटे कहे छे के, ['अव्वए' त्ति] तेना प्रदेशो अव्यय होवाथी अव्यय छे, कोइ पदार्थ द्रव्यथी पण अव्यय होय माटे कहे छे के, [ 'अवहिए' त्ति] ते अवस्थित छे, कारण के तेना पर्यायो अनंत छ माटे ते अवस्थित छे. तात्पर्य एज के, ते नित्य छे. [ 'वण्ण-पज्जव' त्ति ] एकगणुं कालू वगेरे अने बीजा पण स्थूलस्कंधोना गुरुलघु पर्यायो तथा अणुओना, सूक्ष्मस्कंधोना अने अमूर्त वस्तुओना अगुरुलघु पर्यायो-वर्णपर्यायो. ['णाणपज्जव' त्ति ] ज्ञानपर्यायो-ज्ञानविशेषो अथवा बुद्धिकृत निर्विभाग (जेनो बीजो भाग न थइ शके तेवा) विभागो, औदारिक वगेरे शरीरोने आश्रीने अनंत गुरुलघुपर्यायो. कार्मण वगेरे शरीरोने (द्रव्योने ) तथा जीवने आश्री अगुरुलघुपर्यायो. ['जे वि य ते खंदया ! पुच्छ' त्ति ] आ सूत्रथी सिद्धिसंबंधी प्रश्न- अने तेना उत्तरसूत्रना अंशन सूचन कर्यु छे. ते बन्ने आ रीते छ:-'वळी हे स्कंदक! तने जे सिद्धिविषे संकल्प थयो हतो के, शुं सिद्धि अंतवाळी छे के अंत विनानी,छे ? तेनो पण आ अर्थ छः-हे स्कंदक ! में सिद्धिना चार प्रकार कया छे, ते आ प्रमाणेः-द्रव्यसिद्धि, क्षेत्रसिद्धि, काळसिद्धि अने भावसिद्धि. ['दव्वओणं एगा सिद्धि' त्ति ] खरी रीते विचारीए तो सर्व कर्मना क्षयरूप सिद्धि छे अथवा सिद्धना आधार एवा आकाशना भागरूप जे स्थळ ते सिद्धि छे. तो पण अहीं सिद्धि शब्दथी ईषत्याग्भारा (सिद्धशिला) पृथवी लीधी छे, कारण के ते सिद्धना आधारभूत आकाशनी पासे आवेली छे. ['किंचि विसेसाहिए परिक्खेवणं' ति] ते सिद्धशिलानो घेरावो १,४२,३०,००० (एक क्रोड, बेंताळीश लाख अने त्रिश हजार ) योजन करतां काइक विशेषाधिक छे. जे विशेषाधिक छे ते आ छ:-२४९ योजन उपर काइक ऊणी बे गव्यूति छ अर्थात् सर्व मळीने १,४२,३०,२४९ योजन उपर काइक ऊणी बे गन्यूति जेटलो घेरावो छे. . .. ९. 'वलयमरणे' त्ति बलतो बुभुक्षापरिगतत्वेन वलवलायमानस्य, संयमाद् वा भ्रश्यतो मरणं तद् बलन्मरणम्, तथा, वशेन इन्द्रियवशेन, ऋतस्य पीडितस्य दीपकलिकारूपाऽऽक्षिप्तचक्षुषः शलभस्येव यद् मरणम् , तद् वशार्तमरणम्, तथा, अन्तःशल्यस्य द्रव्यतोऽनुवृततोमरादेः, भावतः सातिचारस्य यद् मरणम् , तद् अन्तःशल्यमरणम्. तथा, तस्मै भवाय, मनुष्यादेः सतो मनुष्यादावेव बद्धायुषो यद् मरणम् , तत् तद्भवमरणम् , इदं च नर-तिरश्चामेवेति. 'सत्थोवाडणे' त्ति शस्त्रेण क्षुरिकादिनाऽवपाटनं विदारणं देहस्य यस्मिन् मरणे तत् शस्त्रावपाटनम्, 'विहाणसे' त्ति विहायसि आकाशे भवम्-वृक्षशाखाद्युद्वन्धनेन यत् तद् निरुक्तिवशाद वैहानसम्. 'गिद्धपट्टे' त्ति गृधैः पक्षिविशेषैः, गृर्वाि मांसलुब्धैः शृगालादिभिः, स्पृष्टस्य विदारितस्य, करि-करभ-रासभादिशरीरान्तर्गतस्वेन यद् मरणम् , तद् गृध्रस्पृष्टं वा, गृद्धस्पृष्टं वा, गृधैर्वा भक्षितपृष्ठस्य यत् तद् गृध्रपृष्ठम्, 'दुवालसविहेण बालमरणेणं' ति उपलक्षणत्वादस्य, अन्येनाऽपि बालमरणान्तःपातिना मरणेन म्रियमाण इति. 'वडइ वइ व' त्ति संसारवर्धनेन भृशं वर्धते जीवः, इदं हि द्विर्वचनं भृशार्थे इति. 'पाओवगमणे' त्ति पादपस्येवोपगमनमस्पन्दतयाऽवस्थानं पादपोपगमनम् , इदं च चतुर्विधाहारपरिहारनिष्पन्नमेव भवतीति. 'निहारिमे य' त्ति निहारेण निर्वृत्तं यत् तद् निर्हारिमम्-प्रतिश्रये यो म्रियते तस्य एतत् , तत्कडेवरस्य निर्हारणात्. अनिर्हारिमं तु योऽटव्यां म्रियत इति. यच्चाऽन्यत्र इह स्थाने इङ्गितमरणमभिधीयते, तद् भक्तप्रत्याख्यानस्यैव विशेषः, इति नेह भेदेन दर्शितमिति. ९. [ 'बलयमरणे' त्ति] कडकडती भुन लागेली होवाथी वळवळता-तरफडीयां मारता एवा जीवन अथवा संयमथी भ्रष्ट थता जीवन जे मरण ते 'बलन्मरण' कहेवाय. तथा दीवानी कळीना रूपथी अंजाइ गएल आंखवाळा पतंगियानी पेठे इंद्रियना , परवशपणाथी दुःखी थएल जीवनुं जे मरण ते 'वशार्तमरण' (वोसट्टमरण ) कहेवाय. तथा द्रव्यथी-स्थूल दृष्टीए-शरीरमा पेसी गएल तोमर (एक प्रकारचें अस्त्र ) वगेरेना नहीं मिकळवाथी नीपजतुं जे मरण अने भावथी-खरी रीतिए-अतिचारवाळा-दूषित-जीवनू जे मरण ते 'अंतःशल्य मरण' कहेवाय. ते भवने माटे जे मरण ते 'तद्भवमरण' कहेवाय अर्थात् मनुष्यनो देह मूकीने फरीवार पण मनुष्य थवं, तिर्यचनो देह मूकीने फरीवार पण तिर्यंच धq ते 'तद्भवमरण' कहेवाय. आ मरण मनुष्य अने तिर्यंचोमा ज संभवे छे. पण देव अने नरकमां संभवतुं नथी, कारण के देव मरीने तुरत ज फरीवार देव थतो नथी अने नारकी पण मरीने तुरत ज फरीवार नारकी थतो नथी. ['सत्थोवाडणे' त्ति ] छरी वगेरे शस्त्रद्वारा शरीरने फाडवाथी नीपजतुं जे मरण ते 'शस्त्रावपाटन मरण' कहेवाय. [ 'विहाणसे' त्ति] आकाशमां थएवं अर्थात् झाड वगेरे साथे गळा फांसो बांधी नीपजावातुं जे मरण ते 'वैहानस मरण' कहेवाय. ['गिद्धपट्टे ति] हाथीना भवमां, उंटना भवमा अने गधेडा वगेरेना भवमां गिध पक्षिओना ठोलवाथी मरणविचार. बामरण. अशातर्मरण. मंताशस्यमर वगवमरण. शुनावपाटन, बैदानस गृडस्पृष्ट. १. मा शब्द निरुक्तिथी बन्यो छे:-श्रीमभय. . Page #273 -------------------------------------------------------------------------- ________________ Page #274 -------------------------------------------------------------------------- ________________ २५४ श्रीरायचन्द्र-जिनागमसंग्रहे शतक २.-उद्देशक १.. अथवा ते सत्य छे ए प्रमाणेनो तेमा विश्वास राखु छु. [रोएमिति] ते निग्रंथना प्रवचनमा रुचि करुं छं. 'अन्भुटेमि' ति] ते निग्रंथ प्रवचननो स्वीकार करुं छु. हवे श्रद्धान वगेरे संबंधे उल्लेख दर्शावे छे:- निग्रंथ, प्रवचन सामान्य प्रकारे ए ए प्रमाणे छे, जेम ए तमे कहो छो. ['तहमेअंतिते विशेष प्रकारे पण तेम छे. ['अवितहमेअंति] ए साचुं छे. ['असंदिद्धमेअंति] एमां शंका नथी. ['इच्छि अमे' ति] ए इष्ट छे. [पडिच्छिअमेअं' ति] मेळवबाने ए इष्ट छे. ['इच्छिअ-पडिच्छिअंति] ते एक ज काळे इष्ट अने मेळववाने इष्ट छे. [ 'ति कट्ठ'त्ति] ए प्रमाणे करीने. अथवा ['एवमेअं भन्ते !'] इत्यादि बधां पदो यथायोग समान अर्थवाळां छे अने 'भगवंतना प्रवचन तरफ श्रीस्कंदकनो घणो आदर छे' ए वातने श्रीरकंदकनी जणावां अहीं मूक्यां छे. [ 'आलित्ते गं' ति] चारे बाजुथी सळगेलो छ, ['लोए'त्ति] जीवलोक, [ 'पलित्ते णं' ति] वधारे सळगेलो छे, ए रीते ए भावना. लोक एक ज काळे न होय, पण कदाच भिन्न भिन्न काळे होय माटे कहे छे के ए लोक एक ज काळे सळगेलो अने वधारे सळगेलो छे. ['जराए मरणेण यत्ति] जरा अने मरणरूप आगवडे ते लोक सळगलो छे. ['शियायमाणंसि'ति] धुंधवातुं होय के बळतुं होय त्यारे [ 'अप्पभारे' त्ति] ओछा वजनवाळू, ['आयाए' ति] आत्मावडे (पोते) एकांत जग्याए जाय छे. ['पच्छा पुरा यत्ति ] अमुक काळ गया पछी के अमुक समय पहेला-आगळ पाछळ-हमेशा ज. ['थेजे' ति] स्थिरतावाळो होवाथी स्थैर्यरूप, विश्वासरूप प्रयोजनवाळो होवाथी वैश्वासिक, तेणे करेल सर्व कार्यों संमत, होवाथी संमत, बहु प्रकारे, बहु लोको द्वारा के घणो मानेलो ते बहुमत, काइ बगाड करे अने बगाड कर्या पछी पण जेने मानवामां आवे ते अनुमत, ['भंडकरंडसमाणे'त्ति] ग्राख होवाथी आत्मा घरेणांना डाबला (करंडिया) जेवो छे, माटे ते भांडकरंडसमान' कहेवाय ['मा 'णं सी' ] इत्यादि पदोमा 'मा' शब्दनो निषेध अर्थ छे. आ स्थळे जेम ठीक लागे तेम 'स्पृशन्तु' क्रियापदनो संबंध करवो. अथवा 'ए आत्माने न स्पर्शे' एम व्याख्या करवी. ['वालए'त्ति जंगली जनावरो अने सो ['मा णं वाइअ-पित्तिअ-सिंमिअ-सन्निवाइ'त्ति] ['रोगायंक' ति] जे दरदो घणा लांबा काळ सुधी टके छे ते 'रोग' कहेवाय छे अने जे दरदो प्राणीनो जलदी नाश करे छे ते 'आतंक' कहेवाय छे, [ परिसहोवसग्ग' ति] आ सूत्रनो ['मा '] ए पद साथे संबंध छे. 'स्पृशन्तु' एटले स्पर्श करे-थाय. ['त्ति कटु'] एम विचारीने. 'जेनुं पालन कर्यु छे' ए अध्याहार छे. ते शुं ? तो कहे श्रीभगवंत पोते व छे के, [ 'एस मे' इत्यादि.] ['तं इच्छामि'त्ति] तेथी इच्छु छु के, ['सयमेव ति] श्रीभगवंत पोते जमने रजोहरण वगेरेरूप वेष दइने प्रवौजितवधू करे तो ठीक. दीक्षित-करे अथवा मने दीक्षा घे, माथानो लोच करवापूर्वक मने मुंडित करे, पडिलेहण वगेरे अनेक क्रियाओ शिखबीने मने सेहित करे, सूत्र अने तेना अर्थो भणावी मने शिक्षित करे, तथा श्रुतज्ञानादि संबंधी जे अनुष्ठान-कालाध्ययन वगेरे-ते आचार, भिक्षा सारु फरवू ते गोचर, ते बन्नेने श्रीमहावीर पोते ज कहे एम इच्छु छु, एम संबंध छे. विनय एटले नम्रता, जे विनयनुं फळ (कर्मक्षयादिरूप ) ते वैनयिक, व्रत वगेरे ते चरण, पिंडविशुद्धि वगेरे ते करण, संयम संबंधी जे यात्रा ते संयमयात्रा, अने ते संयमना निर्वाह माटे ज जे आहारतुं ग्रहण ते मात्रा-आहारमात्रा; ए विनय वगेरे जेमा रहे छे ते 'विनयादिवृत्तिक' कहेवाय. अने तेवा धर्मने श्रीमहावीर पोते ज कहे एम इच्छु छु. ११. 'एवं देवाणुप्पिया! गंतव्वं ति युगमात्रभून्यस्तदृष्टिनेत्यर्थः. 'एवं चिहि अव्वं' ति निष्क्रमण-प्रवेशादिवर्जिते स्थाने संयमा-ssस्म-प्रवचन-बाधापरिहारेण ऊर्ध्वस्थानेन स्थातव्यम्, 'एवं निसीइअव्वं ति निषत्तव्यमुपवेष्टव्यम् , संदंशक-भूमिप्रमार्जनादिन्यायेनेत्यर्थः. "एवं तुयट्टिअव्वं ति शयितव्यं सामायिकोचारणादिपूर्वकम्, 'एवं भुंजिअव्वं' ति धूमाङ्गारादिदोषवर्जनतः. 'एवं भासिअव्वं' ति मधुरादिविशेषणोपपन्नतयेति. 'एवं उत्थाय' एवमुत्थायोत्थाय प्रमाद-निद्राव्यपोहेन विबुध्य विबुध्य, प्राणादिषु विषये यः संयमो रक्षा, तेन संयन्तव्यं यतितव्यम्, 'एतमाणाए' त्ति एतदनन्तरम् , आज्ञया आदेशेन, 'इरियासमिए' ति ईर्यायां गमने, समितः सम्यक् प्रवृत्तःईर्यासमितः, सम्यक् प्रवृत्तत्वरूपं हि समितत्वम्, 'आयाणभंडमत्तनिक्खेवणासमिए' त्ति आदानेन ग्रहणेन सह भाण्डमात्राया उपकरणपरिच्छेदस्य, या निक्षेपणा न्यासः, तस्यां समितो यः सः तथा, 'उच्चार' इत्यादि. इह च खेले' ति कण्ठ–मुखश्लेष्मा, सिचानक च नासिकाश्लेष्मा. 'मणसमिए' ति संगतमनःप्रवृत्तिकः, 'मणगुत्ते' त्ति मनोनिरोधवान्, 'गुत्ते' त्ति मनोगुप्तत्वादीनां निगमनम् , एतदेव विशेषणायाहः-'गुत्तिदिए' ति. 'गुत्तबंभयारी' ति गुप्तं ब्रह्मगुप्तियुक्तम् , ब्रह्म चरति यः सः-तथा, 'चाइ' त्ति संगत्यागवान् , 'लज्जु' त्ति संयमवान् , रज्जुरिव वा रज्जुरवक्रव्यवहारः, 'धन्ने' त्ति धन्यो धर्मधनं लब्धेत्यर्थः. 'खंतिखमे' त्ति क्षान्त्या क्षमते, न तु असमर्थतया, योऽसौ क्षान्तिक्षमः, जितेन्द्रियः, इन्द्रियविकाराभावात् , यच्च प्राग 'गुप्तेन्द्रियः' इत्युक्तम् , तदिन्द्रियविकारगोपनमात्रेणाऽपि स्यादिति विशेषः. 'सोहिए' त्ति शोभितः-शोभावान् , शोधितो वा निराकृतातिचारत्वात्, सौहृदं मैत्री सर्वप्राणिषु, तद्योगात् सौहृदो वा. 'अणियाणे' ति प्रार्थनारहितः, 'अप्पुस्सुए' त्ति अल्पौत्सुक्यः-त्वरारहितः, 'अबहिल्लेसे ति अविद्यमाना बहिः संयमाद् बहिस्तात् , लेश्या मनोवृत्तिर्यस्यासावबहिर्लेश्यः, 'सुसामण्णरए' ति शोभने श्रमणत्वे रतः, अतिशयेन वा श्रामण्यरतः 'दंते' त्ति दान्तः क्रोधादिदमनात्, द्वयन्तो वा राग-द्वेषयोरन्तार्थ प्रवृत्तत्वात्. 'इणमेव' त्ति इदमेव प्रत्यक्षम्, 'पुरओ का ति अग्रे विधाय, मार्गानभिज्ञो मार्गज्ञनरमिव पुरस्कृत्य वा प्रधानीकृत्य, विहरति आस्ते इति. श्रीभगवंतनी शि- ११. ['एवं देवाणुप्पिया! गंतव्यं ति] हे देवानुप्रिय ! एक धूसरा जेटली जग्यामां आगळ दृष्टि राखीने चालवु. ['एवं चिट्ठिअव्वंति ] हे देवानुप्रिय ! जे जग्याए घणा लोको नीकळता न होय अने पेसता न होय ते जग्याए संयमने, आत्माने अने प्रवचनने बाधा न थाय ते प्रकारे उभडक रहे-उभा रहे. [एवं निसीइअव्वं' ति | संडासा अने बेसवानी जग्याने प्रमार्जीने उपयोगपूर्वक बेसबु. ['एवं तुयट्टि अब्बति] खामण. १. 'ण' शब्द वाक्यना अलंकार माटे छे. २. अहीं पेली विभक्तिर्नु वहुवचन लोपाएलं. छे. ३. अहीं 'क्त' प्रत्यय भावमां पण छ:-श्रीअभय. Jain Education international Page #275 -------------------------------------------------------------------------- ________________ शतफ २.-उद्देशक ?. भगवत्सुधर्मस्वामिप्रणीत भगवतीसूत्र. २५५ सामायिक वगेरेना उच्चारणपूर्वक शयन करवं. ['एवं भुंजिअव्वं' ति] धूमांगार वगेरे दोषने टाळीने शुद्ध आहार लेवो. [एवं भासिअव्वं' ति.] मीठाश वगेरे गुणयुक्त बोलवू. ए प्रमाणे उठी उठीने-प्रमाद अने निद्राना त्यागपूर्वक जागी जागीने प्राणादिनी रक्षा करवामां यत्न करवो जोइरू. एतमाणाए'त्ति श्रीमहावीर भगवंते पूर्वोक्त शिखामणो दिधा पछी तेओनी आज्ञावडे, ['इरियासमिए'त्ति] चालवामां सावधानतावालों, सारी स्पासमितादि विशेप्रवत्ति राखवी ते जसमितपणं'छे. 'आयाणभंडमत्तनिक्खेवणासमिए'त्ति] उपकरणोने लेवां अने मूकवा तमां सावधानतावाळो, ['उच्चार' इत्यादि.] पणवाळा भीस्कंदक. अहीं [खेले' ति] खेल एटले कंठनो अने मुखनो श्लेष्मा, सिंधानक एटले नासिकानो श्लेष्मा. [ 'मणसमिए' ति] जेनी मननी प्रवृत्ति संगत के ते. ['मणगुत्ते' त्ति] मनने वश राखनार, ['गुत्ते' त्ति] गुप्त छे, आ पद 'मनोगुप्त' वगेरे पदोना उपसंहाररूप छे. ए जवातनी विशेषता माटे कहे के के प्रतिदिए'त्ति] गुप्त इंद्रियवाळो. ['गुत्तबंभयारी' ति] ब्रह्मचर्यनी गुप्तिपूर्वक जे ब्रह्मचर्य पाळे ते गुप्तब्रह्मचारी कहेवाय. ['चाइ'त्ति) संगनो त्यागी-असंग [ 'लज्जु ति] संयमवाळो अथवा सीधी दोरडीनी पेठे सरल व्यवहारवाळो, ['धन्ने' ति] धर्मरूप धनने पामनार. [खंतिखमे' त्ति ] पोते नवळो छ माटे सहनशील छे एम नथी, पण पोतामां बळ छे छतां क्षमापूर्वक दुःखोने सहनार ते 'क्षांतिक्षम'. इंद्रियोना विकार न होबाने लीधे जितेंद्रिय. पहेला जे 'गुप्तेंद्रिय एवं विशेषण आप्यु हतुं तेनो एवो अर्थ पण थाय के 'इंद्रियोना विकारोने छूपावनार' माटे आ 'जितेंद्रिय' ए विशेषण इंद्रियोना विकारना अभावने सूचवया जणाव्यु छे अने तेथी तेमा विशेष छे. [ 'सोहिए'त्ति] शोभित, शोधित, के सौहृद. शोभावाळो ते शोभित, निर्दोष-व्रतोमा दोषो रहित-ते शोधित अने सर्व प्राणिमा मित्रतानी बुद्धिवाळो ते सौहृद. ['अणियाणे'त्ति] कोइ जातनी प्रार्थना नहीं करनार-'जो मारं तप साचं होय तो हुँ चक्रवर्ती राजा थाउं के देव थाउं' एवी बुद्धि विनानो, [ 'अप्पुस्सुए ति], उतावळो नहीं-धीरो, [ 'अबहिल्लेसे'त्ति] संयम सिवाय बीजे ठेकाणे मनोवृत्ति नहीं राखनार, ['सुसामण्णरए'त्ति ] सुंदर श्रमणपणामां उजमाळ अथवा श्रमणपणामां खूब उजमाळ, ['दंते' त्ति ] क्रोधादि शत्रुओनुं दमन करनार अथवा बेना-राग अने द्वेषना-अंत-नाश-माटे प्रवृत्ति करनार. [ 'इणमेव' ति] आ ज-प्रत्यक्ष, ['पुरओ कार्ड' ति] आगळ करीने अर्थात् जेम रस्ताने नहीं जाणनार पुरुष, रस्ताने जाणनार पुरुषने आगळ करीने चाले तेम आ श्रीस्कंदक अनगार, भगवंतना प्रवचनने आगळ करीने विहरे छे-रहे छे. . १२. 'एकारस अंगाई अहिज्जइ' त्ति इह कश्चिदाह-ननु अनेन स्कन्दकचरितात् प्रागेव एकादशाङ्गनिष्पत्तिरवसीयते, पञ्चमाणान्तर्भूतं च स्कन्दकचरितमिदमुपलभ्यते इति कथं न विरोधः ? उच्यते-श्रीमन्महावीरतीर्थे किल नव वाचनाः, तत्र च सर्ववाचनासु स्कन्दकचरितात् पूर्वकाले ये स्कन्दकचरिताभिधेया अर्थास्ते चरितान्तरद्वारेण प्रज्ञाप्यन्ते, स्कन्दकचरितोत्पत्तौ च सुधर्मस्वामिना जम्बूनामानं वशि'ष्यमनीकृत्याधिकृतवाचनायामस्यां स्कन्दकचरितमेवाश्रित्य तदर्थप्ररूपणा कृता इति न विरोधः. अथवा सातिशयित्वाद् गणधराणामनागतकालभाविचरितनिबन्धनमदुष्टमिति. भाविशिष्यसंतानापेक्षयाऽतीतकालनिर्देशोऽपि न दुष्ट इति. 'मासिअंति मासपरिमाणम् , 'भिक्खुपडिम ति भिक्षुचितमभिग्रहविशेषम् , एतत्स्वरूपं च-"गच्छा विणिक्खमित्ता पडिवज्जइ मासिकं महापडिमं, दत्तेगभोयणस्स पाणस्स वि एग जा मास" इत्यादि. नन्वयमेकादशाङ्गधारी पठितः, प्रतिमाश्च विशिष्टश्रुतवानेव करोति, यदाह-"गच्छे चिय निम्माओ जा पुव्वा दस भवे असंपुण्णा, नवमस्स तईयवत्थू होइ जहन्नो सुयाहिगमो" इति कथं न विरोधः? उच्यते-पुरुषान्तरविषयोऽयं श्रुतनियमः, तस्य तु सर्वविदुपदेशेन प्रवृत्तत्वाद् न दोष इति. १२. तथा [ 'एक्कारस अंगाई अहिज्जइ'त्ति] अग्यार अंगोने भणे छे.शं०-श्रीस्कंदक पोते साधु थया पछी अग्यार अंगोने भण्या छे माटे एम प्रतीत श्रीस्कंदकर्नु अध्ययन थाय छे के श्रीस्कंदक पोते साधु थया ते पहेला अग्यार अंगो बनेलो होवां जोइए अर्थात् ज्यारे श्रीस्कंदक, परिव्राजक स्थितिमा हशे त्यारे अग्यार अने शंका. अंगो बनी गयां हशे. ज्यारे एम होय त्यारे श्रीभगवतीजी नामना पांचमा अंगमा (जे अंग, श्रीस्कंदक साधु थयां पहेलान बन्युं छे-जे अंग बन्यु त्यारे श्रीस्कंदक, तापसनी स्थितिमा हशे) ते श्रीस्कंदकनुं साधु तरीकेनुं जीवन केम होइ शके ? कारण के जे ग्रंथमा जेनुं जीवन होय ते पुरुष ते ग्रंथनी पहेला हयात होवो जोइए, आ जीवन संबंधे एम नथी माटे काइ विरोध केम न होय ? समा०-श्रीमहावीर भगवंतना तीर्थमां नव वाचना थएली छे समाधान, अने ते दरेक वाचनाओमा स्कंदकनी पहेलां थएली, स्कंदकचरित्रना जेवी अनेक बिनाओ आवे छे, ते बधी बिनाओ (ज्यां सुधी कंदकनी विद्यमानता नथी त्यां सुधी) वीजा कोइना चरित्रद्वारा जणावाय छे अने ज्यारे श्रीस्कंदक उत्पन्न थया त्यारे ते स्कंदकना जेवी बिनाने श्रीसुधर्मास्वामीए पोताना जंबू नामना शिष्यने उद्देशीने आ चालु वाचनामां श्रीस्कंदकना चरित्रनो आधार लइने कही छे माटे विरोध जेवू काइ नथी. अथवा गणधरो अतिशययुक्त ज्ञानवाळा होय छे माटे भविष्यत्काळनी बीना कहेवामां तेओने हरकत नथी अने जे अहीं 'भूतकाळ' नो निर्देश कर्यो छे ते थनारा शिष्यसमूहुने अपेक्षीने करो छे माटे ते पण निर्दोष छे. [ 'मासिअंति ] एक महिना जेटली-एक महिना सुधी [ 'भिक्खुपडिमं' ] भिक्षुने ( साधुने) भिक्षुप्रतिमा. 1. 'धूमांगार' ए. आहारसंबंधी दोष छे. ते विवेचन आ छे: "राग-दोसेहि धूमइंगाल" तथा "राग-द्वेषाभ्यां प्रेमाऽप्रेमाभ्याम् "प्राप्त थएल आहारने प्रेमपूर्वक के द्वेषपूर्वक खावो ते 'धूमागार' दोष. थाहारविषयाभ्योxxx चारित्रेन्धनस्य धूमायमानताकरणम्, अनारकरणं कारण के तेवी रीते आहार लेवाथी चारित्ररूप इंधणाने धूम लागे छे च"इति-श्रीपञ्चाशके त्रयोदशमपश्चाशके ४९ गाथायाम्:-अनु० अथवा ते बळीने अंगारारूप थइ जाय छ माटे 'धूमांगार दोप' कहेवाय छे:-श्रीपंचाशकनुं तेरमुं पंचाशक, गाथा ४९:-अनु. १.प्र छायाः-गच्छाद् विनिष्कम्य प्रतिपद्यते मासिकी महाप्रतिमाम्, दत्त्येकभोजनस्य पानस्याऽपि एका यावद् मासम्, २. गच्छे एव निर्मातो यावत् पूर्वाणि दश भवेद् आसपूर्णानि, नवमस्य तृतीयवस्तु भवति जघन्यः श्रुताधिगमः-अनु. Page #276 -------------------------------------------------------------------------- ________________ २५६ श्रीरायचन्द्र-जिनागमसंग्रहे शतक २.-उद्देशक । योग्य एक जातनो अभिग्रह-तप-तेने, ए भिक्षुप्रतिमानुं स्वरूप आ रीते छ:-"गच्छथी-साधुना-समुदायथी-नीकळीने-जूदा रहीने एक महिना १. साधुओनी प्रतिमा विषे संक्षिप्त समजूती आ छे: प्रतिमायंत्र. प्रतिमाः समयः विशेष विधिः १ ली.. एक मास. अन्न अने पाणीनी एक दत्ति लेवी. २ जी. बे मास. अन्न अने पाणीनी बे दत्ति लेवी. ऋण मास.. ___, त्रण , ४थी. चार मास. पांच मास. , पांच , ६ही. छ मास. ७ मी. सात मास. " सात , ८ मी. | पाणी पीधा विना एकांतर उपवास करवा. पारणे आंबिल.गामनी बहार सात रात्री दिवस. | रहे, चत्ता के पडखे सूवु अने उभडक बेसीने जे आवे ते सहवं. तथा उभडक रहेg अने वांका लाकडानी पेठे सुषु वगेरे. १.मी. तथा गोदोहासन अने वीरासन. संकोचाइने बेस. ११ मी. एक अहोरात्र. | पाणी विनानो छ?-बे उपवास. गामनी बहार हाथने लंबावीने रहे_. १२ मी. एक रात्री. अट्ठम-त्रण उपवास. नदी वगेरेने कांठे भेखड उपर रहेवं, आंखो न पटपटाववी. साधुनी बार प्रतिमा विष सविस्तर विवेचन श्रीहरिभद्रसूरिकृत श्रीपंचाशक नामना ग्रंथमा अढारमा पंचाशकमा पहेलेथी वीश गाथा सुधी आपयं छे. माटे बिस्तररुचि जिज्ञासुओए ते ठेकाणेथी बार प्रतिमा विषेर्नु विवेचन जोवुः-अनु. २. आ गाथा श्रीहरिभद्रसूरिविरचित श्रीपंचाशक नामना ग्रंथमा अढारमा पंचाशकमां सातमी छे. त्या ते गाथानी टीकामां जे विवेचन छेतेनो • सार आ छे: गच्छात् साधुसमूहाद् विनिष्क्रम्य तं विमुच्य इत्यर्थः. तत्र यदि आ- साधुना टोळाथी वहार नीकळीने प्रतिमावहनादि करवानुं छे. जो चार्यादिरसौ तदा अल्पकालिकं साध्वन्तरे खपदनिक्षेपं कृत्वा शुभेषु द्रव्या- प्रतिमाने वहनार कोइ आचार्य होय, तो तेणे पोताने स्थाने कोई कामचदिषु शरत्काले सकलसाध्वामन्त्रणपूर्वकं [ उक्तं चः-"खामेइ तओ संघ लाउ साधुने निमवो अने पछी सारा द्रव्यादिना योगे शरत्कालमा बधा सबालबाई जहोचियं एवं, अर्थतं संविग्गो पुन विरुद्ध विसेसेणं. ज किचि साधुने आमंत्रीने ने कार्य करवू. कडुं छे के, "ते प्रतिमाने वहनार पुरुष, पमाएणं न सहभे वट्टियं मए पुर्दिब, तं भे खामे मि अहं निस्सल्लो निकसा- बाळ अने युद्धो सहित आखा संधने यथोचित रीते खमावे छे अने पोताना ओ" ति. ] प्रतिपद्यतेऽभ्युपगच्छति, मासिकी मासप्रमाणाम् , महाप्रतिमा विरोधिओने तो विशेषतावडे खमावे छे. ते संविन पुरुप कहे छे के, जे गुरुकप्रतिज्ञाम्, तत्र च दत्तिरविच्छिन्नदानरूपा, एका एकैव, भोजनस्य काइ मारा प्रमादथी तमारी साथे पहेला सारी रीते न वायु होय ते अन्नस्याऽज्ञातोञ्छरूपस्य उत्तरैषणापञ्चकाऽन्यतरोपात्तस्य अलेपकारिणः कृप माटे हुँ निखालस रीते अने कषाय रहित थइने तमने खमा हुँ." एम णादिभिजिक्षितस्य एकखामिसत्कस्यैव अगुर्विणी-वालबत्सापीयमानस्तनाभिदायमानस्य एल (ल) काविष्कम्भणतः, तथा पानस्याऽपि पानकाऽऽहा- कहीने ते पूर्वोक्त आकरा तपने स्वीकारे छे अने निर्दोष आहारपूर्वक रस्य च एकैव तेन प्राडा मासमेकं यावद् इति. रहे छे. तथा ते अन्न अने पाणीनी एक एक दृत्ति ले छे. - Page #277 -------------------------------------------------------------------------- ________________ शतक २.-उद्देशक १. भगवत्सुधर्मस्वामिप्रणीत भगवतीसूत्र. २५७ श्री महापतिमाने-मोटी प्रतिमाने-एक जातना तपने-स्वीकारे छे अर्थात् एक महिना सुधी अन्न अने पाणीनी एक दत्ती करे छे. दत्तिनं स्वरूप दत्ति. आ त्ति शब्दनो अर्थ दान-देवू' थाय छे. देनार ज्यारे अन्न के पाणीने देतो होय त्यारे देवाता अन्न के पाणीनी ज्या सुधी एक धार होय अने ते एक धारमा आवे तेटलुज लेवु तथा धार तुटी गया पछी जरा पण न लेवू ते 'दत्ति' कहेवाय छे." इत्यादि. शं०-श्रीस्कंदक अनगार का.' अयार अंगोने भण्या छ एम आगळ जणाव्युं छे. तो ते, प्रतिमाने केवी रीते करी शके कारण के जे विशेष प्रकारे श्रुतज्ञानना अभ्यासी होय तेओ ज प्रतिमाने करी शके छे. कखु छ के-'जेणे गच्छगां (साधुना समुदायमां) ज रहीने प्रतिमा करवा माटे (दुःख वगेरे सहवानो) सारो अभ्यास कों होय, तथा जेने काइक ओछा दशपूर्व सुधीनुं ज्ञान होय अने ओछामा ओछु तो नवमा पूर्वनी तृतीय वस्तु सुधी तो ज्ञान होवू ज जोइए. सोजते प्रतिमाने करी शके छे" हवे ज्यारे शास्त्रमा कह्या प्रमाणे पूर्वोक्त प्रकारनो पुरुष ज प्रतिमा करी शके छे, तो श्रीस्कंदक ते प्रतिमाने केवी रीते करी शके, कारण के तेओने कोइपण पूर्व- ज्ञान हा ज नहीं. माटे तेओनी प्रतिमा करवानी बीना विरोधवाळी केम न होय ! समा०-'अमुक समाधान. पूर्व सुधीना अभ्यासवाळो पुरुष ज प्रतिमाने करी शके' एवो नियम बीजा पुरुषोने माटे छे, पण श्रीस्कंदकने ते नियम लागु पडतो नथी. कारण के सर्वज्ञ भगवंत श्रीमहावीरना उपदेशथी श्रीस्कंदके प्रतिमा करवानी प्रवृत्ति करी हती माटे कोइ जातनो दोष नथी. १३. 'अहासत्तं ति सामान्यसूत्राऽनतिक्रमेण, 'अहाकप्पं' ति प्रतिमाकल्पाऽनतिक्रमेण, तत्कल्पवस्त्वनतिक्रमेण वा, 'अहामग्गं ति ज्ञानादिमोक्षमार्गानतिक्रमेण वा, क्षायोपशमिकभावाऽनतिक्रमेण वा, 'अहातचं ति यथातत्त्वम्-तत्त्वाऽनतिक्रमण-'मासिकी भिक्षप्रतिमा' इति शब्दार्थानतिलचनेनेत्यर्थः. 'अहासम्म ति यथासाम्यम्-समभावाऽनतिक्रमेण, 'काएणं' ति न मनोरथमात्रेण, . 'फासेई' ति उचितकाले विधिना ग्रहणात् , 'पालेइ' त्ति असकृदुपयोगेन प्रतिजागरणात्, “सोहेइ' त्ति शोभयति पारणकदिने गुर्वादिदत्तशेषभोजनकरणात्, शोधयति वाऽतिचारपङ्कक्षालनात्, 'तीरेइ' त्ति पूर्णेऽपि तदवधौ स्तोककालावस्थानात् , 'पूरेइ'त्ति पूर्णेऽपि तदवधौ तत्कृत्यपरिमाणपूरणात्, 'किटेइ' त्ति कीर्तयति पारणकदिने इदं च इदं चैतस्याः कृत्यम् , तच्च मया कृतमित्येवं कीर्तनात् , 'अणुपालेइ' त्ति तत्समाप्तौ च तदनुमोदनात्, किमुक्तं भवति इत्याह-आज्ञया आराधयति इति. एवमेताः सप्त सप्तमासान्ताः. ततोऽष्टमी-प्रथमा सप्तरात्रिंदिवा सप्ताहोरात्रमाना, एवं नवमी, दशमी चेति, एतास्तिस्रोऽपि चतुर्थभक्तेनाऽपानकेनेति, उत्तानकादिस्थानकृतस्तु विशेषः. 'राइंदिय' त्ति रात्रिंदिवा एकादशी अहोरात्रपरिमाणा, इयं च षष्ठभक्तेन. 'एगराइ ति एकरात्रिकी, इयं चाष्टमेन भवतीति. १३. ['अहासुत्त'ति] सामान्य सूत्रमा कह्या प्रमाणे, ['अहाकप्पंति] प्रतिमाना कल्पमा कह्या प्रमाणे अथवा कल्पनी वस्तुओ जेम छे तेम, प्रतिमा निर्वहन. ['अहामग्गं ति] ज्ञानादिरूप मोक्षना मार्गनी मर्यादापूर्वक अथवा क्षायोपशमिक भाव प्रमाणे, ['अहातचं ति] तत्त्व प्रमाणे अर्थात् 'मासिकी भिक्षुप्रतिमा' ए शब्दना अर्थ प्रमाणे, ['अहासम्मति सम भावपूर्वक, [ 'कारणं ति] मात्र मनोरथ करवाथी ज नहीं, पण शरीरद्वारा प्रवृत्ति करवाथी, [ 'फासेइ'त्ति] उचित समये विधिपूर्वक ग्रहण करवाथी, ['पालेइ'त्ति] वारंवार उपयोगपूर्वक सावधानता राखवाथी पाळे छे, ['सोहेइ'त्ति] पारणाने दिवसे गुरुवगेरेथी अपाएल शेष भोजन करवाथी व्रतने शोभावे छे, अथवा व्रतमां दूषणरूप कचरो न आववाथी व्रतने शोधे छे, ['तीरेइ'त्ति] तेनी मर्यादा पूरी थया पछी पण थोडो काळ रहे छे, ['पूरेइ'त्ति] तेनी मर्यादा पूरी थया पछी पण ते संबंधी कार्योंर्नु परिमाण पूरु करे छे, [ 'किट्टेइ'त्ति] पारणाने दिवसे 'व्रत संबंधी आ आ कार्य छे अने ते में कर्यु छे' ए प्रमाणे कीर्तन करे छे, [' अणुपालेइ'त्ति ] व्रत पूरुं थया पछी तेनी अनुमोदना (प्रशंसा ) १. भा गाथा श्रीहरिभद्रसूरिविरचित श्रीपंचाशक नामना ग्रंथमा अढारमा पंचाशकमा पांचमी छे. त्यां ते गाथानी टोकामा जे विवेचन छे तेनो सार आ छे:गच्छ एव साधुसमुदायमध्य एव तिष्ठन् , निर्मातः प्रतिमाकल्पपरिकर्मणि जे साधुनी एवी भावना होय के, पोते 'भिक्षुप्रतिमा'ने बहवा इच्छे आहारादिविषये परिनिष्ठितः, आह चः-"पडिमाकप्पिअतुल्लो गच्छे चिअ छे. तो तेणे साधुना टोळामा ज रहीने 'भिक्षुप्रतिमा' संबंधी आचारो कुणइ दुविहपरिकम्म, आहारो-वहिमाइसु तहेव पडिवजए कप्पं." पाळवानी टेव राखवी जोइए-भिक्षुप्रतिमा तप करती वखते जे जातनो आहारादिप्रतिकर्म दर्शयिष्यते. परिकर्मपरिमाणं चैवम्:-आसामाद्यासु नीरस आहार लेवातो होय या जेवी जातर्नु ध्यान अने विचरण थतुं सप्तसु या यावत्परिमाणा तस्यास्तत्प्रमाणमेव प्रतिकर्म. तथा वर्षासु नैताः होय ते बधुं "भिक्षुप्रतिमा' ने स्वीकार्या पहेला पोतानी जात उपर प्रतिपद्यते, न च प्रतिकर्म करोति. तथा आद्यद्वयमेकत्रव वर्षे. तृतीय- अजमावq जोइए, जेथी ते तपनो स्वीकार कर्या पछी बराबर सावधानीथी चतुथ्यौं चैकैकस्मिन् वर्षे. अन्यासां तु तिमृणामन्यत्र वर्षे प्रतिकर्म, अन्यत्र तेनुं निर्वहन थाय. आ ज प्रकारनी हकीकत बीजा ग्रंथोमां पण कही घ प्रतिपत्तिः. तदेवं नवभिः आद्याः सप्त समाप्यन्ते इति. अथ तस्य छे. 'जे भिक्षु प्रतिमा जेटला काळ सुधी निर्वहवानी होय तेटला काळ सुधी कियान् श्रुताधिगमः भवति । इत्याह-यावत् पूर्वाणिं, 'दश' इति प्रतीतम्- तेनो अभ्यास करवो जोइए' ए नियम शरुआतनी सात भिक्षुप्रतिमाओने असंपूर्णानि किंचिद् ऊनानि, संपूर्णदशपूर्वधरो हि अमोघवचनत्वाद् धर्म- लागु पडे छे. चोमासानी मोसममा ते भिक्षुप्रतिमाओ लेवाती नथी, तेम देशनया भव्योपकारित्वेन तीर्थवृद्धिकारित्वात् प्रतिमादिकल्पं न प्रतिपद्यते. तेनो अभ्यास पण थतो नधी. सात प्रतिमा पछी नी पेली अने बीजी प्रतिमा भवेत् स्यात् , श्रुताधिगम इति योगः, उत्कृष्टश्चायम् , जघन्यस्य वक्ष्यमाण- (बन्ने)नो साथे एक वर्षमा अभ्यास थइ शके छे अने ते पछीनी त्रीजी स्वात: अथ जघन्यमेव आहः-नवमस्य पूर्वस्य प्रत्याख्याननामधेयस्य तृतीय- प्रतिमाना अभ्यास माटे एक वर्षनी जरूर छे तथा चोथी प्रतिमा माटे पण वस्तु आचाराख्यं तद्भागविशेषम्, 'यावत्' इति वर्तते. भवति स्यात्, एम छे. वीजी ऋण प्रतिमाओनो अभ्यास जूदे वर्षे थाय छे तथा तेनो जघन्यः अल्पीयान् , श्रुताधिगमः श्रुतज्ञानम्-सूत्रतोऽर्थतश्च. एतच्छुतवि- अंगीकार पण जूदे वर्षे थाय छे-एक ज वर्षमा साथे तेनो अभ्यास अने कलो हि निरतिशयज्ञानत्वात् कालादि न जानाति इति. (पृ-२७९, अंगीकार थइ शकतो नथी. तो ए प्रमाणे शरुआतनी सात प्रतिमाओ नव श्रीमभयदेवसूरिभगवतीविवरणप्रणेता.):-अनु. वर्षोवढे समाप्त थाय छे. हवे जे साधु प्रतिमाने लइ तेनुं निर्वहन करवा इच्छे छ तेनो शास्त्राभ्यास केवा प्रकारनो-केटलो होवो जोइए, ते विषे जणावे छे-वधारेमां वधारे तो तेनो शास्त्राभ्यास लगभग दस पूर्व जेटलो (दसमुं पूर्व पूरं नहीं) होवो जोइए अने जोछामा ओछो तेनो शास्त्राभ्यास नवमा पूर्वनी त्रीजी वस्तु सुधी होवो जोइए. जे मुनि पूरेपूरां दसे पूर्व जाणतो होय ते 'भिक्षुप्रतिमा' वगेरे आकरा तपने स्वीकारतो नधी. कारण के तेटला अभ्यासी मुनिनी वाणी अमोघ होय छे अने तेम छे माटे ते, तीर्थजिनशासन-नी वृद्धि करवापूर्वक लोककल्याणमा सिद्धहस्त-सिद्धवाक्-होय छे. अर्थात् ए मुनि पोतानी शक्तिनो उपयोग लोककल्याणमा ज करे छे. (पृ-२७९, भगवती विवरणप्रणेता श्रीअभय देवसूरि.):-अनु. ३३ भ० सू० Page #278 -------------------------------------------------------------------------- ________________ दरेक प्रतिमानो समय. आसन मेद. गुणरस संवत्सर तप म तेनुं स्वरूप. zk उत्कुडकासन वीरासन, २५८ श्रीरायचन्द्र-जिनागमसंग्रहे शतक २.देशक १. करे छे बने खाणे अर्थात् अतने आशापूर्वक आवे छे. ए प्रमाणे ए सात प्रतिमा सात मास सुपी पाले हे पहेली प्रतिमा एक मास मीमी प्रतिमा मास अने ए प्रमाणे सातमी प्रतिमा सात मास सुधी चाले छे. त्यार पछी आठमी प्रतिमा आवे छे ते 'प्रथमा ' कहेवाय छे. तेनुं परिमाण सात रात्री दिवसनुं छे. अने नवमी तथा दशमी प्रतिमा पग एज प्रकारनी है तथा एणे (आठमी, नवमी, दशमी) प्रतिमामां चोधिद्वारो ( पाणि पीधा विनानो) उपवास करो जोइए. यही एक प्रतिमानां उत्तानक' वगेरे स्थानयी विशेषता हे ए श्णे प्रतिमायां बेसवानां आसनों जूर्दा जूदां छे माटे विशेषता छे. [ 'राईदिय 'त्ति ] अग्यारमी प्रतिमा अहोरात्र सुधी चाले छे अने तेमां छट्ट (बे उपवास) करवानो छे. [' एगराइअं 'ति] बारमी प्रतिमा एक रात्री सुधी चाले छे अने तेमां अट्ठम ( त्रण उपवास ) करवानो छे. १४. 'गुणरवणसंचच्छरं' ति गुणानां निर्जराविशेषाणाम्, रचनं संवत्सरेण सत्रिभाग वर्षेण यस्मिंस्तपसि तद् गुणरचनं संवत्सरम् गुणा एव वा सनानि यत्र स तथा गुणरत्नः, गुणरत्नः संवत्सरो यत्र तद् गुणरत्नसंवत्सरं तपः इह च त्रयोदश मासाः सप्तदशदिनाधिकाः तपःकालः, त्रिसप्ततिश्च दिनानि पारणककाल इति एवं चायम् - "पैनरस वीस चउव्वीस चेव चउव्वीस पनवीसा य, चउव उपसा चनीसाय. तीसा तेतीसा वि चडपीस छब्बीस अद्वयीसा व तीसा बत्तीसा वि य सोलसमासेस तयदिवसा पेचरस दसट्ट छ पंच चउर पंचसु य तिण्णि तिण्णि त्ति, पंचसु दो दो य तहा सोलसमासेसु पारणगा." इह च यत्र मासे अष्टमादितपसो व दिनानि न पूर्यन्ते तावन्ति अमेतनमासाद् आकृष्य पूरणीयानि, अधिकानि च अप्रेतनमासे क्षेतव्यानि 'चरपंचउरमेण' ति चतुर्थ भक्तं यावद् भक्तं त्यज्यते यत्र तच्चतुर्थम्, इयं चोपवासस्य संज्ञा. एवम्, षष्ठादिकमुपवासद्वयादेरिति 'अणिक्खि तेणं' ति अविश्रान्तेन, 'दिव' ति दिवा दिवसे इत्यर्थः, 'ठाकुर'ति स्थानमासनम्, उत्कुटुकमाधारे पुताऽगनरूपं यस्यासौ स्थानोकुदुकः, 'वीरासणेण' ति सिंहासनोपविष्टस्य भून्यस्तपादस्य अपनीतसिंहासनस्येव यदवस्थानम्, सद्वीरासनं तेन, 'अपाउडेण य' चि प्रावरणाभावेन च. १४. [‘गुणरयणैवच्छरं' ति] जें तप करवामां आवे त्यारे सोळ महिना सुधी एक जातनी निर्जरारूप गुणोनी रचना ( उत्पत्ति ) थाय ते तप 'गुगरयगवच्छर' वदेवाय अथवा जे तपन, गुणरूप रतनो आसु वर्ष बीतायाव छे ते तप 'गुणरवणसंचच्छर' कहेवाय. आ रूपमा तेर मास अने सत्तर दिवस सुधी तप करवानुं छे अने तोतेर दिवस पारणानो वखत छे. ते आ प्रमाणे :- "प्रथम पटेला मासमां पचर दिवस, मीना मासमा बीस दिवस, पीना मासमां चोवीस दिवस, चोवा माखमां चोवीश दिवस, पांचमा मासां पचीस दिवस, घट्टा मासमा चोदी दिवस, सातमा माराम एकवीस दिवस, आठमा मासमां चोवीस दिवस नवमा माराम सावीस दिवस, दशमा मासम पीश दिवस, अग्यारमा मासमां तेत्रीश दिवस, बारमा मासमां चोवीश दिवस, तेरमा मासमां छव्वीश दिवस, चौदमा मासमां अयावीश दिवस, परमा मासमा श्रीश दिवस अने सोळमा मासमां बत्रीश दिवस तप करवाना छे. तथा प्रथम मासमां पन्नर दिवस, बीजा मासमां दश दिवस, त्रीजा मासमां आठ दिवस, चोथा मासमा छ दिवस, पांचमा मासमां पांच दिवस, छट्ठा मासमां चार दिवस, सातमा मासमां त्रण दिवस, आठमा मासमां त्रण दिवस, नचमा मारामण दिवस, दशमा मासां त्रण दिवस, अम्वारमा मासमां पण दिवस तथा बारमा, तेरमा, चौदमा, परमा अने सोचमा मासमां पण मे वे दिवस पारणाना हे शं०-आगळ जे तपना दिवस गणाच्या के तेमां एम एम कछे के कोई मासमा मंत्री दिवस तप करवो, तो एकथन केवी रीते संगत बाद, कारण के मासना दिवसो तो पीच जद्दोष समा०जे मासम अट्टम वगेरे तपना नेटला दिवसो पूरा न ता होय-सूटता होता दिवसो आगढ़ना मासधी चीने पूरा करवा अर्थात् जे मासम बीच दिवस तप करवानुं क होय, तो ते मासनी पासेना मासना मे दिवसो उपरना मासमां खेची ठेवा अने ने मासमां तप करतां बधारे दिवसो होय ते दिवसो तेनी पछीना मासमां मेळवी देवा अर्थात् कोइ मासमां एकवीरा दिवस तप करवानुं कथुं होय तो ते मासनुं तप पूरुं थया पछी नव दिवसो वधे छे माटे ते नव दिवसो ते मास पछीना मासमां मेळवी देवा. ['चउत्थंच उत्थेणं'ति ] चउत्थ एटले चतुर्थ - उपवास. 'चतुर्थ' शब्दनो शब्दार्थ आ छेः - जे व्रतमां चोथा टंक सुधी जमाय नहीं ते व्रत 'चतुर्थभक्त' कहेवाय अर्थात् साधारण रीते एक दिवसना ने टंक गणाय छे अने ए ज प्रकारे त्रण दिवसोना मळीने छ टंक थाय छे. तो आने एक टंक खाद, बीजे दिवसे बन्ने टंक न खाइ अने चोधुं टंक आवे त्यां सुषी पण म जमवुं ते चतुर्थमक्त' कवाय. एन. प्रमाणे 'छ' प मे उपवास तथा 'अटु' र ण उपवासनी संज्ञा ने मतमां उड़ा टंक सुधी जमाय नहीं ते 'छ' अने जे अतम आठमा टेक सुधी जमाव नहीं. ते 'अम' ए प्रमाणे सर्वत्र जाप [ 'अभिनं' ति] निरंतर विसामो सीधा विना-रोज ['दिय' ति] दिवसे, ['ठाकुर' चि] स्थान एटले आसन अने उत्कुटुक एटले उभडक अर्थात् जे उभडक बेसे, किंतु नितंबना भागने जमीन साधे न अडकवा दे ते 'उत्कुटुक आसनवाळो ' 'स्थानोकुटुक' कहेवाय. [ 'वीरासणेणं' ति ] वीरासनवडे, वीरासननुं स्वरूप आ छे:-जेम, कोइ एक मनुष्य सिंहासन उपर बेठेल होय अने तेणे तेना पग, नीचे मूकेला होय, ए बखते ते सिंहासन लइ लीधा पछी पेला बेठेल मनुष्यनुं जे आसन - बेसवानी रीत - ते 'वीरासन' कहेवाय. [ 'अवाउडेण य' त्ति ] कांइ ओढ्या के पहेर्या सिवाय. १. प्र० छाः पञ्चदश विंशतिः चतुर्विंशतिरेव चतुर्विंशतिः पञ्चविंशतिश्व चतुर्विंशतिः एकविंशतिः चतुर्विंशतिः सप्तविंशतिश्व त्रिंशत् त्रयस्त्रिंशद् पितुतिः शिविरशाशतिष, विषद् द्वात्रिंशद् अपि न षोडशमानेषु तपोदिवसा १ पद दशा अटी पद पक्ष परवार पथ त्रयस्त्रय इति पञ्चसु द्वौ द्वौ च तथा पोडशमासेषु पारणकानिः अनु० ३. श्रीप्रवचनादार नामनाम' नामना उपसंबंधी नीचे प्रमाणे हकीकत : ec गुणरयमच्छरम्य सोलस माता इति सवचरणे, एवंतययासा 'गुणरत्न संवत्सर' नामनुं तप करतां सोळ महिना लागे छे. ते तपमा पढमे मासम्मि कायव्वा. ठायव्वं उक्कडआसणेण दिवसे, निसाइ पुण निचं पहेले महिने एकांतर उपवास करवा पडे छे. अने दिवसे, गायने दोहता मीरारानिए ता हो या आमाला सराद डीएमबापेठे उरक आसने रहे पवे छे तथा रात्री कांदपण ओवा जा सोलसमे सोलस उपवासा हुंति मासम्मि के पहेर्या सिवाय वीरासने बेसी ध्यान ध्यावुं पडे छे. ए प्रमाणे पहेलो मास बीताववो पढे छे. बीजे मासे बबे उपवास करी पारणुं अने ए रीठे यावत्-सोळमे मासे सोळ सोळ उपवास करीने पार कर अर्थात् दर महिने एक एक उपवास पधारीने पार कर" (श्रीप्रवचनसारोदार द्वार- २०१ गावा-५८०-५८१-५८२.) ०-० 2 " : Page #279 -------------------------------------------------------------------------- ________________ २.देशक १. भगपत्सुधर्मस्वामिप्रणीत भगपतीतून. २५९ " - " , , १५. ‘ओरालेणं' इत्यादि. ओरालेन आशंसारहिततया प्रधानेन. प्रधानं चाल्पमपि स्यात्, इत्यत आह-विपुलेन विस्तीर्णेन बहुदिनत्वात्. विपुलं गुरुभिरननुज्ञातमपि स्यात्, अप्रयत्नकृतं वा स्यात्, अत आह- 'पयत्तेणं' ति प्रदत्तेन अनुज्ञातेन गुरुभिः, प्रयत्नेन वा प्रयत्नवता प्रमादरहिसेनेत्यर्थः एवंविधमपि सामान्यतः प्रतिपन्नं स्यात् इत्याह-प्रगृहीतेन बहुमानप्रकर्षाद् आश्रितेन तथा, कल्याणेन नीरोगताकारणेन, शिवेन शिवहेतुना धन्येन धर्मधनसाधुना, मङ्गल्येन दुरितोपशमनसाधुना, सनीकेण सम्यपालनात् सशोभेन, उदमेण उन्नतपर्यवसानेन- उत्तरोत्तरं वृद्धि - मतों इत्यर्थः, उदात्तेन उन्नतभावपता, 'उत्तमेण' ति ऊर्ध्वं तमसः अज्ञानात् यत् तत्तथा तेन ज्ञानयुक्तेनेत्यर्थः, उत्तमपुरुषाऽऽसे विसत्याद् या उत्तमेन, उदारेण औदार्यमता निःस्पृहत्वातिरेकात् महानुभागेन महाप्रभावेण 'सुके'त्ति शुष्को नीरसशरीरत्वात्, 'लुफ्ले'ति युमुक्षावशेन रूक्षीभूतत्वकत्वात्, अस्थीनि चर्मावनद्धानि यस्य सोऽस्थिचर्मावनद्धः, किटिकिटिका निर्मासास्थिसंबन्धी उपवेशनादिक्रियासमुत्थः शब्दविशेषः तां भूतः प्राप्तो यः स फिटिकिटिकाभूतः कृशो दुर्बलः, धमनीसंततो नाडीव्यतः मांसवेण दृश्यमाननाडीकन्यात्, 'बीजी' ति अनुस्वारस्यागमिकत्वाद् जीवजीवेन जीवबलेन गच्छति, न शरीरबलेनेत्यर्थः. 'भासं भासित्ता' इत्यादौ कालत्रयनिर्देश:. 'गिलायात्त' ग्लायति ग्लानो भवति. ‘से जहा णाम ए’त्ति ‘से’त्ति अथार्थः, 'यथा' इति दृष्टान्तार्थः, 'नाम' इति संभावनायाम्, 'ए' इति वाक्यालंकारे, 'कट्टसगडिअ'त्ति काष्ठभृताः शकटिकाः काष्ठशफटिकाः, 'पचसगडिज' ति पलाशादिपत्रभृता गड़ी, 'पत्ततिलमंडगसगडिज' ति पत्रयुक्तविद्यानाम् भाण्डफान मृण्मयभाजनानां भृता गङ्गीत्यर्थः, 'तिलसंगसगडिय'त्ति क्वचित् पाठः प्रतीतार्थक्ष. 'एरंडट्सगडिअति एरण्डकाष्ठमयी एरण्डकाष्ठभूता या शकटिकाः, एरण्डकाष्ठग्रहणं च तेषामसारत्वेन तच्छकटिकायाः शुष्कायाः सव्याः अतिशयेन गमनादौ सशब्दत्वं स्यादिति अङ्गारशकटिका अङ्गारभृता गनी, 'उन्हे दिना, सुका समाणी' इति विशेषणद्वयं काष्ठादीनामार्द्राणामेव संभवतीति यथासंभवमायोज्यमिति हुताशन इव भस्मराशिप्रतिच्छन्नः ‘तवेणं तेएणं' ति तपोलक्षणेन तेजसा. अयमभिप्रायः- यथा भस्मच्छन्नोऽग्निर्बहिर्वृत्या तेजोरहितः, अन्तर्वृत्त्या तु ज्वलति,एवं स्कन्दकोऽपि अपचितमांस - शोणितत्वाद् बहिर्निस्तेजाः, अन्तस्तु शुभध्यानतपसा ज्वलतीति. उक्तमेवार्थमाहः - 'तव - तेअ -' इत्यादि. , ', १५. [ 'ओरालेणं' इत्यादि. ] उदार एटले प्रधान कोइ पण जातनी आशा विनानुं तेवडे, कोइ प्रधान पदार्थ एवो होय के जे प्रधान होय अने तपासा. अन्य पण होय, माटे कड़े छे के, विपुल-धमा दिवस सुधी पहोंचे तेतुं होनाची विस्तीर्ण विशाल तेवढे, कोइ विपुल एवं पग होव के नेमां गुरुनी अनुमति न होय अथवा जेने शरु करवामां कांइ प्रयत्ननी जरूर न होय, माटे कहे छे के, [ 'पयत्तेणं' ति] गुरुए दीघेल - गुरुद्वारा अनुमति मेळवीने आपरे अथवा प्रसादने छोडीने प्रयत्नपूर्वक करेल तेवढे एका प्रकार पण साधारणपणे स्वीकारेलुं होय, माटे कहे छे के, प्रगृहीतपणा मान्नपूर्वक आशरे तेवढे तथा निरोगिणाना कारणभूत तेवढे, कल्याणना हेतुभूत तेवढे, धर्मरूप धनमां साधुभूत-तेवडे, पापने शमाययामां निमित्तभूत तेवये. , सारी रीते पाळेलं छे माटे शोभावालुं - तेवडे, जेनुं छेवट सारुं छे तेवडे, उत्तरोत्तर वधारावाळु तेवडे, उन्नतभाववाळु - तेवडे, [ 'उत्तमेणं' ति ] अज्ञान रहित-तेवडे, अर्थात् ज्ञानवाळा तपवडे, अथवा उत्तम पुरुषोए - सेवेलं छे माटे उत्तम - तेवडे, ते तपमां निःस्वार्थपणानो भाग वधारे होवाथी ते उदार छे तेवढे महाप्रभावबाळा ते तपपडे श्रीकंदक अनगार [ 'सुझे' सि] शुष्क थया अर्थात् शरीरमांथी रस कस जतो रहेवाची सुकाइ गया, [ 'लुक्ले' सि] भूसना प्रभाषे सुखा रखा वह गया, चामडीची ढंकाल हाटकाचाळा गया, जे मनुष्यना शरीरमां मांस न होय, पण माप छाटकाँ होय, अने ज्यारे ते मात्र हाडकाना खोलाबाट मनुष्य मेसे, उठे के गति बगेरे कोइ पण क्रिया करे वारे तेनो अवाज याय छे अने ते अवाजने 'किटिकिटिका' कहे छे अर्थात् खटुं खट् के कट् कट्. ज्यारे श्रीस्कंदक अनगार हाले चाले छे त्यारे पण पूर्वोक्त प्रकारनो शब्द - अवाज - थाय छे माटे तेओने 'किटिकिटिकाभूत' कथा. वळी तेओ पातळा थया, तेजोनी आकृति (शरीर) मांसरहित होवाची तेमां पारे तरफ गाडीओज जणाय छे—माटे नाडीव्याप्त थइ गया, [ ''जीवंजीवेणं' ति ] शरीरना बळे नहीं, पण जीवना बळे चाले छे, [ 'भासं भासित्ता' ] ए बधामां त्रणे काळ सूचव्या छे. [ 'गिलायत्ति' ] ग्लानि पामे छे. [' से ' जहाँ नॉम ऐं' त्ति ] [ 'कट्ठसगडिअ ' त्ति ] लाकडाथी भरेली सगडीओ, [ 'पत्तसगडिअ ' त्ति ] खाखरा वगेरे शावना पांडाओथी भरेली सगडीओ-नानी गाडीओ, [ 'पत्ततिल-मंडगसगडिम' चि] पांडावाळा सलना शादपाश्री तलसराओची मने मादीना बाणोथी भरेली सगडीओ, [ 'तिलसंगसगडिज' सि ] ए प्रमाणेनो पाठ बीना को पुस्तकमां छे अने तेनो अर्थ स्पष्ट छे तलना सांठाजी - तलसराओथी - भरेली सगडीओ.' [ 'एरंडकट्ठसगडिअ ' त्ति ] एरडाना लाकडाथी बनेली तेने सूकवीने सगडीमां भरी ज्यारे सगडी चलाववामां आवे त्यारे तेनो अवाज घणो थाय टिका एटले अंगाराची मरेली सगड़ी, [ उन्हे दिखा, सुखा समाणी' ] सीतां लाकडांभोने विशेषणो- 'तडके मूकेली अने सूकवेली' ज्यां लीलां लाकडांनो संभव होय त्यां ज लगाडवां. राखमां भारेल अभिनी पेठ ते स्कंदक अनगार [ 'तवेणं श्रीस्कंदकनुं अंतर. पूर्ण' ति ] तपरूप तेजपते देदीप्यमान छेम राखमां भारेलो अनि बहारभी तेज विनानो अने अंदरथी तो बळतो व दोष छे, तेम श्रीस्कंदक शरीर मांस अने लोही विनानुं थइ गयुं छे माटे ते बहारथी निस्तेज लागे छे अने अंदरथी तो पवित्र तपवडे जाज्वल्यमान छे. कहेली ज वातने (फरीबी) कहे छे के, [ 'राम-' इत्यादि ] के भरेली सगडीओ, एरडानां लाकडां पोलां होय छे माढ़े छे माटे अहीं एरडानां लाकडां ग्रहण कर्यो छे. अंगारशकतपानवानी बने सुरुववानी जरूर रहे के माटे आने १६. 'पुम्बरावरकालसमसि' ति पूर्वरात्रश्च रात्रेः पूर्वी भागः, अपराध अपकृष्टा रात्रिः पश्चिमस्तद्वाग इयर्थः, लक्षणो यः कालसमय:- कालामकः समयः स तथा तत्र, अथवा 'पूर्वरात्रापररात्रका समये' इसत्र रेफढोपरात् 'चुम्मरचाचरकालसमसि' ति स्यात्. धर्मजागरिकां जानतः कुर्वत इत्यर्थः ' अस्थिता में' चि तदेवमपि अस्ति तावत् मम उत्थानादि-न सर्वथा क्षीणमिति भावः 'तं जाव ता मे अस्थि' ति तत् तस्मात् यावत् 'ता' इति भाषामात्रे, मे मम अस्ति; 'जाव' त्ति यावच्च 'सुहत्थि' त्ति शुभार्थी भव्यान् प्रति, सुहस्ती वा पुरुषवरगन्धहस्ती, एतच्च भगवत्साक्षिकोऽनशनविधिर्महाफलो भवतीत्यभिप्रायेण, भगवन्निर्वाणे शोकदुःखभाजनं मा भूवमहम्, इनिप्रायेण वा चिन्तितमनेनेति 'कल' इत्यादि 'क' ति धः, प्रादुः प्राकाश्ये, ततः प्रकाशप्रभातायां रजन्याम् फुलोपटकमकोमटो १. अहीं 'अनुस्वार' ऋषिवचनथी थयो छे. २. आ शब्दनो 'अथ' अर्थ छे. ३. आ शब्द दर्शतसूचक छे. ४. 'नाम' आ शब्द संभावनादर्शक छे. ५. आ शब्द, वाक्यमां अलंकाररूप छेः श्रीअभय० शारीरिक क्षीणता. Page #280 -------------------------------------------------------------------------- ________________ २६० श्रीरायचन्द्र-जिनागमसंग्रह-~ शतक २.-उद्देशक. न्मीलिते, फुलं विकसितम् , तच्च तदुत्पलं च फुल्लोत्पलम् , तच्च कमलश्च हरिणविशेषः-फुल्लोत्पल-कमलौ, तयोः कोमलमकठोरम् , उन्मीलितं दलानाम् ,नयनयोश्च उन्मीलनं यस्मिंस्तथा तस्मिन् अथेति रजनीविभातानन्तरम् ,पाण्डुरे प्रभाते रक्ताशोकप्रकाशेन किंशुकस्य,शुकमुखस्य,गुजार्धस्य चरागेण सदृशो यः स तथा तस्मिन् , तथा, कमलाकराः हृदादयस्तेषु खण्डानि नलिनीखण्डानि, तेषां बोधको यः स कमलाकरखण्डबोधकः, तस्मिन् उत्थितेऽभ्युद्गते, कस्मिन् ! इत्याह-'सूरे' पुनः किंभूते ? इत्याहः-'सहस्सरस्सिम्मि' इत्यादि.'कडाईहिंति, इह पदैकदेशात् पदसमुदायो दृश्यस्ततः कृतयोग्यादिभिरिति स्यात् , तत्र कृता योगा प्रत्युपेक्षणादिव्यापाराः येषां सन्ति ते कृतयोगिनः, आदिशब्दात् प्रियधर्माणः, दृढधर्माणः, इत्यादि गृह्यते इति. 'विउल' त्ति विपुलम्-विपुलाभिधानम् , 'मेहघणसंनिगासं' ति धनमेघसदृशम्-सान्द्रजलदसमानं कालकमित्यर्थः. 'देवसंनिवार्य'ति देवानां सन्निपातः समागमोरमणीयत्वाद् यत्र स तथा तम् , 'पुढवीसिलापट्टयंति पृथिवीशिलारूपः पट्टकः आसनविशेषःपृथिवीशिलापट्टकः, काष्ठशिलाऽपि शिला स्यात् , अतस्तन्यवच्छेदाय पृथिवीग्रहणम्, 'संलेहणा-असणाझसिअस्स'त्ति संलिप्यते कृशीक्रियतेऽनयेति संलेखना तपः, तस्या जोषणा सेवा, तया जुष्टः सेवितः, झूषितो वा क्षपितो यः स तथा तस्य, 'भत्त-पाणपडियाइक्खिअस्स' त्ति प्रत्याख्यातभक्त-पानस्य, 'कालं'ति मरणम् , 'तिकदृ'त्ति इति कृत्वा-इदं विषयीकृत्य, 'एवं संपेहेइ'त्ति एवम्-उक्तलक्षणमेव, संप्रेक्षते पर्यालोचयति संगतासंगतविभागतः. 'उच्चारपासवणभूमि पडिलेहेइ'त्ति पादपोपगमनाद् आराद् उच्चारादेस्तस्य कर्तव्यत्वाद् उच्चारादिभूमिप्रत्युपेक्षणं न निरर्थकम् . 'संपलिअंकानसन्ने' त्ति पदमासनोपविष्टः, सिरसावत्तं' ति शिरसाऽप्राप्तमस्पृष्टम् , अथवा शिरसि आवर्त:-आवृत्तिरावर्तनं परिभ्रमणं यस्यासौ सप्तम्यलोपात् शिरस्यावर्तः-तम् , 'साविभत्ताई ति प्रतिदिनं भोजनद्वयस्य त्यागात् त्रिंशता दिनैः षष्टिर्भक्कानि त्यक्तानि भवन्ति. 'अणसणाए' त्ति प्राकृतत्वाद् अनशनेन 'छेइत्त' ति छित्त्वा परित्यज्य, 'आलोइअपडिकते' ति आलोचितं गुरूणां निवेदितं यदतिचारजातम् , तत् प्रतिक्रान्तमकरणविषयीकृतं येनासावालोचितप्रतिक्रान्तः, अथवा · आलोचितश्चासावालोचनादानात् , प्रतिक्रान्तश्च मिथ्यादुष्कृतदानात् आलोचितप्रतिक्रान्तः. 'परिणिव्वाणवत्तियं' ति परिनिर्वाणं मरणम् , तत्र यच्छरीरस्य परिष्ठापनं तदपि परिनिर्वाणमेव, तदेव प्रत्ययो हेतुर्यस्य स परिनिर्वाणप्रत्ययः-अतस्तम् , 'कहिं गए' त्ति कस्यां गतो, 'कहिं उववन्ने' त्ति क देवलोकादौ ! इति. 'एगइआणं' ति एकेषाम् , न तु सर्वेषाम् , 'आउक्खएणं' ति आयुष्ककर्मदलिकनिर्जरणेन, 'भवक्खएणं' ति देवभवनिबन्धनभूतकर्मणां गत्यादीनां निर्जरणेन, "ठिइक्खएणं'ति आयुष्कर्मणः स्थितेर्वेदनेन'अणंतरंति देवभवसंबन्धिनम् , 'चर्य' ति शरीरम् , 'चइत्त'त्ति स्यक्त्वा, अथवा 'चयं' ति च्यवं च्यवनम् , 'चइत्त' त्ति व्युत्वा कृत्वा अनन्तरं क्व गमिष्यति? इत्येवमनन्तरशब्दस्य संबन्धः कार्यः. ___भगवत्सुधर्मस्वामिप्रणीते श्रीभगवतीसूत्रे द्वितीयशते प्रथम उद्देशके श्रीअभयदेवसूरिविरचितं विवरणं समाप्तम्. श्रीस्कंदकनो १६. [ 'पुव्वरतावरत्तकालसमयंसि' ति] रात्रीनो पूर्व भाग अने रात्रीनो पश्चिम भाग-ते वखते धर्म जागरण करतां श्रीस्कंदकने विचार थयो के, ['तं अत्थि ता मे'त्ति] में आqआकरुं तप कर्यु तो पण मारी उठवा, बेसवा वगैरेनी शक्ति तद्दन नाश पामी नथी, माटे ['तं जाव तो मे अत्थि' ति] ज्यां सुधी मारी शक्ति छे अने [ 'जाव' त्ति ] ज्यां सुधी श्रमण भगवंत महावीर ['सुहत्थि' त्ति] शुभार्थी छे अर्थात् भव्योने लाभ दे छे अथवा उत्तम गंधहस्तीनी पेठे पुरुषोमां उत्तम तरीके जगतमा विद्यमान छे त्यां सुधी तेनी पासे जइ अनशन करूं. श्रीस्कंदके जे पूर्व प्रमाणे विचार कर्यो तेनुं अनशननु कारण. कारण ए के, जो अनशननो विधि भगवंतनी साक्षिए करवामां आवे तो तेनुं मोटुं फळ थाय छे अथवा भगवंतनुं निर्वाण थया पछी मने शोकजन्य दुःख न थाय माटे भगवंत निर्वाण पामे ते पहेला ज हुं तेओनी पासे जइने अनशन करूं.(पूर्वोक्त विचारनां आ बे कारणो जणाय छे.) ['कलं' इत्यादि.] कालेआवती काले प्रकाशथी रात्री उजळी थया पछी, विकसेल उत्पलनी पांखडीओ अने एक प्रकारना हरणनी आंखो कोमळतापूर्वक उघड्या पछी, धोढुं प्रभात थया पछी तथा राता आसोपालवनी जेबो, केसुडांनी जेवो, पोपटनी चांच जेवो अने चणोठीना अडधा भाग जेवो लाल चोळ तथा कमळना घराओमा रहेलां कमलिनीनां खंडोने विकसित करनार, हजार किरणवाळो सूर्य उग्या पछी इत्यादि. ['कडाईहिं' ति] जेओ पडिलेहण-प्रतिलेखन-वगेरे क्रियाओमा कुशळ छे, धर्मप्रिय अने धर्ममा दृढ़ छे, तेओनी साथे [ 'विउल' त्ति ] विपुल नामना पर्वत उपर, [ 'मेहघणसंनिगासं' ति ] अंधारेल मेघनी जेवी अर्थात् काळी, [ 'देवसंनिवार्य' ति ] जेनी सुंदरताथी ज्यां देवो आवे छे एवी [ 'पुंढवीसिलापट्टयं ति] काळी शिला उपर. [ 'संलेहणा-झूसणाझसिअस्स'त्ति ] जेनाथी कृश थवाय ते संलेखना अर्थात् एक जातनुं तप, ते तपनी सेवाथी जुष्ट थएल अथवा ते तपनी सेवाथी क्षपित थएल-तेना, ['भत्त-पाणपडियाइक्खिअस्स' ति] जेणे जमवानुं अने पीवानुं छोडी दीधुं छे-तेना. [ 'कालं'ति] मरणने, [ति कट्ठ' ति] एम करीने-एवं लक्ष्य राखीने, [ 'एवं, संपहेई' त्ति ] पूर्वे कयुं ते संगत छे के असंगत छे एम समालोचे छे. [ 'उच्चार-पासवणभूमि पडिलेहेइ' त्ति ] पादपोपगमन अवस्था स्वीकार्या पहेलां तेने लघुशंका वगैरेनी जरूर रहे छे माटे ते सारु जग्यान पडिलेहण करवु उपयुक्त छे-नकामुं नथी. [ संपलिअंकनिसन्ने' ति] पद्मासने बेठेल, [ 'सिरोवत्तं' ति] माथा साथे नहीं अडकेल अथवा माथामां आवर्तवाळु-तेने. [ 'सटिभत्ताई' ति] साठ टंक सुधी [ 'अणसणाए' त्ति] जम्या सिवाय ['छेइत्त'त्ति] वीतावीने ['आलोइअपडिक्कंते' ति] गुरुए जणावेल अतिचारोने नहीं करनार अथवा आलोचनाना दानथी आलोचित अने मिथ्यादुष्कृत देवाथी प्रतिक्रांत ते 'आलोचितप्रतिक्रांत' कहेवाय. [परिणिव्वाणवत्तियं' ति] परिनिर्वाण एटले मरण अथवा शरीरने परठवq ते, श्रीस्वकर्नु परलोक जेमा परिनिर्वाण निमित्त छे ते-तेने. ['कहिं गए' त्ति ] कइ गतिमां, [ 'कहिं उववन्ने' त्ति] कया देवलोक वगेरेमा उत्पन्न थया छे । [ 'एगइआणं ति] बधानी नहीं, पण केटलाकनी, ['आउक्खएणं' ति आयुष्य कर्मना दळिआंनी निर्जरा थवाथी, [ 'भवक्खएणं' ति] देवभवना कारणभूत गत्यादि कर्मोनू निर्जरण थवाथी, ["ठिइक्खएणं' ति] आयुष्य कर्मनी स्थितिने भोगवी लेवाथी, [ 'अणंतरं' ति] देवन, ['चयंति] शरीर, ['चइत्त'त्ति ] छोडीने अथवा ['चयंति] ['चइत्त'त्ति] देवभवथी च्यवीने तुरत ज क्यां जशे ? ए रीते 'अनंतर' शब्दनो संबंध करवो. विचार. अनशन. गमन. १. 'पूर्वरात्रापररात्र' आ शब्दमांथी, 'अपर' शब्दना 'र'नो लोप करवाथी पण उपलो शब्द बने छे. २. आ शब्द,भाषानी शोभारूप छे. ३. ज्यां पदनो एक भाग जणान्यो होय त्यां ते एक भागधी पदनो समुदाय पण जाणी शकाय छे माटे अहीं 'कृत' पदथी 'कृतयोगी' पद जाणवू. ४. अहीं लाकडानी शिला न लेवाय माटे 'पृथिवी' शब्द मूक्यो छे. ५. मा शब्दमा सातमी विभक्ति पण छे:-श्रीअभय. घेडारूपः समुद्रेऽखिलजलचरिते क्षारभारे भवेऽस्मिन्, दायी यः सद्गुणानां परकृतिकरणाद्वैतजीवी तपस्सी। अस्माकं वीरवीरोऽनुगतनरवरो वाहको दान्ति-शान्त्योर, दद्यात् श्रीवीरदेवः सकलशिववर मारहा चाप्तमुख्यः ॥ १॥ Jain Education international Page #281 -------------------------------------------------------------------------- ________________ शतक २.-उद्देशक २. समुद्घात केटला !-सात.--वेदनासमुद्घात.-कषायसमुद्घात.-मरणसमुद्घात.वैक्रियसमुद्घात.-तैजससमुद्घात.-आहारकसमुद्घात.-केवलिसमुद्घात. -भावितआत्मा मनगार.-समुद्घातपद (प्रशापनासूत्र).- . १९. प्र०—केइ णं भंते । समुग्धाया पन्नत्ता ! १९. प्र०-हे भगवन् ! केटला समुद्घातो कह्या छे! १९. उ०-गोमया । सत्त समुग्धाया पत्नत्ता, तं जहा:- १९. उ० है गौतम! समुद्घातो सात कह्या छे. ते आ वेदणासमुग्धाये, एवं समुग्घायपदं छाउमत्थियसमुग्घायवज भाणि- प्रमाणे:-वेदनासमुद्घात वगेरे-(कषायसमुद्घात, मारणांतिकयव्यं, जाप-वेमाणियाणं. कसायसमुग्धाया, अप्पाबहुयं. समुद्घात, वैक्रियसमुद्घात, तैजससमुद्घात, आहारकसमुद्घात अने केवलिसमुद्घात.) आ ठेकाणे प्रज्ञापना सूत्रमा आवेलं, छत्रीशमुं-छेलू-समुद्घातपद जाणवू, परंतु तेमां आवती छामस्थिकसमुद्घातनी हकीकत न कहेवी अने ए प्रमाणे यावत्-वैभा निको सुधी जाणवू तथा कषायसमुद्घातो अने अल्पबहुत्व कहे. २०.प्र०-अणगारस्सणं भंते । भावियप्पणो केवलीसमुग्घाये २०. प्र०-हे भगवन् ! भावितात्मा अनगारने केवलिसमुद्घात जाव-सासतं, अणागयद्धं चिट्ठति ।। यावत्-आखा भविष्यकाळ सुधी शाश्वतरीते रहे ! । २०. उ०-समुग्घायपदं नेयव्यं. २०. उ०—हे गौतम ! अहीं पण उपर कडुं ते-समुद्घातपद-जाणवू. भगवंतसुहम्मसामिपणीए सिरीभगवईसुत्ते बीए सये बीओ उद्देसो सम्मत्तो.. १. अथ द्वितीयः प्रारभ्यते, अस्य चायमभिसंबन्धः- 'केण वा मरणेणं मरमाणे जीवे वडइ ?' त्ति प्रागुक्तम् , मरणं च मारणान्तिकसमुदातेन समवहतस्य, अन्यथा च भवतीति समुद्धातस्वरूपमिहोच्यते इति एवंसंबन्धस्यास्येदं सूत्रम्-'कइ णं भन्ते । समुग्धाया' इत्यादि. तत्र 'हन् हिंसा-गत्योः' इति वचनाद् हननानि घाताः, 'सम् ' एकीभावे, 'उत्' प्राबल्ये; ततश्च एकीभावेन प्राबल्येन च घाताः समुदाताः. अथ केन सह एकीभावः उच्यते, यदा आत्मा वेदनादिसमुद्धातगतो भवति, तदा वेदनाद्यनुभवज्ञाने परिणत एव भवतीति वेदनाद्यनुभवज्ञानेन सहैकीभावः. अथ प्राबल्येन घाताः कथम् ? उच्यते, यस्माद् वेदनादिसमुद्धातपरिणतो बहून् वेदनीयादिकर्मप्रदेशान् कालान्तरानुभवयोग्यान् उदीरणाकरणेन आकृष्य, उदये प्रक्षिप्य, अनुभूय निर्जरयति-आत्मप्रदेशैः सह लिष्टान् शातयतीत्यर्थः, अतः प्राबल्येन घाता इति. 'सत्त समुग्घाय' त्ति वेदनासमुद्धातादयः, एते च प्रज्ञापनायामिव द्रष्टव्याः. अत एवाह-'छाउमत्थि' इत्यादि. १. मूलच्छायाः-कति भगवन् । समुद्घाताः प्राप्ताः ? गौतम! सप्त समुद्घाताः प्रज्ञप्ताः, तद्यथाः-वेदनासमुद्घातः, एवं समुद्घातपदं छामस्थिकसमुद्घातवर्ज भणितव्यम्, यावत्-वैमानिकानाम्. कषायसमुद्घाताः, अल्पवहुत्वम्. अनगारस्य भगवन् ! भावितात्मनः केवलिसमुद्घातो यावत्-शाश्वतम् भनागतादं तिष्ठन्ति समुद्रातपर्द ज्ञातव्यम्:-अनु. . Page #282 -------------------------------------------------------------------------- ________________ श्रीरायचन्द्र - जिनागमसंग्रहे शतक २. - उद्देशक २. ‘छाउमत्थिअसमुग्धायवज्जं’ति ' केइ णं भन्ते ! छाउमत्थि असमुग्धाया पण्णत्ता' ? इत्यादिसूत्रवर्जितम् 'समुग्घायपर्यं' ति प्रज्ञापनायाः षट्त्रिंशत्तमं पदं समुद्धातार्थमिह नेतव्यम्, तचैवम् - " केइ णं भन्ते ! समुग्धाया पण्णत्ता ? गोयमा ! सत्त समुग्धाया पण्णता. तं जहा:पेयणासमुग्धाए, कसायसमुग्धा” इत्यादि. इस संग्रहगाथा- 'वेण कसाय मरणे बैउथियोउए य आहारे, केलिए चैव भवे जीव- मणुस्साण सत्तेव.' जीवपदे मनुष्यपदे च सप्त वाच्याः, नारकादिषु तु यथायोगमित्यर्थः तत्र वेदनासमुद्घातेन समुद्धत आत्मा वेदनीयकर्मपुद्रखानां शातं करोति, कपायसमुद्रातेन कषायपुङ्गलानाम्, मारणान्तिकसमुद्वातेन आयुष्यकर्मपुद्रलानाम् वैकुर्विकसमुद्रातेन समुद्धतो जीवः प्रदेशान् शरीराद् बहिर्निष्काश्य शरीर्विष्कम्भ बाहल्यमात्रम् आयागतच संख्येययोजनानि दण्डं निसृजति, निसृज्य च यथास्थूलान् वैक्रियशरीरनामकर्मपुद्गलान् प्राग्बद्धान् शातयति, यथासूक्ष्मांश्चाऽऽदत्ते. यथोक्तम्- " वेर्डेव्वियसमुग्धाएणं समोहन, संखेज्जाई गोणाई दंड निसिरह, अहाचायरे पोन्गले परिसाढेड़, अहासुडुमे पोग्गले आइयचि.” एवं तेजसा ऽऽहारकसमुद्रातावपि व्याख्येयो. केवलिसमुद्घातेन तु समुद्धतः केवली वेदनीयादिकर्मपुद्गलान् शातयतीति एतेषु च सर्वेष्वपि समुद्वातेषु शरीराद् जीवप्रदेशनिर्गमोऽस्ति. सर्वे चैतेऽन्तर्मुहूर्तमानाः, नवरम् - केवलिकोटसामयिकः, एते चैकेन्द्रिय विकलेन्द्रियाणामादितस्त्रयः, वायु-नारकाणां चाचारः, देवानाम्, पञ्चेन्द्रियतिरखां च पथ, मनुष्याणां तु सप्त. " भगवासुधर्मस्यामिप्रणीते श्रीभगवती सूत्रे द्वितीयते द्वितीय उद्देश श्रीमयदेवसूरिविरचितंसमाप्त १. वे बीना उद्देशकानी शरुआत थाय छे अने तेनो संबंध आप्रमाणे छे जीव केवी रीते मरे तो तेनो संसार बधे "ए मकानो आगळना उद्देशकां कर्षो तो अर्थात् ए प्रशना पेटामां मरण संबंधी बीना आवी जाव छे. ए मरण ने रीते थह शके छे एक तो मारणांतिक मुद्धापूर्वक २६२ अने बीजुं मारणांतिकसमुद्घात सिवाय. माटे वांचनारने सहज संदेह थाय के, 'समुद्घात ए शुं ?' तो ते शंकाने टाळवा सारु आ बीजा उद्देशकमां समुद्घातनुं खारूप कद्देवानुं छे आ रीते पहेला अने बीजा उद्देशकनो परस्पर संबंध छे अने तेनुं पहेतुं सूत्र आ छे ['रूह मे ते समुपाया विचार इत्यादि. ] समुद्धात शब्दनो या अर्थ है- सम्- मळी तीन के एकमेव उत्पल ने पात इनन, इ अर्थात् एकमेक यथापूर्वक प्रबलतावडे इनन ते समुद्घात तेनुं सविस्तर विवेचन आ छे-जेम, कोइ एक जीव वेदनासमुद्घातवाढ होव तो ते वेदनाना अनुभव ज्ञाननी साथै एकमेक भइ जाय छे. तेम थवा सिवाय ते, वेदनासमुद्घातयालो बनी शकतो नथी. एकमेक क्या पछी आत्मा साधे संबद्ध भए वेदनीयकर्मनां पुद्रलो उपर ते जीव प्रबलतापूर्वक प्रहार करे छे मारो इनन चलाने के अर्थात् जे वेदनीयकर्म काळांतरे वेदवा योग्य छे तेने उदीरणाकरण द्वारा ची उदय नांखी (तेने) आत्माची सर्वथा जू करी नांवे छे. आ प्रकारनं स्वरूप वेदनीयसमुद्घातयाळानुं के बेदनीयसमुद्घातनुं होय छे. एज रीते बीजा समुद्घातोमाटे पण जाग. तात्पर्य ए के जेवा समुद्घातयां आत्मा वर्ततो होय तेना अनुभवज्ञान साधे एकमेक थइ ते संबंधी कर्मोंने आत्माथी सर्वथा जूदां करे छे, ए स्वरूप सामान्य समुद्घातनुं छे. ['सत्त समुग्धाय'त्ति ] ते वेदनासमुद्घांत वगेरे सात समुद्घातो संबंधी सविस्तर विवेचन 'प्रज्ञापना' सूत्रमां कश्या प्रमाणे जाणवुं. [‘छाउमत्थि असमुग्धायवज्जं 'ति] पण 'प्रशीपना' सूत्रमां कहेल [ 'कइ णं मंते । छाउमत्थि असमुग्धाया पण्णत्ता १- 'हे भगवन् ! १. प्र०छाः –— कति भगवन् ! छाद्मस्थिकसमुद्घाताः प्रज्ञप्ताः ? २. कति भगवन् ! समुद्घाताः प्रज्ञप्ताः ? गौतम । सप्त समुद्घाताः प्रज्ञप्ताः रायथाः वेदनासमुद्यतः २. ना काय मरणं पैर्विकथ आहारक, फेनलिक एवं भवेद् जीव-मनुष्यान ४. वैकुर्विमुपातेन समबन्ति संयाति योजनानि दण्डं निसृजति यथावादरान् पुखान् परिधारयति यथासूक्ष्मान् खान् ददाति अनु• १. जैनदर्शनमां मुख्य आ वे वस्तुओं छे-एक आत्मा अने बीजुं कर्म. आत्मा शुद्ध, सत् चिद् अने आनंदमय छे. कर्म ए जड अणुरूप होइ आत्माना मूळ स्वरूपने प्रकट थवामां नडतररूप छे. जेम जड पदार्थना अणुओ होय छे तेम आत्माना पण अणुओ जेने जैन परिभाषामा प्रदेशो तरीके ओळखयामां आवे छे. चेतनात्मक असंख्य अणुओना समुदायने आष्मा वामां आवे छे. नहीं आ बात बाब लक्ष्यर्मा राखवानी छे के, जड पदार्थना ( आ स्थळे 'जड' शब्द पुद्गलमां संकेत्यो छे. ) अणुओमां भने आत्मीय अणुओमा. आ एक मोटुं अंतर छे— जेम जड अणुओ विखराइ जद्द तद्दन जूदां जूदां थइ शके छे—एक एक थइ अलग रही शके छे, तेम आत्मीय प्रदेशो कदी पण कोइ पण प्रकारे जुदा जूदा थइ शकता ज नथी- हमेशा ते प्रदेशो भेगा ज रहे छे. ते अणुओनो एक बीजानो संबंध अकृत्रिम अने अविनश्वर छे. 'वळी ते आत्मीय प्रदेशोमां संकोचशक्ति अने विकासशक्ति-ए वे शक्तिओ छे. संकोचशक्तिना प्रभावे आत्मा नानामां नाना कुंथुआना शरीरमां पण समाइ शके छे अने विकासशक्तिना प्रभावे आत्मा आखा ब्रह्मांडमां पण व्यापी शके छे. जेम एक दीवो बळतो होय अने तेनो प्रकाश आखा ओरडाने अजवाळतो होय. हवे जो ते दीवा उपर सुंडलो के पाली ढांकी देवामां आवे तो तेनो प्रकाश तेटला ज स्थानमां व्यापे छे. जेम प्रकाशमां संकोचावानी अने व्यापवानी शक्ति छे-जेटलं स्थान मळे तेटला स्थानमां प्रकाश रही शके छे तेम आत्मामां पण संकोचावानी अने व्यापवानी शक्ति छे- जेटलं शरीर मळे तेटला शरीरमां आत्मा समाइ शके छे अर्थात् जे शरीर जेटल लांबु, पहोलुं, उंचुं टुंकुं के नीचुं होय, ते शरीरमा रहेनारो आत्मा पण तेटलो ज साँचो, पहोलो, उंची, ढंको के नीचो होय. ( ओ तत्वार्थसूत्र अ० ५० सू० १६.) आत्मा ए अमूर्त पदार्थ छे तो पण शरीरनी अपेक्षाए तेमां अंबाद वगेरेने जणावी छे. केटलीएक वार केटलॉक कारणोने लइने आत्मा पोतांना प्रदेशोने शरीरथी बहार पण प्रसरावे छे तथा पाछा संकोची ले छे अने ते क्रियाने जैन परिभाषामा 'समुद्घात' कहे छे. श्री प्रज्ञापनासूत्रमां (क० आ० पृ० ७९३ थी ८४८ सुधी ) आ समुद्घात विषे विवेचना सार ‘समुद्घात' नामनुं छत्रीशनुं पद मूक्युं छे. तेमां समुद्धात संबंधी सविस्तर विवेचन छे. त्यां ते विवेचननी शरुआतमां जाणवा जेवी भावात लखी छे: " इद्द सप्त समुद्धाता भवन्ति तद्यथा-वेदन- कसाय - मरणे' ति. दवेदन- कषाय-मरणम् xxx तस्थिन् विषये त्रयः समुद्धाता भवन्ति, तद्यथा-वेदनासमुद्घातः, कषायसमुद्घातः, मरण• समुद्धातश्च. 'वेउब्विय'त्ति वैकियविषयश्चतुर्थः समुद्धातः तैजसः पचमः समुद्घातः, षष्ठः 'आहार' इति आहारकशरीर विषयः सप्तमः केवलिकः - समुपात सात दिनसमुपात पायसमुद्धात मरणसमुपात. सिद्धात तेजयसमुद्घात आहारसमुद्यात अने - घात. स्थूल दृष्टिए जेम, कोइ एक पक्षी होय अने तेनी पांखो उपर खूब धूळ चडी गइ होय त्यारे ते पक्षी पोतानी पांखोने पहोळी करी तेना उपरनी धूळ खंखेरी नाखे छे तेम आ आत्मा, पोता उपर चढेल कर्मना Page #283 -------------------------------------------------------------------------- ________________ शतक २.-उद्देशक २. भगवत्सुधर्मस्वामिप्रणीत भगवतीसूत्र. २६३ केवलिषु भवति. अथ समुद्धातः इति कः शब्दार्थः ? उच्यते, सम् इति अणुओने खंखेरवा आ 'समुद्घात' नामनी क्रिया करे छे. ज्यारे कोइ जीव एकीभावे.उत् प्राबल्ये, एकीभावेन प्राबल्येन घातः समुद्धातः केन सह एकी- वेदना (पीडा) थी रिवाय छे त्यारे ते अनंतानंत कर्मस्कंधोथी विटाएला भावगमनम् । इति चेदू उच्यते, अर्थाद् वेदनादिभिः. यदा आत्मा वेदनादि- पोताना प्रदेशोने शरीरथी बहारना भागमा पण प्रसरावे छे. ते प्रदेशो समुद्धातगतो भवति, तदा वेदनाद्यनुभवज्ञानपरिणत एव भवति, नान्यज्ञा- मुखना अने जठर (होजरी) वगेरेना पोलाणमां तथा कर्मस्कंधादिना नपरिणतः. प्राबल्येन कथं धातः? इति चेद् उच्यते, इह वेदनीयादि- आंतरामां भराइ रहे छे तथा लंबाइ अने पहोलाइमां शरीर जेटली जग्यामा समुद्धातपरिणतो बहुन् वेदनीयादिकर्मप्रदेशान् कालान्तराऽनुभवयोग्यान् व्यापीने एक अन्तर्मुहूर्त सुधी ते प्रकारे जीव रहे छे अने तेटला काळमां ते, उदीरणाकरणेन भाकृष्य, उदयावलिकार्या प्रक्षिप्य, अनुभूय निर्जरयति- अशाता वेदनीय कर्मनां घां पुद्रलोने (जे कर्म पुद्गलोनो रस बीजे वखते भात्मप्रदेशैः सह संक्लिष्टान् शातयतीति भावः.xxx तथाहि-वेदनासमु- अनुभवमा आवनार छे तेने पण उदीरणाकरणवडे खेंची, उदयावलिकामा द्वातः असद्वेद्यकर्माश्रयः, कषायसमुद्धातः कषायाख्यचारित्रमोहनीयकर्माश्रयः, नाखी वेदे छे)-पोता उपरथी खंखेरी नाखे छे-खेरवी नास्त्रे छे. ए मारणान्तिकसमुद्धातोऽन्तर्मुहूर्तशेषायुःकर्माश्रयः, वैकुर्षिक-तैजसा-ऽऽहारक- क्रियानुं नाम 'वेदनासमुद्धात' छे. ज्यारे जीव कषायना उदयथी घेराड समुद्धाता यथाक्रमं वैक्रियशरीर-तैजसशरीर-आहारकशरीरनामकर्माश्रयाः, जाय छे-क्रोधादियुक्त दशामां होय छे-त्यारे ते पोताना प्रदेशोने बहारना केवलिसमुद्धातः सदसवेद्यशुभाशुभनामोचैनीचैर्गोत्रकर्माश्रयः. तत्र वेदना- भागमा प्रसरावे छे अने ते प्रदेशो मुख अने पेट वगेरेना पोलाणमा तथा समुद्धातगत आत्मा असातवेदनीयकर्मपुद्गलपरिशातं करोति. तथाहि- कर्म स्कंधादिना आंतरामा भराइ रहे छे. तथा शरीर जेटली लांबी अने वेदनापीडितो जीवः स्वप्रदेशान् अनन्तानन्तकर्मस्कन्धवेष्टितान् शरीराद् पहोळी जग्यामां व्यापीने ते प्रकारे जीव, एक अंतर्मुहूर्त सुधी रहे छे अने बहिरपि विक्षिपति, तैश्च प्रदेशैवेदन-जठरादिरन्ध्राणि कर्मस्कन्धाद्यपान्तरा- ए प्रमाणे रहीने एटला वखतमां कषायकर्मनां घणां पुद्गलोने ते पोता लानि च आपूर्य आयामतो विस्तरतश्च शरीरमात्रं क्षेत्रम्-अभिव्याप्य उपरथी खेरवी नाखे छे अने ते क्रिया 'कषायसमुद्घात'ना नामे ओळखाय अन्तर्मुहूर्त यावद् अवतिष्ठते. तस्मिश्च अन्तर्मुहूर्ते प्रभूताऽसातावेदनीयकर्म- छे. कोइ एक जीव पोतानुं चाल आयुष्य भोगवे छे अने ते आयुष्य भोगपुद्गलपरिशातं करोति. कषायसमुद्घातसमुद्धतः कषायाख्यचारित्रमोहनीय- वां भोगवतां ज्यारे मात्र अंतर्मुहूर्त जेटलं आयुष्य बाकी रहे छे त्यारे कर्मपुद्गलपरिशातं विधत्ते. तथाहि-कषायोदयसमाकुलो जीवः प्रदेशान् ते, पोताना प्रदेशोने बहार प्रसरावे छे अने ते प्रदेशो मुख अने पेटना बहिर्विक्षिपति, तैः प्रदेशैः वदनो-दरादिरन्ध्राणि कर्मस्कन्धाद्यपान्तरालानि च पोलाणमा तथा स्कंधादिना आंतरामा भराइ रहे छे तथा शरीर करता भार्य आयामतो विस्तरतश्च देहमानं क्षेत्रम् अभिव्याप्य वर्तते. तथाभूतश्च ओछामा ओछी आंगळना असंख्येय भाग जेटली मोटी अने वधारेमा प्रभूतान् कषायकर्मपुद्गलान् परिशातयति. एवं मरणसमुद्घातगत आयुः- वधारे असंख्य योजन मोटी जग्यामा व्यापीने ते प्रकारे जीव, एक अंतफर्मपुद्गलान् परिशातयति, नवरम्-मरणसमुद्धातगतो विक्षिप्तखप्रदेशो मुंहूर्त सुधी रहे छे अने तेटला वखतमा ते, आयुष्य कर्मनां अनेक पुद्गलोने वदनोदरादिरन्ध्राणि स्कन्धाद्यपान्तरालानि चाऽऽपूर्य विष्कम्भ-बाहुल्याभ्यां पोता उपरथी खेरवी नाखे छे, आ क्रिया 'मरणसमुद्घात'ने नामे जैन स्वशरीरप्रमाणम् आयामतः,खशरीरातिरेकतो जघन्यतोऽलासंख्येयभागम्, परिभाषामां प्रसिद्ध छे. देवोमां, नारकिओमा, पवनमा अने केटलाक उत्कर्षतोऽसंख्येयानि योजनानि एकदिशि क्षेत्रम् अभिव्याप्य वर्तते इति मनुष्य तथा पंचेंद्रिय तिथंचोमां रूप फेरववानी शक्ति होय छे अर्थात् वक्तव्यम् . वैक्रियसमुद्धातगतः पुनर्जीवः प्रदेशान् शरीराद् बहिनिष्कास्य पोताना शरीरने लांबुं करवू, टुंकू करवं, पहोलू करवू, उचुं करवू, सांकडे शरीरविष्कम्भवाहल्यमानम् आयामतः संख्येययोजनप्रमाणं दण्डं निसृजति, कर, सुंदर लावण्यवार्ट्ज करवू के पोतार्नु रूप बदली बीजुं रूप घर ए निसृज्य च यथास्थूलान् वैक्रियशरीरनामकर्मपुद्गलान् प्राग्वत् शातयति. xx प्रकारनी शक्ति होय छे. ते शक्तिने माटे जैनशास्त्रमा विक्रिया' शब्दनी xxx एवं तैजसा-ऽऽहारसमुद्धातावपि भावनीयो. नवरम्-तैजससमुद्धातः वपराश छे. अने ते शक्तिथी फारफेर थइ जे काइ बने छे तेने 'वैक्रियशरीर' तेजोलेश्याविनिर्गमकाले. स च तैजसनामकर्मपुद्गलपरिशातहेतुः. आहारक- कहेवामां आवे छे. जेम कोइ एक प्रमत्त मुनि होय, तेनुं शरीर जीण. समुद्धातगतस्तु आहारकशरीरनामकर्मपुद्गलान् परिशातयतीति. केवलिसमु. प्राय थयु होय. अने ते एवं इच्छे के मारे मारुं शरीर सुंदर, पुष्ट अने एक द्वातगतः केवली सदसवद्यादिकर्मपुद्गलपरिशातं करोति. xxx नैरयिकाणाम् देव सरखं बनावq छे तो ते, पोताना प्रदेशोने बहार एक दंडना आकारमा आद्याश्चलारो वेदनादिसमुद्धाताः.xx असुरकुमारादीनां सर्वेषामपि देवानां प्रसरावे छे. ते दंडनी पहोळाइ अने जाडाइ तो पोताना शरीर जेटली ज (आद्याः) पञ्च समुद्घाताः.xx वायुकायवर्जएकेन्द्रिय-विकलेन्द्रियाणाम् थवा दे छे. पण तेनी लंबाइ संख्येय योजन जेटली करे छे. तेम करीने भाद्यास्त्रयः समुद्घाताः.xx वायुकायिकानां पूर्वे त्रयो वैक्रियसमुद्घात- ते, एक अंतर्मुहूर्त सुधी टके छ भने तेटला वखतमां वैक्रियशरीर नामसहिताश्चत्वारः. xx पञ्चेन्द्रियतिर्यग्योनिकानाम् (आद्याः) पञ्च. xx कर्मनां स्थूल पुदलोने (जेने लइने शरीरनुं सौंदर्य हीj थयुं छे) पोता मनुष्याणां तु (आद्याः) षडपि. xx (श्रीमलयगिरिसूरि, प्रज्ञापना, पृ०७९३ उपरथी खेरवी नाखे छे अने वैक्रियशरीर नाम कर्मनां बीजां नवां तथा ७९४-८२६. क० आ०):-अनु० सूक्ष्म पुद्गलोने (जेने लइने शरीरने धारे तेवू करी शकाय छे) ले छे. आ क्रियाने जैन पंडितोए 'वैक्रियसमुद्घात'नुं नाम दीधुं छे. तपस्विओने तपस्या करता जेम अनेक विभूतिओ मळे छे तेमांनी एक 'तेजोलेश्या' नामनी पण विभूति छे, जे तेजोलेश्याना प्रभावे अनेक गाम के अनेक देशोने तपस्वी सळगावी मूके छे. ज्यारे तेजोलेश्यानो विनिर्गम थाय छे त्यारे तैजससमुद्घात थाय छे अने ते समुद्घातथी तैजस नामकर्मनां पुनलो आत्माथी छुटां पडी विखराइ जाय छे. ए प्रमाणे आहारकसमुद्घात विषे पण समजवु अर्थात् जैनशास्त्रकारोए पांच प्रकारना शरीरो कहां छे. ( जूओ तत्त्वार्थसूत्र, अ० २, सू० ३७ थी ३९) तेमां एक 'आहारक' नाम, पण शरीर छे. ते शरीर सर्व जीवोने नथी होतुं पण मनुष्योने अने तेमां पण चौदपूर्वना जाणनारने ज ते आहारकशरीर होय छे. ते चौदपूर्वी आहारकसमुद्घात करे छे अने ते द्वारा पोताना आत्मा उपर रहेला आहारक शरीर नामकर्मनां पुदलोने विखेरी नाखे छे. हवे एक छेलो केवळिसमुद्घात छे. अने तेनुं स्पष्टीकरण आ छ:-जेने केवळज्ञान होय ते ज केवळिसमुद्धात करी शके छे. मात्र आ एक ज समुद्घातनो वखत आठ समय जेटलो छे अने एटला वखतमा केवळी जीव, केवळिसमुद्घात द्वारा पोता उपर रहेला आयुष्य सिवायनां त्रण अघाती कर्मनां पुतलोने खेरवी नाखे छे. ए प्रमाणे साते समुदवात संबंधी संक्षिप्त विवेचन यही जणान्यु छे. विशेष जाणवानी इच्छावाळा महाशयोए उपर कयुं ते प्रज्ञापनासूत्रनुं समुद्घात पद जोQ तथा स्थानांगसूत्रमा चोथु स्थान (क. आ. पृ० ३४१) अने सातमु स्थान (क. आ० पृ. ४६८) मूळ अने टीका साये गवेषवं. 'समुद्घात' शन्दनो अर्थ टोकाना अनुवादमा विवेचायो छे माटे तेने अहीं फरीथी लख्यो नथी. एटलं जणाववार्नु छ के, केटला समुद्घात कोने होय? ते आ छे:-सात समुद्घातमांना पहेला चार, नैरयिकोने होय छे. असुरकुमार वगेरे देवोने पहेला पांच समुद्घात होय छे. वायुकाय-पवनना जीव-सिवाय बीजा एकेंद्रिय अने विकलेंद्रिय (बे इंद्रिय वगेरे) जीवोने पहेला त्रण समुद्घात होय छे. वायुकायने पहेला चार समुद्घात होय छे. पंचेंद्रिय तिर्यचोने पहेला पांच समुद्घात होय छे वखत आठधात हे. अनेने के द्वारा पा ए उपर कार्यु ते प्रशमटासा साये गवेषवं. 'समृदयात ते आ के . Page #284 -------------------------------------------------------------------------- ________________ २६४ श्रीरायचन्द्र-जिनागमसंग्रह शतक २.-उद्देशक २. प्रशापना सूत्र. समुद्घातर्नु फळ. छाद्मस्थिकसमुद्धातो केटला कया छे'] ए हकीकत अहीं जाणवानी नथी, माटे ज मूळ सूत्रमा तेने निषेधी छे. ['समुग्धायपर्य'ति प्रज्ञापना सनमा समुद्घात संबंधी विवेचनवाळु 'समुद्घातपद' नामर्नु छत्रीशमुं पद छे. ते आ रीते छे:-'हे भगवन् ! समुद्घातो केटला कह्या छे ? हे गौतम! समुद्घातो सात कसा छे. ते आ रीतेः-वेदनासमुद्घात, कषायसमुद्धात,' इत्यादि. आ स्थळे संग्रहगाथा छः वेदना, कषाय, मरण, वैक्रिय, तैजस, आहारक अने केवलिसमुद्धात (ए सात समुद्घात छे ) अने ए साते, जीव अने मनुष्योमा होय छे." नारक वगेरेमा तो जे घटे ते होय छे. वेदनासमुद घातवाळो जीव वेदनीयकर्मनां पुद्गलोनो नाश करे छे, कषायसमुद्घातवाळो जीव कषायनां पुद्गलोनो नाश करे छे, मारणांतिक समुद्धातवाळो जीव आयुष्यकर्मनां पुद्गलोनो नाश करे छे, वैक्रियसमुद्घातवाळो जीव पोताना प्रदेशोने शरीरथी बहार काढी तेनो, एक मोटो संख्येय योजन लांबो दंड बनावे छे, ते दंडनी पहोळाइ अने जाडाइ तो पोताना (दंड बनावनारना ) शरीर जेटली होय छे. ते दंड कर्या पछी, आगळनां बांधेला अने जाडां वैक्रियशरीरनामकर्मनां पुद्गलोनो नाश करे छे ( नाश कर्या पछी) जेवां जोइए तेवां सूक्ष्म वैक्रियशरीरनामकर्मनां पुद्गलोने ले छे. कर्तुं छे के, जीव वैक्रियसमुद्घात करे छे, पछी संख्येय योजन लांबो दंड बनावे छे, त्यारबाद जाडां पुद्गलोने विखेरी नाखे छे अने जेवां जोइए तेवां सूक्ष्म पुद्गलो ले छे" ए प्रमाणे तैजससमुद्घात अने आहारकसमुद्घात विषे पण जाणवू. केवळिसमुद्घातवाळो केवळज्ञानी जीव वेदनीयकर्म वगेरे चार अघाती कर्मनां पुद्गलोनो नाश करे छे. ए बधा य समुद्घातोमा शरीरथी बहार आत्माना प्रदेशो नीकळे छे. केवळिसमुद्घात सिवायना ए छ समुद्धातनो काळ अंतर्मुहर्त जेटलो छे अने केवळिसमुद्धातनो काळ मात्र आठ समयनो छे. एक इंद्रियवाळा, बे इंद्रियवाळा, त्रण इंद्रियवाळा अने चार इंद्रियवाळा जीवोने शरुआतना त्रण समुद्धात, पवन अने नारकिओने चार समुद्धात, देव तथा पंचेंद्रिय तिर्यंचोने पांच समुद्धात अने मनुष्योने साते समुद्धातो संभवे छे. अने छद्मस्थ मनुष्योने तो पहेला छ समुद्घात होय छे तथा छेल्लो-सातमो-समुद्घात केवळज्ञानिने होय छे. (श्रीमलयगिरिसूरि, प्रज्ञापना, पृ-७९३-७९४-८२६. क. आ.) वळी 'कयो समुद्घात कोने होय ?' 'कयो समुद्घात केटला वखत सुधी टके ?' 'कयो समुद्घात कया कर्मने लीधे थाय ?' अने कया समुद्घातर्नु कयुं फळ छे ?' ए हकीकतने जणाववा माटे नीचे 'समुद्घातयंत्र' नामनो एक कोठो आप्यो छे तेनाथी उपरनी जिज्ञासाओ शांत थइ जशे माटे ते वात आ टिप्पणमा लखी नथीः-अनु. समुद्धातयंत्र. समुद्घातकाळ, कया समुद्घातो कोने! समुद्घात. कोने होय! केटलो समय? कया कर्मथी? परिणाम. सर्व छद्मस्थ जीवने. वेदनासमुद्धात. अंतर्मुहूर्त. अशाता वेदनीय कर्मना अणुओनो अशाता वेदनीय कर्मथी. नाश. कषायसमुद्धात. कषाय नामना चारित्र मोहनीय कर्मधी. कषाय कर्मना अणुओनो नाश. मरणसमुद्धात. आयुष्य कर्मथी. आयुष्य कर्मना अणुओनो नाश. | वैक्रियसमुद्धात. नैरयिकोने,व्यंतरोने, ज्योतिष्कोने, वैमानिकोने, पंचेंद्रिय तिर्यचोने, पवनने अने छद्मस्थ मनुष्योने. वैक्रियशरीर नामकर्मथी. | वैक्रिय शरीर नामकर्मना जूना पुद्गलोनो नाश अने तेनां नवां पुद्गलोनू प्रहण. / तैजससमुद्धात. व्यंतरोने, ज्योतिष्कोने, वैमानिकोने, पंचेंद्रिय तिर्यंचोने अने छद्मस्थ मनुष्योने. | तैजसशरीर नामकर्मथी. तैजसशरीर नामकर्मनां पुद्गलोनो नाश. | आहारकसमुद्धात. ___ मनुष्यने-चतुर्दशपूर्वधरने. आहारकशरीर नामकर्मथी. आहारकशरीर नामकर्मनां पुद्गलोनो नाश. केवलिसमुद्धात. मनुष्यने-केवळज्ञानवाळाने. आठ समय, आयुष्य सिवायनां त्रण | आयुष्य सिवायना प्रण अघाती अघाती कर्मथी. कर्मपुद्गलोनो नाश. बेडारूपः समुद्रेऽखिलजलचरिते क्षारभारे भवेऽस्मिन् , दायी यः सद्गुणानां परकृतिकरणाद्वैतजीवी तपखी। अस्माकं वीरवीरोऽनुगतनरवरो वाहको दान्ति-शान्त्योर्, दद्यात् श्रीवीरदेवः सकलशिववरं मारहा चाप्तमुख्यः ॥ १॥ . Page #285 -------------------------------------------------------------------------- ________________ शतक २.-उद्देशक ३. पृथिवीओ केटली छे -सात.-रसप्रभा.-शर्कराप्रभा.-वालुकाप्रभा.-पंकप्रभा.-धूमप्रभा.-तमप्रभा.-तमतमाप्रभा.-सर्व जीवो नरकर्मा, पूर्व अनेकवार उत्पन्न धया छे!-हा.-जीवाभिगमसूत्रनो बीजो उद्देशक. २१. प्र०—केइ णं भंते ! पुढवीओ पण्णत्ताओ ! . २१. प्र०-हे भगवन् ! पृथिवीओ केटली कही छे ! २१. उ०-जीवाभिगमे नेरइयाणं जो बितिओ उद्देसो सो २१. उ०—हे गौतम! जीवाभिगम सूत्रमा कहेलो, नैरयिकोनो णेयव्वो. पुढवी ओगाहित्ता निरया संठाणमेव बाहलं, जाव०-. बीजो उद्देशक जाणवो. ते उद्देशकमां पृथिवीओ संबंधी हकीकत छे, तथा नारको संबंधी, तेओनां संस्थान (शरीरना घाट ) संबंधी, नरक पृथिवीनी जाडाइ संबंधी अने यावत्-बीजी पण हकीकतो छे. २२.प्र०-किं सव्वपाणा उववन्नपुवा ? २२. प्र०-हे भगवन् ! शुं सर्व जीवो उपपन्नपूर्व छे अर्थात् शुं बधा जीवो रत्नप्रभा पृथिवीना त्रीश लाख नरकोमा आवी गएला छे! २२. 30-हंता, गोयमा! असई, अदुवा अणंतक्खुत्तो.. २२. उ०-हे गौतम! हा, अनेकवार अथवा अनंतवार बधा: पुढवी-उद्देसो. जीवो रत्नप्रभा पृथिवीना त्रीश लाख नरकोमा आवी गया छे. यावत्-पृथिवी उद्देशो कहेवो.. भगवंतसुहम्मसामिपणीए सिरीभगवईसुत्ते बीए सये तइओ उद्देसो सम्मतो. १. अथ तृतीय आरभ्यते, अस्य चाऽयम् अभिसंबन्धः-'द्वितीयोदेशके समुद्घाताः प्ररूपिताः, तेषु च मारणान्तिकसमुद्घातः, तेन च समवहताः केचित् पृथिवीषु उत्पद्यन्ते' इति इह पृथिव्यः प्रतिपाद्यन्ते इत्येवंसंबन्धस्य अस्येदम् आदिसूत्रम्- 'कइ णं भंते ! पुढवीओ पण्णत्ताओ' इत्यादि. इह च जीवाऽभिगमे नारकद्वितीयोदेशके अर्थसंग्रहगाथा:-"पुढेवी ओगाहित्ता निरया संठाणमेव बाहल्लं, विक्खंभ परिक्खेवो वण्णो गंधो य फासो य." सूत्रपुस्तकेषु च पूर्वार्धमेव लिखितम् , शेषाणां विवक्षितार्थानां यावच्छब्देन सूचितत्वाद् इति. तत्र • 'पुढवि' पृथिव्यो वाच्याः, ताश्च एवम्:-"केइ णं भंते ! पुढवीओ पण्णत्ताओ ? गोयमा! सत्त, तं जहा:-रयणप्पभा" इत्यादि. 'ओगाहित्ता निरयत्ति पृथिवीम् अवगाह्य कियहरे नारकाः? इति वाच्यम्, तत्र, अस्यां रत्नप्रभायाम्-अशीतिसहस्रोत्तरयोजनलक्षबाहल्यायाम् उपर्येकं योजनसहस्रम् अवगाह्य, अधोऽपि एक वर्जयित्वा, त्रिंशन्नरकलक्षाणि भवन्ति, एवं शर्कराप्रभादिषु यथायोगं वक्तव्यम्. १. मूलच्छायाः-कति भगवन् । पृथिव्यः प्रज्ञप्ताः? जीवाभिगमे नैरयिकाणां यो द्वितीय उद्देशकः स ज्ञातव्यः. पृथिवीरवगाह्य निरयाः संस्थानम् एव बाहल्यम्, यावत्-. किं सर्वप्राणा उत्पन्नपूर्वाः ? हन्त, गौतम ! असकृद् अथवा अनन्तकृत्वः. पृथव्युद्देशकः-अनु. १.प्र.छाया:-पृथिवीरवगाह निरयाः संस्थानमेव वाहल्यम् , विष्कम्भ-परिक्षपौ वर्णो गन्धश्च स्पर्शश्च. २. कति भगवन् ! पृथिव्यः प्रज्ञप्ताः ? गौतम ! सप्त, तद्यथाः-रत्नप्रभाः-अनु० ३४ भ० सू० Page #286 -------------------------------------------------------------------------- ________________ २६६ श्रीरायचन्द्र-जिनागमसंग्रह-~ शतक २.-उद्देशक ३. संठाणमेव' ति नारकसंस्थानं वाच्यम् , तत्र, ये आवलिकोपविष्टास्ते वृत्ताः, व्यस्राः, चतुरस्राश्च, इतरे तु नानासंस्थानाः. 'बाहल्ली ति नरकाणां बाहल्यं वाच्यम् , तच्च त्रीणि योजनसहस्राणि, कथम् ? अध एकम् , मध्ये शुषिरम् एकम् , उपरि च संकोच एकम् इति. 'विक्खंभ-परिक्खेवो' ति एतौ वाच्यौ, तत्र, संख्यातविस्तृतानां संख्यातयोजन आयामः, विष्कम्भः, परिक्षेपश्च. इतरेषां तु अन्यथा इति. तथा वर्णादयो वाच्याः, ते च अत्यन्तमनिष्टाः, इत्यादि बहु वक्तव्यं यावद् अयमुद्देशकान्तः. यदुत 'कि सव्वपाणा' इत्यादि. अस्य च एवं प्रयोगः-अस्यां रत्नप्रभायां त्रिंशन्नरकलक्षेषु किं सर्वे प्राणादय उत्पन्नपूर्वाः ? अत्रोत्तरम्-'असई ति असकृद् अनेकशः, इदं च वेलादयादावपि स्यात् , अतोऽत्यन्तबाहुल्यप्रतिपादनायाऽऽह,-'अदुव' ति अथवा 'अणंतक्खुत्तो' त्ति अनन्तकृत्वोऽनन्तवारान् . भगवरसुधर्मस्वामिप्रणीते श्रीभगवतीसूत्रे द्वितीयशते तृतीय उद्देशके श्रीअभयदेवसूरिविरचितं विवरणं समाप्तम्. १. हवे त्रीजा उद्देशकनी शरुआत थाय छे अने बीजा तथा त्रीजा उद्देशकनो संबंध आ प्रमाणे छ:-'बीजा उद्देशकमां समुद्रात संबंधी हकीकत कही छे अने तेमां मारणांतिक समुद्धात विषे पण जणाव्युं छे. तो ते मारणांतिक समुद्धात द्वारा समवहत थएला केटलाक जीवो पृथिवीओमा उत्पन्न थाय छे माटे ते पृथिवीओ संबंधी हकीकत आ उद्देशकमां कहेवी ए प्रसंगोपात्त छे' ए रीते बीजा अने त्रीजा उद्देशकनो संबंध छे. आ त्रीजा जीवामिगम सूत्र. उद्देशकनुं प्रथम सूत्र आ छे:-['कइ णं भंते ! पुढवीओ पण्णत्ताओ' इत्यादि.] जीवाभिगमसूत्रमा आवेला नारक संबंधी बीजा उद्देशकनी अर्थसंग्रहगाथा अहीं जणावी छे. ते आ छे:- ["पुढवी ओगाहित्ता निरया संठाणमेव बाहलं, विखंभ-परिक्खेवो वण्णो गंधो य फासो य."] सूत्रपुस्तकोमा अडधी गाथा (पूर्वार्ध) जलखी छे, कारण के बाकीना इष्ट अर्थों ' यावत् ' शब्दथी सूचव्या छे. ते गाथानो अर्थ आ छे:-'पृथिवी' एटले पृथिवीओ कहेवी. ते आ रीतेः-'हे भगवन् । पृथिवीओ केटली कही छे ? हे गौतम ! पृथिवीओ सात कही छे. ते आ प्रमाणेः-रत्नप्रभा' इत्यादि. [ओगाहित्ता प्रथिवीमो. निरयत्ति ] 'पृथिवीथी आगळ केटले दूर जता नारको रहे छे' ए वात कहेवी. ते आ रीतेः-एक लाख अने एंशी हजार योजन जाडी रत्नप्रमा नारको क्या ! पृथिवीमां नीचेना हजार योजन छोडी दइए त्यारे त्रीश लाख नरको आवे छे तथा उपर एक हजार योजन आगळ जइए त्यारे त्रीश लाख नरको आवे छे अर्थात् रत्नप्रभा पृथिवीनी उपर अने नीचेना एक हजार योजन जेटला भागमां नरको नथी. ए प्रमाणे शर्कराप्रभा नारकोनो घाट वगेरे पृथिवीभोमां जेम घटे तेम जाणवू. [ 'संठाणमेव 'त्ति ] नारकिओना शरीरनो घाट कहेवो. जे नारकिओ आवलिकामां आवेला छे तेओनो घाट गोळ, त्रण खुणिओ अने चार खुणिओ छे तथा ते सिवायना बीजा नारकिओनो घाट अनेक प्रकारनो छे. ['बाहलं' ति] नरकोनी जाडाइ बाल्य कहवी. ते आ छे:-त्रण हजार योजन नरकपृथिवी जाडी छे. ते केवी रीते? तो कहे छे के, नीचे एक हजार योजन, वचमा एक हजार योजन विकम-परिक्षेप. शुषिर अने उपर एक हजार योजन संकुचित छे. [ 'विक्खंभ-परिक्खेवो' त्ति ] विष्कंभ अने परिक्षेप, ए बन्ने कहेवा. जे पृथिवीओ संख्याता विस्तारवाळी छे तेनी लंबाइ, पहोळाइ अने घेरावो संख्यात योजन छे अने ते सिवायनी-बीजी-पृथिवीओनी लंबाइ वगेरे तेथी जूदी रीते छे. तथा सर्व प्राणों पूर्व नर- 'वर्ण' वगेरे नारकिमां कहेवा. ते वर्ण वगेरे धणा ज खराब होय छे. इत्यादि आ उद्देशकना छेडा सुधी घणुं कहेवा छे. [ 'किं सव्वपाणा' इत्यादि.] 'कमा गया। आ सूत्रनो प्रयोग आ रीते छ:-शुं सर्व जीवो, आ रत्नप्रभा पृथिवीना त्रीश लाख नरकोमा पूर्वे आवी गएला छे? अहीं उत्तर आ छे: [असई 'ति] अनेकवार, बे, त्रणवारने पण अनेकवार' कहेवाय माटे अहीं अत्यंत बाहुल्य जणाववा माटे कहे छे के, [ 'अदुव 'त्ति] अथवा ['अणंतक्खुत्तो'त्ति] अनंतवार अर्थात् जीवो अनंतवार नारकिमा आवी गएला छे. १.जैनोना जुनामां जुना ग्रंथो अंग' या 'उपांग' तरीके ओळखाय छे. आ 'जीवाभिगम' नामर्नु सूत्र पण एक 'उपांग' छे. जे ठेकाणे जे पदार्थं प्रधानपणुं राखतो होय ते ठेकाणे ते पदार्थ, लोकरूढिए 'अंग' तरीके ओळखाय छे अने ते पदार्थना संबंधी बीजा पदार्थोने उपांग-अंगना सहायकगणवामां आवे छे. जैनोना मुख्य बार शास्त्रो छे. ते 'अंग' कहेवाय छे अने तेने लगता बीजा केटलाक ग्रंथो 'उपांग' तरीके ओळखाय छे. 'स्थानांग' सूत्र नामर्नु एक शास्त्र छे, जे, बार अंगोमांनुं त्रीजं अंग छे. (जूओ पृ०९ अने ११ मांगें स्थानांग उपरतुं टिप्पण) ते अंगर्नु आ 'जीवाभिगम' नामर्नु उपांग छे. आ 'जीवाभिगम' नामर्नु उपांग कोइ एक अमुक व्यक्तिए ज रच्यु एम नथी, पण अनेक स्थविरोए मळीने तेनी संकलना करी होय तेम तेना मूळपाठ उपरथी स्पष्ट जणाय छे:__" इह खलु जिणमय, जिणाणुमयं, जिणाणुलोमं, जिणप्पणीतं, जिणप- "आ संसारमा जे पदार्थ जिने मानेल छे, तेने-जिनने-अनुमत छे, तेने रूविअं, जिणक्खायं, जिणाणुचिण्णं. जिणपण्णतं, जिणदेसिअं, जिणप्पसत्थं अनुकूळ छे, तेणे जेनुं प्रणयन कर्यु छे, प्ररूपण कर्यु छ, कथन कर्यु छे, अणुचिंतिम तं सद्दहमाणा, तं पत्तियमाणा, तं तं रोएमाणा थेरा भगवंतो जेने तेणे अनुचर्यो छे, जणाव्यो छे, उपदेश्यो छे अने प्रशस्त गण्यो छे तेने ..नीवाजीवाभिगम णामज्झयणं पण्णवइंसु"-(श्रीजीवाभिगमसूत्र, क. आ. बुद्धिपूर्वक विचारीने तेमां श्रद्धा करता, प्रीति करता अने रुचि करता स्थविर (वृद्ध साधु) भगवंतोए “जीवाजीवाभिगम नामनुं अध्ययन प्रसप्यु छे-जणाव्युं छे"-(श्रीजीवाभिगमसूत्र, क• भा० पृ०५.) आ पाठ उपरथी एम पण जणाय छे के, आनुं नाम तो 'जीवाजीवाभिगम अध्ययन' छे. पण ते नामने टुंकुं करीने तेने 'जीवाभिगम' ए नामथी ओळखवामां आवे छे. अने 'अध्ययन' ने बदले 'सूत्र' शब्द प्रयोजाय छे. वळी ए टुंकुं नाम पण काइ अर्वाचीन नथी, कारण के ए टुंका नामनो उल्लेख श्रीभगवतीजी जेवा प्राचीन ग्रंथमा पण छे. ए 'जीवाभिगम' सूत्रमा जीव अने अजीव विषे तथा तेने लगती बीजी अनेक बाबतो उपर विवेचन छे. तेमां अनेक रीतिए जीवना बे प्रकार, प्रण प्रकार, चार प्रकार, पांच प्रकार, छ प्रकार, सात प्रकार, आठ प्रकार, नव प्रकार अने दश प्रकार युक्तिपूर्वक वर्णव्या छे. उपर जे जीवाभिगमसूत्रना नारक संबंधी बीजा उद्देशकनी साक्षी आपी छे ते बीजो उद्देशक, चार प्रकारना जीवोनुं प्ररूपण करता, नारकिओना प्ररूपण प्रसंगे जणान्यो छे भने ते बीजो उद्देशक (पृ. २४५ थी ३०९ सुधी क. आ.) मा छे तथा उपर जे संग्रह गाथा भापी छे ते,ते उद्देशकमां (पृ. ३०८ मां) छे:--अनु० बेटारूपः समुद्रेऽखिलजलचरिते क्षारभारे भवेऽस्मिन् , दायी यः सद्गुणानां परकृतिकरणाद्वैतजीवी तपखी। अस्माकं वीरवीरोऽनुगतनरवरो वाहको दान्ति-शान्त्यो, दद्यात् श्रीवीरदेवः सकलशिववर मारहा चाप्तमुख्यः ॥ १॥ Jain Education international Page #287 -------------------------------------------------------------------------- ________________ शतक २.-उद्देशक ४. इंद्रियो केटली छ ?-पांच.-स्पर्शइंद्रिय.-रसइंद्रिय.-घाणइंद्रियः-नेत्रइंद्रिय.-कर्णइंद्रिय.-पशापना सूत्रनो इंद्रियसंबंधी प्रथम उद्देशक.-दियोना भेदो.. इंद्रियोनो भाकार.-द्रियोनी जाडाइ-इंद्रियोनो विषय वगेरे. - २३.५०-कणं भंते । इंदिया पन्नत्ता ? २३. प्र.----हे भगवन् ! केटली इंद्रियो कही छे! २३. उ०-गोयमा ! पंच इंदिया पण्णत्ता, तं जहाः-पढ- २३. उ०-हे गौतम ! पांच इंद्रियो कही छे. ते आ प्रमाणे:मिल्लो इंदियउद्देसओ नेयव्वो, संठाणं, बाहलं, पोहत्त, जाव-अलोगो. स्पर्श (चामडी) वगेरे. अहीं प्रज्ञापना सूत्रमा कहेलो इंद्रिय संबंधी इंदियउद्देसो. उद्देशक कहेवो. तथा तेमां कह्या प्रमाणे इंद्रियोनो घाट, जाडाइ अने पहोळाइ पण कहेवी. तथा यावत्-अलोक सुधीना विवेचनवाळो आखो इंद्रियउद्देशक कहेवो. भगवंतसुहम्मसामिपणीए सिरीभगवईसुत्ते बीए सये चउत्थो उद्देसो सम्मत्तो. १. तृतीयोदेशके नारका उक्ताः, ते च पञ्चेन्द्रियाः, इति इन्द्रियप्ररूपणाय आह चतुर्थोदेशकः. तस्य च आदिसूत्रम्-'कइ ण' इत्यादि. 'पढामिल्लो इंदियउद्देसओ नेयव्योति प्रज्ञापनायामिन्द्रियपदाभिधानस्य पञ्चदशपदस्य प्रथम उद्देशकोऽत्र नेतव्योऽध्येतव्यः. तत्र च द्वारगाथा"संठीणं बाहलं पोहत्तं कइपएस ओगाढे, अप्पाबहु पुट्ठ-पविट्ठ विसय अणगार आहारे". इह च सूत्रपुस्तकेषु द्वारत्रयमेव लिखितम् शेषास्तु तदर्था 'यावत्' शब्देन सूचिताः. तत्र संस्थानं श्रोत्रादीन्द्रियाणां वाच्यम् , तच्चेदम्-श्रोत्रेन्द्रियं कदम्बपुष्पसंस्थितम्. चक्षुरिन्द्रियं मसूरक-चन्द्रसंस्थितम्-मसूरकमासनविशेषः, चन्द्रः शशी, अथवा मसूरचन्द्रो धान्यविशेषदलम् . घाणेन्द्रियम् अतिमुक्तकचन्द्रकसंस्थितम्अतिमुक्तकचन्द्रकः पुष्पविशेषदलम् . रसनेन्द्रियं क्षुरप्रसंस्थितम् . स्पर्शनेन्द्रियं नानाकारम् . 'बाहल्लं'ति इन्द्रियाणां बाहल्यं वाच्यम् , तच्चेदम्सर्वाणि, अङ्गुलासंख्येयभागबाहल्यानि. 'पोहत्तंति पृथुत्वम् , तच्चेदम्-श्रोत्र-चक्षु-र्घाणानामङ्गुलासंख्येयभागः, जिह्वेन्द्रियस्य अङ्गुलपृथक्त्वम् , स्पर्शनेन्द्रियस्य च शरीरमानम् . 'कइपएस' त्ति अनन्तप्रदेशनिष्पन्नानि पश्चापि. 'ओगाढे' त्ति असंख्येयप्रदेशावगाढानि. 'अप्पाबहु' त्ति सर्वस्तोकं चक्षुरवगाहतः, ततः श्रोत्र-प्राणेन्द्रिये क्रमेण संख्यातगुणे, ततो रसनेन्द्रियम् असंख्येयगुणम् , ततः स्पर्शनं संख्येयगुणम् इत्यादि. 'पुट्ठ-पविट्ठ' ति श्रोत्रादीनि चक्षुरहितानि स्पृष्टमर्थम् , प्रविष्टं च गृह्णन्ति.. 'विसय' त्ति सर्वेषां जघन्यतोऽङ्गुलस्यासंख्येयभागो विषयः, उत्कर्षतस्तु श्रोत्रस्य द्वादश योजनानि, चक्षुषः सातिरेकं लक्षम् , शेषाणां नव योजनानीति. 'अणगारे' त्ति अनगारस्य समुद्घातगतस्य ये निर्जरापुद्गलाः, तान् न छद्मस्थो मनुष्यः पश्यतीति. 'आहारे'त्ति निर्जरापुद्गलान् नारकादयो न जानन्ति, न पश्यन्ति, आहारयन्ति चेति. एवमादि बहु वाच्यम् . अथ किमन्तोऽयमुद्देशकः ! इत्याह-यावद् अलोकः-अलोकसूत्रान्तः, तच्चेदम्- "अलोगे णं भन्ते ! किणा १. मूलच्छायाः-कति भगवन् ! इन्द्रियाणि प्रज्ञप्तानि ? गौतम ! पञ्च इन्द्रियाणि प्रज्ञप्तानि. तद्यथा:-प्राथमिक इन्द्रियोद्देशको ज्ञातव्यः. संस्थान बाहल्यं पृथुत्वं यावत्-अलोकः इन्द्रियोद्देशकः. ...१. प्र. छायाः-संस्थानं पाहल्यं पृथुत्वं कतिप्रदेशमवगाढम् , अल्पबहु स्पृष्ट-प्रविष्टं विषयः अनगार आहारः. २. अलोको भगवन् । केन स्पृष्टः, कतिभिवों कायैः स्पृष्टः ? गौतम | नो धर्मास्तिकायेन स्पृष्टः, यावत्-नो आकाशास्तिकायेन स्पृष्टः, आकाशास्तिकायस्य देशेन स्पृष्टः, आकाशास्तिकायस्य प्रदेशैः स्पृष्टः, नो पृथिवीकायेन स्पृष्टः, यावर-नो अद्धासमयेन स्पृष्टः, एकोऽजीवद्रव्यदेशः, अगुरुलघुकैरनन्तः, अगुरुलधुकगुणैः संयुक्तः साकाशोऽनन्तभागोनः-अनु. Page #288 -------------------------------------------------------------------------- ________________ इंद्रिय. प्रज्ञापना. २६८ श्रारायचन्द्र-जिनाममसग्रह शतक २. - उद्देशक ४. - 3 फुडे, सहि या काहिं फुठे ? गोवमा ! नो धम्मत्थिफाएणं फुढे जाव नो जागासत्मिकारणं पुढे; आकासात्विकायरस देसेणं कुठे, आगासत्थिकायस्स पएसेहिं फुडे, नो पुढविकायेणं फुडे, जाव - नो अद्घासमएणं फुडे, एगे अजीवदव्वदेसे, अगुरुलहुएहिं अणन्तेहिं, अगुरुलहुयगुणेहिं संजुत्ते सव्वागासे अणंतभागूणे" त्ति नाऽलोको धर्मास्तिकायादिना, पृथिव्यादिकायैः, समयेन च स्पृष्टः - व्याप्तः, सेप तत्राऽसात्, आकाशास्तिकाय देशादिभिश्व स्पृष्ठः तेषां रात्र सरत्वात्, एकवासी अजीवद्रव्यदेशः, आकाशद्रव्यदेशत्वात् तस्य इति. भगवाधर्मस्वामिप्रगीते श्रीभगवतीसुत्रे द्वितीयशते चतुर्थ उद्देश श्रीमभयदेवसूरिभिर्त विवरण समाप्तम् १. त्रीजा उद्देशकमां नारको संबंधी हकीकत कही छे. ते नारकोने पांचे इंद्रियो होय छे माटे हवे 'इंद्रियो संबंधी विवेचन करवुं ते क्रमप्राप्त छे. तो ते विवेचन करवा सारु आ पोथा उद्देशकानी शरुआत चाय के अने तेनुं पेतुं सूत्र या छे:- ['फइ ' इत्यादि.] [ 'पढमिलो इंदिवउदेसओ नेवव्यो' [क] प्रेज्ञापना सुत्रमां आवेल, पन्नरमा इंद्रियपदनो प्रथम उद्देशक अहीं कहेवो. तेमां द्वारगाथा छे:-[ "संठाणं बाहलं पोहत्तं कइपएस ओगाढे, अप्पाबहु पु १. जैन ऋषिओए इंद्रियोना भेदो आ प्रमाणे जणाव्या छेः --- निर्वृति-उपर इमेन्द्रियम् उपयोगी भावेन्द्रियम् रात्र निर्वृत्तिः आकारः, सा च बाह्या अभ्यन्तरा च तत्र बाह्या अनेकप्रकारा. " अभ्यन्तरा पुनः क्रमेण श्रोत्रादीनां कदम्बपुष्प - धान्यमसूर - अतिमुक्तकपचमानाकारस्थाना उपकरचीन्दि विषयग्रहणे समर्थम् छेयच्छेदने समस्यैव धारा पस्मिन् उपड़ते निसद्भावेऽपि विषयं न गृह्णाति (इन्द्रियम् ) इति लब्धीन्द्रियं यस्तदावरणक्षयोपशमः उपयोगेन्द्रियं यः स्वविषये व्यापारः इति - ( श्रीस्थानाशे पश्चमे स्थाने पृ० ३९०, ० ० ): अनु इंद्रियहेतुक ज्ञानने रोकना कर्मोंनो व अने उपथम ते अर्थात् ते उपयोगइंद्रिय. - श्रीस्थानांगसूत्र, पांचम स्थान, ( पृ० ३९०, क० आ० ) इब्बइंडिय निबिहारमो अने अंदरनो घाट. ) (इन्द्र एटले जाते इंद्रिय) ते इंडियन मुख्य भेद छे:- एक द्रव्यइंद्रिय अने बीजुं भाव इंद्रिय. तेमां द्रव्य इंद्रियना बे भेद छेः-निर्वृत्ति अने उपकरण निर्वृत्ति एटले आकार. ते आकार पण बे जातनो छ:- एक अंदरनो अने बीजो बहारनो. तेमां अंदरना आकारनुं विवेचन 'इंद्रिययंत्र' सामना कोटामा आयुं छे. अने बहारो आकार अनेक प्रकारनो छे, जैसे, कोइ एक कापवानी वस्तुने कापवामां तरवारनी धार समर्थ छे तेमजे इंद्रिय संबंधी अणुओ विषयने प्रहण करवामां समर्थ छे ते उपकरण इंद्रिय कान उपकरण इंदिय न होय तो निदिय नकामी ज वनी शक्ति से उदय अने ते शक्तिनो पोत पोताना विषय उपयोग, इंद्रिय. उपकरण-पदार्थ ओळखवामां साधनरूप अणुओ.) " X x विशेषत इन्द्रियपरिणाम निरूपणार्थमिदम् आरभ्यते-अत्र च द्वौ उद्देशक रात्र प्रयमो के ये अर्याधिकाराः, तत्माकम् इदं गाथाद्वयम् - xxx प्रथमम् इन्द्रियाणां संस्थानं वक्तव्यम्. संस्थानं नाम आकारवि शेषः ततो वाह नाम बहुलता पिण्डावा दनन्तरं पृथुत्वं वक्तव्यम्, पृथुत्वं विस्तारः तदनन्तरम् x x x कतिप्रदेशम्-इन्द्रियम् ? इति वक्तव्यम्. ततः x x x कतिप्रदेशावगाढम् - इन्द्रियम् इति वाच्यम्, तदनन्तरम् अवगाहनादिविषयं कर्कादिचाप बहुत्वम्. ततः × × × स्पृष्टास्पृष्टविषयं सूत्रं वक्तव्यम् तदनन्तरम् xxx प्रविशत्रभिनिपयचिन्ताविषयम् ततो विषयपरिमाणम् x x तदनन्तरम् आदर्शविषयम् +++ (श्रीपरि नासूर १० ४१९, क० आ० ) ? भाईदिय लब्धि - ( जाणवानी शक्ति. ) २. श्रीपासून (० ० ० १९४५१) आईदिवपद पनरनुं छे. रोगां इंदियो पिये समिर विवेचन ि निशास्त्र यो विवेचन करतां पांजे उपोद्यात आप्यो छे से आ ज - विशेष प्रकारे इंद्रियोना परिणामने निरूपवा आ प्रकरणनी शरूआत थाय छे. आ इंद्रियपदमां बे उद्देशक छे तेमां जे जे विषयो आवे छे ते नीचे प्रमाणे छे:- पहेलं इंद्रियोना आकारसंबंधी विवेचन छे. पछी इंद्रियोनी जाडा हेवानी छे पछी इंद्रियोगी पहोचाइनुं विवेचन छे पछी प्रत्येक इंद्रिय केटला प्रदेशवाळी छे ? ते विषे विवेचन छे पछी प्रत्येक इंदिय केटला प्रदेशोमां अवगाढ छे ? ते विषे विवेचन छे. त्यार पछी अवगाहनादिविषयक अने 'कर्कश' वगेरे गुणविषय अल्पबहुत्वसंबंधी विवेचन छे. पछी ' विषयने ( पदार्थने) अडकीने के अडक्या सिवाय इंद्रिय पदार्थने ओळखी शके छे' पु विषे विवेचन छे. त्यार बाद 'प्रविष्ट के अप्रविष्ट निधवने इदियो आगे है ए संबंधी विषेक . पछी 'फेटले टेबी इंडियो द्वारा चीन विना परिमाणविवेचन प "काच प्रतिषिधुंए संबंचे विचार छे. (श्रीमगिरि प्रक्ष पनासूत्र, पृ० ४१९, क० आ० ) त्यार पछी पण अनेक विषयों संबंधी विवेचनो छे पण ते चालु प्रसंग साथै संबद्ध न होवाथी अहीं लख्यां नथी. ते सिवाय आ संबंध वधारे जाणवा माटे जूओ पृ ३९ मां आवेली पहेली गूजराती पाटीका तथा स्थानांगसूत्रनुं पांचमुं स्थान (क० आ० पृ० ३९० ) :- अनु० उपयोग - ( जाणारी शक्ति. ) :- अनु० - Page #289 -------------------------------------------------------------------------- ________________ इंद्रिययंत्र. शतक २.-उद्देशक ४. कोने होय! इंद्रिय. . केटला । केवो आकार ? | केटला प्रदे-| विषयर्नु प्रहण | पहा पहोळाई. | | प्रदेशवाळी! शमा रहेली| कया प्रकारे! विषयपरिमाण. स्पर्शइंद्रिय-चामडी -जेनाधी सर्शन ज्ञान थाय ते. सर्व सकर्मक जीवने. | अनेक जातनो आकार. आंगळना असंख्य शरीर जेटली. अनंत भाग जेटली. प्रदेशवाळी. असंख्य प्रदेशमा रहेली. .... ओछामा ओर्छ आंगळना अ- वधारेमा वधारे नव योजन अडकेला विषयर्नु का पसंख्य भाग जेटले दूरथी आ- जेटले दूरधी आवेला अणु-1 कर. वेला अणुओना स्पर्शने जाणे. ओना सर्शने जाणे. , अणुओना रसने जाणे., अणुओनारसने जाणे. रसनेंद्रिय-जिभ वे इंद्रियवाळा-कर- जेनाथी रसनुं ज्ञान थाय ते. मिआ-वगेरेने. सजाया जेवो आकार. बे आंगळथी नव भांगळ जेटली. , अणुओना गंधने जाणे., 'अणुओना गंधने जाणे. घ्राणेंद्रिय-नाकजेनाथी गंधर्नु त्रण इंद्रियवाळा- | अतिमुक्तक-चंद्र ज्ञान थाय ते. | कीडी-वगेरेने. | जेवो आकार. आंगळना असंख्य भाग जेटली. छे श्रोत्र(कान) वगेरे इंद्रियोनो घाट केवो छे? ते जणावq.ते आ छे:-कदंबना फुलनी जेवो घाट कणेंद्रियनो छे. मसुरनी जेबो तथा चंद्रनी जेवो घाट नेत्रे- इंद्रियोनो भाकार. पविट्ठ विसय अणगार आहारे."] अहीं सूत्रपुस्तकोमा ऋण द्वार ज लखेलां छे अने वाकीना अर्थो 'यावत्' शब्दथी सूचव्या छे. ते गाधानो अर्थ आ भगवत्सुधर्मस्वामिप्रणीत भगवतीसूत्र. नेत्रंद्रिय-आंख चार इंद्रियवाळा- जेनाथी रूपन | भमरा-वगेरेने. ज्ञान थाय ते. मसूरनी डाळ जेवो आकार. विषयने अडक्या ओछामा ओछु आंगळना * वधारेमा वधारे लाख सिवाय तेनुं ग्रहण असंख्य भाग जेटले दूर | योजन दूर रहेल पदार्थने रहेल रूपने जूए. करे. .. श्रोत्रंद्रिय-कान-पांच इंद्रियबाळा-कदंबना पुष्प जेवो | जेनाथी अवाजनुं मनुष्य-वगेरेने. आकार. ज्ञान थाय ते. अडकेला विषयनुं ओछामा ओर्छ आंगळना वधारेमां वधारे बार योजन | प्रहण करे, | असंख्य भाग जेटले दूरथी| जेटले दूरथी आवेला आवेल अवाजने सांभळे.. शन्दने सांभळे. * आ नियम तेज विनानी वस्तु माटे छे. अने जे वस्तु, पोते तेजवाळी होय ते तो लाख योजनथी पण वधारे दूर होय तो पण आंख द्वारा जोइ शकाय छे.-शास्त्रकारः-अनु. २६९ . Page #290 -------------------------------------------------------------------------- ________________ २७० श्रीरायचन्द्र-जिनागमसंग्रहे शतक २.-उद्देशक ४. द्रियनो छे. मसर शब्दना बे अर्थ छ-मसूर एटले एक जातवें आसन अथवा मसूर एटले एक जातनुं धान्य, (धान्यपक्षे अहीं सरखामणीमां मसूरनी डाळ लेवानी छे.) सजाया जेवो घाट जिडेंद्रियनो छे. अतिमुक्तकचंद्रनी जेवो घाट नासिकेंद्रियनो छे. अतिमुक्तकचंद्र एटले एक जातना फुलनी पांखडी. स्पर्शाईदियनो दियोनी जाडाइ घाट अनेक प्रकारनो छे. [ 'बाहलं'ति ] इंद्रियोनी जाडाइ कहेवी. ते आ रीतेः-बधी इंद्रियो, आंगळना असंख्येयभाग जेटली जाडी छे. 'पोहत्तंति] बने पहोलाइ. इंद्रियोनी पहोळाइ कहेवी. ते आ प्रमाणे:-कणेंद्रिय, नेत्रंद्रिय अने नासिकेंद्रियनी पहोळाइ आंगळना असंख्य भाग जेटली छे. जिहाइंद्रियनी पडोळाड प्रदेशो. अवगाद. बेथी नव आंगळ जेटली छे. अने स्पर्शइंद्रियनी पहोळाइ शरीर जेटली छे. [ 'कइपएस' त्ति ] पांचे इंद्रियो, अनंत प्रदेशथी बनेली छे. 'ओगादे'त्ति ते इंद्रियोः असंख्येय प्रदेशमा अवगाढ छे. [ 'अप्पाबहु'त्ति ] नेत्रइंद्रियनी अवगाहना सौथी थोडी छे. तेथी संख्यातगणी अवगाहनावाळी कर्णइंद्रिय अने नासिकेंद्रिय क्रमपूर्वक छे. तेथी जिलाइंद्रिय असंख्येयगणी अवगाहनावाळी छे. अने तेना करतां स्पर्शइंद्रिय संख्येयगणी अवगाहनावाळी छे. स्पृष्ट भने प्रविष्ट. इत्यादि. ['पुट-पविट 'त्ति ] नेत्र सिवायनी बीजी बधी इंद्रियो अडकेला अने प्रविष्ट थएला विषय- ग्रहण करे छे. [ विसय त्ति] बधी इंद्रियोनो विषय. विषय ओछामा ओछो आंगळना असंख्य भाग जेटलो छ अर्थात् ओछामा ओछु आंगळना असंख्येय भाग जेटले रहेला विषयने ते इंद्रियो जाणी शकेले. हवे वधारेमा वधारे ते इंद्रियोनो विषय जणाबे छे:-कर्णइंद्रियनो वधारमा वधारे विषय बार योजननो छ अर्थात् वधारेमा वधारे बार योजनथी आवेला शब्दने कर्णइंद्रिय सांभळी शके छे. नेत्रइंद्रियनो वधारेमां वधारे विषय लाख योजन करतां वधारे छे-लाख योजन जेटले दूर रहेला पदार्थने ते जाणी (जोइ ) शके छे. अने बाकी बधी इंद्रियोनो वधारमा वधारे नव योजन जेटलो विषय छे–नव योजन जेटले दूर रहेला पदार्थने ते इंद्रियो, ओळखी शके छे. ['अणगारे 'त्ति समुद्धातवाळी दशामा रहेल मुनिना निर्जरापुद्गलोने छद्मस्थ मनुष्य जोइ शकतो नथी. ['आहारे ति नारको वगेरे ते निर्जरापुद्गलोने जोइ के जाणी शकता नथी, पण तेन खाय छे. ए प्रमाणे घेणुं कहेवानुं छे. आ उद्देशकने अंते शुं छे ? ते वातने हवे जणावे अलोकने योग छे, आ उद्देशकने छेडे अलोक संबंधी सूत्र छे. अने ते आ छ:-"हे भगवन्! अलोकने कोण अडकेलं छे? अने केटला कायो अलोकने अडकेला अबक्यु। छे? हे गौतम ! अलोकने धर्मास्तिकाय अने यावत्-आकाशास्तिकाय अडक्या नथी. पण तेने आकाशास्तिकायनो देश अने प्रदेशो अडक्या छे. तेने पृथिवीकाय अडक्यो नथी यावत्-तेने अद्धासमय पण अडक्यो नथी. ते एक अगुरुलघुरूप अजीवद्रव्यदेश छे अने अनंत अगुरुलघु गुणोथी संयुक्त छे. तथा अनंत माग ऊन सर्वाकाशरूप छे. अलोकने धर्मास्तिकाय तथा पृथिवीकाय वगेरे अडक्या नथी, तेनुं कारण ए के, तेओ त्यां नथी. तथा अलोकने आकाशास्तिकायना देश, प्रदेश वगेरे अडक्या छे तेनुं कारण ए के, ते त्यां छे. तात्पर्य ए के, अलोक, एक अजीवद्रव्यदेशरूप छे, कारण के ते, आकाशद्रव्यनो एक देश छे. बेडारूपः समुद्रेऽखिलजलचरिते क्षारभारे भवेऽस्मिन् , दायी यः सगुणानां परकृतिकरणाद्वैतजीवी तपस्वी। अस्माकं वीरवीरोऽनुगतनरवरो वाहको दान्ति-शान्त्योद, दद्यात् श्रीवीरदेवः सकलशिववर मारहा चाप्तमुख्यः॥१॥ Page #291 -------------------------------------------------------------------------- ________________ शतक २.-उद्देशक ५. मन्यतीथिकमत.-देवने स्त्रीओ न होय.-एक ज जीव एक काळे वे वेदोने (वे स्थितिने ) अनुभवे. ते खोटुं छे. देवने स्त्रीओ होय.-एक जीव एक काळे एक वेदने अनुभवे. फेटला बखत सुधी उदकनो गर्भ टके ? -एक समय अने छ मास.-केटला वखत सुधी तिर्यंचयोनिकनो गर्भ टके ?-अंतर्मुहूर्त बने आठ वरस.-केटला बखत सुधी मनुष्यनो गर्भ टके -अंतर्मुहूर्त अने बार वरस.-कायभवस्य केटला काळ सुधी टके 1-अंतर्मुहूर्त अने चोवीश वरस.-मनुष्य भने तिवैचपंचेंद्रियना बीजमां बीजत्व क्या सुधी टके -अंतर्मुहूर्त अने वार मुहूर्त.-एक जीव एक भवे केटलानो पुत्र थाय:-एक, ने, प्रणनो के बसेंथी नवसेंनो.-एक जीवने एक मवे केटला पुत्र थाय 1-एक, ने, प्रण के बेथी नव लाख, तेनुं कारण.-मैथुनथी थतो असंयम.-श्रीमहावीरविहार.तुंगिका नगरी-तुंगिका नगरीना श्रावको अने तेओर्नु स्वरूप.-पार्श्वनाथना स्थविर शिष्यो.-तेओनी पासे जवा माटे तुंगिकाना श्रावकोनो विचार, मोनी तैयारी अने विनीतता. ते स्थविरोनो धर्मोपदेश.-ते श्रावकोना प्रश्नो.-संयमर्नु अने तपर्नु शुं फळ?-अनाभव.-व्यवदान.-देवो देवलोकमां थाय तेर्नु शुं कारण ? कालिकपुत्र-पूर्वतप.-मेधिल स्पविर-पूर्वसंयम.--आनंदरक्षित-कर्मिका.-काश्यप स्थविर-संगिका.-आवकोर्नु प्रतिगमन अने स्थविरोनो विहार.-श्रीहंद्रभूति अनगार.-तोर्नु तप अने पारणु,-मिक्षा माटे जवं. तेओने स्थविरोनी वात सांभळी थलुं कौतुक.-मिक्षाथी पाछा फर्या पछी, बएल कौतुकतुं श्रीमहावीरने निवेदन अने खुलासो.-साधुसेवार्नु शुं फळ ?-शास्त्रश्रवण.-तेनु शुं फळ 1-शान, तेनु शुं फळ :-विज्ञान.तेनुं शुं फळ !पश्चक्खाण, तेनुं शुं फळ-संयम.---संयमर्नु शुं फळ-अनाथव-अनावर्नु शुं फळ 1--तप-तेनुं शुं फळ ...म्यवदान.-तेनुं शुं फळ ? अक्रिया, तेनु शुंफळ ? -सिद्धि.-राजगृहना कुंड संबंधे अन्यतीथिकनो मत भने श्रीमहावीरनो मत.-उदेशकसमाप्ति. - २४.प्र०–अन्नउत्थिया णं भंते । एवं आइक्खंति, भासंति, २४.प्र०- हे भगवन् ! अन्यतीर्थिको आ प्रमाणे कहे छे, भाषे पनवंति, परूवेंति, तं एवं खलु नियंठे कालगए समाणे देवभू- छे, जणावे छे अने प्ररूपे छे के, "कोइ पण निग्रंथ मर्या पछी देव एणं अप्पाणेणं से णं तत्थ णो अन्ने देवे, नो अण्णेसिं देवाणं देवी- थाय अने ते देव, त्यां बीजा देवो साथे के बीजा देवोनी देवीओ ओ अहिजंजिय, अहिजंज़िय परियारेइणो अप्पिणिचियाओ देवीओ साथे परिचारणा करतो-विषयसेवन करतो-नथी. तेम ज पोतानी महिजंजिय अभिजुंजिय परियारेइ अप्पणामेव अप्पाणं विउन्विय, देवीओने वश करीने तेओनी साथे पण परिचारणा करतो नथी, विउब्विय परियारेइ एगे वि य णं जीवे एगेणं समएणं दो वेदं पण ते देव, पोते ज पोताना नवां बे रूप करे छे. तेमां एक रूप वेदेइ, तं जहा:-इस्थिवेदं, पुरिसवेदं च; एवं परउत्थियवत्तवया देवर्नुअने बीजुं रूप देवीनुं होय छे अने ते प्रमाणे बे रूप बनावी ते नेयव्वा, जाव-इस्थिवेदं च, परिसवेदं च; से कहमेयं भंते ! देव (कृत्रिम) देवी साथे परिचारणा करे छे. ए प्रमाणे एक जीव एक ज काळे बे वेदने अनुभवे छे. ते आ प्रमाणे:-पुरुषवेद अने स्त्रीवेद. ए प्रमाणे परतीर्थिकनी वक्तव्यता कहेवी अने ते यावत्-स्त्रीवेद अने ते पुरुषवेद." हे भगवन् ! ए ते ए प्रमाणे केम बने ! एवं? १. मूलच्छायाः-अन्ययूथिका भगवन् ! एवम् आख्यान्ति, भाषन्ते, प्रज्ञापयन्ति, प्ररूपयन्ति-तद् एवं खलु निर्ग्रन्थः कालगतः सन् देवभूतेन आत्मना स तत्र नो अन्यान् देवान् , नो अन्येषां देवानां देवीः अभियुज्य, अभियुज्य परिचारयति; नो आत्मीया देवीः अभियुज्य, अभियुज्य परिचारयति; आत्मना एव आत्मानं विकुऱ्या, विकुळ परिचारयति; एकोऽपि च जीव एकेन समयेन द्विवेदं वेदयति, तद्यथाः-स्त्रीवेदं च, पुरुषवेदं च; एवं परयूथिकवक्तव्यता ज्ञातव्या, यावत्-स्त्रीवेदं च पुरुषवेदं च; तत् कथमेतद् भगवन् एवम् ? १. 'जीव, एक काळे ये क्रिया करे छे' एवा आशयना सूचक ( २९५ मो अने ३२५ मो प्रश्न ) एम वे प्रश्नो आव्या छे अने मा बात पण तेवा ज आशयने व्यक्त करे छे:-अनु० । Page #292 -------------------------------------------------------------------------- ________________ २७२ २४. उ० – गोमा ! जं णं ते अनउत्थिया एवं आइक्खंति, जाब - इत्थवेदं 'च, पुरिसवेदं च. जे ते एवं आहिंसु, मिच्छं ते एवं आहिंसु. अहं पुण. गोयमा ! एवं आइक्खामि, भासामि, पत्र, परूम - एवं खलु नियंठे कालगए समाणे अन्नयरेसु देवलोएसु देवताए उबवत्तारो भवंति महड़िएसु, जाव - महाणुभावेसु, दूरगतीसु, चिरद्वितीएस. सेणं तत्थ देवे भवइ महड़िए, जाव - दस दिसाओ उज्जोवेमाणे, पभासेमाणे जाय-पडिरूवे. तत्थ णं से अने देवे, अनेसिं देवाणं देवीओ अभिर्जुजिय, अभिर्जुजिय परियारेह; अप्पणिच्चियाओ देवीओ अभिजुंजिय, अभिजुंजिय परियारेइ; नो अप्पणामेष अप्पाणं विउव्विय, विउब्विय परियारेइ; एगे वि य णं जीवे एगेणं समएणं एवं वेदं वेदेह, तं जहा :- इत्थवेदं वा, पुरिसवेदं वा; जं समयं इत्थिवेयं बेएइ णो तं समयं पुरिसवेदं वेदेइ, जं समयं पुरिसंवेयं वेएइ नो तं समयं इत्थवेयं वेदेइ, इत्थवेयस्स उदरणं नो पुरिसवेयं वेएइ, पुरिसवेयस्स उदयेणं नो इत्थिवेयं वेएइ, एवं खलु एगे जीवे एगेणं समएणं एवं वेदं वेदेइ, तं जहा :इत्थीवेयं वा, पुरिसवेयं वा. इत्थी, इत्थिवेएणं उदिण्णेणं पुरिसं .पत्थे, पुरिसो, पुरिसवेएणं उदिष्णेणं इत्थि पत्थेइ . दी वि ते अoraणं पत्थॆति तं जहा- इत्थी वा पुरिसं, पुरिसे वा इत्थि . श्रीरायचन्द्र - जिनागम संग्रहे शतक २. - उद्देशक ५ २४. उ०- हे गौतम! जे ते अन्यतीर्थिको ए प्रमाणे कहे छे, यावत् - स्त्रीवेद अने पुरुषवेद. ते अभ्यतीर्थिकोए जे ए प्रमाणे क छे ते खोटुं कथुं छे. वळी हे गौतम! हुं तो आ प्रमाणे कहुं लुं, भानुं धुं, जणावुं हुं अने प्ररूपं छु के कोइ पण निर्मन्थ मर्या पछी कोइ एक देवलोकोमां उत्पन्न थाय छे, जे देवलोको मोटी ऋद्धिवाळा, यावत्-मोटा प्रभाववाळा, दूर जवानी शक्तिसंपन्न देवोवाळा अने लांबी आवरदावाळा होय छे. एत्रा देवलोकोमा जइने ते निर्बंथ मोटी ऋद्धिवाळो अने यावत् - दशे दिशाने अजवाळतो, शोभावतो, यावत् - अत्यंत देखावडो देव थाय छे अने त्यां ते देव बीजा देवो साधें तथा बीजा देवनी देवीओ साथे तेओने वश करीने परिचारणा करे छे अने पोतानी देवीओने वश करीने तेओनी साधे पण परिचारणा करे छे. पण पोते पोतानां बे रूप बनावीने परिचारणा करतो नथी. ( कारण के) एक जीव एक समये एक वेदने अनुभवे छे. ते आ प्रमाणे :- स्त्रीवेद, के पुरुषवेद. जे समये स्त्रीवेदने वेदे छे ते समये पुरुषवेदने नथी वेदतो. जे समये पुरुषवेदने वेदे छे ते समये स्त्रीवेदने नथी वेदतो. स्त्रीवेदना उदयथी पुरुषवेदने नथी वेदतो. पुरुषवेदना उदयथी स्त्रीवेदने नथी वेदतो. माटे एक जीव एक समये एक वेदने वेदे छे. ते आ प्रमाणे :- स्त्रीवेद, के पुरुषवेद. ज्यारे स्त्रीवेदनो उदय थाय त्यारे स्त्री पुरुषने प्रार्थे छे अने ज्यारे पुरुषवेदनो उदय थाय त्यारे पुरुष स्त्रीने प्रार्थे छे अर्थात् ते बन्ने परस्पर एक बीजाने प्रार्थे छे. ते आ प्रमाणे :- स्त्री पुरुषने प्रार्थे छे अने पुरुष स्त्रीने प्रार्थे छे. १. अनन्तरम् इन्द्रियाणि उक्तांनि, तद्वशाच्च परिचारणा स्याद् इति तन्निरूपणाय पञ्चमोदेशकस्य इदम् आदिसूत्रम् -'अण्णउत्थिए ' इत्यादि. 'देवभूणं' ति देवभूतेन आत्मना करणभूतेन नो परिचारयति इति योगः 'से णं' ति असौ निर्मन्धदेवः, तत्र देवलोके, नो नैष, ‘अने' त्ति अन्यान् आत्मव्यतिरिक्तान् देवान् सुरान् तथा नो अन्येषां देवानां संबन्धिनीर्देवीः 'अभिजुजिय' चि अभियुज्य वशीकृत्य, आश्लिष्य वा परिचारयति परिमुङ्क्ते. 'णो अप्पिणिचिआओ' त्ति आत्मीयाः, 'अप्पणामेव अप्पाणं विउब्विअ' त्ति स्त्री-पुरुषरूपतया विकृत्य–एवं च स्थिते, 'एगे वि यण' इत्यादि. 'परउत्थि अवत्तवया णेयव्व' त्ति एवं चेयं ज्ञातव्याः- “जं समयं इत्थवेयं वेएइ तं समयं पुरिसवेयं वेएइ, जं समयं पुरिसवेयं वेएइ तं समयं इत्थवेयं वेएइ, इत्थवेयस्स वेयणाए पुरिसवेयं वेएइ पुरिसवेयरस वेयणाए इत्थिवेयं वेएइ, एवं खलु एगे वि य णं" इत्यादि. मिथ्यात्वं च एषाम् एवम् - स्त्रीरूपकरणेऽपि तस्य देवस्य पुरुषत्वात् पुरुषवेदस्यैव एकत्र समये उदयः, न स्त्रीवेदस्य वेदपरिवृत्त्या वा स्त्रीवेदस्यैव, न पुरुषवेदस्योदयः, परस्परविरुद्धत्वाद् इति. 'देवलोएसु' त्ति देवजनेषु मध्ये, ‘उववत्तारो भवंति’ त्ति प्राकृतशैल्या, उपपत्ता भवतीति दृश्यम् 'महिडिए' इत्यत्र 'यावत्' करणाद् इदं दृश्यम् ज्जुइए, महाबले, महायसे, महासोक्खे, महाणुभागे, हारविराइअवच्छे, कडय - तुडियथंभियभुए" त्रुटिका बाहुरक्षिका, "अंगयै - कुंडलम - ट्ठगंड- कण्णपीठधारी” अङ्गदानि बाह्याभरणविशेषान्, कुण्डलानि कर्णाभरणविशेषान्; मृष्टगण्डानि चोल्लिखितकपोलानि, कर्णपीठानिक - - १. मूलच्छायाः - गौतम ! यत् ते अभ्ययूथिका एवम् आख्यान्ति यावत् स्त्रीवेदं च पुरुषवेदं च यत् ते एवम् ऊचुः, मिथ्या ते एवम् ऊचुः. अहं पुनर्गौतम! एवम् आख्यामि, भाषे, प्रज्ञापयामि, प्ररूपयामि एवं खलु निर्व्रन्थः कालगतः सन् अन्यतरेषु देवलोकेषु देवतया उपपत्ता भवति महर्धिकेषु, यावत्-महाऽनुभावेषु, दूरगतिषु, चिरस्थितिषु स तत्र देवो भवति महर्षिको यावत् दश दिश उद्योतयन् प्रभासयन् यावत् प्रतिरूपः, तत्र स अम्यान् देवान्, अन्येषां देवानां देवीः अभियुज्य, अभियुज्य परिचारयति; आत्मीयाः देवीः अभियुज्य; अभियुज्य परिचारयति; नो आत्मना एव आत्मानं विकुर्व्य, विकुर्व्य परिचारयति; एकोऽपि च जीव एकेन समयेम एकं वेदं वेदयति, तद्यथाः - स्त्रीवेदं वा पुरुषवेदं वा; यं समयं स्त्रीवेदं वेदयति नो तं समयं पुरुषंवेदम्, ं यं सयमं पुरुषवेदं वेदयति नो तं समयं स्त्रीवेदं वेदयतिः स्त्रीवेदस्य उदयेन नो पुरुषवेदं वेदयति, पुरुषवेदस्य उदयेन नो स्त्रीवेदं वेदयति; एवं खलु एको जीव एकेन समयेन एकं वेदं वेदयति, तद्यथाः-स्त्रीवेदं वा, पुरुषवेदं वा; स्त्री, स्त्रीवेदेन उदीर्णेन पुरुषं प्रार्थयते, पुरुषः, पुरुषवेदेन उदीर्णेन स्त्री प्रार्थयते, द्वौ अपि तो अन्योन्यं प्रार्थयेते, तद्यथाः- स्त्री वा पुरुषम्, पुरुषो वा स्त्रियम्:- अनु० १. प्र० छायाः – यं समयं स्त्रीवेदं वेदयति तं समयं पुरुषवेदं वेदयति यं समयं पुरुषवेदं वेदयति तं समयं जीवेदं वेदयति, स्त्रीवेदस्य वेदनयां पुरुषवेदं वेदयति, पुरुषवेदस्य वेदनया स्त्रीवेदं वेदयति, एवं खलु एकोऽपि च २. महाद्युतिः, महाबलः, महायशाः, महासौख्यः, महानुभागः, हारविराजितवक्षाः कटक - त्रुटिकास्तन्धभुजः ३. अशद- कुण्डलमृष्टगण्ड-कर्णपीठधारीः- अनु० Page #293 -------------------------------------------------------------------------- ________________ शतक २.-उद्देशक ५. भगवत्सुधर्मस्वामिप्रणीत भगवतीसूत्र. २७३ भरणविशेषान धारयतीत्येवं शीलो यः स तथा, "विचित्तहत्थाभरणे, विचित्तमालामउलिमउडे," विचित्रमाला' च कुसुमसक, मौलौ मस्तके. मकटं च यस्य स तथा, इत्यादि यावत्-"रिडीए, जुईए, पभाए, छायाए, अचीए, तेएणं, लेसाए, दस दिसाओ उजोएमाणे" त्ति तत्र ऋद्धिः परिवारादिका, युतिरिष्टार्थसंयोगः, प्रभा यानादिदीप्तिः, छाया शोभा, अर्चिः शरीरस्थरत्नादितेजोज्वाला, तेजः शरीराचिः. लेश्या देहवर्णः. एकार्था वैतेः उद्योतयन् प्रकाशकरणेन, 'पभासेमाणे' त्ति प्रभासयन् शोभयन्. इह 'यावत्' करणाद इदं दृश्यम.. "पासाइए" द्रष्टणां चित्तप्रसादजनकः, "देरसणिजे" यं पश्यञ्चक्षुर्न श्राम्यति, "अभिलेवे" मनोज्ञरूपः, “पडिरवे"त्ति दृष्टारं द्रष्टार प्रति रूपं यस्य स तथेति. एकेन एकदा एक एव वेदो वेद्यते, इह कारणम् आहः-'इत्थी इत्थिवएण' इत्यादि.. १. आगळना प्रकरणमा इंद्रियो विष हकीकत कही छे. जो ते इंद्रियो होय तो परिचारणा-विषयविलास-थइ शके छे माटे हवे परिचारणा संबंधी हकीकत जणाववा माटे पांचमा उद्देशक- आ आदिसूत्र छ:-['अण्णउत्थिए' इत्यादि.) ['देवभूएण' ति] मरीने देव थएल निग्रंथ, देवत्ववाळा देवनी स्त्री विष आत्मावडे परिचारणा करतो नथी, एम संबंध करवो. [ से ' ति] ए निग्रंथरूप देव, ते देवलोकमां पोताथी [ 'अन्ने त्ति ] जुदा देवोने तथा अन्यतीथिकोनो विचार. वीजा देवोनी देवीओने ['अभिमुंजिय'त्ति] वश करीने के आलिंगीने परिचारणा-परिभोग-करतो नथी. ['णो अप्पिणिचिआओ' त्ति] पोतानी देवीओ साथे विलास करतो नथी. पण ['अप्पणामेव अप्पाणं विउधिअ' त्ति ] पोते पोताने ज स्त्री अने पुरुषरूपे बनावीने विलास करे छे. ज्यारे एम छे त्यारे एगे वि य णं' इत्यादि.] अर्थात् ['परउत्थिअवत्तवया णेयब'त्ति] परतीर्थिकनी वक्तव्यता कहेवी. ते आ प्रमाणे छ:-"जे समये स्त्रीवेदने वेदे छे ते एक काळे ये अनुभव, समये पुरुषवेदने वेदे छे अने जे समये पुरुषवेदने वेदे छे ते समये स्त्रीवेदने वेदे छे. स्त्रीवेदने वेदवाथी पुरुषवेद वेदाय छे अने पुरुषवेदने वेदवाथी सीवेद वेदाय छे अने ए प्रमाणे एक पण जीव एक काळे बे वेदने वेदे छे"इत्यादि. तेओर्नु आ कथन जुळु छ अने तेनी जुठाइ आ प्रमाणे छे:-ते देव तेनी असल्यता. परुषरूपे होवाथी तेने एक काळे पुरुषवेदनो ज उदय होइ शके छे, पण स्त्रीवेदनो उदय थाय ते असंभवतुं छे.ज्यारे ते देव स्त्री- रूप धारण करे के प्यारे तेने स्त्रीवेदनो ज उदय होइ शके छे, पण पुरुषवेदनो उदय थाय ते अणघटतुं छे.ते बे वेदो एक ज काळे एक जीवने उदयमा होइ शकता नथी, कारण के ते बन्ने वेदो परस्पर एक बीजा विरुद्ध छे. जेबे वस्तुओ परस्पर विरुद्ध होय छे ते निरपेक्षपणे एक काळे एक ज ठेकाणे रही शकती नथी. जेम अंधार अने अजवाळ. 'देवलोएसुति देवलोकोमा ['उववत्तारो भवंति' ति] उत्पन्न थाय छे. [ 'महिड्डिए'त्ति] मोटी ऋद्धिवाळो, अहीं 'यावत्' शब्द मू. केलो होवाथी आ प्रमाणे जाणवुः-"मोटी द्युतिवाळो, मोटा बळबाळो, मोटी कीर्तिवाळो, मोटा सुखवाळो, मोटा सामर्थ्यवाळो, हारथी शोभता हैयावाळो, कडा अने बहेरखांथी शणगारेल हाथवाळो, हाथनां घरेणांने अने काननां कुंडलोने धारण करनार, चळकता गालवाळो तथा कर्णपीठ-एक जातना कामना घरेणांने पहेरनार, वळी विचित्र हस्ताभरणबाळो, मस्तक उपर विचित्र माला (फुलनी माला ) अने मुकुटने पहेरनार, वळी ऋद्धिवडे, युतिवडे, प्रभाबडे, छायावडे, अर्चिवडे, तेजवडे अने लेश्यावडे दशे दिशाने पोताना प्रकाशवडे अजवाळतो. ऋद्धि परिवार वगेरे. इच्छित वस्तुनो संयोग ते युतिवाहन बगेरेनी शोभा ते प्रभा. शोभा ते छाया. शरीर उपर रहेल रत्न वगेरेना तेजनो चळकाट ते अर्चि. शरीरनो चळकाट ते तेज. शरीरनो वर्ण ते लेश्या. अथवा ए बधा शब्दो समान अर्थवाळा छे. ['पभासेमाणे' त्ति] दिशाओने शोभावतो. अहीं यावत्' शब्द मूकेलो होवाथी. आ प्रमाणे जाणवुः ते देव जोनारना चित्तने प्रसन्नता पमाडे तेवो छे, तेने वारंवार जोतां पण आंख थाकती नथी. तेनुं रूप मनने गमे तेवू छे अने तेनुं रूप दरक जोनारनी आंखे तरे छे एवो ए देव छे. मूळ वात ए छे के, एक जीव एक काळे एक ज वेदने अनुभवे छे. तेनुं कारण कहे छे के:-['इत्थी इत्थिवेएणं' इत्यादि.] एक काळे एक अनुभव. गर्भविचार. २५. प्र०-उदगगब्भे णं भंते ! 'उदगगब्भे'त्ति कालओ २५. प्र०-हे भगवन् ! उदकगर्भ ए केटला समय सुधी केवचिरं होइ ? 'उदकगर्भ' रूपे रहे ? २५. उ०—गोयमा! जहणेणं एक समयं, उक्कोसेणं २५. उ०—हे गौतम! ते ओछामा ओछु एक समय सुधी. छम्मासा. अने वधारेमां वधारे छ महिना सुधी 'उदकगर्भ'रूपे रहे. २६. प्र०—तिरिक्खजोणियगम्भे णं भंते ! 'तिरिक्खजोणिय- २६. प्र०-हे भगवन् ! तिर्यग्योनिकगर्भ ए केटला समय गम्भे' ति कालओ केवचिरं होई ! सुधी 'तिर्यग्योनिकगर्भ'रूपे रहे ! २६. उ०-गोयमा ! जहण्णेणं अंतोमुहत्तं, उक्कोसेणं अट्ट २६. उ०—हे गौतम! ते ओछामा ओछु अंतर्मुहूर्त सुधी अने. संवच्छराई. वधारमा वधारे आठ वरस सुधी 'तिर्यग्योनिकगर्भ'रूपे रहे. 1. प्र. छायाः-विचित्रहस्ताभरणः, विचित्रमालामौलिमुकुटः. २. ऋज्या, युत्या, प्रभया, छायया, अर्चिषा, तेजसा, लेश्यया दश दिश उद्द्योतयन्. 2. प्रासादीयः, ४. दर्शनीयः, ५. अभिरूपः ६. प्रतिरूपः-अनु. १. प्राकृतशैलीथी एक वचनने बदले बहुवचन थयु छः-श्रीअभय. १. आ संबंधे पृ-१८१ थी १८८ सुधी जूओः-अनु. १. मूलच्छायाः-उदकगर्भो भगवन् ! 'उदकगर्भ'इति कालतः कियचिरे भवति ! गौतम! जघन्येन एकः समयम् , उत्कृष्टेन षण्मासान, तिर्यग्योनिकगों भगवन् । तिर्यग्योनिकगर्भ' इति कालतः कियचिरं भवति ? गौतम ! जघन्येन अन्तर्मुहूर्तम् , उत्कृष्टेन अष्ट संवत्सराणि:-अनु० ३५ भ० सूत . Page #294 -------------------------------------------------------------------------- ________________ २७४ श्रीरायचन्द्र-जिनागमसंग्रहे शतक २.-उद्देशक ५. २७. प्र०—मणुस्सीगमे णं भंते ! 'मणुस्सौगभे' त्ति काल- २७. प्र०-हे भगवन् ! मनुषीगर्भ ए केटला समय सुधी ओ केवच्चिरं होइ ? 'मनुषीगर्भ' रूपे रहे ! २७. उ०-गोयमा ! जहण्णेणं अंतोमहत्तं, उक्कोसेणं बारस २७. उ०-हे गौतम! ते ओछामा ओछु अंतर्मुहर्त सुधी ...संवच्छराई. . अने वधारेमां वधारे बार वरस सुधी 'मनुषीगर्भ'रूपे रहे. २८. प्र०-कायभवत्थे णं भंते ! 'कायभवत्थे' त्ति कालओ २८. प्र०—हे भगवन् ! कायभवस्थ ए केटला समय सुधी केवचिरं होइ ? 'कायभवस्थ' रूपे रहे? २८. उ०—गोयमा । जहण्णेणं अंतोमुहत्तं, उक्कोसेणं चउ- २८. उ०-हे गौतम! ते ओछामा ओछु अंतर्मुहूर्त सुधी वीसं संवच्छराइं. अने वधारेमां वधारे चोवीश वरस सुधी 'कायभवस्थ' रूपे रहे. २९. प्र०–मणुस्स-पंचेंदियतिरिक्खजोणियबीए णं भंते ! २९. प्र०—हे भगवन् ! मनुषी अने पंचेंद्रिय तिर्यंचणी संबंधी जोणियब्भूए केवतियं कालं संचिट्ठइ ? योनिगत बीज (वीर्य) ते केटला काळ सुधी योनिभूत' रूपे रहे ? २९. 30-गोयमा! जहण्णेणं अंतोमहत्तं, उक्कोसेणं बारस २९. उ०—हे गौतम ! ते ओछामा ओछु अंतर्मुहर्त सुधी मुहुत्ता. अने वधारेमां वधारे बार मुहूर्त सुधी योनिभूत' रूपे रहे. .. ३०. प्र०—एगजीवे णं भंते ! एगभवग्गहणेणं केवइयाणं ३०. प्र०—हे भगवन् ! एक जीव एक भवमा केटला जणनो पुत्तत्ताए हव्वं आगच्छइ ? पुत्र (शीघ्र) थाय ! ३०. उ०-गोयमा ! जहनेणं इकस्स वा, दोण्ह वा. तिण्णि ३०. उ०—हे गौतम! एक जीव ओछामा ओछो एक जणनो, 'वा; उक्कोसेणं सयपहत्तस्स जीवाणं पुत्तत्ताए हव्वं आगच्छंति. बे जणनो के त्रण जणनो अने वधारेमा वधारे बसेंथी नबसें जणनो . (जीवोनो) पुत्र थाय. ३१. प्र०—एगजीवस्स णं भंते ! एगजीवभवग्गहणणं केव- ३१. प्र०-हे भगवन् ! एक जीवने एक भवमा केटला पुत्रो इया जीवा पुत्तत्ताए हव्वं आगच्छंति! - (शीघ्र) थाय ? ३१. उ०-गोयमा । जहनेणं एको वा, दो वा, तिण्णि वा ३१. उ०--हे गौतम ! ओछामा ओछा एक, बे के त्रण अने उकोसेणं सयसहस्सपहत्तं जीवा णं प्रत्तत्ताए हव्वं आगच्छइ. वधारेमां वधारे बेथी नव लाख जेटला पुत्र थाय, ३२. प्र०-से केणद्वेणं भंते ! एवं वुचइ, जाव-हव्वं आगच्छइ? ३२. प्र०—हे भगवन् ! तेम थवानुं शुं कारण ! ' . ३२. उ०-गोयमा । इत्थीए परिसस्स य कम्मकडाए जो- ३२. उ०—हे गौतम! स्त्री अने पुरुषने कर्मकृत (कामोजीए मेहुणवत्तिए नामं संजोए समुप्पज्जइ. ते दहओ सिणेहं संचि- त्तेजित ) योनिमां 'मैथुनवृत्तिक' नामनो संयोग उत्पन्न थाय छे. णंति, संचिणित्ता तत्थ णं जहण्णेणं एको वा, दो वा, तिणि वाः स्यार पछी ते बन्ने वीर्य अने लोहीनो संबंध करे छे अने पछी तेमां उक्कोसेणं सयसहस्सपुहत्तं जीवा णं पुत्तचाए हवं आगच्छइ, से ओछामा ओछा एक, बे के त्रण अने वधारेमा बधारे बेथी नव तेणडेणं जाव-हव्वं आगच्छइ. लाख सुधी जीव पुत्र तरीके (शिघ्र ) उत्पन्न थाय छे. हे गौतम ! ते माटे पूर्वप्रमाणे कर्तुं छे. ३३. प्र०—मेहुणेणं भंते ! सेवमाणस्स केरिसिए असंजमे ३३. प्र०-हे भगवन् ! मैथुनने सेवता मनुष्यने केवा प्रकाकज्जइ ? रनो असंयम होय? ३३. उ०—गोयमा ! से जहा नामए केई परिसे रूयनालियं ३३. उ०—हे गौतम ! जेम कोइ एक पुरुष होय अने ते तवा, बरनालियं वा तत्तेणं कणएणं समविद्धंसेजा, एरिसएणं गोयमा! पावेल सोनाना सरीयावडे रूनी नळीने के बूरनी नळीने बाळी नाखे. मेहुणं सेवमाणस्स असंजमे कजइ. हे गौतम ! तेवा प्रकारनो मैथुनने सेवता मनुष्यने असंयम होय. सेवं भंते !, सेवं भंते ! जाव-विहरइ. ... हे भगवन् ! ते ए प्रमाणे छे, हे भगवन् ! ते ए प्रमाणे छ एम कही यावत्-विहरे छे. १. मूलच्छायाः-मनुष्यगर्भो भगवन् । 'मनुष्यगर्भ' इति कालतः कियचिरं भवति? गौतम ! जघन्येन अन्तर्मुहूर्तम् , उत्कृष्टेन द्वादश संवत्सराणि. कायभवस्थो भगवन् ! 'फायभवस्थ' इति कालतः कियचिरं भवति? गौतम! जघन्येन अन्तर्मुहर्तम्, उत्कृष्टेन चतुर्विशति संवत्सराणि. मनुष्यपवेन्द्रियतियेग्योनिकबीजं भगवन् । योनिकभूतं कियन्तं कालं संतिष्टते ? गौतम! जघन्येन अन्तर्मुहूर्तम्, उत्कृष्टेन द्वादश मुहूतोन्. एकजीवा भगवन् ! एकनवग्रहणेन कियतां पुत्रतया शीघ्रम् आगच्छति! गौतम! जघन्येन एकस्य बा, द्वयोवो, त्रयाणां वा; उत्कपेण शतपृथक्लस्य जीवानां पुत्रतया शीघ्रम् आगच्छति. एकजीवस्य भगवन् ! एकजीवभवग्रहणेन कियन्तो जीवाः पुत्रतया शीघ्रम् आगच्छन्ति ! गौतम! जयन्येन एको वा, द्वौ बा, प्रयो वा; उत्कर्षण शतसहस्रपृथक्त्वं जीवाः पुत्रतया शीघ्रम् आगच्छन्ति. तत् केनाऽर्थेन भगवन् ! एवम् उच्यते, यावत्-शीघ्रम् आगच्छति? गौतम ! खियाः पुरुषस्य च कर्मकतायां योन्या मैथनवृत्तिको नाम संयोगः समत्पद्यते. तौ द्विधा स्नेहं संचिनुतः, संचित्य तत्र जघन्यन एका वा, द्वा वा, यो वा; उत्कृष्टेन शतसहस्रपृथक्त्वं जीवाः पुत्रतया शीघ्रम् आगच्छन्ति. तत् तेनाऽर्थेन यावत्-शीघ्रम् आगच्छन्ति. मेथुनेन भगवन् । सेवमानस्य कीदृशः असंयमः क्रियते ? गौतम ! तद् यथा नाम कोऽपि पुरुषो रूतनालिका वा. बरनालिका वा तप्तेन कनकेन समभिध्वंसेत, इदशो गीतम। मैथुन सेवमानस्य असंयमः क्रियते. तदेवं भगवन् !, तदेवं भगवन् । यावत्-विहरतिः-अनु. प्रयोगच्छतिः गौतम ! स्त्रियाः पुरुषस्य च पृथक्त्व जीवाः पुत्रतया शीघ्रम् शतनालिका था, दूर्नालिक आगाहावा, त्रयी वा; उतरेल पतरातमा तद् यथा नाम को विनासायद-विहर . Page #295 -------------------------------------------------------------------------- ________________ शतक २.–उद्देशक ५. भगवतुधर्मस्वामिप्रणीत भगवती सूत्र २७५ " " , २. परिचारणायां किल गर्भः स्यात्, इति गर्भप्रकरणम्. तत्र 'उद्गगमे णं' कचिद् 'दगगमे णं' ति दृश्यते, तत्र उदकगर्भः कालान्तरेण प्रवर्षणहेतुः पुलपरिणामः तस्य च अवस्थानं जघन्यतः समयः, समयाऽनन्तरमेव प्रमर्पणात् उत्कृष्टतस्तु पण्मासान् पण मासानाम् उपरि वर्षणात्. अयं च मार्गशीर्ष पौषादिषु वैशाखान्तेषु सन्ध्याराग - मेघोत्पादादिलिङ्गो भवति यदाहः - " पौषे समार्गशीर्षे सन्ध्यारागोऽम्बुदाः सपरिवेषाः नाऽत्यर्थं मार्गशिरे शीतं पौधेऽतिहिमपातः" इत्यादि. 'कायमपत्ये णं मते ' इत्यादि. फाये जनन्युदरमभ्यव्यवस्थित निजदेहे एव यो भयो जन्म स कायभयः, तत्र तिष्ठति यः स कापमवस्थः स च 'कायभवस्थ' इति एतेन पर्यायेण इत्यर्थः 'चउचीसं संपच्छाई' ति स्त्रीकार्य द्वादश वर्षाणि खिल्या, पुनर्मृत्वा तस्मिन् एव आत्मशरीरे उत्पद्यते द्वादशवर्षस्थितिकतया, इत्येवं चतुवैिशतिवर्षाणि भवन्ति केचिदाहुः "द्वादश वर्षाणि स्थित्वा पुनस्तत्रैवाऽन्यवीजेन तच्छरीरे उत्पद्यते द्वादशवर्षास्थितिरिति 'एगी णं भंते!' इत्यादि मनुष्याणाम्, तिरखां च बीजं द्वादश मुहूर्तान् यावत् योनिभूतं भवति, ततश्च गवादीनां शतपृथक्त्वस्याऽपि बीजं गयादियोनिप्रयिष्ठं बीजम् एव तत्र च बीजसमुदाये एको जीव उत्पद्यते स च तेषां दीवस्वामिनां सर्वेषां पुत्रो भवति इति अत उक्तम्‘उक्कोसेणं सयपुहुत्तस्स' त्ति. ‘सयसहस्स– पुहुत्तं ' ति मत्स्यादीनामेकसंयोगेऽपि शतसहस्त्रपृथक्त्वं गर्भे उत्पद्यते, . निष्पद्यते च इति एकस्य एकभवग्रहणे लक्षपृथक्त्वं पुत्राणां भवति इति मनुष्ययोनौ पुनरुत्पन्ना अपि बहवो न निष्पद्यन्ते इति. ' इत्थीए पुरिसस्स य' इत्येतस्य ‘मेहुणवत्तिए नामं संजोए समुपज्जइ' इत्यनेन संबन्धः कस्यामसौ उत्पद्यते ? इत्याह- 'कम्मकडाए जोणीए' ति नामकर्मनिर्वर्तितायां योनी अथवा कर्म मदनोदीपको व्यापारः, तत्कृतं यस्यां सा कर्मकृता, अतस्तस्याम्, मैथुनस्य वृत्तिः प्रवृत्तिर्यस्मिन् असौ मैथुनवृत्तिकः मैथुनं या प्रत्ययो हेतुभिन्नसौ, स्वार्थिके कप्रत्यये मैथुनप्रत्यधिकः, 'नाम' ति नाम-नामयतोरभेदोपचाराद् एतनामेत्यर्थः संयोगः-संपर्कः, ते इति स्त्रीपुरुषी 'हो' चि उभयतः खेदं रेतः शोणितलक्षणं संचिनुतः संबन्धयतः 'मेहुणवचिए नाम संजोए ति प्रागुक्तम्, अथ मैथु नस्यैवाऽसंयमहेतुताप्ररूपणसूत्रम्— 'रूयनालिअं व' त्ति रूतं कार्पासविकारः, तद्भूता नालिका शुषिरवंशादिरूपा - रूतनालिका, ताम् एवं नूरनालिकामपि, नंवरम्बूरं वनस्पतिविशेषावयवविशेषः 'सममिघसेज' चिरूतादिसममिभ्यंसनात् इह चायं वाक्पशेषो दृश्यःएवं मैथुनं सेवमानो योनिगतसत्त्वान् मेहनेनाभिध्वंसयेत्, एते च किल प्रन्थान्तरे “पञ्चेन्द्रियाः श्रूयन्ते" इति. 'एरिसिंएणं' इत्यादि च निगमनमिति. २. परिचारणा करवाधीन गर्भ रहे छे माटे हवे गर्भ संबंधी प्रकरण शरु थाय छे. तेमां आ सूत्र :- ['उद्गगमे वं'] कोई पुस्तकमां] ['गगन्मे ] एवो पाठ छे. काळांतरे पाणी वरसवामां हेतुरूप जे पुद्गलनो परिणाम ते 'उदकगर्भ' कहेवाय. तेनुं अवस्थान जघन्ये एक समय सुधी होय छे, कारण ते एक समय रह्या पछी तुरत ज वरसे छे. अने तेनुं वधारेमां वधारे अवस्थान छ मास सुधी होय छे, कारण के ते छ मास पछी वरसे छे. मागशर, पोष अने वैशाख सुधीना महिनाओमां देखा तो संध्यानो रंग तथा मेघनो उत्पाद ( वरसाद ) वगेरे, ए उदकेगर्भनां निशानो छे. कच् छे के: १. श्रीस्थानांग नामना श्रीजा अंगमां मूळमां तथा टीकामां 'उदकगर्भ' संबंध आ प्रमाणे हकीकत छे: 2 "चत्तारि दगगन्भा पण्णत्ता तं जहा:-उस्सा, महिआ, सोभा, उसिणा. चार उद्गगमा पण्णत्त से जहा:-मगा, अन्यसंपदा, सीओसिया, पंचरूनिया सिलोगो माहे उमगा मन्मा अम्मचडा, सीओ सिगाओ] य चित्ते, इसाई पंचरूविशा." (स्थानांगसूत्र क स ३३९-३४०)'दगगब्भे' ति दकस्य उदकस्य गर्भा इव गर्भा दकगर्भाः - काला न्तरे तातित अवश्यायः क्षपाजलम् महिका भूमिका शीतानि तानि एवम् उप्नो धर्मः एते हि यत्र दिने उत्पन्नाः, तस्माद् उत्कर्षेण अव्याहताः सन्तः षड्भिः मासैः उदकं सुनते अन्यैः पुनरेवमुक्तः पवनाद् गर्जितशोतो ष्ण-रश्मि-परिवेषाः, जलमत्स्येन सहोक्ताः दशधा चाम्बुप्रजन हेतुः " तथा - शीतवाताथ विन्दुव गर्जितं परिवेषणम्, सर्वगर्भेषु शंसन्ति निर्मन्थाः साधुदर्शनाः तथा सप्त सप्तमे मासे सपने हमेऽहनि धर्माः पार्क निवच्छन्ति वारशातार फल दिये तुहिनम् तदेव हिमकम् रासते हमकादिमपातरूपा इस 'अम्मपद' ति असंतानि मेथेः शाका च्छादनानि इत्यर्थः खन्तिके शीतोष्णे, पचानां रूपाणां वर्जित द्युद्-जल- बाता - ऽत्रलक्षणानां समाहारः पञ्चरूपम् तदस्ति येषां ते पञ्चरूपिका उदकगर्भाः इह मतान्तरमेवम् – “पौषे समार्गशीर्षे संध्यारागोऽम्बुदाः परिवेषाः नाम] मार्गशिरे को पीपेऽतिहिमपातः माथे प्रमो "काळांतरे पाणीने वरसवामां जे निमित्तरूप होय ते 'दकगर्भ' के 'उदगर्भ' कहेवाय ते 'उदकगर्भ' चार प्रकारनो को छे से आ प्रमाणे:ओस, धूमस, खूप ठंडक असे खूप तो आ बारमोनी को वस्तु दिवसे वाय ते दिवस मांडीने बारेमा बधारे छ मास पछी तो जरूर पाणीने वरसावे, जो ते अखंडित होय तो. वळी बीजाओए तो आम :- "पाचीनी पेदाशमां दस जातन निमित्त ेन वाद वरसाद, बिजली, याजविजक, गरमी, फिरम परिवेष-सूर्य अने चंद्रनी फरतु मेघनुं कुंडाकुं- अने जलमाछलुं.” वळी ठंडो पवन, बिंदु, गर्जना अने परिवेष एव बची जातमा गौमां होय एम पवित्र निर्मथो कहे छे. तथा जेवा प्रकारना गर्भो सातमे सातमे महिने अने सातमे सातमे दिवसे पाक पामे छे तेयुं फळ मळे छे. वळी उदकगर्भो चार प्रकारमा काछे से आ प्रमादिमात माळाभोवी आकाशर्नु , - पण ठंडी अने गरमी तथा याज दिजळी, पाणी, पवन अने बादए बधाये हो अर्थात् पंचरूपी पांच ह मासासमा हिमपात, फागण मारामां वादळांनो पेरायो, पेत्रमा अत्यंत ठंडी अने गरमी तथा वैशाख मासमां पंचरूपी गर्भ होय छे. अहीं मतांतर आ प्रमाणे छे :- " मागशर अने पौष मासमां संध्यानो रंग थवो, परिवेष सहित मेघो मागघर मासमा बहु ठंडक नहीं अने पौष मासमो दुपारी विधवा अतिशीत सपना मानोरतोदवौ पो हिमपात धान, महा मायम प्रम पहन अने सूर्य तथा चंदनी बन्दी, फाल्गुनमा यः पचनोऽण्डवाः निग्धाः परियेपास पोति तुषारद्वारा कलपित अति ठंडक, मेपसहित सूर्वअने सकलाः कपिलस्ताम्रो रविश्व शुभः पवनघनवृष्टियुक्ताः चैत्रे गर्भाः शुभाः आथमवु, फागण महिनामां लुखो चंड पवन, वादळांओनो निग्ध संप्लव सुपरिवेषाः पनपननितैय हिताय वैशाखः" इति (श्री सकल परिने ताम्र (खाल) रंगे हो, चैत्रमासम स्थानांगसूत्र, चतुर्थ स्थान, क० आ० पृ० ३४० ). पवन अने वृष्टिसहित परिवेषवाळा गर्भो होय छे तथा वैशाख मासमां घन पवन मरसाद जी ने गर्जना ए उदकयर्मनी निशानी से " ( पीस्थानांगसूत्रस्थान ०० २४० ): अनु , --- भ उदकगर्भ टके १ एक समय भने छ मास. / Page #296 -------------------------------------------------------------------------- ________________ २७६ श्रीरायचन्द्र-जिनागमसंग्रहे शतक २.-उद्देशक ५. "मागशर अने पोष महिनामां संध्यानो रंग थाय, मेघो कुंडाळावाळा देखाय, मागशर महिनामा बहु ठंड न पडे अने पोष महिनामां हिम बहु पडे।" कायमवस्थ. ( इत्यादि.) ए वां उदकगर्भनां निशानो छे. ['कायभवत्थे णं भंते !! इत्यादि.] माताना पेटनी बच्चे रहेल गर्मनुं शरीर ते काय' कहेवाय. ते शरीरमा जे उत्पन्न थर्बु ते 'कायमव' कहेवाय अने तेमां ज जे जन्म्यो होय ते 'कायभवस्थ' कहेवाय. ते कायभवस्थ, चोवीस वर्ष.. कायभवस्थरूपे ['चउवीसं संवच्छराई' ति] चोवीश वर्ष सुधी रहे. ते, कया प्रकारे चोवीश वर्ष सुधी रहे छे? ते वातनो खुलासो करतां जणावे छे के, जेम कोइ एक जीव होय अने तेनुं शरीर गर्भमां रचाइ गडे होय. पछी ते जीव, ते शरीरमा पोतानी माताना उदरमा बार वर्ष सुधी रही, मरण पामी पालो पोते रचेल तेना ते शरीरमा उत्पन्न थइ फरीने पाछो बार वर्ष सुधी रहे. अने ए प्रकारे ते चोवीश वर्ष सुधी कायाभवस्थरूपे रही शके छे. केटलाको कहे छे के,-"बार वर्ष सुधी रहीने, फरीने बीजा वीर्यवडे त्यां ज तेज मनुष्य अने तिर्यंचना • शरीरमां बार वर्षनी स्थितियुक्त थइने जन्मे, ए रीते चोवीश वर्ष गणाय." [ 'एगजीवे णं भंते !' इत्यादि.] मनुष्यो अने तिर्यंचोनुं वीर्य बार विजमां बिजल्वशक्ति. मुहूर्त सुधी योनिभूत गणाय छे, अर्थात् बार मुहर्त सुधी ते वीर्यमां संतानोत्पादिका शक्ति रहे छे. ज्यारे एम छे त्यारे बार मुहूर्त जेटला काळमां गाय दार मुहूर्त. वगैरेनी योनिमां पडेलुं बसेंथी नवसे सांढ वगेरेनुं पण वीर्य, ते वीर्य ज गणाय अने ते वीर्यना समुदायमा जे एक जीव उत्पन्न थाय छे ते, ते बधाएक भवमा एक जी- ओनो (जेओनुं वीर्य योनिमा गएडं छे) पुत्र कहेवाय. माटे ज कह्यु छे के, ['उक्कोसेणं सयपुहुत्तस्स' त्ति ] ['सयसहस्सपुहुत्तं' ति ] माछलां वगेरे वना बसेंथी नवसें ज्यारे एकवार संयोग करे छे त्यारे पण तेना गर्भमां बेथी नव लाख जीवो पुत्ररूपे उत्पन्न थाय छे अने जन्म पण ले छे माटे एक जीवने एक भवमा पिता ने बेथी " बेथी नव लाख पुत्रो होइ शके छे. तथा मनुष्यस्त्रीनी योनिमा जो के घणा जीवो उत्पन्न थाय छे, पण तेओ जेटला उत्पन्न थाय छे तेटला बधा जन्मता नब लाख पुत्र. 'नथी. [ 'इत्थीए पुरिसस्स य'] ए वाक्यनो [ मेहुणवत्तिए नाम संजोए समुप्पजइ'] आ वाक्य साथे संबंध करवो. ए संयोग कयां उत्पन्न थाय छ ? तो कहे छे के, [ 'कम्मकडाए जोणीए' ति] नामकर्मथी बनेल योनिमां अथवा जेमां कामोत्तेजक क्रिया थइ छे ते योनिमां. मैथुनवृत्तिक एटले मैथुननी वृत्तिवाळो अथवा मैथनप्रत्ययिक-मैथुनरूप हेतुवाळो.'नाम'ति] नाम अने नामवाळानो काल्पनिक रीते अभेद पण होइ शके छे माटे ते 'संयोग' नुं नाम 'मैथुनवृत्तिक' के मैथुनप्रत्ययिक' कहुं छे. संयोग एटले संपर्क-संबंध. ते बन्ने-स्त्री अने पुरुष-उभयतः वीर्य अने लोहीनो संबंध करे छे' आगळना सूत्रोमां ['मेहुणवत्तिए नाम संजोए' ति] मैथुनवृत्तिक' के 'मैथुनप्रत्ययिक' नामनो संयोग थाय छे एम कयुं छे माटे हवे मैथुनमा ज मेथुनयी यतो रहेलं असंयमनुं हेतुपणुं प्ररूपवा आ सूत्र कहे छः-['रूयनालिअंव' त्ति] रूतनालिका एटले जेमां रू भरेलुं छे तेवी पोला वांसडा वगैरेनी नळी तेअसंयम. तेने, ए प्रमाणे बूरनालिका संबंधे पण समजवु. विशेष ए के, बूर एटले एक जातनी वनस्पतिनो एक जातनो भाग- ['समभिधंसेज्ज' त्ति] रू वगेरेनो नाश करवाथी तेनो ध्वंस करे. अहीं आ प्रमाणेनुं वाक्य अध्याहृत जाणवुः-ए प्रकारे मैथुनने सेवतो पुरुष पोताना मेहन-पुश्चित-द्वारा योनिमा रहेल जीवोनो नाश करे छे. "ते जीवो पांच इंद्रियवाळा छे" एवी वात बीजा ग्रंथमां संभळाय छे. [ 'एरिसिएणं' इत्यादि.] ए उपसंहारसूत्र छे. तुंगिका अने राजगृह नागरमा प्रश्नोत्तर. ३४.-तए णं समणे भगवं महावीरे रायगिहाओ नगराओ, ३४.-त्यार पछी श्रमण भगवंत महावीर राजगृह नगरथी, गुण गुणसिलाओ चेइयाओ पडिनिक्खमइ, पडिनिक्खमइत्ता बहिया ज- शिलक नामना चैत्यथी नीकळी बहार जनपदविहारे विहरे छे. ते काळे, णवयविहारं विहरइ. तेणं काले णं, ते णं समए णं, तंगिया नाम । - ते समये तुंगिको नामनी नगरी हती. वर्णक. ते तुंगिका नगरीम बहार-उत्तर अने पूर्वना दिग्भागमा पुष्पवती नामर्नु चैत्य हतुं नयरी होत्था. वण्णओ. तीसे णं तुंगियाए नयरीए बहिया उत्तर " वर्णक. त्या तुंगिका नगरीमा घणा श्रमणोपासको-श्रावको-रहेत पुरथिमे दिसीभागे पुष्फवतीए नाम चेइए होत्था. वण्णओ. तत्थ हता. ते श्रमणोपासको आय-अढळक धनवाळा अने देदीप्यमान णं तुंगियाए नयरीए बहवे समणोवासया परिवसंति, अड्डा, दित्ता, हता. तेओनां रहेवानां भवनो-घरो-विशाळ अने घणां उंच वित्थिन-विपुलभवण-सयणा-ऽऽसण-जाण-वाहणाइण्णा, बहुधण- हता. तथा तेओनी पासे शयनो-पथारीओ, आसनो, गाडा बगे 'मेघमाला' नामना संस्कृत ग्रंथमा पण 'उदकगर्भ' विषे नीचे प्रमाणे जणाव्यु छ: "सर्ववर्णास्तथा मेघा जायन्ते च पृथक् पृथक्, कार्तिके चैत्रमासे तु "कार्तिक अने चैत्र मासमा बधा रंगवाळा मेघो जूदा जूदा पडी जाय ईदृशं गर्भलक्षणम्. कार्तिके पुष्पनिष्पत्तिर्मार्गे स्नानं मतं किल, पौषे त्वत्र शुभो ते 'उदकगर्भ'नु निशान छे, कार्तिक महिनामां फुलनी उत्पत्ति, मागशरमां वातो नित्यं माधो धनान्वितः. फाल्गुनः फल्गुवातः स्यात् चैत्रे किंचित् पयो- स्नान, पोष मासमा सुंदर वायु, महा मासमा वरसाद, फागण मासमां दितम्, वैशाखः पञ्चरूपी च ज्येष्ठश्चोष्मान्वितः शुभः"-(मेघमाला, कर्ता सुंदर पवन, चैत्र मासमा कांइक काइक वादळां, वैशाख मासमा पचरंगी विजयप्रभसूरि श्लोक-५-६-७). हालत अने जेठ मासमां गरमी पडे" ए बधां 'उदकगर्भ' ना निशानो छे. -(मेघमाला, कर्ता विजयप्रभसूरि, श्लोक--५-६-७):-अनु० १. मूलच्छायाः-ततः श्रमणो भगवान महावीरो राजगृहाद् नगरात्, गुणशिलकात् चैत्यात् प्रतिनिष्कामति, प्रतिनिष्क्रम्य बहिः जनपदविहार विहरति. तस्मिन काले, तस्मिन् समये, तुगिका नाम नगरी अभवत् . वर्णकः. तस्याः तुगिकाया नगर्याः बहिः उत्तरपौरस्त्ये दिग्भागे पुष्पवती नाम चैत्यम्-अभवत्. वर्णकः, -तत्र तुझिकायो नगयों बहवः श्रमणोपासकाः परिवसन्ति, आढ्याः , दीप्ताः, विस्तीर्ण-विपुलभवन-शयना-ऽऽसन-यान-वाहनाऽऽकीणोः, बहुधन-:-अनु. १. आ तुंगिआ (तुंगिका ) नगरी कये ठेकाणे छे ते माटे नीचेनी टुंकी हकीकत पण उपयोगी छ:-"असी कोस बली तिहां थकी पाटलिपुर विख्यात . त3 Ixxx दस कोस नयरी तुंगिआ ए संप्रतिनाम विहार तउ । "-(धीसमेतशिखररारा, पृ. ३-४, रा-रा-चीमनलाल डा०) ताप्तये एक, बनारसया (काशीथी) एसी कोश दूर पाटलिपुर (पटणा) नामर्नु शहेर छे अने त्यांधी दस कोश (गाउ) दूर तुंगिआ नामनी नगरी छे. आ वात लखाया आज ३११ वर्ष थयां छे:-अनु. . Page #297 -------------------------------------------------------------------------- ________________ शतक २.-उद्देशक ५. भगवत्सुधर्मस्वामिप्रणीत भगवतीसूत्र. २७७ बहुजायरूव-रयया, आयोग-पयोगसंपउत्ता, विच्छड्डियविपुल- यानो अने बळद वगेरे वाहनो पुष्कळ हता, तेओनी पासे धन, भत्त-पाणा, बहुदासी-दास-गो-महिस-गवेलयप्पभूया, बहुज- सोनुं अने रू' पण घj हतुं, तेओ व्याजनो व्यवसाय करी पैसाने णस्स अपरिभूया, अभिगयजीवा-उजीवा, उवलद्धपुण्ण-पावा, बमणो, तमणो करवामां अने बीजी कळामां पण कुशळ हता, आसव-संवर-निझर-किरिया-ऽहिकरणबंध-मोक्खकुसला, अस तेओने त्यां एठवाड घणो थतो हतो, कारण के तेओने घरे अनेक जणो भोजन करता हता, अथवा तेओने त्या विविध प्रकारना हेजदेवा-ऽसुर-नाग-सुवण्ण-जक्ख-रक्खस-किनर-किंपुरुस खाणां तथा पीणां हता, तेओने त्या अनेक चाकरो चाकरडिओ, गरुल-गंधव्व-महोरगाईएहिं देवगणेहिं निग्गंथाओ पावयणाओ गायो, पाडाओ अने घेटाओ रहेता हता, घणा माणसोथी पण तेओ अणतिकमणिज्जा, णिग्गंथे पावयणे निस्संकिया, निकंखिया, निवि- . व गांज्या जाय तेवा न हता, तेओ जीव (चेतन) अने अजीव तिगिच्छा, लद्धट्ठा, गहियट्ठा, पुच्छियट्ठा,अभिगयट्ठा, विणिच्छियट्ठा, (जड ) ने सारी रीते ओळखता हता, तेओने पुण्य अने पाप अद्विमिंजपेमाणरागरत्ता, अयमाउसो । निग्गंथे पावयणे अहे, अयं विषे ख्याल हतो, तेओ आस्रव, संवर, निर्जरा, क्रिया, अधिकरण परमद्दे, सेसे अणद्वे. ऊसियफलिहा, अवंगुयदुवारा, चियत्तंतेउर- बंध अने मोक्ष; एटलां वानामा कयु ग्राह्य छे अने कयु अग्राह्य छे घरप्पवेसा, वहहिं सीलन्वय-गुण-वेरमण–पञ्चक्खाण-पोसहो-ववा- ए सारी पेठे जाणता हता, तेओ कोइ पण कार्यमा बीजानी आशा सेहिं चाउद्दस-द्वमु-दिव-पुण्णमासिणीसु परिपुण्णं पोसहं सम्मं उपर निर्भर न हता, अथवा तेओ निग्रंथना प्रवचनमां एवा तो अणुपालेमाणा, समणे निग्गंथे फासु-एसणिज्जेणं असण-पाण- जुत्ता हता के समय दवा, असुरा, नागा, ज्यातिष्का यक्षा, राक्षसो,. खाइम-साइमेणं, वत्थ-पडिग्गह-कंबल-पायपुंछणेणं,पीढ-फलग किंनरो, किंपुरुषो, गरुडो-सुवर्णकुमारो, गंधर्वो अने महोरग वगेरे बीजा देवो पण तेओने निर्ग्रथना प्रवचनथी कोइ रीते चळावी सेज्जा-संथारएणं, ओसह-भेसज्जेणं पडिलाभमाणा अहापडिग्गहि शकता नहीं, तेओ निग्रंथना प्रवचनमा शंका अने विचिकित्सा एहिं तवोकम्महिं अप्पाणं भावेमाणा विहरंति. विनाना हता, तेओए शास्त्रना अर्थाने मेळव्या हता, शास्त्रना अर्थोने चोकसतापूर्वक ग्रह्या हता, शास्त्रना अर्थोमां संदेहवाळां ठेकाणां पूछी निर्णीत कों हता, शास्त्रना अर्थाने अभिगम्या हता अने शास्त्रोना अर्थोर्नु रहस्य तेओए निर्णयपूर्वक जाण्युं हतुं तथा तेओने निग्रंथ प्रवचन उपरनो प्रेम हाडोहाड व्यापी गयो हतो, तेने लइने तेओ एम कहेता के-“हे चिरंजीव ! आ निग्रंथ- प्रवचन ए ज अर्थ अने परमार्थरूप छे अने बाकी बीजं बधुं अनर्थरूप छे," वळी तेओनी उदारताने लीधे तेओना दरवाजाओनी पछवाडे रहेतो आगळिओ हमेशा उंचो ज रहेतो हतो अने तेओना दरवाजा हमेशाने माटे बधाने सारु उघाडा ज रहेता हता, वळी ते श्रावको जेने घरे के जेना अंत:पुरमा जता तेओने प्रीति उपजावता, तथा शीलवत, गुणव्रत, विरमण, प्रत्याख्यान, पौषध अने उपवासोबडे चौदश, आठम, अमास तथा पूनमने दिवसे परिपूर्ण पौषधने सारी रीते आचरता तथा श्रमण निग्रंथोने निर्दोष अने ग्राह्य खान, पान, खादिम, स्वादिम, वस्त्र, पात्र, कामळ, रजोहरण, पीठ-पाटियुं, शय्या, संथारो अने ओसड वेसड; ए बधुं आपी यथाप्रतिगृहीत तपकर्मवडे आत्माने भावता ते श्रावको विहरे छे... १.मूलच्छाया:-बहुजातरूप-रजताः,आयोग-प्रयोगसंप्रयुक्ताः , विच्छर्दितविपुलभक्त-पानाः, बहुदासी-दास-गो-महिष-वेलकप्रभूताः, बहुजनस्य अपरिभूताः, अभिगतजीवा-ऽजीवाः, उपलब्धपुण्य-पापाः, आस्रव-संवर-निर्जर-क्रियाऽधिकरणवन्ध-मोक्षकुशलाः, असहाय्यदेवा-ऽसुरनाग-सुवर्ण-यक्ष-राक्षस-किन्नर-किंपुरुष-गरुड-गान्धर्व-महोरगादिभिः देवगणैः नैर्ग्रन्थात् प्रावचनाद् अनतिक्रमणीयाः, नैर्ग्रन्थे प्रावचने निःशकिताः, निष्कादिक्षताः, निर्विचि. कित्साः, लब्धार्थाः, गृहीतार्थाः, पृष्टार्थाः, अभिगतार्थाः, विनिश्चितार्थाः, अस्थि-मज्जाप्रेमाऽनुरागरक्ताः, इदम् आयुष्मन् ! नैग्रन्थं प्रवचनम्-अर्थः, इदम्परमार्थः; शेषम् अनर्थः. उच्छ्रितपरिघाः, अप्रावृतद्वाराः, त्यक्ताऽन्तःपुर-गृहप्रवेशाः, बहुभिः शीलवत-गुण-विरमण-प्रत्याख्यान-पौपधो-पयासैः चतुर्दशीअष्टमी-उद्दिष्टा-(अमावस्या )-पूर्णमासीषु प्रतिपूर्ण पौषधं सम्यग् अनुपालयन्तः, श्रमणान् निम्रन्थान् प्रासुकै-पणीयेन अशन-पान-खादिम-खादिमेन, वन-पतग्रह-कम्बल-पादप्रोञ्छनेन, पीठ-फलक-शय्या-संस्तारकेन, औषध-भैषज्येन प्रतिलाभयन्तः यथाप्रतिगृहीतः तपःकर्मभिः आत्मानं भावयन्तो विहरन्तिः -अनु. . Page #298 -------------------------------------------------------------------------- ________________ २७८ श्रीरायचन्द्र-जिनागमसंग्रहे शतक २.-उद्देशक ५. तेणं काले णं, ते णं समये णं पासावञ्चिज्जा थेरा भगवंतो ते काळे, ते समये पार्श्वनाथना शिष्यो स्थविर भगवंतो अनुक्रमे जातिसंपन्ना, कुलसंपन्ना पलसंपन्ना, रूबसंपन्ना, विणयसंपन्ना, विचरता, गामो गाम जता अने पांचसे साधुओ साथे विहार करता जे तरफ तुंगिका नगरी छे अने जे तरफ पुष्पवती नामर्नु चैत्य छ णाणसंपना, दसणसंपन्ना, चरित्तसंपन्ना, लज्जासंपन्ना, लाघवसंपना, "" ते तरफ आव्या. त्या आवीने यथाप्रतिरूप अवग्रहने धारण करीने ओयंसी, तेयंसी, वचंसी, जसंसी; जिअकोहा, जिअमाणा, संयम अने तपवडे आत्माने भावता विहरे छे. जे स्थविर भगवंतो जिअमाया, जिअलोहा, जिअनिदा, जिइंदिया, जिअपरीसहा, जातिसंपन्न, कुलसंपन्न, बलसंपन्न रूपसंपन्न, विनयसंपन्न, ज्ञानजीविआसा-मरणभयविप्पमुक्का, जाव-कुत्तियावणभूआ; बहुस्सुया, संपन्न, दर्शनसंपन्न, चारित्रसंपन्न; लज्जालु, नम्रतावाळा, ओजस्यी; बहुपरिवारा, पंचहिँ अणगारसएहि संद्धिं संपरिवुडा अहाणपब्विं तेजस्वी, प्रतापी अने कीर्तिवाळा हता, वळी जेओए क्रोधने, मानने, मायाने, लोभने, निद्राने, इंद्रियोने अने परीषहोने जिती चरमाणा, गामाणुगामं दुइजमाणा, सुहंसुहेणं विहरमाणा जेणेव लीधा छे, तथा जेओने जीववानी दरकार नथी अने मरण संबंधी तुंगिया नगरी, जेणेव पुष्पवईए चेइजे तेणेव उवागच्छंति, बीक पण नथी, वळी जेओ यावत्-कुत्रिकापणरूप हता अर्थात् उवागच्छित्ता, अहापडिरूवं ओग्गहं ओरिगण्हित्ता णं संजमेणं, जेम कुत्रिकापणमांथी जे जोइए ते वस्तु मळी शके तेम तेओ पासेतवसा अप्पाणं भावेमाणा विहरति, तए गं तंगियाए नयी थी जेबो जोइए तेवो बोध मळी शकतो, तथा ते श्रमणो बहश्रत अने बहुपरिवारवाळा हता. 'ए श्रमण निग्रंथो तुंगिका नगरीमा 'सिंघाडग-तिअ-घउक्क-चचर-महापह-पहेसु, जाव-एगदिसाभि-. "" आवीने यावत्-एक दिशा तरफ रहीने ध्यान करे छे' एवी वात मुहा णिज्जायंति. तए णं ते समणोवासया इमीसे कहाए लट्ठा तुंगिका नगरीमा सिंगोडानी जेवा आकारवाळा रस्तामां, त्रण शेरी समाणा हट्ठ-तुट्ठा, जाव-सहावेंति, एवं वयासिः-एवं खलु मळे एवा रस्तामां, चार शेरी मळे एवा रस्तामां, अनेक शेरी मळे देवाणुप्पिया । पासावधिज्जा थेरा भगवंतो जातिसंपन्ना, जाव- तेवा रस्तामा राजमार्गमा तथा सामान्य शेरीमा अर्थात् ठेक ठेकाणे अहापडिरूवं ओग्गहं ओग्गिण्हिता णं संजमेणं, तवसा अप्पाणं . यावत्-विस्तरी गइ. तेथी ते नगरीमा रहेनारा श्रमणोपासको पण ते वातने जाणी हर्षवाळा अने तोषवाळा थया, तथा तेओए एक भावमाणा विहरति. बीजा श्रमणोपासकोने बोलावी परस्पर आ प्रमाणे वातचित करीःहे देवानुप्रिय ! पार्श्वनाथना शिष्य स्थविर भगवंतो ( जेओ 'जातिसंपन्न' वगेरे पूर्वोक्त विशेषणवाळा छे) यावत्-यथाप्रतिरूप अव प्रहने धारण करी संयम अने तपवडे आत्माने भावता विहरे छे. तं महाफलं खलु देवाणुप्पिया ! तहारूवाणं थेराणं भगवंताणं तो हे देवानुप्रिय! तथारूप स्थविर भगवंतोनुं नाम के गोत्र पण नाम-गोयस्स वि सवणयाए, किमंग पुण अभिगमण-बंदण-नमसंण- आपणे काने पडी जाय तो पण मोटुं फळ छे, तो पछी तेओनी सामे जवाथी, तेओने वांदवाथी, नमवाथी, कुशल समाचार पूछवाथी अने पडिपुच्छण-पज्जुवासणयाए, जाव-गहणयाए ? तं गच्छामो तेओनी सेवा करवाथी यावत्-ग्रहणताथी तो कल्याण भाय तेमां णं देवाणुप्पिया! थेरे भगवंते वंदामो, नमसामो, जाव-पज्जुवासामो, नवाइ ज शी! माटे हे देवानुप्रिय ! आपणे बधा ते स्थविर भगएयं णे इहभवे वा, परभवे वा, जाव-आणुगामियत्ताए भविस्सति, वंतो पासे जइए अने तेओने वांदीए, नमीए अने यावत्-तेओनी इति कट्ठ अण्णमण्णस्स अंतिए एयमहूँ पडिसुणेति. जेणेव सयाइं, पर्युपासना करीए. ए काम आपणने आ भवमां अने परभवमा १. मूलच्छायाः-तस्मिन् काले, तस्मिन् समये पार्थापत्यीयाः स्थविरा भगवन्तौ जातिसंपन्नाः, कुलसंपन्नाः बलसंपन्नाः, रूपसंपन्नाः, विनयसंपन्नाः, ज्ञानसंपन्नाः, दर्शनसंपन्नाः, चारित्रसंपन्नाः, लज्जासंपन्नाः, लाघवसंपन्नाः ओजखिनः, तेजखिनः, वर्चस्विनः, यशखिनः, जितक्रोधाः, जितमानाः, जितमायाः, जितलोभाः जितनिद्राः, जितेन्द्रियाः, जितपरिषहाः, जीविताशा-मरणभयविप्रमुक्ताः, यावत्-कुत्रिकापणभूताः, बहुश्रुताः, बहुपरिवाराः, पञ्चभिः अनगारशतैः सार्ध संपरिवृताः यथाऽनुपूर्वी चरन्तः, प्रामाऽनुग्रामं द्रवन्तः, सुखसुखेन विहरन्तो येनैव तुङ्गिका नगरी, यनैव पुष्पवती चैत्यम्, 'तेनैव उपागच्छन्ति, उपागल यथाप्रतिरूपम् अवग्रहम् अवगृह्य संयमेन, तपसा आत्मानं भावयन्तो विहरन्ति. ततः तुङ्गिकाया नगर्याः शृङ्गाटक-त्रिक-चतुष्क-चत्वरमहापथ-पथिषु, यावत्-एकदिशाऽभिमुखा निध्यायन्ति. ततस्ते श्रमणोपासका अस्याः कथायाः लब्धार्थाः सन्तो हृष्ट-तुष्टाः, यावत्-शब्दायन्ते, एवम्ऊचुः-एवं खलु देवाऽनुप्रियाः । पापित्सीयाः स्थविरा भगवन्तों जातिसंपन्नाः, यावत्-यथाप्रतिरूपम् अवग्रहम् अवगृह्य संयमेन, तपसा आत्मानं भवयन्तो विहरन्ति. तद् खलु महाफलं देवाऽनुप्रियाः 1 तथारूपाणां स्थविराणां भगवतां नाम-गोत्रस्य अपि श्रवणतया, किमा पुनः अभिगमनवन्दन-नमस्यन-प्रतिप्रच्छन-पर्युपासनतया, यावत्-प्रणतया ! तद् गच्छामो देवानुप्रियाः! स्थविरान् भगवतो वन्दामहे, नमस्यामः, यावत्-पर्युपास्महे, एतद् नः इहभवे वा, परभवे वा, यावत्-अनुगामितया भविष्यति, इति कृत्वा अन्योन्यस्य अन्तिके एतम्-अर्थ प्रतिशृण्वन्ति, येनैव खकानिः-अनु. १. कु एटले पृथ्वी, त्रिक एटले त्रण अने भापण-दुकान. जे दुकानमांथी देवलोक, मनुष्यलोक अने नागलोकनी वस्तु मळे ते दुकान 'कृत्रिकापण':-अनु० . Page #299 -------------------------------------------------------------------------- ________________ शतकर.-उद्देशक ५.. भगवत्सुधर्मस्वामिप्रणीत भगवतीसूत्र. सैयाई गिहाई तेणेव उवागच्छति, उवागच्छित्ता व्हाया, कयब- हितरूप छे तथा यावत्-परंपराए कल्याणरूप थशे, ए प्रमाणे लिकम्मा, कयकोउय-मंगल पायच्छित्ता, सुद्धप्पवेसाई, मंगल्लाई, वातचित करी ए वातनो एक बीजा कने स्वीकार करावे छे अने वत्थाई पवरपरिहिआ, अप्प-महग्घाभरणालंकियसरीरा सरहिंतो स- पछी तेओ पोत पोताने घरे जाय छे. घरे जइने स्नान करी, बलिएहिंतो गेहेहितो पडिनिक्खमंति.पडिनिक्खमित्ता एगयओ मेलायंति. कर्म-गोत्रदेवी पूजन-करी, कौतुक अने मंगलरूप प्रायश्चित्त करी. मेलायित्ता पायविहारचारेणं तुंगियाए नयरीए मझमजोणं निग्ग- बहार जवाने योग्य अने मंगलरूप शुद्ध वस्त्रोने उत्तमतापूर्वक पहेरी च्छंति. निग्गच्छित्ता जेणेव पुष्फवतीए चेइए तेणेव उवागच्छंति. ' तेओ पोत पोताने घरेथी बहार नीकळे छे अने ते बधा एक ठेकाणे मळे छे, पछी पगे चालीने तुंगिका नगरीनी वचोवच नीकळे छे. : उवागच्छित्ता थेरे भगवंते पंचविहेणं अभिगमेणं अभिगच्छति, तं छात, अने जे तरफ पुष्पवती चैय छे त्यां आवी ते स्थविर भगवंतोने जहाः-सचित्ताणं दव्वाणं विउसरणयाए, अचित्ताणं दव्वाणं पांच प्रकारना अभिगमवडे अभिगमे छे अर्थात् स्थविर भगवंतोनी अविउसरणयाए, एगसाडिएणं उत्तरासंगकरणेणं, चक्षुप्फासं पासे जतां तेओ पोतानी पासे रहेला सचित्त द्रव्योने कोरे मूके छे, अंजलिप्पग्रहेणं, मणसो एगत्तीकरणेणं जेणेव थेरा मगवंतो अचित्त द्रव्योने साथे राखे छे, एक शाटिक उत्तरासंग करे छे तेणेव उवागच्छंति. उवागच्छित्ता तिक्खत्तो आयाहिणपयाहिणं (खेसने जनोइनी पेठे धारण करे छे), तेमने जूए के तुरत ज करेइ. करित्ता जाव-तिविहाए पज्जवासणाए पज्जवासंति. तए हाथ जोडे छे अने मनने एकाग्र करे छे, ए प्रमाणे पांच अभिगमो तेरा भगवतो तेमि समणोवासयाणं, तीसे महामहालियाए साचवी ते श्रमणोपासको ते स्थविर भगवंतोनी पासे जइ, चाउजामं धम्म परिकहति. जहा केसिसामिस्स, जाव-समणोवा- त्रण प्रदक्षिणा दे छे अने यावत्-त्रण जातनी सेवावडे तेओनी पर्युपासना करे छे. पछी ते स्थविर भगवंतोए ते श्रमणोसियत्ताए आणाए आराहए भवंति जाव-धम्मो कहिओ. पासकोने तथा ते मोटामां मोटी सभाने चार महाव्रतवाळा धर्मनो उपदेश कर्यो अने केशिवामिनी पेठे यावत्-ते श्रमणोपासकोए पोतानी श्रमणोपासकतावडे ते स्थविर भगवंतोनी आज्ञानुं आराधन कर्यु अने ए प्रमाणे यावत्-धर्मकथा पूरी थइ. पए णं ते समणोवासया थेराणं भगवंताणं अंतिए धम्म ते श्रमणोपासको ते स्थविर भगवंतो पासेथी धर्मने सांभळी, सोच्चा, निसम्म हट्ठ-तुह० जाव-हयहि अया तिक्खुत्तो आयाहि- अवधारी हर्षवाळा, तोषवाळा अने यावत्-विकसित हृदयवाळा णपयाहिणं करोति. जाव-तिविहाए पज्जुवासणाए पज्जुवासंति, थया अने तेओए ते स्थविरोने त्रणवार प्रदक्षिणा करी यावत्-त्रण पज्जुवासित्ता एवं वयासि: जातनी सेवावडे ते स्थविरोनी पर्युपासना करी आ प्रमाणे कां के:३५. प्र०-संजमे णं भन्ते । किंफले। तवे णं भन्ते ! . ३५. प्र०-हे भगवन् ! संयमनु शुं फळ छे ! हे भगवन् । किंफले ? तपर्नु शुं फळ छे ! . ३५. 3०--तए णं ते थेरा भगवंतो ते समणोवासए एवं ३५. उ०-यार पछी ते स्थविर भगवंतोए ते श्रमणोपासकोने पयासिः-संजमे णं अज्जो ! अणण्हयफले, तवे वोदाणफले. तए णं आ प्रमाणे कडं के:-हे आर्यो! संयमनुं फळ आस्रवरहितपणुं छे ते समणोवासया थेरे भगवंते एवं वयासि:-जह णं भन्ते । संजमे अने तप, फळ व्यवदान छे. (व्यवदान एटले कापवू के साफ अणण्हयफले, तवे वोदाणफले. करवं, अर्थात् कर्मोने कापवां के कर्मरूप किच्चडथी मलिन आत्माने साफ करवो ए तपनुं फळ छे. आ उत्तरथी 'संयमने आराधवाथी १. मूलच्छायाः-खकानि गृहाणि तेनैव उपागच्छन्ति, उपागम्य स्नाताः, कृतबलिकर्माणः, कृतकौतुक-मङ्गल-प्रायश्चित्ताः, शुद्धात्मवेषाणि ( शुद्धप्रवेश्यानि) माङ्गलिकानि वस्त्राणि प्रवरपरिहिताः, अल्प-महर्घाऽऽभरणाऽलंकृतशरीराः ख़केभ्यः, खकेभ्यो गृहेभ्यः प्रतिनिष्कामन्ति, प्रतिनिष्कम्य एकतो मिलन्ति, मिलिला पादविहारचारेण तुझिकाया नगर्या मध्यंमध्येन निर्गच्छन्ति, निर्गम्य येनैव पुष्पवती चैत्यं तेनैव उपागच्छन्ति, उपागम्य स्थविरान् भगवतः पञ्चविधेन अभिगमेन अभिगच्छन्ति, तद्यथाः-सचित्तानां द्रव्याणां व्यवसर्जनतया, अचित्तानां द्रव्याणाम्-अव्यवसर्जनतया, एकशाटिकेन उत्तरासङ्गकरणेन, चक्षुस्स्पर्शम् 'अञ्जलिप्रग्रहेण, मनस एकत्वीकरणेन येनैव स्थविरा भगवन्तस्तेनैव उपागच्छन्ति, उपागम्य विकृत आदक्षिणप्रदक्षिणां कुर्वन्ति, कृत्वा यावत्-त्रिविधया पर्युपासनया पर्युपासते. ततस्तेस्थविरा भगवन्तस्तेभ्यः श्रमणोपासकेभ्यः, तस्यै महातिमहत्यै चातुर्यामं धर्म परिकथयन्ति, यथा केशिखामिनः, यावत्-श्रमणोपासकतया आज्ञाया आराधका भवन्ति. यावत्-धर्मः कथितः. ततस्ते श्रमणोपासकाः स्थविराणां भगवताम् अन्तिके धर्म श्रुत्वा, निशम्य हृष्ट-तुष्टाः यावत्-हृतहृदयाः त्रिकृत्व आदक्षिणप्रदक्षिणां कुर्वन्ति, यावतू-त्रिविधया पर्युपासनया पर्युपासते, पर्युपास्य एवम् ऊचुः-संयमो भगवन् ! किंफलः ? तपो भगवन् । किंफलम् । ततः स्थविरा भगवन्तः तान् श्रमणोपासकान् एवम्-अवोचन्-संयम आर्योः ! अनाभवफलः, तपो व्यवदानफलम् . ततस्ते श्रमणोपासकाः स्थविरान् भगवत एवम् अवादिपुः-यदि भगवन् ! संयम अनाश्रयफलः, तपो व्यवदानफलम् :-अनु. . Page #300 -------------------------------------------------------------------------- ________________ - २८० श्रीरायचन्द्र-जिनागमसंग्रहे शतक २.-उद्देशक ५. देव थवाय छे' ए वात बंध बेसती आवती नथी माटे ते श्रमणो पासको फरीथी पूछे छे के:-) ३६. प्र०—किंपत्तियं णं भन्ते! देवा देवलोएसु उववज्जति ? ३६. प्र०- हे भगवन् ! देवो देवलोकोमा उत्पन्न थाय छे तेनुं शुं कारण ! ३६. 30-तत्थ णं कालियपत्ते नाम थेरे ते समणो-: ३६. उ०—आ प्रश्ननो उत्तर देवा ते स्थविरोमांना कालिं कपुत्र नामना स्थविरे, ते श्रमणोपासकोने आ प्रमाणे कर्वा के:पासए एवं वयासिः-पुव्वतवेणं अज्जो ! देवा देवलोएसु उववज्जति.. हे आर्यो! पूर्वना तपवडे देवो देवलोकोमा उत्पन्न थाय छे. पछी ते तत्थ णं मेहिले नाम थेरे ते समणोवासए एवं वयासिः-पुव्वसंजमेणं स्थविरोमांना मेधिल नामना स्थविरे ते श्रमणोपासकोने आ प्रमाणे अज्जो । देवा देवलोएसु उववज्जात, तत्थ ण आणदराक्खए नाम का के:-हे आर्यो ! पूर्वना संयमवडे देवो देवलोकोमा उत्पन्न थाय थेरे ते समणोवासए एवं वयासिः-कम्मियाए अज्जो 1 देवा छे. पछी तेमांना आनंदरक्षित नामना स्थविरे ते श्रमणोपासकोने आ देवलोएसु उववज्जति. तत्थ णं कासवे नाम थेरे ते समणोवासए प्रमाणे कर्वा के:-हे आर्यो। कर्मिपणाने लीधे देवो देवलोकमा उत्पन्न एवं वयासि:-संगियाए अज्जो ! देवा देवलोएसु उववजति. पुव्व थाय छे अने पछी तेमांना काश्यप स्थविरे ते श्रमणोपासकोने आ प्रमाणे कां के:-हे आर्यो! संगिपणाने लीधे देवो देवलोकोमा तवेणं, पुव्वसंजमेणं, कम्मियाए, संगियाए अजो। देवा देवलोएसु उत्पन्न थाय छ अर्थात् हे आर्यो! पूर्वना तपवडे, पूर्वना संयमवडे, उववजन्ति. सच्चे णं एस अद्वे, 'नो चेव णं आयभाववत्तव्वयाए. कर्मिपणाने लीधे अने संगिपणाने लीधे देवो देवलोकोमा उत्पन्न थाय छे. ए वात साची छे माटे कही छे पण अमे अमारा अभि मानथी कहेता नथी. तएणं ते समणोवासया थेरेहिं भगवंतेहिं इमाइंएयारवाई वाग- पछी ज्यारे ते स्थविर भगवंतोए ते श्रमणोपासकोने ए पूर्व रणाई वागरिया समाणा हट्ठ-तुट्ठा थेरे भगवते वंदति, नमसंति, प्रकारना जवाबो आप्या त्यारे तेओए हर्षवाळा अने तोषवाळा थइ नमंसित्ता पसिणाई पुच्छंति, पसिणाई पच्छित्ता अट्ठाई उवादियंति, उवादिएत्ता उठाए उद्वेन्ति, उद्वित्ता थेरे भगवंते तिक्खुत्तो बंदंति, ' ते स्थविर भगवंतोने वांदी, नमी बीजा पण प्रश्नो पूछया अने नमसंति, नमंसित्ता थेराणं. भगवंताणं अंतियाउ, पप्फवतियाओ तेओना अर्थोनुं ग्रहण कर्यु, पछी उठीने ते स्थविरोने त्रण प्रदक्षिणा चेइयाओ पडिणिक्खमंति, पडिनिक्खमित्ता जामेव दिसिं पाउभआ दइने, वांदी, नमी ते स्थविरो पासेथी अने पुष्पवती नामना चैत्यथी तामेव दिसि पडिगया. तए णं ते थेरा अन्नया कयाई तुंगियाओ नीकळी तेओ ज्यांची आव्या हता त्यां पाछा गया. अने ते पुप्फवतियाओ चेइयाओ पडिनिग्गच्छति, बहिया जणवय- स्थविरोए पण अन्य कोइ दिवसे तुंगिका नगरीथी, पुष्पवती नामना विहारं विहरंति. चैत्यथी बहार नीकळी जनपद विहारे विहार कर्यो. ते णं काले णं, ते णं समये णं, रायगिहे नाम नगरे. जाव- ते काळे, ते समये राजगृह नामर्नु नगर हतुं. यावत्-सभा पारसा पडिगया. ते णं काले णं, ते णं समये णं समणस्स पाछी फरी. ते काळे, ते समये धमण भगवंत महावीरना मोटा भगवओ महावीरस्स जेटे अन्तेवासी इंदभुई नामं अणगारे, जाव- शिष्य इंद्रभूति नामना अनगार हता, जेओ यावत्-संक्षिप्त अने संखित्त-विपुलतेयलेस्से. छटुंछद्रेणं अणिक्खित्तेणं तवोकम्मेणं, विपुल तेजोलेश्यावाळा हता अने जेओ निरंतर छह छहना तपसंजमेणं, तवसा अप्पाणं भावमाणे जाव-विहरइ. तए णं से कर्म पूर्वक संयम अने तपवडे आत्माने भावता यावत्-विहरे छे. भगवं गोयमे छडक्खमणपारणमंसि पढमाए पोरिसीए सज्झायं पछी ते भगवान् गौतम छटना पारणाने दिवसे पहेली पौरुषीए करेइ, बीयाए पोरिसीए झाणं झियाइ, तइयाए पोरिसीए अतुरि- स्वाध्याय करे छे, बीजी पौरुषीए ध्यान ध्यावे छे अने त्रीजी पौरु १.मूलछायाः-किंप्रत्ययं भगवन् । देवा देवलोकेषु उत्पद्यन्ते । तत्र कालिकपुत्रो नाम स्थविरः तान् श्रमणोपासकान् एवम्-अवादीत:-पूर्वतपसा आर्याः। देवा देवलोकेषु उत्पद्यन्ते. तत्र मेधिलो नाम स्थविरः तान् भ्रमणोपासकान् एवम् उवाच:-पूर्वसंयमेन आर्याः ! देवा देवलोकेषु उत्पद्यन्ते. तत्र आनन्दरक्षितो नाम स्थविरः तान् श्रमणोपासकान् एवम् अवादीत:-कर्मितया आर्याः देवा देवलोकेषु उत्पद्यन्ते. तत्र काश्यपो नाम स्थविरः तान् धमणोपासकान् एवम् अवोचत्-:सतिया आर्याः। देवा देवलोकेषु उत्पद्यन्ते, पूर्वतपसा, पूर्वसंयमेन, कर्मितया, सनितया आर्याः । देवा देवलोकेषु उत्पद्यन्ते. सत्य एषोऽर्थः, नो चैव आत्मभाववक्तव्यतया. ततस्ते श्रमणोपासकाः स्थविरैः भगवद्भिः इमानि एतद्रूपाणि व्याकरणानि व्याकृताः सन्तो हृष्ट-तुष्टाः स्थविरान् भगवतो वन्दन्ते, नमस्यन्ति, नमस्यिता प्रश्नान् पृच्छन्ति, प्रश्नान् पृथ्वा, अर्थान् उपाददति, उपादाय उत्थया उत्तिष्ठन्ति, उत्थाय स्थविरान् भगवतः त्रिकृत्वो वन्दन्ते, नमस्यन्ति; नमस्थिखा स्थविराणां भगवताम् अन्तिकात्, पुष्पवत्याः चैत्यात् प्रतिनिष्कामन्ति, प्रतिनिष्क्रम्य याम् एव दिशं प्रादुर्भूताः ताम् एव दिश प्रतिगताः. ततस्ते स्थविरा अन्यदा कदाचित् तुझिकायाः पुष्पवयाः चैवात् प्रतिनिर्गच्छन्ति, बहिः जनपदविहारं विहरन्ति. तस्मिन् काळे, तस्मिन् समये, राजगृहं नाम नगरं यावत्-पर्षत् प्रतिगता. तस्मिन् काले, तस्मिन् समये धमणस्य भगवतो महावीरस्य ज्येष्ठोऽन्तेवासी इन्द्रभूतिनाम अनगारः, यावत्-संक्षिप्त-विपुलतेजोलेइयः षष्ठंषष्ठेन अनिक्षिप्तेन तपस्कर्मणा, संयमेन, तपसा आत्मानं भावयन् यावत्-विहरति. ततः स भगवान् गौतमः पष्ठक्षमणपारणके प्रथमायां पारध्यां खाध्यायं करोति, द्वितीयायां पौरुष्यां ध्यानं ध्यायति, तृतीयायां पौरप्याम् अखरितम्:-अनु. विगताः. ततस्ते स्थान प्रतिगता. तलिन कायमेन, त Jain Education international Page #301 -------------------------------------------------------------------------- ________________ २८१ शतक २.-उद्देशक ५. भगवत्सुधर्मस्वामिप्रणीत भगवतीसूत्र. यम-चवलम-संभंते मुहपोत्तियं पडिलेहेइ, पडिलेहित्ता भायणाई, पीए शारीरिक तथा मानसिक चपळता रहित थइ असंभ्रांत ज्ञानपत्थाई पडिलेहेइ, पडिलहिता भायणाई पमज्जइ, पमज्जित्ता भायणाई वाळा ते गौतम भगवंत मुहपत्तीने पडिलेहे छे, पछी पासणोने उपमहइ, उंग्गहित्ता जेणेव समणे भगवं महावीरे तेणेव उवागच्छइ. अने वस्त्रोने पडिलेहे छे, वासणोने साफ करे छे अने पासणोने उवागच्छित्ता समणं भगवं महावीर वंदइ, नमसइ, नमसित्ता एवं लइने श्रमण भगवंत महावीरनी पासे आवी, नमी, वांदी ते गौतम अनगारे आ प्रमाणे कह्यु के:-हे भगवन् ! आजे छटना पारवयासिः-इच्छामि णं भन्ते ! तुम्भेहिं अब्भणुण्णाए छट्टक्खमण णाने दिवसे आपनी अनुमतिथी हुँ राजगृह नगरमा उच्च, नीच पारणगंसि रायगिहे नगरे उच्च-नीअ-मज्झिमाई कुलाई घरसमु- अने मध्यम कलोमा भिक्षा लेवानी विधिपूर्वक भिक्षा मेळववा सारु दाणस्स भिक्खायरियाए अडित्तए, अहासुहं देवाणुप्पिया ! मा फरवाने इच्छं छु. ( भगवते कडं के:-)हे देवानुप्रिय! जेम सुख पडिबंधं, तए णं भगवं गोयमे समणेणं भगवया महावीरेणं थाय तेम कर, प्रतिबंध न कर. श्रमण भगवंत महावीरनी अनुमति 'अब्भणुनाए समाणे समणस्स भगवओ महावीरस्स अंतियाओ, गुण याआ, गुण- मळ्या पछी भगवान् गौतम श्रमण भगवंत महावीरनी कनेथी, गुणसिलाओ चेइयाओ पडिनिक्खमइ, पडिनिक्खमित्ता अतुरियम- शिलक चैत्यथी नीकळे छे. नीकळी शारीरिक अने मानसिक उतावचवलम-संभते, जुगंतरपलोयणाए दिडीए, पुरओ रियं सोहमाणे, ळने छोडी दइ असंभ्रांत ज्ञानवाळा ते भगवान् गौतम युगांतर-धुंससोहमाणे जेणेव रायगिहे णगरे, तेणेव उवागच्छइ, उवागच्छित्ता रावा-दृष्टिथी ईर्यासमितिने शोधता शोधता राजगृह नगरमा आवी रायगिहे णगरे उच्च-नीअ-मज्झिमाई कुलाई घरसमुदाणस्स त्यां रहेल उच्च, नीच अने मध्यम कुलोमां भिक्षा लेवानी विधिपूर्वक भिक्खायरियं अडइ. मिक्षा लेवाने फरे छे. तए णं से भगवं गोयमे रायगिहे नगरे जाव-अडमाणे बहज- त्या राजगृह नगरमा भिक्षाने माटे फरता भगवान् गौतमे घणा णसई निसामेइ. एवं खल देवाणप्पिया । तंगियाए नयरीए माणसोना मोढे आ प्रमाणे सांभळ्यु केः-“हे देवानुप्रिय ! तुंगिका बहिया पुप्फबईए चेइए पासावचिज्जा थेरा भगवंतो समणोवा नगरीथी बहार, पुष्पवती नामना चैत्यमा पार्श्वनाथना शिष्यो सएहि इमाई एयारूवाई वागरणाइं पुच्छियाः-"संजमे णं भन्ते । स्थविर भगवंतो पधार्या हता अने त्यांना श्रावकोए तेओने आ प्रकारना प्रश्नो पूछया हता के:-हे भगवन् ! संयमनुं शुं फळ छे ! किंफले, तवे णं किंफले ? तए णं ते थेरा भगवन्तो ते समणोवासए तपर्नु शुं फळ छे? त्यारे ते स्थविर भगवंतोए ते श्रमणोपासकोने एवं चयासि:-संजमे णं अजो। अणण्हयफले, तवे बोदाणफले, आ प्रमाणे जवाब आप्यो के:-हे आर्यो ! आस्रवरहितपणुं ए संतं चेव जाव-पुव्वतवेणं, पुवसंजमेणं, कम्मियाए, संगियाए यमनं फळ छ अने कर्मनो नाश करवो ए तपनुं फळ छे (ए बधुं अज्जो ! देवा देवलोएसु उववज्जंति, सचे णं एसमढे, णो चेव णं पूर्व प्रमाणे कहेवू ) अने यावत्-पूर्वना तपवडे, पूर्वना संयमवडे, आयभाववत्तव्वयाए" से कहमेअं मने एवं. तए णं समणे भगवं कर्मिपणाची अने संगिपणाने लीधे देवो देवलोकोमा उत्पन्न थाय गोयमे इमीसे कहाए लढे समाणे जायसड़े जाव-समुप्पन्न- छे. ए वात साची छे माटे कही छे पण अमारा अभिमानथी कही कोउहल्ले अहापजत्तं समुदाणं गेण्हइ, गेण्हित्ता रायगिहाओ नय- नथी, ए ते ए प्रमाणे केम मनाय?" ए प्रकारनी वात लोकोना मोराओ पडिनिक्खमइ, अरियं जाव-सोहेमाणे जेणेव समणे भगवं म- ढेथी सांभळी श्रमण भगवंत गौतम ते वातनी जिज्ञासामा श्रद्धाबाळा हावीरे तेणेव उवागच्छइ, उवागच्छित्ता समणस्स भगवओ महावीरस्स थया अने यावत्-ते वातने माटे तेओने कुतूहल उपज्यु. हवे १. मूलाच्छयाः--अचपलम् , असंभ्रान्तो मुखवत्रिका प्रतिलेखयति, प्रतिलिख्य भाजनानि, वस्त्राणि प्रतिलेखयति, प्रतिलिख्य भाजनानि प्रमार्जयति, प्रमाणं भाजनानि उद्गृह्णाति, उद्गृह्य येनैव श्रमणो भगवान् महावीरस्तेनैव उपागच्छति, उपागम्य श्रमर्ण भगवन्तं महावीरं यन्दते, नमस्यति, नमस्थिता एवम् अवादीत:- इच्छामि भगवन् ! युष्माभिः अभ्यनुज्ञातः षष्टक्षमणपारणके राजगृहे नगरे उच्च-नीच-मप्यमानि कुलानि गृहसमुदानस्य भिक्षाचर्यया अटितुम्. यथासुखं देवाऽनुप्रिय ! मा प्रतिबन्धम् , ततो भगवान् गौतमः श्रमणेन भगवता महावीरेण अभ्यनुज्ञातः सन् श्रमणस्य भगवतो महावीरस्य अन्तिकात्, गुणशिलकात् चैत्यात् प्रतिनिष्कामति, प्रतिनिष्क्रम्य अत्वरितम् , अचपलम्, असंभ्रान्तः युगान्तरप्रलोकनया दृध्या पुरतो रितं शोधयन्, शोधयन् येनैव राजगृहं नगर तेनैव उपागच्छति, उपागम्य राजगृहे नगरे उच्च-नीच-मध्यमानि कुलानि गृहसमुदानस्य भिक्षाचर्याम् अटति. ततः स भगवान् गौतमो राजगृहे नगरे यावत्-अटन् बहुजनशब्दं निशमयति. एवं खलु देवानुप्रियाः। तुझिकाया नगर्या बहिः पुष्पवत्यां चैत्ये पावापत्यीयाः स्थविरा भगवन्तः श्रमणोपासकः इमानि एतद्रूपाणि व्याकरणानि पृष्टाः-संयमो भगवन् । किफलः, तपः किंफलम् । ततस्ते स्थविरा 'भगवन्तस्तान् श्रमणोपासकान् एवम् अवादीतः-संयम आर्याः ! अनाथवफलः, तपो व्यवदानफलम् , तत् चैव यावत्-पूर्वतपसा, पूर्वसंयमेन, फर्मितया, ' सहितया भार्याः । देवा देवलोकेषु उत्पद्यन्ते. सत्यः एषोऽर्थः, नो चैव आत्मभाववक्तव्यतया, तत् कथम् एतद् मन्ये एवम् ततः श्रमणो भगवान् गौतम एतस्याः कथाया लब्धार्थः सन् जातश्रद्धः, यावत्-समुत्पन्नकुतूहलो यथापर्याप्त समुदानं गृह्णाति, गृहीला राजगृहाद् नगराद् प्रतिनिष्कामति, भत्वरितं यावत-शोधयन् येनैव गुणशिलकं चैत्यम् , येनैव श्रमणो भगवान् महावीरस्तेनैव उपागच्छति, श्रमणस्य भगवतो महावीरस्सः-अनु. १. चालता चालता एक धुसरा जेटली जग्या सुपिमा दृष्टि राखवी ते:-अनु० JainEducation international ३६ भ० सू० . Page #302 -------------------------------------------------------------------------- ________________ २८२ श्रीरायचन्द्र-जिनागमसंग्रहे शतक २.-उद्देशक ५. अदरसामते गमणागमणाए पडिकमइ, एसण-मणेसणं आलो- भगवन् गौतम जोइए तेटली-पूरती-भिक्षा मेळवीने, राजगृह एइ, आलोएता भत्त-पाणं पडिदसेइ, समणं भगवं महावीर जाव-एवं नगरथी बहार नीकळी, धीरे धीरे यावत् ईर्यासमितिने शोधता वदासिः-एवं खलु भन्ते । अहं तु भेहिं अब्भणनाए समाणे रायगिहे शोधता गुणशिलक चैत्य तरफ श्रमण भगवंत महावीरनी पासे नयरे उच्च-नीअ-मज्झिमाणि कलाणि घरसमदाणस्स भिक्खाय- आया, आवान त आव्या, आवीने तेओनी पासे रही जवा आववा संबंधी अतिचारोनुं चिंतन कयु, भिक्षा लेतां लागेला दोषोनुं आलोचन कर्यु, पछी रियाए अडमाणे बहुजणसई णिसामेमि, “एवं खलु देवाणुप्पिया! - लावेलो आहार अने पाणी श्रमण भगवंत महावीरने देखाड्यो भने तुंगियाए नयरीए बहिया पुप्फवईए चेइए' पासापचिज्जा थेरा पछी तेओ (भगवान् गौतम ) आ प्रमाणे बोल्या केः-हे भगवन् ! भगवंतो समणोवासएहिं इमाई एथारूवाइं वागरणाई पुच्छिआ:- ज्यारे हैं आपनी अनुमति मेळवी राजगृह नगरमा उच्च, नीच अने संजमे णं भन्ते । किंफले, तवे किंफले? तं चेव जाव-सचे णं मध्यम कळमां भिक्षा लेवानी विधिपूर्वक भिक्षा लेवाने फरतो हतो एसमढे, णो चेव णं आयभाववत्तव्वयाए." त्यारे में घणा माणसोने मोढेथी आ प्रमाणे सांभळ्यु के:-हे देवानुप्रिय! तुंगिका नगरीथी बहार पुष्पवती नामना चैत्यमा पार्श्वनाथना शिष्यो स्थविर भगवंतो पधार्या हता अने त्यांना श्रागकोए तेओने आ प्रकारना प्रश्नो पूछया हता केः-हे भगवन् ! संयमनुं फळ शुं छे ? अने तप, फळ शुं छे ? (ए बधु पूर्व प्रमाणे कहे अने) यावत्-ए. वात साची छे माटे कही छे, पण अमारी बडाइने लीधे नथी कही." तं पभ णं भन्ते । ते थेरा भगवंतो तेसिं समणोवासयाणं तो हे भगवन् ! शुं ते स्थविर भगवंतो ते श्रमणोपासकोने एवा इमाई एयारूवाई वागरणाई वागरेत्तए ? उदाह अप्पम ? समिआ प्रकारनो जवाब देवा समर्थ छे ! के असमर्थ छे ? हे भगवन ते गं भन्ते । ते थेरा भगवंतो तेसिं समणोवासयाणं इमाई एयारू. . स्थविर भगवंतो ते श्रमणोपासकोने एवा प्रकारनो जवाब देवाने अभ्यासवाळा छ ? के अनभ्याली छे ? हे भगवन्! ते स्थविर भगबाई वागरणाई बागरेत्तए ! उदाहु अस्समिआ ? आउजिया ण तो ते श्रमणोपासकोने एवा प्रकारनो जवाब देवाने उपयोगवाळा भन्ते । ते थेरा भगवंतो तेसिं समणोवासयाणं इमाई एयारूवाई ? के उपयोग विनाना छे? हे भगवन् ! ते स्थविर भगवंतो वागरणाई वागरेत्तए ? उदाहु अणाउज्जिया ? पलिउजिया णं ते श्रमणोपासकोने (हे आर्यो! पूर्वना तपवडे, पूर्वना संयमवडे, भन्ते । ते थेरा भगवंतो तेसिं समणोवासयाणं इमाई एयारूवाई कर्मिपणाथी अने संगिपणाने लीधे देयो देवलोकमां उत्पन्न थाय वागरणाई वागरेत्तए १ उदाह अपलिउजिया पवतवेणं अज्जो। छ, ए बात साची छे माटे कही छ, पण अमारी बडाईने लीधे देवा देवलोएसु उववज्जति. पुव्वसंजमेणं, कम्मियाए, संगियाए का कही नथी.) एवा प्रकारनो जवाब देवाने विशेषज्ञानी छ ? के अज्जो ! देवा देवलोएसु उववजन्ति, सच्चे गं एसमटेणो चेव साधारण छ ? (श्रीमहावीरे कह्यु के:-) हे गौतम । ते स्थविर ! भगवंतो ते श्रमणोपासकोने तेवा प्रकारनो जवाब देवाने समर्थ छे, आयभाववत्तव्वयाए. पभू णं गोयमा ! ते थेरा भगवंतो तेसिं . पण असमर्थ नथी. (बाकी बधुं ते ज प्रमाणे जाणवू ) यावत्समणोवासयाणं इमाइं एयारूवाई वागरणाइं वागरेत्तए, णो चेव णं ते स्थविर भगवंतो तेवा प्रकारनो जवाब देवाने अभ्यासंवाळा छे, अप्पम्. तह चेव णेयव्वं अवसेसिअं, जाव-पभू-समियं, आउ- उपयोगवाळा छे अने विशेषज्ञानी छे अने यावत्-ते वात साची जिय-पलिउज्जिया, जाव-सचे णं एसमडे, णो चेव गं छे माटे कही पण आत्मानी बडाइने माटे कही नथी. वळी हे १. मूलच्छायाः-अदूरसामन्ते गमनागमनानि प्रतिकामति, एषणा-ऽनेषणम् आलोचयति, आलोच्य भक्त-पानं प्रतिदर्शयति, श्रमणं भगवन्तं महावीर यावत्-एवम् अवादीत:-एवं खलु भगवन् ! युष्माभिः अभ्यनुज्ञातः सन् राजगृहे नगरे उच्च-नीच-मध्यमानि कुलानि गृहसमुदानस्य भिक्षाचर्यया अटन् बहुजनशब्दं निशमयामि, एवं खल देवाऽनुप्रियाः । तुझिकाया नगर्या बहिः पुष्पवत्यां चैत्ये पार्थापत्यीयाः स्थविरा भगवन्तः श्रमणोपासकै इमानि एतद्रूपाणि व्याकरणानि पृष्टाः- संयमो भगवन् ! किंफलः, तपः किंफलम् ? तचैव यावत्-सत्य एषोऽर्थः, नो चैव आत्मभाव-वक्तव्यतया, तत् प्रभवो भगवन् ! ते स्थविरा भगवन्तः तेषां श्रमणोपासकानाम् इमानि एतद्रूपाणि व्याकरणानि व्याकर्तुम् ? उताहोऽप्रभवः ? समिता भगवन् । ते स्थविरा भगवन्तः तेषां श्रमणोपासकानाम् इमानि एतद्रूपाणि व्याकरणानि व्याकर्तुम् ! उताहो असमिताः ? आयोगिकाः भगवन् । ते स्थविरा भगवन्तस्तेषां श्रमणोपासकानाम् इमानि एतद्रूपाणि व्याकरणानि व्याकर्तुम् ! उताहो अनायोगिकाः ? गायोगिका भगवन् ! ते स्थविरा भगवन्तस्तेषां श्रमणोपासकानाम् इमानि एतद्रूपाणि व्याकरणानि व्याकर्तुम् ? उताहो अप्रायोगिकाः ? पूर्वतपसा आर्य ! देवा देवलोकेषु उत्पद्यन्ते, पूर्वसंयमेन, कर्मितया, संगितया आर्य | देवा देवलोकेषु उत्पद्यन्ते. सत्य एषोऽर्थः, नो चैव आत्मभाववक्तव्यतया, प्रभयो गौतम ! ते स्थदिरा भगवन्तस्तेषा श्रमणोपासकानाम् इमानि एतद्रूपाणि व्याकरणानि व्याकर्तुम् , नैवाऽप्रभवः. तथा चैव ज्ञातव्यम् , अवशेषकम् , यावत्-प्रभु-समिताः, आयोगिकप्रायोगिकाः यावत्-सत्यः एषोऽर्थः, नो नैवः-अनु. . Page #303 -------------------------------------------------------------------------- ________________ २. उदेशक ५. भगवत्सु धर्मस्वामिप्रणीत भगवतीसूत्र. ૨૯૨ आयभाववत्तव्वयाए, अहं पिणं गोयमा ! एवमाइक्खामि, भासामि, गौतम ! हुं पण एम कहुं हुं, भाषं कुं, जणावुं हुं अने प्ररूपुं पनवेमि, परूवेमि–पुव्वतवेणं देवा देवलोएसु उववज्जन्ति, पुब्वसंजमेणं देवा देवलोर उपमेति, कम्पियार देवा देवलोएस उववज्जंति, संगियाए देवा देवलोएसु उववज्जति, पुव्वतवेणं, पुव्वसंजमेणं, कम्मियाए, संगियाए अज्जो ! देवा देवलोएसु उववज्जंति, सच्चे णं एसमट्टे, णो चेव णं आयभाववत्तव्वयाए. लुंके, पूर्वना तपवडे, पूर्वना संयमवडे, कार्मपणाथी अने संगिपणाने सीधे देवो देवडोकोमा उत्पन्न पाप के अर्थात् है आप 'पूना तपवडे, पूर्वना संयमपडे कर्मिपणाची अने संगिपणाने सीधे देवो देवलोकोमां उत्पन्न थाय छे अने ए वात साची छे माटे कही छे पण अमारी बडाइ करवा कही नथी' ए प्रकारनुं ते स्थविर भगतोनुं कथन सायुं छे. 2 ( हवे श्रीगीतमेश के:-) ३७. प्र०तहारूपं भंते समणं वा माहणं पा पन्पुरासमाणस्स किंफला पन्युपासणा ३७. उ०- गोवमा ! सवगफला. ३८. प्र० से णं भंते ! सवणे किंफले ३८. ३० नफले. ३९. प्र० - से णं भंते । णाणे किंफले ? २९.४० वा. ४०. प्र० – से णं भंते । विचाणे किंफले १ ४०. उ०पच खाणफले. ४१. प्र० से नं भते । पचखाणे किफ 1 ४१. उ०- जमते. ४२. प्र० से णं भंते ! संजमे किंफले ? ४२. उ० - अणण्यफले. ४२. २० एवं अपण्ये! ४२. उ० फले ४४. प्र० - तवे १ ४४. उ० -- वोदाणफले. ४५. प्र० से णं भन्ते ! वोदाणे किंफले ? ३७. प्र०—हे भगवन् । तेवा प्रकारना भ्रमण के ब्राह्मणनी पर्युपासना करनार मनुष्यने तेनी सेवानुं फळ शुं मळे ? ३७. उ० हे गौतम! तेओनी पर्युपासनानुं फळ श्रवण हे अर्थात् तेओनी पर्युपासना करनारने सत्शास्त्राने सांवा फळ मळे छे. • ३८. प्र० - हे भगवन् ! ते श्रवणनुं फळ शुं छे ! ३८. उ० - हे गौतम! तेनुं फळ ज्ञान छे अर्थात् सांभळवाथी जाणवानुं बनी शके छे. ३९. प्र० - हे भगवन् । ते जाणवानुं फळ झुं छे! ३९. उ०—हे गौतम ! तेनुं फळ विज्ञान छे अर्थात् साधारण जाण्या पछी विवेचनपूर्वक जाणी शकाय छे. ४० प्र०-हे भगवन् । ते विज्ञान फळ छे ! ४०. उ०—हे गौतम तेनुं फळ प्रत्याख्यान छे अर्थात् विशेष जाण्या पछी सर्व प्रकारनी वृत्तिओ आपोआप शांत पडे छे. ४१. प्र० - हे भगवन् ! ते प्रत्याख्याननुं फळ शुं छे !. ४१. उ०- गौतम तेनुं फळ संयम है अर्थात् प्रत्याख्यान प्राप्त थया पछी सर्वस्वत्यागरूप संयम प्राप्त थाय छे. ४२. प्र० -- हे भगवन् ! ते संयमनुं फळ शुं छे ! ४२. उ०—हे गौतम! तेनुं फळ आस्रवरहितपणुं छे अर्थात् विशुद्ध संयम प्राप्त थया पछी पुण्य के पापनो स्पर्श पण थतो नथी, पण आत्मा पोताना मूळ रूपमा ज रमण करे छे. ४३. प्र० - हे भगवन् ! ते आस्रवरहितपणानुं फळ शुं छे ! ४३. उ०—हे गौतम! तेनुं फळ तप छे. ४४. प्र०-हे भगवन्! ते तपनुं फळ शुं छे ४४. उ० हे गौतम! तेनुं फळ कर्मरूप मेलने साफ करवानुं छे. ४५. प्र०-हे भगवन्! कर्मरूप मेड साफ थयाथी धुंधाय १. मुलच्छायाः आमभाववक्तव्यतया अहमपि गौतम एवम् आख्यानि भाषे, प्रज्ञापयामि, प्ररूपयामि पूर्वतपसा देवा देवलोकेषु उत्पद्यन्ते, पूर्वसंयमेन देवा देवलोकेषु उत्पद्यन्ते, कर्मितया देवा देवलोकेषु उत्पयन्ते, सनितया देवा देवलोकेषु उत्पद्यन्तेः पूर्वतपसा पूर्वसंयमेन कर्मितया, सङ्गितया आर्याः । देवा देवलोकेषु उत्पद्यन्ते, सत्य एषोऽर्थः, नो चैव आत्मभाववक्तव्यतया तथारूपं भगवन् । श्रमणं वा माहनं वा पर्युपासीनस्य किंफला पर्युपासना ? गौतम । श्रवणफला. तद् भगवन् । श्रवर्ण किंफलम् ? ज्ञानफलम् तद् भगवन् ! ज्ञानं किंफलम् ? विज्ञानफलम् तद् भगवन् ! विज्ञानं किंफलम् ! प्रत्याख्यानफलम् तद् भगवन् ! प्रत्याख्यानं किंफलम् ? संयमफलम् तद् भगवन् ! संयमः किंफलः ? अनाश्रवफलः एवम् अनाश्रवः ? तपःफलः तपः ? व्यवदानफलम् अथ भगवन् ! व्यवदानं किंफलम् ?:-- अनु० : Page #304 -------------------------------------------------------------------------- ________________ २८४ श्रीरायचन्द्र-जिनागमसंग्रहे शतक २.-उद्देशक ५. ४५. उ०—(वोदाणे ) अकिरियाफले. ४६. प्र०-से णं भन्ते । अकिरिया किंफला ? ४६.30-सिद्धिपज्जवसाणफला पनत्ता गोयमा । ग्राहा:- .. सवणे णाणे य विनाणे.पञ्चक्खाणे य संजमे, अणण्हये तवे चेव वोदाणे अकिरिया सिद्धी. १५. उ०-हे गौतम ! ते थयाथी निष्क्रियपणु प्राप्त थाय, ४६. प्र०-हे भगवन् ! ते निष्क्रियपणाथी शुलाम थाय! ४६. प्र०—हे गौतम | तेनुं फळ सिद्धि छ, अर्थात् अक्रिय पणुं प्राप्त थया पछी छेवटे सिद्धि मेळवाय छे, एम कर्तुं छे. गाथा: (उपासनाथी) श्रवण, श्रवणथी ज्ञान, ज्ञानथी विज्ञान, विज्ञानथी प्रत्याख्यान, प्रत्याख्यानथी संयम, संयमथी अनास्रव, अनास्रवथी तप, तपथी कर्मनो नाश, कर्मना नाशथी निष्कर्मपणुं अने निष्कर्मपणाथी सिद्धि-अजरामरपणु-प्राप्त थाय छे.. ३. पूर्व तिर्यग-मनुष्योत्पत्तिर्विचारिता, अथ देवोत्पत्तिविचारणायाः प्रस्तावनायेदमाह-'तए णं समणे- इत्यादि. 'अड' त्ति आढ्या धन-धान्यादिभिः परिपूर्णाः, 'दित्त' त्ति दीप्ताः प्रसिद्धाः, दृप्ता वा दर्पिताः, 'वित्थिण्णविपुलभवण-सयणा-ऽऽसण-जाण-वाहणाइण्णा' विस्तीर्णानि विस्तारवन्ति, विपुलानि प्रचुराणि, भवनानि गृहाणि, शयना-ऽऽसन-यान-वाहनैराकीर्णानि येषां ते तथा, अथवा विस्तीर्णानि विपुलानि भवनानि येषां ते, शयना-ऽऽसन यान वाहनानि चाकीर्णानि गुणवन्ति येषां ते तथा, तत्र यानं गळ्यादि, वाहनं त्ववादि. 'बहुधण-बहुजायरूव-रयया' बहु प्रभूतम् , धनं गणिमादिकम् , तथा बहु एव जातरूपं सुवर्णम् , रजतं च रूप्यं येषां ते तथा, 'आओग-पओगसंपउत्ता' आयोगो द्विगुणादिवृद्ध्याऽर्थप्रदानम् , प्रयोगश्च कलान्तरम् , तौ संप्रयुक्तौ व्यापारितौ यैस्ते तथा, 'विच्छड्डिअविपुलभत्त-पाणा' विच्छदितं विविधमुज्झितम् , बहुलोकभोजनतः उच्छिष्टावशेषसंभवात् , विच्छर्दितं वा विविधविच्छित्तिमद विपुलं भक्तं च पानकं च येषां ते तथा, 'बहुदासी-दास-गो-महिस-गवेलयप्पभूआ' बह्वो दासीदासा येषां ते, गो-महिष-गवेलकाश्च प्रभूता येषां ते तथा, गवेलका उरभ्राः. 'बहुजणस्स अपरिभूआ' बहोर्लोकस्य अपरिभवनीयाः. 'आसव' इत्यादौ क्रियाः कायिक्यादिकाः, अधिकरणं गन्त्री-यन्त्रकादि. 'कुसल' त्ति आश्रवादीनां हेयोपादेयतास्वरूपवेदिनः, 'असहेज्ज' इत्यादि, अविद्यमानं साहाय्यं परसाहाय्यकम् , अत्यन्तसमर्थत्वाद् येषां ते, 'असाहाय्यास्ते च देवादयश्च' इति कर्मधारयः, अथवा व्यस्तमेवेदम् , तेन असाहाय्याः आपद्यपि देवादिसाहायकानपेक्षाः-'स्वयं कृतं कर्म स्वयमेव भोक्तव्यम्' इत्यदीनमनोवृत्तय इत्यर्थः, अथवा पाखण्डिभिः प्रारब्धाः सम्यक्त्वावचलनं प्रति न परसाहायकमपेक्षन्ते, स्वयमेव तत्प्रतिघातसमर्थत्वात् , जिनशासनात्यन्तभावितत्वाच्चेति. तत्र देवाः वैमानिकाः, 'असुरे' त्ति असुरकुमाराः, 'नागे' ति नागकुमाराः, उभयेऽप्यमी भवनपतिविशेषाः. 'सुवण्णे' त्ति सद्वर्णा ज्योतिष्काः, यक्ष-राक्षस-किन्नर-किंपुरुषा व्यन्तरविशेषाः; 'गरुल' त्ति गरुडध्वजाः सुपर्णकुमारा भवनपतिविशेषाः. गन्धर्वाः, महोरगाश्च व्यन्तरविशेषाः. 'अणतिकमाणिज' त्ति अनतिक्रमणीया अचालनीयाः. 'लढ' त्ति अर्थश्रवणात् , 'गहिअट्ट' त्ति अर्थावधारणात् , 'पुच्छिअट्ट' त्ति सांशयिकार्थप्रश्नकरणात् , 'अभिगहि अट्ट' ति प्रनितार्थस्याभिगमनात्, विणिच्छिअट्ट' ति ऐदंपर्यार्थस्योपलम्भाद् अत एव 'अवि-मिंजपेम्माणुरागरत्ता' अस्थीनि च कीफसानि, मिजा च तन्मध्यवर्ती धातुः-अस्थि-मिनास्ताः प्रेमानुरागेण सार्वज्ञप्रवचनप्रतीतिरूपकुसुम्भादिरागेण रक्ता इव रक्ता येषां ते तथा, अथवा अस्थि-मिआसु जिनशासनगतप्रेमानुरागेण रक्ता ये ते तथा, केनोल्लेखेन ? इत्याह-'अयमाउसो!' इत्यादि. 'अयं' इति प्राकतत्वाद् इदम्, 'आउसो' ति आयुष्मन् ! इति पुत्रादेरामन्त्रणम्, 'सेसे' त्ति शेषं निर्ग्रन्थप्रवचनव्यतिरिक्तं धन-धान्य-पुत्र-कलत्र मित्र-कुप्रवचनादिकमिति. देवोत्पत्ति. ___३. आगळना प्रकरणमा तिर्येचनी अने मनुष्यनी उत्पति संबंधे विवेचन थइ चूक्युं छे. हवे देवनी उत्पति संबंधे विचार करया सारु आ सूत्र तुंगियाना भावकोनी कहे.छे के:-['तए णं समणे!' इत्यादि.] [ 'अड्ड' ति] धन अने धान्य वगेरे पदार्थोथी जेओ परिपूर्ण होय तेओ आढ्य कहेवाय. [ 'दित्त' ति] दीप्स दि अने व्यवसाय. अर्थात् प्रख्यात, अथवा दृप्त एटले गर्वित, वित्थिण्णविपुलभवण-सयणा-ऽऽसण-जाण-वाहणा-इण्णा'] जेओनां विशाळ अने उंचा घरो पथारी ओथी, असनोथी, यानो-गाडांओ-थी अने वाहनो-बळद, अश्व वगेरे-थी भरेला छे, अथवा जेओनां घरो विशाळ अने उंचां छे तथा जेओनां शयनो, आसनो, यानो अने वाहनो सुंदर छे. बहुधण-बहुजायरूव-रयया'] जेओनी पासे घणुं धन, अने घणुं सोनुं रूपुंछे, 'धन' एटले आयोग अने प्रयोग, गणवा योग्य द्रव्य वगेरे. ['आओग-पओगसंपउत्ता' ] बमणु, तमणं करवानो उद्देश राखी नाणुं धीरवू ते आयोग अने कोइ जातनी कळाहुन्नर त प्रयोग, ते वे कार्यमा तुंगिका नगरीना श्रावको चतुर हता. [ 'विच्छड्डिअविपुलभत्त-पाणा'] जेओने त्यां घणा माणसो जमता होवाथी एठवाड घणो पडे छ, अथवा जेओने त्यां खाणं, पीj घणु अने विविध प्रकारचं छे, बहदासी-दास-गो-महिस-गवेलयप्पभूआ'] जेओए अनेक चाकर अने चाकरडिओ राखी छे तथा अनेक गायो, पाडाओ अने घेटां पाळ्यां छे, बहजणस्स अपरिभूआ'] जेओने हराववाने घणा मनुष्यो पण असमर्थ छ. ['आसव'] इत्यादि वाक्यमा कायिकी वगेरे ते क्रिया अने गाडं तथा संचो वगेरे ते अधिकरण. ['कुसल' ति] 'आश्रव वगैरे पदार्थोमां को १. मूलच्छायाः-(व्यवदानम् ) अक्रियाफलम्. तदू भगवन् । अक्रिया किंफला! सिद्धिपर्यवसानफला प्रज्ञप्ता गौतम ! गाथा:-श्रवर्ण शानं च विज्ञानं प्रत्याख्यानं च संयमः, अनानवः तपश्चैव व्यवदान अक्रिया सिद्धिः-अनु. Jain Education international Page #305 -------------------------------------------------------------------------- ________________ शतक २.-उद्देशक ५. भगवत्सुधर्मस्वामिप्रणीत भगवतीसूत्र. पदार्थ छोडी देवा योग्य छे अने कयो पदार्थ ग्रहण करवा योग्य छे' इत्यादि हकीकतने सारी पेठे समजनारा, ['असहेज' इत्यादि.] जेओ पोते असाहाय्य. घणा बळवान होवाथी बीजानी सहायताने लेता नथी अर्थात् 'करेलु कर्म करनारे ज भोगवद् जोइए' एवी अडग मनोवृत्ति राखी दरखना प्रसंगे पण जेओ देवादिकनी सहायता लेता नथी, अथवा अंत्यत सामर्थ्य ने लीधे घणा बळवान् देववगेरेथी पण जेओ स्वप्रतिज्ञाथी अचाल्य के, अथवा ज्यारे पाखंडिओ तेओने सम्यक्त्वथी चळाववा तेओना उपर आक्रमण करें छे त्यारे जेओ पोतानुं सम्यक्त्व साचववा बीजानी सहायता लेता नथी. कारण के तेओ ते पाखंडिओने हठाववा समर्थ छे अने जिनशासना अत्यंत चुस्त छे. तेमां वैमानिको ते देवो, 'असरे त्ति ] असरकमारो, अमरावती नागेत्ति] नागकुमारो, ए बन्ने एक जातना भवनपतिओ छे. ['सुवणे' त्ति] सारा वर्णवाळा-ज्योतिषिक देवो ते सुवर्णो, यक्ष, राक्षस, किन्नर क्रमणीय, अने किंपुरुष ए बधा एक जातना व्यंतरो छे. ['गरुल'त्ति] गरुडनी निशानीवाळा सुपर्णकुमारो, तेओ एक जातना भवनपतिओ छे. गंधर्व अने मडोरगो ए एक जातना व्यंतरो छे. 'अणतिक्कमणिज' ति] जेओ चळाववा जेवा नथी, ['लट्ठ' त्ति ] जेओ अर्थने सांभळवाथी लब्धार्थ छे, लब्धार्थ. हिअट ति ] अर्थनो निर्णय थवाथी गृहीतार्थ छ, [ 'पुच्छिअट्ट' ति] संदेहवाळा अर्थाने पूछवाथी पृष्टार्थ छ, [ 'अभिगहिअट्ठ' त्ति ] पूछेला गृहीतार्थ, पृष्टार्थ अर्थोनुं अभिगमन करवाथी अभिगृहीतार्थ छ, 'विणिच्छिअट्ट' ति] रहस्यने प्राप्त करवाथी विनिश्चितार्थ छे, एवी जातना छे माटे ज [ 'अट्ठि-मिज- स्यादि. पेम्माणुरागरत्ता'] जाणे जेओनां हाडका अने मज्जा, सर्वज्ञना वचन उपरना विश्वासरूप कसुंबा वगेरेना रंगधी रंगाएला न होय, अथवा हाडका अने मज्जामां जिनशासन संबंधी प्रेमानुरागथी जेओ रंगाएला छे. केवा प्रकारना उल्लेखथी तो कहे छे के, ['अयमाउसो' इत्यादि.] अयम-आ, 'आउसो' एटले हे चिरंजीव !, ['सेसे' ति ] निग्रंथना प्रवचनथी जूहूँ जे काइ-पैसो, अनाज, पुत्र, स्त्री, भाइबंध अने कुप्रवचन-बीजां शास्त्रो वगेरे. ४. 'सिअफलिह' ति "उच्छितमुन्नतम् , स्फटिकमिव स्फटिकं चित्तं येषां ते उच्छितस्फटिका:-मौनीन्द्रप्रवचनावाप्त्या परितुष्टमानसा इत्यर्थः" इति वृद्धव्याख्या. अन्येत्वाहुः-"उच्छ्रितः---अर्गलास्थानादपनीयोर्वीकृतो न तिरश्चीन:-कपाटपश्चाभागादपनीत इत्यर्थः, परिघोऽर्गला येषां ते उच्छितपरिघाः, अथवा उत्सृतः गृहद्वारादपगतः, परिघो येषां ते उत्सृतपरिघा:-औदार्यातिशयाद् अतिशयदानदा. यित्वेन भिक्षुकाणां गृहे प्रवेशार्थमनर्गलितगृहद्वारा इत्यर्थः. 'अवंगुअदुवारे' त्ति "अप्रावृतद्वाराः कपाटादिभिरस्थगितगृहद्वारा इत्यर्थः, सहर्शनलाभेन न कुतोऽपि पाखण्डिकाद् बिभ्यति, शोभनमार्गपरिग्रहेणोद्घाटशिरसस्तिष्ठन्तीति भावः," इति वृद्धव्याख्या. अन्ये त्वाहुः"भिक्षुकप्रवेशार्थमौदार्यादस्थगितगृहद्वाराः" इत्यर्थः. 'चियत्ततेउर-घरप्पवेसा'चियत्तो चि लोकानां प्रीतिकर एव अन्तःपुरे वा, गृहे वा प्रवेशो येषां ते तथा, अतिधार्मिकतया सर्वत्राऽनाशङ्कनीयास्ते इत्यर्थः. अन्ये त्वाहुः-"चियत्तो' त्ति नाऽप्रीतिकरः, अन्तःपुर-गृहयोः प्रवेशः शिष्टजनप्रवेशनं येषां ते तथा, अनीर्ष्यालुताप्रतिपादनपरं चेत्थं विशेषणम् इति. अथवा 'चियत्तो' त्ति त्यक्तः, अन्तःपुर-गृहयोः परकीययोर्यथाकथंचित् प्रवेशो यैस्ते तथा, 'बहूहि' इत्यादि. शीलवतानि अणुव्रतानि, गुणागुणव्रतानि, विरमणानि औचित्येन रागादिनिवृत्तयः, प्रत्याख्यानानि पौरुष्यादीनि, पौषधं पर्वदिनानुष्ठानम् , तत्रोपवासोऽवस्थानं पौषधोपवासः, एषां द्वन्द्वः, अतस्तैर्युक्ता इति गम्यम् 'पौषधोपवासः' इत्युक्तम् , पौषधं च यदा यथाविधं च ते कुर्वन्तो विहरन्ति तद् दर्शयन्नाह–'चाउद्दस' इत्यादि. इह उदिष्टा अमावास्या. 'पडिपुण्ण पोसह त्ति आहारादिभेदात् चतुर्विधमपि सर्वतः. 'वत्थ-पडिग्गह-कंबल पायपुंछणेणं' त्ति इह पतगृहं पात्रम् , पादप्रोञ्छनं रजोहरणम्. 'पीढ' इत्यादि. पीठमासनम् , फलकमवष्टम्भनफलकम् , शय्या वसतिः, बृहत्संस्तारको वा; संस्तारको वा लघुतरः, एषां समाहारद्वन्द्वः, अतस्तेन. 'अहापरिग्गहीएहि ति यथाप्रतिपन्नैः-न पुनस्सं नीतैः. ४. [ऊसिअफलिह' ति]"उच्छित एटले उन्नत अने स्फटिक एटले स्फटिकनी जेवू अर्थात् जेओनुं मन स्फटिक रत्ननी पेठे उन्नत छ-मुनींद्रनुं प्रव- उच्छ्रितपरप. चन प्राप्त करवाथी जेओर्नु मन परितुष्ट छे." ए प्रमाणे वृद्धोनी व्याख्या छे. बीजाओ तो कहे छे केः-"उच्छित एटले उंचो करेलो, अर्थात् आगळीआने ठेकाणेथी दूर करीने उंचो करेलो-वांको पडेलो नहीं-बारणाना पाछला भागथी दूर करेलो, परिघ एटले आगळिओ, 'अर्थात् जेओनां बारणानी पाछळ आगळिओ लाग्यो नथी अथवा पोतानी उदारताने लीधे पोताने त्या भिक्षुकोने आववा जवा माटे जेओए धरना दरवाजा उघाडा राख्या छे." ['अयंगुअदुवारे' अप्रावृतद्वार, त्ति "जेओना घरना दरवाजाओ कमाडथी असंवृत छे-सारो मार्ग (धर्म) प्राप्त थयो छे माटे कोइ पण पाखंडिथी बीता नथी-सारा मार्गनो लाम धवाथी उघाडे माथे रहे छे" ए प्रमाणे वृद्धोनी व्याख्या छे. बीजाओ तो कहे छे के:-"भिक्षुकोना प्रवेशने सारु पोतानी उदारताने लइने जेओना दरवाजाओ खुल्ला छे." ["चियत्ततेउर-घरप्पवेसा' ] अंतःपुर के घरमा जेओना प्रवेशथी लोको खुश थाय छ अर्थात् जेओ अत्यंत धर्मचुस्त छ माटे तेओना त्यात अंतःपुर उपर कोइने कोइ पण जातनी शंका ज नथी आवती. बीजाओ तो कहे छ के-"जेओना अंतःपुर के घरमा कोइ सत्पुरुश प्रवेश करे तो जेओने अप्रीति प्रवेश. दथी थती, कारण के तेओने ईर्ष्या नथी. आ विशेषण 'तेओ अदेखा नथी' ए वातने सूचववा आप्यु छे. अथवा बीजाना अंतःपुर के घरे जवान जेओए मांडीवाळ्यु छे. ['बहूहिं' इत्यादि.] अणुव्रत ते शीलव्रत, गुणव्रत ते गुण, उचिततापूर्वक राग, द्वेष वगेरेथी निवर्तवं ते विरमण. पौरुषी (पोरशी) वगेरे पञ्चक्खाण, पर्वना दिवस संबंधी अनुष्ठान ते पौषध, तेमां जे रहेQ ते पौषधोपवास. हमणां 'पौषधोपवास' एम कर्दा, हवे ज्यारे पौषधने करीने जेवी रीते रहे छे ते वातने जणावतां कहे छे के:-['चाउद्दस' इत्यादि.] अ ही उद्दिष्टा' शब्दनो अमावास्या-अमास-अर्थ करवो. [पडिपुण्णं पोसह ति] आहार वगेरेना भेदयी सर्वथा चारे प्रकारना पौषधने. [वत्थ-पडिग्गह-कंबल-पायपुंछणेणं' ति] अहीं प्रतिग्रह एटले पात्र-वासण, पादप्रोन्छन एटले रनोहरणा, ['पी' इत्यादि.] पीठ एटले आसन, फलक एटले ओठींगण देवा सारु पाटियु, शय्या एटले वसति अथवा मोटो संथारो नानो संधारो ते संस्तारक. ['अहापरिग्गहीएहिं ति] यथाप्रतिपन्न अर्थात् हासने नहीं पामेलां. १. प्राकृतशैलीने लीधे आ शब्दनी नान्यन्तर जाति जाणवी. २. आ शब्द पुत्र वगेरेना आमंत्रनो सूचक छे. ३. अहीं बधा शब्दनो द्वन्द्व समास करवानो छे:-श्रीअभय. Page #306 -------------------------------------------------------------------------- ________________ २८६ 'श्रीरायचन्द्र-जिनागमसंग्रह शतक २.-उद्देशक ५. ५. 'थेरे' ति श्रुतवृद्धाः.. 'रूपसंपन्न' त्ति इह रूपं सुविहितनेपथ्यम् , शरीरसुन्दरता वा; तेन संपन्ना युक्ता रूपसपन्नाः, 'लज्जालाघवसंपन्न' त्ति लज्जा प्रसिद्धा, संयमो वा; लाघवं द्रव्यतोऽल्पोपधित्वम् , भावतो गौरवस्यागः. 'ओयंसि' त्ति ओजस्विनो मानसावष्टम्भनयुक्ताः, तेयांस त्ति तेजखिनः शरीरप्रभायुक्ताः, वचसि' त्ति वर्चखिनो विशिष्टप्रभावोपेताः, वचखिनो वा विशिष्टवचनयुक्ताः, 'पसंसि' त्ति ख्यातिमन्तः, अनुस्वारश्चैतेषु प्राकृतत्वात्. “जीविआसा-मरणभयविप्पमुक्के' त्ति जीविताशया, मरणभयेन च विप्रमुक्ता ये ते तथा, इह 'यावत्' करणाद् इदं दृश्यम्-"तवप्पहाणा, गुणप्पहाणा" गुणाश्च संयमगुणाः, तपः-संयमग्रहणं चेह तपः-संयमयोः प्रधानमोक्षाङ्गताभिधानार्थम्, तथा "करणप्पहाणा, चरणप्पहाणा" तत्र करणं पिण्डविशुध्यादि, चरणं व्रत-श्रमणधर्मादि. “निग्गहप्पहाणा" निग्रहोऽन्यायकारिणां दण्डः, "निच्छयपहाणा" निश्चयोऽवश्यंकरणाभ्युपगमः, तत्त्वनिर्णयो वा. "मद्दवप्पहाणा, अज्जवप्पहाणा" ननु जितक्रोधादित्वाद् मार्दवादिप्रधानत्वमवगम्यते एव, तत् किं 'मार्दव' इत्यादिना ? उच्यते, तत्र उदयविफलता उक्ता, मार्दवादिप्रधानत्वे तूदयाभाव एवेति. “लाघवपहाणा"-लाघवं क्रियासु दक्षत्वम्, "खंतिप्पहाणा, मुत्तिपहाणा, एवं विजा-मंत-वेय-बंभ-नय-नियमसच-सोयप्पहाणा, चारुपण्णा" सत्प्रज्ञाः. "सोहि"-शुद्धिहेतुत्वेन शोधयः, सुहृदो वा मित्राणि जीवानामिति गम्यम्, “अणियाणा, अप्पुस्सुया, अबहिल्लेसा 'सुसामण्णरया, अच्छिद्दपसणवागरणा" त्ति-अच्छिद्राण्यविरलानि निर्दूषणानि वा प्रश्नव्याकरणानि येषां ते तथा. 'कुत्तिआवणभूय' त्ति कुत्रिकं स्वर्ग-मर्त्य पाताललक्षणं भूमित्रयम् , तत्संभवं वस्तु अपि कुत्रिकम् , तत्संपादक आपणो हट:-कुत्रिकापणः-तद्भूताः. समीहितार्थसंपादनलब्धियुक्तत्वेन, सकलगुणोपेतत्वेन वा तदुपमाः, 'सद्धिं त्ति सार्धम् , सहेत्यर्थः. संपरिवृताः-सम्यक् परिवारिताः-परिकरभावेन परिकरिता इत्यर्थः. पञ्चभिः श्रमणशतैरेव. 'सिंघाडग' ति शृङ्गाटकफलकारं स्थानकम् , त्रिकम्-रथ्यात्रय-. • मीलनस्थानम्, चतुष्कम्-रथ्याचतुष्कमीलनस्थानम् , चत्वरं बहुतररथ्यामीलनस्थानम् , महापथो राजमार्गः, पन्था रथ्यामात्रम् , 'यावत्' करणात् 'बहुजणसद्दे इ वा' इत्यादिपूर्वमाख्यातमत्र दृश्यम्. स्थविर भगवंतोतुं ५. ['थेरे' त्ति] स्थविरो श्रुतवृद्धो-ज्ञानवृद्धो, [रूवसंपन्न'त्ति] अहीं रूप एटले सुविहित वेष अथवा शरीरनी सुंदरता, तेनाथी जे युक्त ते रूपसंपन्न, वर्णन. ['लज्जा-लाघवसंपन्न' ति] लजा एटले लाज अथवा संयम, लाघव एटले द्रव्यथी ओछी उपधि राखवी अने भावधी अभिमाननो त्याग करवो. [ ओयंसित्ति] मननी स्थिरतावाळा-अडग वृत्तिवाळा, [.'तेयंसि ति] तेजवाळा-शरीरनी प्रभावाळा, [ 'वैचंसित्ति] विशिष्ट सामर्थ्यवाळा अथवा प्रभावयुक्त वक्ता, [ 'जैसंसि' त्ति] प्रख्यातिवाळा, ['जीविआसा-मरणभयविप्पमुक्के' ति] जे साधुओ जीववानी दरकार विनाना छे अने मरणना भयथी रहित छे. अहीं 'यावत्' शब्द मूक्यो छे तेथी आ प्रमाणे समजवु:-"ते साधुओ मुख्यपणे तपस्विओ छे, गुणवतो-संयम संबंधी गुणथी युक्त-छे, 'तप अने संयम ए बन्ने मुख्यपणे मोक्षना कारण छे' ए वातने जणाववा सारु अहीं तप अने संयम ए बन्नेनुं ग्रहण कर्यु छे. तथा ते साधुओ करणप्रधान छे, चरणप्रधान छे. करण एटले पिंडविशुद्धि वगैरे अने चरण एटले व्रत अने साधुनो धर्म वगेरे. "ते साधुओ निग्रहप्रधान छ अर्थात् अन्याय करनाराओने दंडवामां मुख्य तरीके छे. निश्चयप्रधान छे-'आ कार्य तो चोक्कस करवू ज छे' एवी अडग वृत्तिवाळा अथवा तत्त्वनो निर्णय शंका. करवामां मुख्य छे. ते साधुओमां कोमळता अने सरळता ए बन्ने गुणो मुख्य छे. श०-ते साधुओए क्रोध, मान वगेरे आंतर शत्रुओ उपर जय मेळव्यो समाधान छे' एम कहेवाथी ज 'तेओमां सरळता अने कोमळता छे' ए वात स्वतः जणाइ जाय छे तो पण तेने फरीथी अहीं शा माटे कही। समा०-जे स्थळे ते साधुओए क्रोध मान वगेरे आंतर शत्रुओ उपर जय मेळव्यो छे' एम कयुं छे ते स्थळे एम सूचन्युं छे के, ते साधुओने कदाच क्रोधादिक कषायनो उदय थतो, पण ते कषायोदय तेओने काइ करी शकतो न हतो अर्थात् ते कषायोदय नकामो ज छे. अने अहीं जे कयुं छे के, 'ते साधुओमां सरळता अने कोमळता छे' एथी तो एम सूचवाय छे के, तेओने क्रोध वगैरेनो उदय ज थतो न हतो. ए रीते ए बन्ने विशेषणो भिन्न भिन्न अर्थना सूचक होवाथी सार्थक छे. तथा ते साधुओ क्रिया करवामां कुशळ हता, तथा तेओ मुख्य रीते क्षमावाळा, मुक्तिवाळा, ए प्रमाणे विद्यावाळा, मंत्रवाळा, वेदवाळा, ब्रह्मचर्यवाळा, नयवाळा, नियमवाळा, सत्यवाळा अने पवित्रतावाळा छे, तेओ सारी बुद्धिवाळा छ, शुद्धिमां हेतुरूप छे अथवा सर्व जीवोना सुहृत्-मित्र-रूप छ, 'अमने अमुक तपथी अमुक फळ मळे' एवी इच्छा विनाना-निदानरहित-छे, उतावळरहित धीरा-छे, तेओनी चित्तवृत्ति संयम सिवाय बीजे स्थळे नथी, तेओ सारी रीते साधुपणामां लीन छे, तेओनां प्रश्नत्तरो अविरल अथवा दोषरहित कुत्रिकापण जेवा.. छे. तथा तेओ कुत्रिकापणभूत छे-स्वर्गलोक, मर्त्यलोक अने पाताललोक ए जे प्रण लोक ते 'कु (पृथ्वी )त्रिक' कहेवाय. ते प्रण लोकमा पदो थनारी वस्तु, जे दुकाने मळे ते दुकान 'कुत्रिकापण' कहेवाय, ते साधुओ आ कुत्रिकापणभूत छ अर्थात् इच्छित पदार्थने मेळवी आपवाम समर्थ छ, अथवा सर्व गुण संपन्न छे. एवा छे माटे ज तेओनी सरखामणी कुत्रिकापण साथे करी छे. ['सदि' ति] साथे, संपरीवृत एटले सारी भंगाटक. रीते परिवरेला-सारा परिवार सहित पधारेला-पांचसे साधुओ साथे समवसरेला. ['सिंघाडग' ति] सिंगोडाना जेवो घाटवाळो मार्ग, ज्यां त्रण त्रिक.चतुष्क. चलर, शेरीओ भेगी थाय ते त्रिक, ज्यां चार शेरीओ भेगी थाय ते चतुष्क-चोक, ज्यां अनेक शेरीओ भेगी थाय ते चत्वर, राजमार्ग ते महापथ-- महापथ. पथ, सरीयाम रस्तो, मात्र एक शेरी ते पंथ, अहीं यावत्'-शब्द मूकेलो होवाथी आगळनी हकीकत जाणवानी छे. ते आ छ:-'ते रस्ताओमा अनेक माणसोनो शब्द थतो हतो' इत्यादि. १. आ बधा शब्दोमा प्राकृतशैलीने लीधे अनुस्वार थयो छे:-श्रीअभय. Jain Education international Page #307 -------------------------------------------------------------------------- ________________ शतक २. - उद्देशक ५. भगवत्सुधर्मस्वामिप्रणीत भगवतीसूत्र. २८७ ६. 'पडिसुर्णेति' त्ति अभ्युपगच्छन्ति 'सयाई ति स्वकीयानि 'कयबलिकम्म' त्ति स्नानानन्तरं कृतं बलिकर्म यैः स्वगृहदेवतानां ते तथा, 'कयको - मंगल - पायच्छित्त' त्ति कृतानि कौतुकमङ्गलान्येव प्रायश्चित्तानि दुःस्वप्नादिविघातार्थमवश्यं करणीयत्वाद् यैस्ते तथा, अन्येत्वादुः--''पायच्छित्त' त्ति पादेन, पादे वा छुप्ताः चक्षुर्दोषपरिहारार्थं पादच्छुप्ताः - कृत कौतुकमङ्गलाश्च ते पादच्छुप्ताश्चेति विग्रह:-तंत्र कौतुकानि मत्रीतिलकादीनि, मङ्गलानि तु सिद्धार्थक - दध्य-क्षत - दूर्वाङ्कुरादीनि " 'सुखप्यावेसाई' ति शुद्धात्मानि वेष्याणि वेषोचितानि अथवा शुद्धानि च तानि प्रवेश्यानि च राजादिसभाप्रवेशोचितानि शुद्धप्रवेश्यानि 'वत्थाई पवराई परिहिय' ति कचिद दृश्यते, कचिच्च 'वत्थाई पवरपरिहिय' त्ति तत्र प्रथमपाठो व्यक्तः, द्वितीयस्तु प्रवरं यथा भवतीत्येवं परिहिताः प्रवरपरिहिताः 'पायविहारचारेणं' ति पादविहारेण न यानविहारेण यश्वारः गमनं स तथा तेन, 'अभिगमेणं' ति प्रतिपत्त्याऽभिगच्छन्ति - समीपं गच्छन्ति, 'सचित्ताणं' ति पुष्पताम्बूलादीनाम् 'विउसरणयाए' त्ति व्यवसर्जनया - त्यागेन, 'अचित्ताणं' ति वस्त्र - मुद्रिकादीनाम् 'अविउसरणयाए' त्ति अत्यागेन, 'एग - साडिएणं' ति अनेकोत्तरीयशाटकानां निषेधार्थमुक्तम्, 'उत्तरासंगकरणेणं' ति उत्तरासङ्गः - उत्तरीयस्य देहे न्यासविशेषः चक्षुस्पर्शे दृष्टिपाते, ‘एगत्तीकरणेणं' ति अनेकत्वस्य अनेकालम्बनत्वस्य एकत्वकरणमेकालम्बनत्यकरणमेकत्वीकरणं तेन, 'तिविहाए पज्जुवासणाए' ' त्ति इह पर्युपासनात्रैविध्यं मनो - वाक् – कायभेदादिति. 'महइमहालिआए' त्ति आलप्रत्ययस्य स्वार्थिकत्वाद् महातिमहत्याः 'अणण्यफले' त्ति न आश्रवः अनाश्रवः, अनाश्रवो नवकर्मानुपादानं फलमस्येत्यनाश्रवफलः संयमः, 'बोदानफले' त्ति 'दाप् लवने' अथवा ' दैप् शोधने' इति वचनाद् व्यवदानं पूर्वकृतकर्मवनगहनस्य लवनम्, प्राक्कृतकर्मकचवरशोधनं वा फलं यस्य तद् व्यवदानफलं तप इति. 'किंपत्तियं" ति कः प्रत्ययः–कारेणं यत्र तत् किंप्रत्ययम् - निष्कारणमेव देवा देवलोकेषूत्पद्यन्ते तपः- संयमयोरुक्तनीत्या तदकारणत्वादित्यभिप्रायः. ‘पुव्वतवेणं' ति पूर्वतपः सरागावस्थाभावितपस्या, वीतरागावस्थाऽपेक्षया सरागावस्थायाः पूर्वकालभावित्वात् एवं संयमोऽपि अयथाख्यातचारित्रमित्यर्थः ततश्च सरागकृतेन संयमेन, तपसा च देवत्वावाप्तिः, रागांशस्य कर्मबन्धहेतुत्वात् 'कम्मियाए' त्ति कर्म विद्यते यस्यासौ कर्मी, तद्भावस्तत्ता तया - कर्मितया अन्ये त्वादुः- “कर्मणां विकारः कार्मिका, तया अक्षीणेन कर्मशेषेण देवत्वावाप्तिरित्यर्थः " 'सांग - याए' त्ति संगो यस्याऽस्ति स संगी, तद्भावस्तत्ता तया - संगितया; तत्संगो हि द्रव्यादिषु संयमादि युक्तोऽपि कर्मबनाति ततः संगितया देवत्वावाप्तिरितिं. आह चः–‘“पुव्वैतव - संजमा होंति रागिणो पच्छिमा अरागस्स, रागोसंगो वृत्तो संगा कम्मं भवो तेणं." "सच्चे णं' इत्यादि. सत्योऽयमर्थः, कस्मात् ? इत्याह- 'नो चेव णं' इत्यादि नैव आत्मभाववक्तव्यतयाऽयमर्थः - आत्मभाव एव स्वाभिप्राय एव न वस्तुतत्त्वम्, वक्तव्यो वाच्योऽभिमानाद् येषां ते आत्मभाववक्तव्याः, तेषां भावः आत्मभाववक्तव्यता अहंमानिता, तया-न वयमहंमानितया एवं ब्रूमः, अपितु परमार्थ एवायमेवंविध इति भावना. तैयारी. अभिगम. अर्थात् [ 'उत्तरासंगकरणेणं' ति ] ६. [ 'पडिसुर्णेति' त्ति ] स्वीकार करे छे. ['सयाई' ति ] पोतानां [ 'कयबलिकम्म' त्ति ] न्हाया पछी जेओए (जे श्रावकोए) पोताना गृहदेवता- आयकोनी स्वविरोपासे जवानी ओनी पूजा करी हती, ['कयकोउअ - मंगल - पायच्छित्त' त्ति ] जेओए खास करवां जेवां होवाथी दुःस्वम वगेरेना नाशने माटे कौतुक अने मंगळरूप प्रायश्चित्त कर्यो छे. बीजाओ तो कहे छे के, “पायच्छित्त' एटले पादच्छुत अर्थात् नेत्रना रोगने दूर करवा माटे जेओ पोताना पगे अमुक जातनां तेलनुं विलेपन करे छे अने जेओए कौतुक अने मंगल कयुं छे.” कौतुक एटले मषनुं तिलक वगेरे. मंगल एटले सरसव, दहीं, चोखा अने धरोनो अंकुर वगेरे. ['सुद्धप्पावेसाई' ति] चोक्खां अने वेषने (पहेरवाने ) योग्य अथवा चोक्खां अने राजसभा वगेरे स्थळे पहेरीने जवा योग्य एवां ['वत्थाई पवराई परिहिअ' त्ति ] उत्तम वस्त्रोने जेओए पहेरेला छे. कोइ ठेकाणे [ 'वत्थाई पवरपरिहिअ' त्ति ] एवो पाठ छे. तेनो अर्थ आ छेः–जेओए वस्त्रोने उत्तम प्रकारे पहेर्यो छे. [ 'पायविहारचारेणं' ति] पगे चालीने, नहीं के गाडामां बेसीने, [ 'अभिगमेणं' ति] बहुमानपूर्वक पांच प्रकार पासे जाय छे. [‘सच्चित्ताणं' ति ] फूल अने तंबोळ वगेरेने [ 'विउसरणयाए' त्ति ] छोडी दइने, [ 'अच्चित्ताणं' ति] कपडां अने वींटी वगेरे [ 'अविउसरणयाए' ति] पासे राखीने, [ 'एगसाडिएणं' ति] एक खेस राखीने, नहीं के अनेक खेसो राखीने खेसने जनोइनी पेठ राखीने तथा ते साधुओंनी नजर पडे के तुरत ज चित्तने [ 'एगत्तीकरणेणं' ति] एकाग्र करीने अर्थात् अनेक विषयमां भमता चित्तने एक विषयमां स्थिर राखीने, [ 'तिविहाए पज्जुवासणाए' त्ति ] मन, वचन अने कायपूर्वक सेवा करीने-ए ऋण प्रकारनी सेवावडे ते श्रावको ते साधुओनी उपासना करे छे. [ 'महइमेहालिआए' त्ति ] ते साधुओए ते मोटामांमोटी साभामां धर्मनो उपदेश कर्यो. ['अणण्यफले' त्ति ] नवां अनाभव. कर्मोनुं ग्रहण न करवुं ते अनाश्रव, जेनुं फळ अनाश्रव छे ते 'अनाश्रवफल' अर्थात् संयम, [ 'बोदणफले' त्ति ] व्यवदान एटले कर्मना गहन व्यवदान. वननुं काप के जूनां कर्मों रूप कचरानुं शोधन करवुं, जे क्रियानुं फळ व्यवदान छे ते 'व्यवदानफल' अर्थात् तप. [ 'किंपत्तियं' ति ] देवोने देबोनी देवलोकम देवलोकमा उत्पन्न थवानुं शुं करण छे ? आगळ कहेल रीत प्रमाणे, संयम अने तप ए बन्नेमांनुं एक पण देव थवामां कारण नथी, त्यारे शुं देवो उत्पत्तिनुं कारण? विना कारणे ज देवलोकमां उत्पन्न थाय छे ? [ 'पुव्वतवेणं' ति ] जे तपश्चर्या रागवाळी स्थितिमां करी छे ते 'पूर्वतप' कहेवाय, कारण के रागबाळी पूर्वेतप स्थिति, राग रहित स्थितिथी पूर्व काळे होय छे. ए प्रमाणे संयम संबंधे पण जाणवु अर्थात् अहीं 'संयम' एटले 'अयथाख्यातचारित्र' समजवु. १. प्र० छायाः - पूर्वतपः संयमा भवन्ति रागिणः, पश्चिमा आरागस्य, रागः संग उक्तः, संगात् कर्म, भवस्तेनः - अनु० १. अहीं ‘आल' प्रत्यय खार्थनो सूचक छे. २. 'वोदाण' ए व्यवदान शब्दनुं प्राकृतरूप छे. ते 'व्यवदान' शब्द वे धातुओधी बनी शके छे. एक तो 'कापवा' अर्थवाळा 'दाप्' धातुथी अने 'साफ करवुं' अर्थवाळा 'देप्' धातुथी; माटे तेना वे अर्थं कर्या छेः-श्रीअभय ० Page #308 -------------------------------------------------------------------------- ________________ २८८ श्रीरायचन्द्र-जिनागमसंग्रहे शतक २.-उद्देशक ५. तात्पर्य ए के, रागनो भाग कर्म बंधन कारण होय ज छे माटे रागवाळी स्थितिमा तपेल तप अने आचरेल संयम, ए बन्ने देव थवामां कारण छे. कर्मिपणु. ['कम्मियाए' ति] कर्मवाळो होय ते 'कर्मी' अने तेनो जे स्वभाव ते कर्मिता कर्मिपणुं-तेवडे. बीजाओ तो कहे छे के,-"कर्मनो विकार ते संगिप'. 'कार्मिका'-तेवडे अर्थात् कर्मना बाकी रहेल भागवडे देवपणुं पामी शकाय छे. ['संगियाए' त्ति] संगवाळो होय ते 'संगी' अने तेनो जे स्वभाव ते संगिता-संगिपणु-तेवडे-द्रव्यादिकमा संयमादिथी युक्त पण संग कर्म बंधनुं कारण छे माटे ते संगिपणाथी देवपणुं पामी शकाय छे. कयुं छे केः "रागवाळा प्राणिना तप अने संयम ते 'पूर्वतप' 'पूर्वसंयम' कहेवाय अने वीतरागना तप तथा संयम ते 'पश्चिमतप' अने 'पश्चिमसंयम' कहेवाय. तैनी सत्यता शाथी? राग एटले संग, संगथी कर्म बंधाय छे अने तेनाथी संसार उपजे छे." [ 'सचे ' इत्यादि.] आ वात साची छे, शाथी ? तो कहे छे केःआत्मश्लाघा विनाना- ['नो चेवणं' इत्यादि.] जेओ मात्र पोतानो अभिप्राय ज जणावे पण वस्तुस्वरूपने न कहे ते 'आत्मभाववक्तव्य' अर्थात् अभिमानी-तेपणुं अने छ तेथी. तेवडे-अमे अमारी बडाइ जणाववा कांइ कहेता नथी, पण ए प्रमाणे साची वात छे माटे कहीए छीए एम भावना करवी. ७. 'अतुरिअंति कायिकत्वरारहितम्, 'अचवलं' ति मानसचापलरहितम् , 'असंभंते' ति असंभ्रान्तज्ञानः, 'घरसमुदाणस्स' गृहेषु समुदानं भैक्षं गृहसमुदानम् , तस्मै गृहसमुदानाय 'भिक्खायरियाए' त्ति भिक्षासमाचारेण,-'जुगंतरपलोअणाए' ति युगं यूपः तत्प्रमाणमन्तरं वदेहदेशस्य, दृष्टिपातदेशस्य च व्यवधानं प्रलोकयति या सा युगान्तरप्रलोकना, तया दृष्ट्या, 'रियं' ति ईर्या गमनम् , 'से कहमेअंमने एवं ति अथ कथम् एतत्-स्थविरवचनम् 'मन्ये' इति वितर्कार्थो निपातः एवम्-अमुना प्रकारेण, इति बहुजनवचनम् . 'प्रभ ण ति प्रभवः-समर्थाः, 'ते समिआ ण ति 'सम्यग्' इति प्रशंसाधुं निपातः, तेन सम्यक्त्वे व्याकर्तुं वर्तन्ते-अविपर्यासास्ते इत्यर्थः, समञ्चन्तीति वा सम्यञ्चः, समिता वा सम्यक्प्रवृत्तयः, श्रमिता वा अभ्यासवन्तः, 'आउजिअ त्ति आयोगिकाः-उपयोगवन्तो ज्ञानिन इत्यर्थः-जानन्तीति भावः. 'पलिंउजिअ त्ति परि समन्तात्, योगिकाः परिज्ञानिन इत्यर्थः-परीजानन्तीति भावः. अत्वरित वगेरे. ७.['अतुरिअं' ति] शारीरिक चपलता सिवाय, ['अचवलं' ति] मानसिक वेग सिवाय, [ 'असंभंते' त्ति ] असभ्रांत ज्ञानवाळो, ['घरसमुदाणस्स'] युगांतर प्रलोकन. समुदान एटले भिख, घरोने विषे जे भिख ते गृहसमुदान-तेने माटे, ['भिक्खायरियाए' त्ति] भिक्षा लेवानी विधिपूर्वक, [ 'जुगंतरपलोअणाए' ति] चालती वखते पोताना शरीरनो भाग अने नजरे भळातो भाग, एबे भागनी वच्चे (सरा जेटलं जे अंतर ते 'युगांतर' कहेवाय, युगांतर सुधी ते एम केम! जोनारी नजर ते युगांतर प्रलोकना-तेवडे, ['रियं' ति] ईर्या अथवा गमन-जवू. [ से कहमेअं मैन्ने एवं' ति] 'हवे ए स्थविरनुं वचन ए प्रमाणे प्रभु. समित. केम होय ?' ए प्रमाणे अनेक माणसोनू कहेवं छे. ['पभू णं' ति] ते साधुओ समर्थ छे ? ['ते समिआ णं' ति] सम्यक्त्व विषयक कथन करवामां आयोगिक. समर्थ छे-विपरीत ज्ञान विनाना छे ? अथवा तेओ सारी प्रवृत्तिवाळा के अभ्यासिओ छे ? ['आउजिअ ति] उपयोग-ज्ञान-वाळा छे-शुं तेओ प्रायोगिक. ए वातने जाणे छे । [ 'पलिउजिअ ति] सर्व प्रकारे ज्ञानवाला छे ? ८. अनन्तरं श्रमणपर्युपासनासंविधानकम् उक्तम् . अथ सा यत्फला तदर्शनार्थम् आह-तहारूवं' इत्यादि. तथारूपम्-उचितस्वभावम् । कंचनपुरुषम् , श्रमणं वा तपोयुक्तम् , उपलक्षणत्वादस्य उत्तरगुणवन्तर्मित्यर्थः. माहनं वा-खयं हनननिवृत्तत्वात् परं प्रति 'मा हन' इति वादिनम् ,उपलक्षणत्वादेव मूलगुणयुक्तमिति भावः 'वा' शब्दौ समुच्चये, अथवा श्रमणः साधुः, माहनः श्रावकः. 'सवणफले' त्ति सिद्धान्तश्रवणफला, 'णाणफले' त्ति श्रुतं ज्ञानफलम् , श्रवणाद् हि श्रुतज्ञानमवाप्यते, "विनाणफले' त्ति विशिष्टज्ञानफलम् , श्रुतज्ञानाद् हि हेयोपादेयविवेककारि विज्ञानमुत्पद्यते एव, 'पञ्चक्खाणफले' त्ति विनिवृत्तिफलम् , विशिष्टज्ञानी हि पापं प्रत्याख्याति, 'संजमफले' त्ति कृतप्रत्याख्यानस्य हि संयमो भवत्येव, 'अणण्हयफले' त्ति अनाश्रवफलः, संयमवान् किल नवं कर्म नोपादत्ते, 'तवफले' त्ति अनाश्रवो हि लघुकर्मत्वात् तपस्यतीति. 'वोदाणफले' त्ति व्यवदानं कर्मनिर्जरणम् , तपसा हि पुरातनं कर्म निर्जरयति, 'अकिरियाफले'त्ति योगनिरोधफलम् , कर्मनिर्जरातो हि योगनिरोधं कुरुते, 'सिद्धिपज्जवसाणफले' त्ति सिद्धिलक्षणं पर्यवसानफलम्-सकलफलपर्यन्तवर्तिफलं यस्याः सा तथा, 'गाह' त्ति संग्रहगाथा. एतल्लक्षणं चैतद् "विषमाक्षरपादं वा" इत्यादि छन्दःशास्त्रप्रसिद्धमिति.. साधुसेवार्नु उत्तरो- ८. आगळना प्रकरणमा साधुसेवा विषेनी हकीकत कही छे अने हवे ते साधुसेवाथी शुं लाभ थाय छे ते वातने देखाडवा कहे छे केः-['तहारूवं' चर फळ. इत्यादि.] तथारूप-उचित स्वभाववाळा-कोइ पुरुषने अथवा तपस्वि श्रमणने, आ वात उपलक्षणरूप होवाथी कोइ पण उत्तरगुणवाळाने, वा माहनने, जे पोते हिंसाथी अळगो होय अने बीजाने 'हणो नहीं' एम कहेनारो होय, ते 'माहन'. आ वात उपलक्षणरूप होवाथी कोइ पण शाखश्रवण, 'मूलगुणवाळाने' अथवा श्रमण ते साधु अने माहन ते श्रावक-तेने. ['सवणफले' ति] शास्त्रनुं श्रवण करवू ए साधुओनी सेवानुं फळ छे. शान. विज्ञान. ['णाणफले' त्ति] शास्त्रनुं श्रवण करवाथी ज्ञान थाय छे-श्रुतज्ञान, सांभळवाथी ज थाय छे, ['विन्नाणफले' त्ति] श्रुतज्ञानथी विज्ञान थाय छे*प्रत्याख्यान. श्रुतज्ञानथी 'आ चीज त्यजवा लायक 'छ' 'आ चीज राखवा लायक छे' ए प्रमाणे विवेक करनारं विज्ञान थाय ज छे, ['पञ्चक्खाणफले' ति] संयम. विज्ञानथी निवृत्ति मळी शके छ अर्थात् जेने विशेष ज्ञान होय ते पापथी अटके छे, ['संजमफले' त्ति] निवृत्ति पामनार मनुष्यने संयम होय अनामत्र. तप. ज छे, [ 'अणण्हयफले' ति] संयमर्नु फळ अनाश्रव छ अर्थात् संयमवाळो जीव नवं कर्म बांधतो नथी, ['तवफले' त्ति] आश्रव विनानो जीव व्यवदान, भक्रिया. हळुकर्मी होवाथी तप करे छे, [ 'बोदाणफले' ति] व्यवदान एटले कर्मनु खरी पडवू, तप करवाथी जूनुं कर्म नाश पामे छे, [ 'अकिरियाफले' त्ति] सिद्धि. अने तेम थबाथी बधा योगो निरोधाय छे अर्थात् कर्मनी निर्जरा थवाथी जीव योगनो निरोध करे छे, [ 'सिद्धिपजवसाणफले' त्ति] अने योग निरोध करवाथी सौथी छेवट -छेलामा छेलु-सिद्धि-मुक्ति-रूप फळ मळे छे. [गाह' ति] गाथा एटले संग्रह गाथा. एनुं लक्षण "जेना पाद विषम अक्षरवाळा होय" इत्यादि प्रकारे छंदःशास्त्रमा प्रसिद्ध छे. १. आ शब्द वितर्कसूचक अव्यय छे. २. बन्ने 'वा' शब्द समुच्चयसूचक छ:-श्रीअभय. . Page #309 -------------------------------------------------------------------------- ________________ शतक २.-उद्देशक ५. २८९ भगवत्सुधर्मस्वामिप्रणीत भगवतीसूत्र. राजगृहनो उनापाणीनो कुंड. -अन्नउत्थिया णं भंते! एवं आइक्खंति, भासंति, १७. प्र०-हे भगवन् । अन्यतीर्थिको आ प्रमाणे कहे छे, आ पन्नति, परूवेति-एवं खलु रायगिहस्स नयरस्स बहिया वेभारस्स प्रमाणे भाषे छे, जणावे छे अने प्ररूपे छे के:-"राजगृह नगरथी पव्वयस्स अहे एत्थ णं महं एगे हरए अप्पे ( अपे) पनत्ते, बहार वैभारपर्वतनी नीचे एक मोटो पाणीनो हुद आवेलो ते अणेगाई जोयणाई आयाम-विक्खंभेणं, नाणादुमखंडमंडितउद्देसे, . हृदनी लंबाइ अने पहोळाइ अनेक योजन जेटली छे. तथा ते सस्सिरीए जाव-पडिरूवे. तत्थ णं बहवे उराला बलाहया संसेयंति, हृदनो आगळनो भाग अनेक जातना वृक्षखंडोथी सुशोभित छे, संमच्छंति, वासंति; तव्वइरित्ते य णं सया समिओ उसिणे, उसिणे शोभावाळो छे अने यावत्-ते, जोनाराओनी आंखोने ठारे तेवो छे. आउकाए अभिनिस्सवइ. से कहं एवं भंते । एवं ? ते हृदमां अनेक उदार मेघो संस्वेदे छे, संमूळे छे अने वरसे छे वळी तदुपरांत ते हृदमांथी हमेशा उनु उनु अप्काय-पाणी-झर्या करे छे" हे भगवन् ! ते ए ए प्रमाणे केवी रीते छे ४७.उ०-गोयमा । जंणं ते अनउत्थिया एवं आइक्खंति. जाय- ४७. उ०-हे गौतम! ते अन्यतीथिको जे काइ कहे जे ते एवं आइक्खंति मिच्छं ते एवं आइक्खंति, जाव-सव्वं नेयव्वं. छे अने यावत्-ते अन्यतीर्थिकोए जे कयुं छे ते ( बधुं अहं पण गोयमा ! एवं आइक्खामि, भासामि, पनवेमि, परवेमि- उपर प्रमाणे जाणवू ) खोटं कह्यं छे. बळी हे गौतम । हूं तो आ एवं खल रायगिहस्स नयरस्स बहिया वेभारपव्वयस्स आदूरसामंते प्रमाणे कई छं, भाषू छु, जणावं छु अने प्ररूपुं छु के, राजगृह एत्थ णं महातवोवतीरप्पभवे नाम पासवणे पनत्ते, पंच धणुसयाई नगरनी बहार वैभारपर्वतनी पासे 'महातपोपतीरप्रभव' नामर्नु आयाम-विक्खंभेणं, णाणादुमखंडमंडितउद्देसे, सस्सिरीए, पासादीए, प्रस्रवण-झरणुं छे. तेनी लंबाइ अने पहोळाइ पांचसे धनुष्य जेटली दरिसणिजे, अभिरूवे, पडिरूवे तत्थ णं बहवे उसिणजोणीया छे, तेनो आगळनो भाग अनेक जातना वृक्षखंडोधी सुशोभित छे. जीवा य, पोग्गला य उदगत्ताए वक्कमति, विउकमांत, चयंति, सुंदर छे, प्रसन्नता पमाडे तेवो छ, दर्शनीय छे, रमणीय छे उवचिजति. तव्वइरित्ते वि य णं सया समिअं उसिणे, उसिणे अने जोनारने संतोष उपजावे तेवो छे. ते झरणामां अनेक उष्णआउयाए अभिनिस्सवइ, एस णं गोयमा । महातवोवतीरप्पभवे योनिवाळा जीवो अने पुद्गलो पाणिपणे उत्पन्न थाय छे, नाश पामे पासवणे, एस णं गोयमा ! महातवोवतीरप्पभवस्स पासवणस्स छे, च्यवे छे अने उपचय पामे छे. तदुपरांत ते झरणामांथी हमेशअढे पन्नत्ते. • उनु उतुं पाणी झर्या करे छे. हे गौतम ! ए 'महातपोपतीरप्रभव' ' नामर्नु झरणुं छे अने ए 'महातपोपतीरप्रभव' नामना झरणानो अर्थ छे. सेवं भंते !, सेवं भंते ! ति भगवं गोयमे समणं भगवं महावीरं हे भगवन् ! ते ए प्रमाणे छे, हे भगवन् ! ते ए प्रमाणे छे वंदइ, नमसइ. एम कही भगवंत गौतम श्रमण भगवंत महावीरने वांदे छे अने नमे छे. भगवंतसुहम्मसामिपणीए सिरीभगवईसुत्ते बीए सये पंचमो उद्देसो सम्मत्तो. ९. तथारूपस्यैव श्रमणादेः पर्युपासना यथोक्तफला भवति, नाऽतथारूपस्य, असम्यग्भाषित्वात्. इति असम्यग्भाषितामेव केषांचिद् दर्शनाय आहः-'अनउस्थिआ' इत्यादि. "पव्वयस्स अहे' ति अधस्तात् तस्योपरि पर्वते इत्यर्थ. 'हरए' त्ति हृदः, 'अपे' ति अघाभिधानः, क्वचित् तु 'हरए' त्ति न दृश्यते 'अघ' इत्यस्य स्थाने 'अप्पे' त्ति दृश्यते. तत्र च आप्यः अपां प्रभवः हृद एव इति. 'ओराल' १. मूलच्छाया:-अन्ययूथिका भगवन् एवम् आख्यान्ति, भाषन्ते, प्रज्ञापयन्ति, प्ररूपयन्ति-एवं खलु राजगृहस्य नगरस्य बहिः वभारस्य पर्वतस्य अधोऽत्र महान् एको हृदः आप्यः (अधः) प्रज्ञप्तः, अनेकानि योजनानि आयाम-विष्कम्भेण नानाद्रुमखण्डमण्डितोद्देशः, सश्रीको यावत्-प्रतिरूपः. तत्र बहवः उदारा बलाहकाः संस्वेदन्ते, संमूर्च्छन्ति, वर्षन्ति; तद्व्यतिरिक्तश्च सदा समितः उष्णः, उष्णः अप्कायोऽभिनिस्त्रवति. तत् कथम् एतद् भगवन् ! एवम् ? गौतम ! यत् ते अन्ययूथिका एवम् आख्यान्ति, यावत्-ये ते एवम् आख्यान्ति मिथ्या ते एवम् आख्यान्ति, यावत्-सर्व ज्ञातव्यम्. अहं पुनीतम ! एवम् आख्यामि, भाषे, प्रज्ञापयामि, प्ररूपयामि-एवं खलु राजगृहस्य नगरस्य बहिः वैभारपर्वतस्य अदूरसामन्ते अत्र महातपोपतीरप्रभवो नाम प्रस्रवणः प्रज्ञप्तः, पञ्च धनुःशतानि आयाम-विष्कम्भेण नानामखण्डमण्डितोद्देशः, सश्रीकः, प्रासादीयः,दर्शनीयः, अभिरूपः, प्रतिरूपः, तत्र बहव उष्णयोनिका जीवाश्च, पुद्गलाच उदकतया अवकामन्ति, व्युत्क्रामन्ति, च्यवन्ते, उत्पद्यन्ते. तद्व्यतिरिक्तोऽपि च सदा समितम् उष्णः, उष्णोऽप्कायः अभिनिस्त्रवति, एष गौतम ! महातपोपतीरप्रभवः प्रस्रवणः, एष गौतम ! महातपोपतीरप्रभवस्य प्रस्रवणस्य अर्थः प्रज्ञप्तः. तदेवं भगवन् ।, तदेवं भगवन् । इति भगवान् गौतमः श्रमणं भगवन्तं महातीरं वन्दते, नमस्यतिः-अनु. ३७ भ. सू. Page #310 -------------------------------------------------------------------------- ________________ २९० श्रीरायचन्द्र-जिनागमसंग्रहे शतकं २.-उद्देशक ५. त्ति विस्तीर्णाः, 'बलाहय' त्ति मेघाः 'संसेआंत' त्ति संस्विद्यन्ते-उत्पादाभिमुखीभवन्ति, 'समुच्छति' त्ति संमूर्छन्ति-उत्पद्यन्ते, 'तव्वइरित्ते य' त्ति हृदपूरणाद् अतिरिक्तश्च उत्कलित इत्यर्थः आउयाये' ति अप्कायः, 'अभिनिस्सवइ' त्ति अभिनिःस्रवति क्षरति. 'मिच्छं ते.एवं आइक्खंति',त्ति मिथ्यात्वं चैतदाख्यानस्य विभङ्गपूर्वकत्वात् । प्रायः सर्वज्ञवचनविरुद्धत्वात् , व्यावहारिकप्रत्यक्षेण प्रायोऽन्यथोपलम्भाच्चावगन्तव्यम्, 'अदूरसामंते' त्ति नातिदूरे, नाप्यतिसमीपे इत्यर्थः. 'एत्थ णं' ति प्रज्ञापकेनोपदर्यमाने 'महातवोवतीरप्पभवे नाम पासवणे' ति भातप इवातप उष्णता, महांश्वासावातपश्चेति महातपः, महातपस्योपतीरं तीरसमीपे प्रभव उत्पादो यत्रासौ महातपोपतीरप्रभवः, प्रस्रवति क्षरतीति प्रस्रवणः-प्रस्यन्दन इत्यर्थः. 'वक्कमन्ति' उत्पद्यन्ते, 'विउक्कमन्ति' विनश्यन्ति, एतदेव व्यत्ययेनाह-च्यवन्ते 'चेति' उत्पद्यन्ते चेति. "उक्कमेवार्थ' निगमयन्नाह-'एस ' इत्यादि. एषः-अनन्तरोक्तरूपः, एष वा अन्ययूथिकपरिकल्पितः 'आप्य संज्ञः महातपोपतीरप्रभवः प्रस्रवण उच्यते. तथा एष योऽयमनन्तरोक्तः-'उसिणजोणीए' इत्यादि. स महातपोपतीरप्रभवस्य प्रस्रवणस्याऽर्थोऽभिधानान्वर्थः प्रज्ञप्तः. भगवत्सुधर्मस्वामिप्रणीते श्रीभगवतीसूत्रे द्वितीयशते पश्चम उद्देशके श्रीअभयदेवसूरिविरचितं विवरण समाप्तम्. ९. आगळना प्रकरणमा साधुसेवाना फळ संबंधी हकीकत कही छे, आगळ साधुसेवार्नु जे फळ दर्शाव्युं छे ते फळ जेवा तेवा साधुओनी सेवाथी मळतुं नथी, पण तथा प्रकारना उत्तम संतपुरुषोनी सेवा करवाथी ज पूर्वोक्त प्रकारचें फळ मळे छे. कारण के उत्तम साधुओ सत्यभाषक-सत्यवादीअब हदविवे अन्य- होय छे अने हलका साधुओ झुठा बोला होय छे. हवे आ प्रकरणमां केटलाक झुठा बोला साधुओ विषे हकीकत जणावे छे के, ['अन्नउत्थिा ' - तीथिकमत. इत्यादि.] ['पव्वयस्स अहे' त्ति पर्वतनी नीचे अर्थात् पर्वतनी उपरना भागमां नीचे, ['हरए' ति] हृद-कुंड, ['अघे' ति] ते कुंडनु नाम 'अघ' आय. छे. कोइ पुस्तकमां तो ['हरए' त्ति] एवो पाठ नथी, अने [ 'अघ'] शब्दने बदले ['अप्पे' त्ति एवो पाठ छे 'अप्प' एटले (पाणी अर्थवाळा 'अप' शब्द उपरथी) आप्य अर्थात् पाणीनी पेदाशनुं स्थान हृद ज, ['ओराल' ति] उदार-विस्तारवाळा, ['बलाय' ति] मेघो [ संसेअंति' ति] पडवानी तैयारीमा होय छे, ['संमुच्छंति' ति] पडे छे, ['तन्वइरित्ते यत्ति ते कुंड भराइ गया उपरांत, तेमाथी उकळेलु-उद्- 'आउयाये' ति] पाणी तेनी असल्यता. ['अभिनिस्सवई' त्ति] झरे छे. ['मिच्छं ते एवं आइक्खंति' त्ति] तेओर्नु आ कथन खोटुं छे, कारण के तेओ विभंगज्ञानी छे, तथा घणुं करीने तेओर्नु कथन सर्वज्ञना वचनथी विरूद्ध छे अने व्यावहारिक प्रत्यक्ष ( आंखथी थता प्रत्यक्ष ) वडे पण प्रायः तेओना कहेवा करता उलटुं जणाय छे. ( आ कारणोथी तेओर्नु कथन खोटुं छे.) ['अदूरसामंते' त्ति] बहु दूर नहीं अने बहु नजीक पण नहीं लगभग पासे, ['एत्थ णं' ति] आ ठेकाणे भातपोपतीरप्रमवः (प्रज्ञापक द्वारा देखाडाता ठेकाणे ) ['महातवोवतीरप्पभवे नामं पासवणे' त्ति] आतप-उष्णता, मोटो आतप ते महातप, जेनी पेदाश महातपनी पासे छे ते 'महातपोपतीरप्रभव' कहेवाय. जे झरे ते प्रस्रवण-झरj.['वक्कमंति' ति] उत्पन्न थाय छे, ['विउक्कमंति' त्ति] विनाश पामे छे, एज वातने भिन्न प्रकारे कहे छे-नाश पामे छे अने उत्पन्न थाय छे. कहेली वातनो ज उपसंहार करता कहे छे के, ['एस णं'इत्यादि.] ए-हमणां कहेल ते बने चाप्य एक. अथवा अन्ययूथिकोए कल्पेलो जे 'आप्य' हद छे ते 'महातपोपतीरप्रभव' नामर्नु सरगुं कहेवाय. तथा हमणां कहेल [ 'उसिणजोणीए' इत्यादि.] ए सूत्रनो अर्थ ते 'महातपोपतीरप्रभव' नामना झरणानो शब्दार्थ छे. १. आ झरणार्नु नाम श्रीविशेषावश्यक सूत्रमा पण आवे छे:___x रायगिहे महातवोतीर-मणिनाए" x राजगृहनगरमागतः तत्र “ते राजगृह नगरमा आब्यो अने त्यां महातपस्तीरप्रभव नामनां च महातपस्तीरप्रभवनाम्नि प्रस्रवणे xx गा. २४२५. (य. प्र. पृ.- झरणानी पासे"गा० २४२५. (य.प्र.पृ-९७२):-अनु. . ९७२):-अनु. बेडारूपः समुद्रेऽखिलजलचरिते क्षारभारे भवेऽस्मिन् , दायी यः सगुणानां परकृतिकरणाद्वैतजीवी तपखी । अस्माकं वीरवीरोऽनुगतनरवरो वाहको दान्ति-शान्त्योद्, दद्यात् श्रीवीरदेवः सकलशिववर मारहा चाप्तमुख्यः ॥१॥ Page #311 -------------------------------------------------------------------------- ________________ शतक २.-उद्देशक ६. भाषा अवधारिणी छे।-प्रशापना सूत्र.-भाषापद ४८.प्र०-से णणं भंते । मन्नामि इति ओहारिणी भासा ! ४८. उ०-एवं भासापदं भाणियव्यं. १८.प्र०-हे भगवन् ! 'भाषा अवधारिणी छे एम हुँ मार्नु ! ४८. उ० हे गौतम | उपला प्रश्नना उतर माटे आखं भाषापद जाणवू. ( भाषापद प्रज्ञापना सूत्रमा अग्यारमुं छे.) भगवंतसुहम्मसामिपणीए सिरीभगवईसुत्ते बीए सये छट्ठो उद्देसो सम्मत्तो. .१. पञ्चमोदेशकान्तेऽन्ययूथिका मिथ्याभाषिण उक्ताः, अथ षष्ठे भाषास्वरूपमुच्यते, तत्र सूत्रम्-‘से गुणं भन्ते ! मचामीति ओहारिणी भास' ति सेशब्दः अथशब्दार्थे, स च वाक्योपन्यासे. नूनमुपमानावधारणतर्कप्रश्नहेतुषु, इहावधारणे. भदन्त ! इति गुमित्रणे. मन्ये अवबुध्ये, इति एवम् , अवधार्यतेऽवगम्यतेऽनयेत्यवधारणी अवबोधबीजभूता इत्यर्थः भाष्यते इति भाषा, तद्योग्यतया परिणामित-निसृष्टनिसृज्यमानद्रव्यसंहतिरिति हृदयम् , एष पदार्थः. अयं पुनर्वाक्यार्थ:-अथ भदन्त । एवमहं मन्ये 'अवश्यमवधारणी भाषा' इति, एवम्अमुना सूत्रक्रमेण भाषापदं प्रज्ञापनायामेकादर्श भणितव्यमिह स्थाने. इह च भाषा द्रव्य-क्षेत्र-काल-भावैः, सत्यादिभिश्च भेदैः, अन्यैश्व बहुभिः पर्यायैर्विचार्यते इति. भगवस्सुधर्मस्वामिप्रणीते श्रीभगवतीसूत्रे द्वितीयशते षष्ठ उद्देशके श्रीअभयदेवसूरिविरचितं विवरणं समाप्तम्. १. पांचमा उद्देशकने छेडे अन्ययूथिकोने मिथ्याभाषी कया छे. (मिथ्याभाषिपणुं के सत्यभाषिपणुं भाषा विना संभवी शकतुं नथी माटे) हवे आ छट्ठा उद्देशकमां भाषाना स्वरूप संबंधे जणावे छे. तेमां पहेलुं सूत्र आ छे:-[ से जूणं भंते ! मन्नामि इति ओहारिणी भास' ति] मन्नामि-मन्ये-मार्नु ? इति-ए प्रमाणे. जेना द्वारा अवधारण थाय ते अवधारणी अर्थात् ज्ञानमां कारणरूप. बोलाय ते भाषा-शब्दपणे परिणमेली, भाषा. १. मूलच्छायाः-तद् नूनं भगवन्! मन्ये इति अवधारणी भाषा! एवं भाषापदं भणितव्यम्:-अनु. १. आ भाषापद (क. आ०) प्रज्ञापना सूत्रमा पृ० ३६० थी ३९० सुधी छे. त्या भाषा विषे अनेक नवी जाणवा जेवी वातो लखी छे. विशेषार्थि मुमुक्षुओए ते भाग त्यांथी जोइ लेवोः-अनु० - १. से' 'अथ-हवे' अर्थवाळो छे अने ते वाक्यनी शरुआतमां मूकाय छे. २. 'नूनम्' आ शब्द उपमान, अवधारण, तर्क, प्रश्न अने हेतु अर्थमा छ. आ ठेकाणे तेनो अर्थ अवधारण-निर्णय-छे. ३. आ शब्द गुरुना आमंत्रणनो सूचक छे:-श्रीअभय. . Page #312 -------------------------------------------------------------------------- ________________ २९२ श्रीरायचन्द्र-जिनागमसंग्रहे शतक २.-उद्देशक ६. शब्दपणे बहार काढेली अने शब्दपणे बहार कढाती जे द्रव्यसंहति ते भाषा. ए प्रमाणे शब्दार्थ छे. वाक्यनो अर्थ तो आ प्रमाणे हे भगवन । १. समस्त संसारमा 'भाषा' ए एक मोटुं तत्त्व छ. जेने लइने मनुष्योनो, सुशिक्षित (सारी रीते पढावेला) पंचेंद्रिय तिर्यंचोनो (मेना, पोपट वगेरेनो,) बे इंद्रियवाळा जीवोनो, त्रण इंद्रियवाळा जीवोनो, चार इंद्रियवाळा जीवोनो तथा अशिक्षित ( नहीं पढावेला ) पंचेंद्रिय तिर्यंचोनो अने देवो तथा दानवोनो व्यवहार चाले छे. एक इंद्रियवाळा वृक्षादिक प्राणी सिवाय जगतमां बीजं एवं एक पण प्राणी नथी, के जे पोते कोइ पण प्रकारे बोलतुं न होय. ज्यारे थाम छे त्यारे. भाषा ए शुं ? भाषा क्यांधी थइ ? भाषानो आकार केवो छे ! भाषा कया प्रकारे बोलाय छे ? इत्यादि प्रश्नोतुं उद्भवन विचारको माटे काइ नवाइ जेवू नथी. आ चालु उद्देशक अने तेमा साक्षी तरीके जणावेल प्रज्ञापना सूत्रनुं भाषापद,'आ संबंधे जूनी शैलीए पण काइ प्रकाश पाडे तेवु छे. अने ते हेतुथी ज अहीं तेनुं सविस्तर विवेचन आपy ते उपयोगी छे. जैनोनी पदार्थगणनामा प्रधानपणे एक जीव अने बीजो अजीव छे. जाणवं. अनुभववं, याद करवू अने यावत्-दुःखरहित सर्वथा सुखमा रमण करवू; ए बधा जीवना खाभाविक गुणो छे. जैन ऋषिओए अजीव तत्त्वने वे विभागमा वेच्यु छ-एक तो अरूपी अजीव भने बीजो रूपी अजीव. धर्मास्तिकाय, अधर्मास्तिकाय अने आकाशास्तिकाय ए त्रणे अरूपी अजीव छे. अने मात्र पुद्गलास्तिकाय ए रूपी अजीव गणाय छे. आपणे जे शब्दोने बोलीए छीए के सांभळीए छीए ते शब्दोर्नु उपादान कारण पण ए पुद्गलास्तिकाय ज छे. जो के ए पुद्गलास्तिकायना (पुद्गलना ) घणा भेदो संभवी शके छे, तो पण जो तेना संक्षेपपूर्वक भेदो पाडवा होय तो ते आठ प्रकारर्नु होइ शके छ:भाषानां पुद्गलो (भाषावर्गणा,) मनना पुद्गलो (मनोवर्गणा ), श्वासोच्छ्वासनां पुदगलो (श्वासोच्छ्वासवर्गणा), औदारिक पुद्गलो ( औदारिकवर्गणा,) वैकिय पुद्गलो (वैक्रियवर्गणा) आहारक पुद्गलो (आहारकवर्गणा), तैजस पुद्गलो (तैजसवर्गणा) अने कार्मण पुद्गलो (कार्मणवर्गणा). जगतमा आकार धरनारी जे कांद जड चीज छे ते बधीनो समावेश आ आठ जातनां पुद्गलोमा ज थाय छे. आ आठ सिवाय कोइ पण बीजी वस्तु नथी के जे पुद्गलरूप होय. ए पदलना खाभाविक गुणो आ छः-स्पर्श, रस, गंध, वर्ण (रूप ), शब्द ( अवाज ), बंध (परस्पर संबंध), सूक्ष्मपणुं, स्थूलपणु, कोइ जातना आकारे रहेवापर्यु, कोइ रीते फाट_-नोखा थq-भेदावं, अंधार, छायो, आतप अने उद्योत. (जूओ तत्त्वार्याधिगमसूत्र, पंचम अध्याय, सूत्र २३-२४ ) पुद्गलमा प्रत्येक अणुए अणुए तथा छेक मोटा स्कंधोमां पण ते चौदे गुणो होय छे. मात्र विशेषता एटली ज के कोइ अणुमां के स्कंधमां अमुक गुणर्नु आधिक्य होय भने अमुक गुणनी ऊणप होय, या कोइ अणुमां के स्कंधमां अमुक गुणनी ज प्रबळता होय अने अमुक गुणनी अप्रबळता होय-गमे तेम होय पण प्रत्येक अणुमा पूर्वोक्त बधा गुणोनु रहेठाण तो होय होयने होय ज. नैयायिक अने वैशेषिक विद्वानोनो एवो ख्याल छे के, स्पर्श वायुमा ज छे, रस पाणीमां ज छे, गंध पृथिवीमा ज छे, वर्ण अमिमां ज छै अने शब्द आकाशमा ज छे अर्थात् स्पर्श वगेरे वायु वगेरेना ज गुणो छे. सांख्य विद्वोनोनुं एवं मत छे के, स्पर्शतन्मात्राथी वायु थयो छे, रसतन्मात्राथी पाणी थयु छे, गंधतन्मात्राथी पृथिवी बनी छे, रूपतन्मात्राथी अमि बन्यो छे अने शब्दतन्मात्राथी आकाश बन्यु छ अर्थात् स्पर्शादिकना अणुओ वायु वगैरेनी उत्पत्तिमा कारणरूप छे. अमारा जाणवा मुजब 'तन्मात्रा', 'परमाणु' भने 'वर्गणा' ए त्रणे शब्दोनो लगभग समान अर्थ छ. अस्तु. गमे तेम हो पण आटलं तो सुनिर्णीत ज छे के ए बधा गुणोनो आश्रय कोइ एक आकारवंत जड तत्त्व २. अने आत्मा-जीव-तो मात्र तेनो अनुभविता अने साक्षी छे. आकाशतत्त्व पण जैनदृष्टिए बे जातनुं छे-जीवने उपयोगमा आवतुं आकाश ( लोकाकाश ) भने बीजुं तेथी परनुं आकाश ( अलोकाकाश ) उपर बतावेल आठे जातना पुदलोना धरेवर ए लोकाकाशमां भराएला छे. आपणे जे शब्दो बोलीए छीए तथा सांभळीए छीए ते शब्दोना अणुओ पण ते ज लोकाकाशमा ठसोठांस भराएला छे. जैनपरिभाषामा ते शब्दना अणुओने 'भाषावर्गणाना पुद्गलो' कहेवामां आवे छे. ते अणुओनुं खरूप आ छ:-ते अणुओ लोकाकाशमा स्थित छे, अनंत प्रदेशवाळां छे, तेओ रहेवा माटे असंख्य प्रदेश जेटली जग्या रोके छे. ते एक समय सुधी अने असंख्य समय सुधी पण एक स्थळे टकी शके छे पण वधारे टकर्ता नथी. ते अणुओमां पांचे ( काळो, नीलो, लाल, पौळो अने धोळो ) वर्ण छे. वे (सुगंध अने दुर्गध) गंध छे. जो के बधा मळीने आठ (कठण, कोमळ, भारे, हळवो, ठंडो, उनो, चिकणो अने लुखो) स्पर्शी छे पण भाषाना अणुओमां फक्त चार ( ठंडो, उनो, चिकणो अने लुखो) स्पर्श छे अने पांच ( तिखो, कडवो, कषाएलो, खाटो भने मधुर) रस छे. ते भाषानां अणुओमां पण बे जातां अणुओ होय छे:-केटलांक भाषापणे प्रहणने योग्य अने केटलांक साधारण. आगळ जे स्वरूप कहेवामां आव्युं छे ते भाषाना साधारण अणुओर्नु छ भने भाषापणे प्रहणने योग्य अणुओ® तो आ खरूप छे:-भाषापणे प्रहणने योग्य अणुओमा कोइमा एक गंध अने कोहमा बे गंध होय छे, कोइमां एक रैग, वे रंग, त्रण रंग, चार रंग के कोइमां पांचे रंग होय छे. कोइमा एक रस, बे रस, त्रण रस, चार रस अने कोइमो पांचे रस होय छे तथा कोइमा ( एक स्पर्श तो कोइ अणुमा होतो ज नयी.) बे स्पर्श; त्रण स्पर्श अने कोइमां चारे स्पर्श होय छे. बोलनार जण लोकाकाशमा रहेला सर्व अणुओने भाषापणे वापरतो नथी. पण ज्यां तेनो आत्मा रहेलो छे त्यां (भाषाना-शब्दना) जे अणुओ रहेला होय तेने ज बोलवानी चपराशर्मा ठे छे. तेमा पण जे अणुओ एकदम आत्मानी लगोलग रहेला छे ते अणुओने ज ऊंचेथी, नीचेथी, तिरछेथी, आदिथी, वच्चेधी के छेडेथी लइ क्रमपूर्वक वपराशर्मा ले छे. ते अणुओर्नु प्रहण आंतरे आंतरे थाय छे अने निरंतर पण थाय छे तथा ते अणुओने वापरी मूकी देवानो-योलीने बहार काढवानोसमय तो आंतरे आंतरे ज होय छे. जो कोइ बोलनार महाप्रयत्नवाळो होय तो तेणे बोलेल शब्दनां अणुओ छेक लोकने छेडे जइ शब्दपणुं मूकी दह विखराइ जाय छे भने जो कोइ बोलनार मंद प्रयत्नवाळो होय तो तेणे काढेल शब्दना अणुओ अमुक योजन सुधी जइ पछी शब्दपणुं छोडी दद विखराइ जाय छे. तात्पर्य एछे के, शब्दमा एवी पण गति उत्पन्न थइ शके छे के जेथी ते ब्रह्मांड पर्यंत पण पहोंची शके छे. शब्दनां अणुओ विषे आटली . Page #313 -------------------------------------------------------------------------- ________________ शतक २.-उद्देशक ६ भगवत्सुधर्मस्वामिप्रणीत भगवतीसूत्र, २९३ ई एम मान के भाषा ए अवधारणी छे । आ प्रमाणे सूत्रना क्रमपूर्वक अहीं आ भाषापद कहेवू अने ए भाषापद प्रज्ञापना सूत्रमा अग्यारसुं छे. प्रशापना. संक्षिप्त माहीती श्रीप्रज्ञापना सूत्रना अग्यारमा भाषांपद (क. आ० पृ० ३६०-३९०) उपरथी उदरी छे. बळी भाषाविषे सरलताए माहीती मळे ए माटे एक कोष्टक पण आप्युं छे. ते आ छ: भाषाविचार कोष्टक. अणुओ भाषाना भाषा- भाषानी भाषानो भाषानो भाषाने बोलनारा भाषाने नहीं बोल- भाषाप्रहणनो केवो भाषाने मूकवानो भाषानां प्रकार. | मादि | उत्पत्ति घाट अंत क्या? कोण अने | नारा कोण अने | अने केटलो । केवो भने केटलो | क्यांची कारण ! शाथी! केवो! केटला? केटला! काळ! काळ? मळे! 111 | जीव. शरीरथी. वजनी | लोकने पर्याप्त मनुष्यो, नैर- अपर्याप्त जीवो, केवो-सांतर अने नि- केवो-सांतर. | - जेवो. । छेडे. | यिको, असुरकुमारो, सिद्धो, शैलेशी प्रति- रतर. केटलो सांतर- केटलो सांतर-ओ-दिशामा स्तनितकुमारो, ज्यो- पन्नजीवो अने एक ओछामा ओछो एक छामा ओछा ये थी. तिषिको, वैमानिको | इंद्रियवाळा जीवो. समय अने पधारेमा समय भने वधारे. भने सुशिक्षित तिर्य-| भाषाने नहीं बोल- वधारे असंख्येय सम- मां वधारे असच पंचेंद्रियो. सत्य- | नारा जीवो अनंत य.केटलो निरंतर-ओ- ख्येय सामयिक भाषी सौथी छामो ओछा बे समय अंतर्मुहूर्त. थोडा छे. अने वधारेमा वधारे असंख्येय समय. " असत्य भाषा. | " असत्यभाषी पूर्व करता असंख्य गुण छे. सत्यमृषा , | , | " " भाषा. , सत्यमृषाभाषी पूर्व करतां असंख्य गुण छे. असत्यभ- , " | मृषा भाL. बे इंद्रियवाळा,त्रण इंद्रियवाळा, चार इंद्रियवाळा अने अशिक्षित पांच इंद्रियवाळा तिर्यच असत्यअमृषाभाषी पूर्व करतां असं. ख्यगुण छे. Page #314 -------------------------------------------------------------------------- ________________ २९४ श्रीरायचन्द्र-जिनागमसंग्रह शतक २.-उद्देशक ६. ते भाषा पदमा द्रव्य, क्षेत्र, काळ अने भाववडे तथा सत्य वगेरे भेदोवडे वळी बीजा अनेक पर्यायोबडे भाषा संबंधे विचार को छे. सत्यादि भेद. १. भाषाना भेदोर्नु सूचक आ एक वृक्ष छ: भाषा. पर्याप्त. (सांभळनारने कोइ जातनो निर्णय करावनारी भाषा.) अपर्याप्त. (सांभळनारने कोइ जातनो निर्णय न करावनारी भाषा.) साची अने खोटी. साची खोटी अने साची नहीं तेम खोटी नहीं. दस भेद. दस भेद. दस भेद. दस भेद. आ भेदो संबंधे सविस्तर हकीकत तो ते ज भाषा पदथी जाणवानी छे:-अनु. बेडारूपः समुद्रेऽखिलजलचरिते क्षारभारे भवेऽस्मिन् , दायी यः सद्गुणानां परकृतिकरणाद्वैतजीवी तपस्वी। अस्माकं वीरवीरोऽनुगतनरवरो वाहको दान्ति-शान्त्योर, दद्यात् श्रीवीरदेवः सकलशिवबर मारहा चाप्तमुख्यः ॥१॥ Page #315 -------------------------------------------------------------------------- ________________ शतक २. – उद्देशक ७. देवो केटला प्रकारना छे १—चार प्रकार. भवनवासी देवोन स्थानो पर्या छे ! - प्रशापना सूत्रनुं स्थानपद स्वगनो आधार विमानोनी जाढारं विमा नोनी उंचाई विमानोनो आकार -- जीवाभिगम सूत्रनो वैमानिक उद्देशक.४९. प्र०—तिविहाणं भंते ! देवा पत्ता ? ४९. उ०- गोवमा । चउम्विहा देवा पचता, तं जहा:भवणवइ – वाणमंत - जोइस - बेमाणिया . ५०. प्र० कहि णं भंते ! भवनवासीणं देवानं ठाणा पचता ५०. उ० – गोयमा ! इमीसे रयणप्पभाए पुढवीए जहा- ठाणपदे देवागं पत्तवया सा भाणियच्या, गवरं - ( भवणा पचता) . उबवाएणं लोयस्स असंखेज्जइभांगे एवं सव्वं भाणियव्वं, जावसिद्धगंडिया सम्मता, कप्पाण पट्टा बाहुलय एवं संठाणं, बीनाभिगमे जाच- बेमाणिउद्देसो भाणियन्यो सच्चो. ४९. प्र०-हे भगवन् ! देवो केटला प्रकारना कया है ? ४९. उ०- हे गौतम! देवो चार प्रकारना कथा छे. ते आ प्रमाणेः - भवनपति, वानव्यंतर, ज्योतिषिक अने वैमानिक. ५०. प्र०-हे भगवन् । भवनवासी देवोनां स्थानो कये ठेकाणे आता हे ! ५०. उ०- हे गौतम । ते भवनवासी देवोनां स्थानो रत्नप्रभा पृथिवीनी नीचे छे इत्यादि वधुं स्थानपदमां कहेल देवोनी वक्तव्यतानी पेठे कहेतुं. विशेष ए के, (भवनो कहेवां) अने तेओनो उपपात खोकना असंख्य भागमा चाप छे, ए बधुं कहेतुं यावत् सिद्धगंडिका पूरी कहेवी. वळी कल्पोनुं प्रतिष्ठान, जाडाई, उंचाई अने आकार; ए बधुं जीवाभिगम सूत्रमां कहेल यावत्-वैमानिक उद्देशकनी पेठे कहेतुं, भगवंतसुम्मसामिपणीए सिरीभगवईसुते बीए सये सत्तमो उद्देसो सम्मत्तो.. तस्य चेदमादिसूत्रम् - 'कइ णं' इत्यादि. 'कइ णं' ति कति देवाः ? जात्ययथा यत्प्रकारा यादृशी प्रज्ञापनाया द्वितीयस्थानपदाच्ये पदे देवानां वक्त क्वचिद् दृश्यते, तस्य च फलं न सम्यगवगम्यते. देववक्तव्यता चैवम् १. भाषाविशुद्धेर्देवत्वं भवतीति देवोदेशकः सप्तमः समारभ्यते, पेक्षयेति गम्यम् कतिविधा देवा इति हृदयम्, 'जहा ठागपए 'ति व्यता' से 'ति तथाप्रकारा भणितव्येति. 'नवरं भवणा पचत्त' त्ति "इमी से रयणष्मभार पुढबीए असीउत्तरजोयणसयसहस्सबाहल्लाए, उवरिं एगं जोयणसहस्सं ओगाहेत्ता, हेट्ठा चेगं जोयणसहस्सं वज्जेत्ता, मझे अत्तरे जोयणसहस्से एत्थ णं भवणवासीणं देवाणं सत्त भवणकोडीओ, बावन्तरिं च भवणावाससयसहस्सा भवन्तीतिमवखायं” इत्यादि. तङ्गतमेवाभिधेयविशेषं विशेषेण दर्शयति- 'उपचाएणं लोयस्स जसं सेवइभागे ति उपपातो भवन पतिस्वस्थानप्रात्याभिमुखम्, तेन उपपातमाश्रित्यर्थः ढोकस्य अश्वेतमे भागे वर्तन्ते भवनवासिन इति एवं सच्चे मागिन्' ति एवमुक्तन्यायेनान्यदपि भणितव्यम्तचेदम्--"समुन्यावेण सोयरस असंसेबदभागे" - मारणान्तिकादिसमुद्धावर्तिनो भवनपतयो लोकस्यासंख्येय एव भागे वर्तन्ते तथा सापेणं टोवरस असलेले मागे” – स्वस्थानस्य उक्तभवनावाससातिरेककोटीस फलक्षणस्य लोकसंख्येयभागवर्तित्वादिति एवमसुरकुमाराणाम्, एवं तेषामेव दाक्षिणात्यानाम् श्रीदीप्यानाम् एवं नागकुमारादिभवनपतीनाम् यथौचित्येन व्यन्तराणाम्, ज्योतिष्काणाम्, वैमानिकानां " " च स्थानानि वाच्यानि कियद् दूरं यावत् ? इत्याह- 'जाव सिद्धे' त्ति यावत्-सिद्धगण्डिका सिद्धस्थानप्रतिपादनपरं प्रकरणम्, सा चैवम्"र्केहिं णं भन्ते ! सिद्धाणं ठाणा पण्णत्ता ?” इत्यादि. इह च देवस्थानाधिकारे यत् सिद्धगण्डिकाभिधानम्, तत् स्थानाधिकारबलाद् १. च्छायाः कतिविधा भगवन् देवा असा गौतम चतुर्विधा देवाः प्रप्ताः सपचाः भवनपति यानम्तर ज्योतिष्क वैमानिकाः कुत्र भगवन् ! भवनवासिनां देवानां स्थानानि प्रज्ञप्तानि ? गौतम । अस्याः रत्नप्रभायाः पृथिव्या यथा - स्थानपदे देवानां वक्तव्यता सा भणितम्या, नवरम्-भवनानि प्रज्ञप्तानि. उपपातेन लोकस्य असंख्येयभागे एवं सर्वं भणितव्यम्, यावत् सिद्धिगण्डिका समाप्ता, कल्पानां प्रतिष्ठानं बाहुल्यो - चत्वम् . एक संस्थानम् जीवामि यावत्-वैमानिकादेशको भवितव्यः सर्वः- अनु० १. प्र० छायाः - अस्याः रत्नप्रभायाः पृथिव्या अशीत्युत्तरयोजनशतसहस्रबाहुल्याया उपरि एकं योजनसहस्रम् अवगाह्य, अधचैकं योजनसहस्रं वर्जयित्वा मध्ये अष्टसप्ततिर्योजन सहस्राणि अत्र भवनवासिनां देवानां सप्त भवनकोटयः, द्वाविंशतिध भवनाऽऽवासशतसहस्राणि भवन्ति इति आख्यातम्. २. समुद्घातेन लोकस्य असंख्येयभागे. ३. स्वस्थानेन लोकस्य असंख्येये भागे. ४. कुत्र भगवन् ! सिद्धानां स्थानानि प्रज्ञप्तानि ? : - अनु० / Page #316 -------------------------------------------------------------------------- ________________ २९३ श्रीरायचन्द्र-जिनागमसंग्रहे शतक २.-उद्देशक ७. इत्यवसेयम् . तथा इदमपरमपि जीवाभिगमप्रसिद्धं वाच्यम्. तद्यथा:-'कप्पाण पइद्वाणं' कल्पविमानानामाधारो वाच्य इत्यर्थः, स चैवम्"सोहम्मीसाणेसणं भन्ते । कप्पेसु विमाणपुढवी किंपइद्विया पण्णत्ता ? गोयमा घणोदहिपइडिया पण्णत्ता" इत्यादि. आह चः-"घणउदाहिपइद्वाणा सुरभवणा हुँति दोसु कप्पेसु, तिसु वाउपइद्वाणा तदुभयसुपइद्विया तिसु य. तेण परं उवरिमगा आगासंतरपइविया सवे" ति बाहल्ले' त्ति विमानपृथिव्याः पिण्डो वाच्यः, स चैवम्:-"सहिम्मीसाणेसु णं भंते ! कप्पेसु विमाणपुढवी केइयं बाहल्लेणं पण्णता ? गोयमा । सत्तावीसं जोयणसयाई" इत्यादि. आह च:-"सत्तावीससयाइं आइमकप्पेसु पुढविवाहलं, एकिकहाणि सेसे दु दुगे य दगे चउक्के य" अवेयकेषु द्वाविंशतिर्योजनानां शतानि, अनुत्तरेषु तु एकविंशतिरिति. 'उच्चतमेव'त्ति कल्पविमानोच्चत्वं वाच्यम् तचैवम्-"सोहेम्मीसाणेस णं भंते । कप्पेस विमाणा केवइयं उच्चत्तेणं पन्नत्ता ? गोयमा ! पंच जोयणसयाई" इत्यादि. आह च:-"पंचसय उच्चत्तेणं आइमकप्पेस होति उ विमाणा, एकेकवुड़ि सेसे दु दुगे य दुगे चउक्के य" अवेयकेषु दश योजनशतानि, अनुत्तरेषु तु एकादशेति. 'संठाणं'ति विमानसंस्थानं वाच्यम् , तचैवम्-"सोहॅम्मीसाणेसु णं भन्ते । कप्पेसु विमाणा किंसंठिया पण्णत्ता ? गोयमा ! जे आवलियापविद्वा ते वट्टा, तंसा, चउरंसा; जे आवलियाबाहिरा ते णाणासंठिय" त्ति. उक्तार्थस्य शेषमतिदिशन्नाह-'जीवाभिगम' इत्यादि. स च विमानानां प्रमाण-वर्ण-प्रभा-गन्धादिप्रतिपादनार्थः. भगवरसुधर्मस्वामिप्रणीते श्रीभगवतीसूत्रे द्वितीयशते सप्तम उद्देशके श्रीअभयदेवसूरिविरचितं विवरणं समाप्तम्. १. आगळना उद्देशकमां भाषा विषे हकीकत कही छे. जो भाषानी विशुद्धि प्राप्त करी होय तो देवपणुं पामी शकाय छे माटे हवे देव संबंधी हकीकत कहेवा आ सातमो उद्देशक प्रारंभाय छे अने तेनुं पहेलु सूत्र आ छे:-[ 'कइ णं' इत्यादि.] ['कइ णं' ति] देवो केटला छ अर्थात् देवो केटली प्रशापना. जातना छे ? [ 'जहा ठाणपए' ति] प्रज्ञापना सूत्रना बीजा 'स्थान' नामना पदमां जे प्रकारे देवोनी वक्तव्यता कही छे ['से' ति] ते प्रकारे टीकाकारनो सम्यग् अहीं कहेवी. 'नवरं-भवणा पत्नत्त' ति] एवो पाठ कोइ ठेकाणे देखाय छे. पण तेनो अर्थ ठीक प्रकारे जाणी शकातो नथी. देवनी वक्तव्यता आ अनवगम. प्रमाणे छ:-"एंशी लाख योजन जाडी रत्नप्रभा पृथिवी उपर एक हजार योजन अवगाही, नीचे एक हजार योजन वर्जी अने बच्चे अठ्योतेर हजार योजन जेटली जग्यामां भवनवासी देवोना सात क्रोड अने बहोतेर लाख भवनो छ एम कयुं छे." ते प्रकरणमा रहेल विशेष अर्थने विशेषतापूर्वक जणावे छः- 'उववाएणं लोयस्स असंखेजइभागे' त्ति] उपपात एटले भवनपतिनी पोतानी स्थान प्राप्ति संबंधेनी तत्परता, तेने आश्रीने लोकना असंख्येयतम भागमां भवनवासिओ रहे छे-[एवं सव्वं भाणिअव्वं' ति] ए प्रमाणे पूर्वोक्त न्यायथी बीजुं पण कहेवू. ते आ छे:-"समुद्धातवडे लोकना असंख्येयभागे रहे छे अर्थात् मारणांतिकादि समुद्धातमा वर्तनारा भवनपतिओ लोकना असंख्येय ज भागमा रहे छे तथा पोताना स्थानवडे लोकना असंख्येय भागमा रहे छे, कारण के तेओना सात क्रोड उपरना भवनावासो लोकना असंख्येय भागे रहे छे. ए प्रमाणे असुरकुमारो संबंधे पण जाणq. तथा दक्षिणना अने उत्तरना असुरकुमारो, नागकुमारादिक भवनपतिओ, यथोचितपणे व्यंतरो, ज्योतिष्को अने वैमानिको; ए बधानां पण स्थानो कहेवा. ते बधं केटले सुधी कहेवू ? तो कहे छे के, [ 'जाव सिद्धे' त्ति] सिद्धना स्थान विषेनी हकीकत जणावनार सिद्धगंडिका नामना प्रकरण सुधी. ते आ प्रमाणे:-"हे भगवन् ! सिद्धोनां स्थान क्या कहां छे ?" इत्यादि. शं०-देवस्थान संबंधी प्रकरणमा सिद्धस्थान संबंधी हकीकत कहेवानुं शुं कारण ? समा० जीवाभिगम.. सामान्य स्थान- प्रकरण चालतुं होवाथी कोइ पण स्थान संबंधे कहेवामां हरकत नथी. वळी आ बीजुं पण जीवौभिगम सूत्रमा कहेलं अहीं जाणवानुं छे. ['कप्पाण पइट्ठाण' ] अर्थात् कल्पविमानोना आधार संबंधे कहे. ते आ प्रमाणेः- "हे भगवन् ! सौधर्म अने ईशान कल्पमा विमाननी पृथिवी कोने आधारे रहेली छे ? हे गौतम ! ते घनोदधिने आधारे रहेली छे." इत्यादि. कधू छे के:-"बे कल्पोमा रहेलां देवभवनो घनोदधिने आधारे रहेलां छे. त्रणमा वायुने आधारे रहेला छ, त्रणमा ते बन्नेने-घनोदधि अने वायुने-आधारे रहेलां छे, अने त्यार पछीना बधां उपरनां विमानो आकाशने आधारे रहेलां छ" तथा 'बाहल्ले त्ति विमानपृथ्वीनी जाडाई कहेवी. ते आ प्रमाणे:-"हे भगवन् ! सौधर्म अने ईशान कल्पमा विमानपृथिवीनी केटली जाडाई कहीछे ? हे गौतम ! तेनी जाडाई सत्तावीशसे (२७००) योजन कही छे" इत्यादि. कयुं छे के, "आदिना कल्पोमा २७०० योजन पृथिवीनु बाहल्य (जाडाई) छे. बाकीनामां बेमां, बेमां, बेमां अने चारमां-एक एक सो योजन ओछां करवां." अवेयकमा २२०० योजन अने अनुत्तरमा २१००योजन विमानप्रथिवीनी जाडाई छ. 'उच्चत्तमेव' ति] कल्पविमानोनी उंचाइ कहेवी. ते आ प्रमाणे:-"हे भगवन् ! सौधर्म अने ईशान कल्पमा विमानो केटला उंचां छ? हे गौतम ! पांचसे योजन उंचां छे” इत्यादि. कयुं छे के, “आदिना कल्पोमां विमानोनी उंचाइ पांचसे योजननी छे. बाकीनामां-बेमा, बेमां, बेमा अने चारमां-एक एक सो योजननो उमेरो करवो' अवेयकमा एक हजार योजन अने अनुत्तरमा ११०० योजन विमाननी उंचाई छे. [. 'संठाणं' ति] विमानोनो आकार कहेवो. ते आ प्रमाणे:-"हे भगवन् ! सौधर्म अने ईशान कल्पमा विमानोनो आकार केवा प्रकारनो छे ? हे गौतम | जे विमानो आवलिकाप्रविष्ट (हारबंध ?) छे ते गोळ, त्रिकोण अने चारखुणिआ छे अने जे विमानो आवलिकाप्रविष्ट नथी ते अनेक प्रकारना आकारवाळा छे."कहेल वातना बाकीना भागने अतिदिशता कहे छे केः-['जीवाभिगम' इत्यादि.] विमानोनुं प्रमाण, रंग, कांति अने गंध वगेरेने जणाववा सारु ते अतिदेश कर्यो छे, १. प्र.छायाः-सौधर्म-शानयोः भगवन् ! कल्पयोः विमानपृथिवी किंप्रतिष्ठिता प्रज्ञप्ता ? गौतम धनोदधिप्रतिष्ठिता प्रज्ञप्ता. २. घनोदधिप्रतिष्ठितानि सुरभवनानि भवन्ति द्वयोः फल्पयोः, त्रिषु वातप्रतिष्ठितानि, तदुभयसुप्रतिष्टितानि त्रिषु च. तेन परम् उपरिमकाणि आकाशान्तरप्रतिष्ठितानि सर्वाणि इति: ३. सौधर्मेशानयोः भगवन् ! कल्पयोः विमानपृथिवी कियती बाहल्येन प्रज्ञप्ता ? गौतम ! सप्तविंशतिः योजनशतानि. ४. सप्तविंशतिशतानि आदिमकल्पयोः पृथिवीवाहल्यम् , एकैकहानि शेषे द्वयोः द्वयोश्च द्वयोश्चतुष्के च. ५. सौधर्मे-शानयोर्भगवन् ! कल्पयोः विमानानि कियद् उच्चत्वेन प्रज्ञप्तानि ! गौतम | पच योजनशताति. ६.पञ्च शतानि उच्चत्वेन आदिमकल्पयोः भवन्ति तु विमानानि, एकैकवृद्धि शेषे द्वयोः द्वयोश्च द्वयोश्चतुष्के च.७. सौधर्मे-शानयोर्भगवन् ! कल्पयोः विमानानि किंसंस्थितानि प्रज्ञप्तानि ? गौतम । यानि आवलिकाप्रविष्टानि तानि वृत्तानि, व्यत्राणि, चतुरस्राणि; यानि आवलिकाबाह्यानि तानि नानासस्थानानि इति. - १. आ स्थानपद प्रज्ञापना सूत्रमा (क. आ.पृ. ७७-१३५) सुधी छे भने तेमाथी पृ. ९४ थी १३. सुधीर्नु भही जाणवानुं छे. २. आ स्थळे जीवाभिगम सूत्रमा कहेली ( क. आ० ९००-९५५ ) पानानी हकीकत जाणवी:-अनु. बेडारूपः समुद्रेऽखिलजलचरिते क्षारभारे भवेऽस्मिन्, दायी यः सगुणानां परकृतिकरणाद्वैतजीवी तपखी । अस्माकं वीरवीरोऽनुगतनरवरो वाहको दान्ति-शान्योर, दद्यात् श्रीवीरदेवः सकलशिववर मारहा चाप्तमुख्यः ॥१॥ Jain Education international Page #317 -------------------------------------------------------------------------- ________________ शतक २.-उद्देशक ८ चमरनी सुधर्मा सभा क्या 01-जंबूद्वीपमा मंदर पर्वतनी दक्षिणे.-अरुणवर द्वीप.-तेनो वेदिकांत.-उत्पातपर्वत नामे तिगिच्छककूट, तेनु प्रमाण,गौस्तुभ नामे भाषासपर्वतनी समानता.--पदमवरवेदिका. वनखंड,–से बन्नेनुं वर्णन.-एक प्रासादावतंसक.-तेनुं प्रमाण अने वर्णन.-मणिपीठिका.-अरुणोदय'समुद्र. -चमरचंचा राजधानी. तेनो किलो.-सुधर्मा सभा.-जिनगृह.-उपपात सभा.-इद.-अभिषेक.-अलंकार-विजयदेव.-चमर कपणु. ५१.५०-कहिं णं भंते । चमरस्स असुरिंदस्स असुर- . ५१. प्र०—हे भगवन् । असुरकुमारोना इंद्र अने तेओना कुमाररण्णो सभा सुहम्मा पण्णता ? . राजा चमरनी सुधर्मा नामनी सभा क्या कहेली छे-ते सभा कये ठेकाणे आवी छे! ५१. उ० -गोयमा ! जंबूदीवे दीवे मंदरस्स पव्वयस्स ५१. उ०—हे गौतम ! जंबुद्वीप नामना द्वीपमा रहेल मंदर दाहिणेणं तिरियमसंखेजे दीव-समुद्दे पीइवइत्ता अरुणवरस्स (मेरु ) पर्वतनी दक्षिण बाजुए तीरछा असंख्य द्वीप अने समुद्रो दीवस्स बाहिरिल्लाओ वेइयंताओ अरुणोदयं समुई बायालीसं ओळंग्या पछी अरुणवर नामनो द्वीप आवे छे, ते द्वीपनी वेदिकाना जोयणसयसहस्साई. ओगाहित्ता, एत्थ णं चमरस्स असुरिन्दस्स बायला छेडाथी आगळ वधीए त्यारे अरुणोदय नामनो समुद्र आवे • असुरकुमाररण्णो तिगिच्छयकडे नाम उप्पायपव्यए पन्नत्ते, सत्तरस- छे, ए अरुणोदय समुद्रमा ताळीश लाख योजन उंडा उतर्या - बाद-ते ठेकाणे असुरना इंद्र अने असुरना राजा चमरनो तिगिच्छएकवीसे जोयणसए उडू उच्चत्तेणं, चत्तारितीसे जोयणसए कोसं च । ककूट नामनो उत्पातपर्वत आवे (कह्यो) छे, तेनी उंचाई १७२१ उव्वेहेणं, गोथुमस्स आवासपव्वयस्स पमाणेणं नेयव्वं, नवरं- योजन के तेनो उद्वेध ४३० योजन अने एक कोश छे. आ उवरिल्लं पमाणं मज्झे भाणियवं-[ मूले दसबावीसे जोयणसए पर्वतनं माप गोस्तभ नामना आवासपर्वतना मापनी पेठे जाणवं. विक्खंभेणं. मझे चतारि चउवीसे जोयणसए विक्खंभेणं विशेष ए के, गोस्तुभना उपरना भागनुं जे माप छे ते माप अहीं उवरिं सत्ततेवीसे जोयणसये विक्खंभेणं, मूले तिण्णि जोयण- वचला भाग माटे समजवू अर्थात् ते (तिगिच्छककूट ) पर्वतनो सहस्साई, दोण्णि य बत्तीसुत्तरे जोयणसए किंचि विसेसूणे विष्कंभ मूळमा १०२२ योजन छे, बच्चे ( वचलो विष्कंभ ) ४२४ परिक्खेवेणं, मझे एग जोयणसहस्सं तिणि य इगुयाले जोयणसए योजन छे अने उपलो विष्कंभ ७२३ योजन छे. तेनो परिक्षेप १. मूलच्छायाः-कुत्र भगवन् ! चमरस्य असुरेन्द्रस्य असुरकुमारराजस्य सभा सुधर्मा प्रज्ञप्ता ? गौतम ! जम्बूद्वीपे द्वीपे मन्दरस्य पर्वतस्य दक्षिणेन तिर्यगसंख्येयान् द्वीप-समुद्रान्, व्यतिबज्य अरुणवरस्य द्वीपस्य बाझाद् वेदिकान्ताद् अरुणोदयं समुद्रं द्विचत्वारिंशद्योजनशतसहस्राणि अवगाय, अत्र चमरस्य असुरेन्द्रस्य असुरकुमारराजस्य तिगिच्छककूटो नाम उत्पातपर्वतः प्राप्तः, सप्तदश-एकविंशतिर्योजनशतानि ऊर्ध्वम् उच्चत्वेन, चतुस्त्रिंशद्योजनशतानि कोशं च उद्वेधेन, गोस्तुभस्य आवासपर्वतस्य प्रमाणेन ज्ञातव्यम् , नवरम्-उपरितनं प्रमाणं मध्ये भणितव्यम्-मूले दशद्वाविंशतिर्योजनशतानि विष्कम्भेण, मध्ये चत्वारि चतुर्विंशतिर्योजनशतानि विष्कम्भेण, 'उपरि सप्तत्रयोविंशतिर्योजनशतानि विष्कम्भेण; मूळे त्रीणि योजनसहस्राणि, दे च द्वात्रिंशतोत्तरे, योजनशते किञ्चिद् विशेषोने परिक्षेपेण, मध्ये एक योजनसहनं त्रीणि च एकचत्वारिंशद्योजनशतानिः-अनु. [ ] एतदन्तर्गतः पाठः पुस्तकान्तरगतः, यश्च टीकाकृता दर्शितः-अनु. ३८ भ• सू० Page #318 -------------------------------------------------------------------------- ________________ २९.८ श्रीरायचन्द्र - जिनागमसंग्रहे शतक २. - उद्देशक ८. किंपि विसेने परिपसेवेणं, उपरि दोषि व जोयणसहस्ताई, दोचिं मूळमा ३२३२ योजन तथा कांइक विशेषोन छे, बचलो परिक्षेप यछतसीए जोषणसए किपि विसेसाहिए एरिक्सेयेगं ] मूले १२४१ योजन तथा कांइक विशेपोन छे भने उपलो परिक्षेष चित्यडे, मज्झे संखिये, उथि विसाले, मजो परपहरविग्गाहिए, सांकडो छे अने उपर विशाळ छे. तेनो यचलो भाग उत्तम व जैव २२८६ योजन तथा कांइक विशेषोन छे. ते मूळमां विस्तृत छे, बच्चे महामउंदसंठाणसंठिए, सध्वरयणामए अच्छे जाव - पडिरूवे, से णं ́ छे, मोटा मुकुन्दना घाट जेवो छे अने ते पहाड आखो रत्नमय छे, सुंदर वज्र ) एगाए पउमवरचेड़वाए, एगेणं वणसंडेण व सच्चओ समता संपरि पिसते. पडमवरहयाए, यणसंदरस व पणजो तस्स णं तिगि च्छाकुडस्स उप्पाथपव्ययस्त उपि बहुसमरमणिजे भूमिभागे पचचे, ओ तस्स हुम-रमणिजस भूमिभागस्स बहुमजादेसमागे ன் एरवणं महंएगे पासावयडिये पचते. अढाइबाई जोयणसवाई उडूं उच्चत्तेणं, पणवीसं जोयणसयाई विक्संभेणं. पासायवण्णओ. उल्लोयभूमिवण्णओ. अट्ठजोयणाइं मणिपेढिया, चमरस्स सीहासणं सपरिवारं भाणियप्यं. तस्स णं तिनिष्कूटरस दाहिणं कोडि सए, पण फोडीओ, पणती च सवसहसाई, पण्णासं च सहस्साई अगोदर समुद्दे तिरियं पीवता आहे रयणप्यभाए पुढबीए चत्तालीसं जोयणसहस्साइं ओगाहित्ता, एत्थ णं चमरस्स असुरिदा असुरकुमाररगो चमरपंचा ए नाम रागहाणी पण्णत्ता. एगंजोयणसवसहस्सं आयाम पिक्संमेणं जंबूदीयप्यमाणा. पागारो दिन जोपणस उ उचतेगं, मूले पचासं जोयणाई पिक्संगं, उपरि अतेरसजोयणाई विसंमेणं. कविसीसा अदजोषणा आवामेणं, कोर्स पिचसंमेणं, देसूणं अदनोषणं उहूं उपचेणं. एगमेगाए बाहाए पंच पंच दारसया अदाइलाई जोवणसबाई उर्दू उच्चत्तेणं, अद्धं विक्खंभेणं, उवारियले णं सोलसजोयणसहस्साई आयाम विक्संमेणं, पचासं जोयणसहस्साई पंच व सचागड व जोयणसए किंचि विसेसूणे परिक्खेवेणं सव्वप्यमाणेणं वेमाणियप्पमाणस्स अद्धं नेयव्वं. सभा सुहम्मा, उत्तरपुरत्थिमेणं जिणघरं, छे तथा यावत् प्रतिरूप छे, ते पर्यंत उत्तम कमळनी एक वेदिकाथी अने एक वनखंडची सर्व प्रकारे चारे बाजुची बिठाए छे. आ स्थळे ते वेदिका अने वनखंडनुं वर्णन जाग से तिगच्छकूट नामना उत्पातपर्वतनो उपरनो भाग तद्दन सरखो-खाडा खडिया विनानो- अने मनोहर छे. तेनुं पण वर्णन अही जागई. से सदन सरखा भने रमणीय उपता भागनी बहु वये वयोवच एक मोटो वच्चे-बच्चोवच्च प्रासादावतंसक - महेल - महालय - छे. ते महेलनी उंचाई २५० योजन छे, तेनो विष्कंभ १२५ योजन छे. अहीं ते महेलनुं वर्णन फरयुं ते महेलना उपरना भागनुं ( अगाशीतुं वर्णन कर. आठ योजननी मणिपीठिका छे. चमरनुं सिंहासन परिवारसहित कहे. हवे ते तिमिच्छकूट पर्यंतनी दक्षिणे अरुणोदय समुद्रमां छसें क्रोड, पंचावन क्रोड, पांत्रीश खास अने पचास हजार योजन तीरधुं गया पछी नीचे रत्नप्रभा पृथिवीनो ४० हजार योजन जेटको भाग अवगाद्या पछी-ए ठेकाणे - अमुरेंन्द्र अने अमरना राजा चमरनी चमरचंचा नामनी राजधानी आवे छे. ते राजधानीनो आयाम अने विष्कंम एक लाख योजन छे से राजधानी जंबुद्वीप जेवढी छे. तेनो किल्लो दोढसो योजन उंचो छे, ते किल्लाना मूळनो विष्कंभ पचास योजन छे, तेना उपरना भागनो विष्कंभ साडा तेर योजन के तेनां कांगरानी लंबाई अटो योजन है अने पहोळाइ एक कोश छे तथा ते कांगरानी उंचाई अडधा योजनथी. कोइक ऊणी छे. बळी एक एक बानुमां पांचसे पांचसे दरवाजा के अने तेनी उंचाई २५० योजन छे, उंचाई करतां अधो विष्कंभ ? छे. उचारियल ( घरना पीठबंधनी जेवा भाग) नो आयाम अने विष्कंभ सोळ हजार योजन छे अने तेनो परिक्षेप ५०५२७ योजन करतां कांइक विशेषोन छे. सर्व प्रमाणवडे वैमानिकना प्रमाण करतां अहीं बधुं अडधुं प्रमाण जाणवुं. सुधर्मा सभा, उत्तर - . . - , 1. सुखच्छायाः किचि विशेषोन परिक्षेपेण उपरि द्वे च योजनसले द्वे व पडशीतियोंजन किचिदु विशेषाऽधिके परिक्षेपेग मुळे विस्तृतः मध्ये संक्षिप्तः उपरि विद्यालः मध्ये बरवजमिहितः महामुकुन्द संस्थानस्थितः सर्वरत्नमयः अच्छी भारत् प्रतिरूपः एकया पद्मवर वैदिकया, एकेन वनखण्डेन च सर्वतः समन्ततः संपरिक्षिप्तः पद्मवरवेदिकायाः, वनखण्डस्य च वर्णकः तस्य तिगिच्छकूटस्य उत्पात -- पर्वतस्य उपरि बहुमरगीय भूमिभागः प्रतप्तः वर्ग त बहुसमरमणीय भूमिभागस्य बहुमध्यदेशमाने अत्र महान् एकः प्रासादावर्तकः प्रज्ञप्तः अर्धतृतीयानियोजनशतानि कर्थम् उपत्येन पथाविंशवियोजनशतानि विष्कम्भेग, प्रासादवर्णका उोकभूमिवर्णकः सृष्टयोजनानि मणिपीठिका, चमरस्य सिंहासनं सपरिवारं भणितव्यम्, तस्य तिगिच्छकूटस्य दक्षिणेन षट्कोटिशतानि पञ्चपञ्चाशत् च कोटयः, चितानि पञ्चाशत् च सहस्राणि अरनोदये समुझे विर्य व्यविवज्य भयो राजप्रभावाः पृथिव्याः चत्वारिंशद्योजन सहखाणि अवगाझ छात्र चमरस्य असुरेन्द्रस्य असुरकुमारराजस्य चमरचश्चा नाम राजधानी प्रज्ञप्ता. एकं योजनशतसहस्रम् आयाम-विष्कम्भेण जम्बूदीपप्रमाणा. प्राकारो द्व. योजनशतम् ऊम् उपत्येन मुळे पाशद्यानि विम्मेण उपरि अर्थत्रयोदशयोजनानि विम्मेण कपिशीर्षकाणि अयोजनम् आयामेन फो विष्कम्भेण देशोनम् अयोजनम् ऊर्ध्वम् उबले एकैकस्मिन् वादी पच पथ द्वारातानि तृतीयानियोजनशतानि कम् उपत्येन अर्धव मेण उपरियोजना आयाम-विष्कम्भेन पथाशद्योजगसहस्राणि पथ च सप्तनवविध योजनशतानि विशेोन परिपे प्रमाणे वैमनस्य अर्थातव्यम् समा सुमो, उत्तरपौरस्त्येनजगृहम् अनु : : Page #319 -------------------------------------------------------------------------- ________________ शतक २. - उद्देशक ८. भगवत्सुधर्मस्वामिप्रणीत भगवतीसूत्र. २९९ · ततोववायसभा, हरओ, अभिसेय, अलंकारो जहा विजयस्स. अने पूर्वमां जिनगृह, त्यार बाद उपपात सभा, हद, अभिषेक अने अकार ए वधुं विजयनी पेठे कहे. उपपात, संकल्प, अभिषेक विभूषणा, व्यवसाय अर्चनिका अने सिद्धायतन संबंधी गम तथा चमरनो परिवार अने तेनुं ऋद्धिसंपन्नपणं. 3. उपराओ कप्पो अभिसेय विभूषणाय बरसाओ, अञ्च्चणिय सिद्धायण गमो वि य चमर परिवार इडतं. 9 १. अथ देवस्थानाऽधिकारात् चमचमाऽविधानदेवस्थानादिप्रतिपादनाय अष्टमोदेशकः, तस्य च इदं सूत्रम् 'कहिं णं' इत्यादि 'अरिदस्स' त्ति असुरेन्द्रस्य, सचेश्वरतामात्रेणाऽपि स्यात् इत्याह- असुरराजस्य वशवर्त्यसुरनिकायस्येत्यर्थः, 'उपपायपव्वए 'त्ति तिर्यग् लोकगमनाय यत्रागव्योत्पतति स उत्पातपर्यंत इति 'गोथुमरस' इत्यादि तत्र गोस्तुमो उपसमुद्रमध्ये पूर्वस्यां दिशि नागराजावासपर्वतः तस्य चादिमध्याऽन्तेषु विष्कम्भप्रमाणमिदम् - " कैमसो विक्खंभो से दसबावीसाइं जोयणसयाई, सत्त सर तेवीसे, चत्तारि सए य चउवीसे." इहैव विशेषमाह 'नवरम्' इत्यादि ततदमापत्रम्-"ले दसधाचीसे जोयसर विक्संगं, मो पचारि पठवीसे, उचरिं सचतेषीसे, मूले ति ण्णि जोयणसहस्साइं, दोनि य बत्तीसुत्तरे जोयणसए किंचि विसेसूणे परिक्खेवेणं, मज्झे एगं जोयणसहस्सं तिण्णि य इगुयाले जोयणसए किंचि विसेसूणे परिक्खेवेणं, उवरिं दोण्णि य जोयणसहस्साई, दोण्णि य छलसीए जोयणसए किंचि विसेसाहिए परिक्खेवेणं.” पुस्तकान्तरे स्वेतत् सकलमस्त्येवेति. 'वरवइरविग्गहिए' त्ति वरवज्रस्येव विग्रह आकृतिर्यस्य सः, स्वार्थिके कप्रत्यये सति वरवज्रविग्रहिको मध्ये क्षाम इत्यर्थः एतदेवाह 'महामउंद' इत्यादि मुकुन्दो वाद्यविशेषः, 'अच्छे' ति स्वच्छः- आकाशस्फटिकवद् 'पायत्' करणाद् इदं दृश्यम् - 'सहे'- लक्ष्णः श्रवणपुद्रनिर्वृत्तत्वात् 'लम्हे'- मसृणः, 'पढे'-पृष्ठ इव पृष्टः खरशानया प्रतिमेव मठ इव पृष्टः सुकुमारशानया प्रतिमेव, प्रमार्जनिकयेव वा शोधितः, अत एव 'निरए' - नीरजा - रजोरहितः, 'निम्मले ' - कठिनमलरहितः, "निप्पंके' - आर्द्रमलरहितः, ‘निक्कंकडच्छाए”–निरावरणदीप्तिः, 'सप्प भे' - सम्प्रभावः, 'समिरिईए' – सकिरणः, 'सउज्जोए ' - प्रत्यासन्नवस्तू दयोतकः, 'पासाईए. ' हम्मामणीए सिरीभग बीए संवेोउसो सम्मो १. आगळना उद्देशकमां देवनां स्थानो संबंधे हकीकत जणावाइ छे तो हवे आ उद्देशकमा 'चमरचंचा' नामना देवस्थान वगेरे संबंधे हकीकत जणावाय तो ते उचित छे अने ते संबंधी सूत्र आ छे: - [ 'कहिं णं' इत्यादि. ] [ 'असुरिंदैस्स' त्ति ] असुरना इंद्र संबंधी, असुरेंद्रपणं मात्र ऐश्वर्यथी पण संभवे छे, माटे कहे छे के, असुरना राजा संबंधी अर्थात् असुरनो समूह जेने ताबे रहेलो छे तेवा असुरेंद्र संबंधी. [ 'उप्पायपव्वए' त्ति ] ज्यारे चमरने तिर्यग्लोकमां आवकुं होय छे त्यारे ते सौथी पहेलो एक पर्वत उपर आवे छे. ते पर्वतनुं नाम उत्पातपर्वत छे. 'उत्पातपर्वत' शब्दनी व्युत्पत्ति आ प्रमाणे छे:- तिर्यग्लोकमां जवा सारु ज्यां आवीने चमर उत्पतन करे - उडे - ते स्थळनुं नाम 'उत्पातपर्वत' कहेवाय. उत्पातपर्वत. [ 'गोथुभस्स' इत्यादि. ] लवणसमुद्रनी बच्चे पूर्व दिशामां गोस्तुभ नामनो पर्यंत नागराजनो आवासपर्वत हे, तेना आदि भागनं, बचछा भागनुं अने गोमत पटना भागनुं विष्कंभप्रमाग सानो मपूर्वक विष्कंभ आ :-१०२२ योजन, ७२३ योजन अने ४२४ योजन" अहीं न विशेष वातने कड़े छे के, ['नवरे' इत्यादि.] अहीं तात्पर्य आ प्रमाणे :- "तेना मूळनो विष्कंभ १०२२] योजन है, बचता भागनो विष्कंभ ४२४ योजन छे अने उपरना भागनो विष्कंभ ७२३ योजन छे. तेना सूनो परिक्षेप २२३२ योजन करतां कांइड विशेषोन हे, बचछा भागो परिक्षेप १२४१ योजन करतां कांइक विशेषोन के अने उपठा भागनो परिक्षेप २२८६ योजन करतो कांइक विशेषाधिक छे." बीजा पुसतकर्मा तो आधी इकीकत मूळमांज है. [ 'बरवरधिदिए' सि] जेनो घाट उत्तम वजनी जेवो छे ते 'वरवजविमाहित' अर्थात् बच पातळ एव बात कहे छे के, ['महामउंद' इत्यादि. ] मुकुंद एटले एक जातनुं वासुं [ 'अच्छे'ति ] आकाशस्फटिकनी पेठे निर्मळ, अहीं यावत्' शब्द मूक्यो 'छे माटे आ प्रमाणे जाणवुः - 'सण्हे' चिकणा पुद्गलोथी बनेलो छे माटे चिकणो, 'लम्हे' सुंवाळो, 'घट्टे' शराण उपर घसेली -पालेस करेली - प्रतिमानी १. मूलच्छायाः -- ततः उपपातसभा, हदः, अभिषेकः, अलंकारः, यथा विजयस्य उपपातः संकल्पोऽभिषेको विभूषणा च व्यवसायः, अर्चनिका विद्वायतनं समोऽपि च चमरपरिवारल १. श्रीजीवाभिगमसूत्रे समुपदर्शितो विजयदेवाधिकारः अत्र संयोजनीयः, स च तत्र (क० आ० ५२१ - ६३२ ) :- अनु० + 5. श्रीजी (०५२१६३२) विजयदेव विवे अधिकार के सांधी से अधिकारने अजवान अ १. प्र० छायाः - क्रमशो विष्कम्भस्तस्य दशद्वाविंशतिर्योजनशतानि सप्त शतानि त्रयोविंशतिधत्वारि शतानि च चतुर्विंशतिः २. मूले दशद्वाविनिशतानि विष्कम्मे मध्ये पक्षः शिविः उपरि सहप्रयोविंशतिमुळे , 2 द्वेद्वारे विशे योजनशतानि विदु विशेषशेनानि परिक्षेपे उपयोजन, द्वेष पयति , परिणमध्ये एकजना योजनशते किचिद् विशेषाधिके परिक्षेपेण:- अनु० 2 Page #320 -------------------------------------------------------------------------- ________________ ३०० श्रीरायचन्द्र-जिनागमसंग्रहे शतक २.-उद्देशक द. पेठे घसेलो, 'मढे' सुकुमाळ शराण उपर चडावेली प्रतिमानी पेठे शुद्ध अथवा प्रमार्जनिकाथी ( सावरणीथी ) ज जाणे साफ न कों होय, एयो समाज निरए' निरज-रजविनानो, 'निम्मले' मेल विनानो 'निष्पके' गाराविनानो, 'निक्कंकडच्छाए' खुली कांतिवाळो, 'सप्पभे' सारा प्रभावयाळो, 'समिरिईए' किरणोवाळो, 'सउज्जोए' पडखेना पदार्थोनो उद्द्योत करनार, 'पासाईए' प्रसन्नता पमाडनार.. २. परमवरवेइआए वणसंडस्स य वण्णओ' त्ति वेदिकावर्णको यथा-"सोणं पउमवरवेइया अद्धं जोयणं उडं उच्चत्तेणं, पंच घणुसयाई विक्खंभेणं, सव्यरयणामई, तिगिच्छकुडउवरितलपरिक्खेवसमा परिक्खेवेणं तीसे णं पउमवरखेड्याए इमेयारूवे वण्णावासे पण्णत्ते." वर्णकव्यासो वर्णकविस्तरः, “वयरामया नेमा" इत्यादि. 'नेम' त्ति स्तम्भानां मूलपादाः. वनखण्डवर्णकस्त्वेवम्-"से णं वणसंडे देसणाई दो जोयणाई चक्कवालविक्खंभेणं, पउमवरवेझ्या परिक्खेवसमे परिक्खेवेणं किण्हे किण्होभासे” इत्यादि. 'बहुसमरमणिज्जे त्ति अत्यन्तसमो रमजीयश्चेत्यर्थः 'वण्णओ' त्ति वर्णकस्तस्य वाच्यः,स चायम्-"से जहा नाम ए आलिंगपुक्खरे इवा"-आलिंगपुक्खरं मुरजमुखम् , तद्वत्सममित्यर्थः. "मुंइंगपुक्खरेइ वा, सरतले इ वा, करतले इ वा, आयसमंडले इ वा, चंदमंडले इवा" इत्यादि. 'पासायवडिसए' त्ति प्रासादोऽवतंसक इव शेखरक इव प्रधानत्वात् प्रासादावतंसकः 'पासायवनओ' ति प्रासादवर्णको वाच्यः, स चैवम्-"अब्भुग्गयमूसिय-पहसिए" अभ्युद्गतमभ्रोद्गतं वा यथा भवत्येवमुच्छ्रितः, अथवा मकारस्यागमिकत्वात् अभ्युद्गतश्वासावुच्छ्रितश्चेत्यभ्युद्गतोछ्ति:--अत्यर्थमुच्च इत्यर्थः, प्रथमैकवचनलोपश्चात्र दृश्यः, तथा प्रहसित इव प्रभापटलपरिगततया प्रहसितः, प्रभया वा सितः, शुक्नः, संबद्धो वा प्रभासित इति. 'मणिकणगरयणभत्तिचित्ते'-मणिकनकरत्नानां भक्तिभिर्विच्छत्तिभिश्चित्रो विचित्रो यः स तथा, इत्यादि. 'उल्लोयभूमिवण्णओ' ति उल्लोकवर्णकः-प्रासादस्योपरिभागवर्णकः स चैवम्-"तस्स णं पासायवडिंसगस्स इमेयारूवे उल्लोए पञ्चत्ते, ईहामिग-उसम-तुरग-नर-मगरविहग-बिलाड-किन्नर-करु-सरम-चमर-कुंजर-वण-वलय-पउमलयभत्तिचित्ते, जाव-सब्बतवणिज्जमए, अच्छे, जाव-पडिरूवे." भमिवर्णकस्त एवम्-"तस्स णं पासायवडिंसयस्स बहुसम-रमणिज्जे भूमिभागे पण्णत्ते, तं जहा-आलिंगपुक्खरे इवा" इत्यादि. 'सपरिवारं' ति चमरसंबन्धिपरिवारसिंहासनोपेतम्, तच्चैवम्-"तेस्स णं सिंहासणस्स अवरुत्तरेणं, उत्तरेणं, उत्तरपुरस्थिमेणं एत्थ णं चमरस्स चउसट्टी सामाणियसाहस्सीणं, चउसट्ठी भद्दासणसाहस्सीओ पन्नचाओ, एवं पुरस्थिमे णं पंचण्हं अग्गमहिसीणं सपरिवाराणं पंच भदासणाई सपरिवाराई, दाहिणपुरस्थिमे णं अभितरियाए. परिसाए चउव्वीसाए देवसाहस्सीणं चउव्वीसं भद्दासणसाहस्सीओ, एवं दाहिणेणं मतिमाए अट्ठावीसं भद्दासणसाहस्सीओ, दाहिणपञ्चत्थिमे णं बाहिराए बत्तीसं भद्दासणसाहस्सीओ, पञ्चत्थिमे णं सत्तण्हं अणियाहिवईणं सत्त भद्दासणाई, चउदिसं आयरक्खदेवाणं चत्तारि भद्दासणसहस्सचउसडीओ” चि 'तेतीसं भोम' त्ति, वाचनान्तरे दृश्यते तत्र "भौमानि विशिष्टस्थानानि नागराकाराणि" इत्यन्ये. 'उवारियलेणं' ति गृहस्य पीठबन्धकल्पम्. बनखंड २.पउमवरवेइआए वणसंडस्स य वण्णओ' ति] वेदिकार्नु वर्णन आ रीते छे:-ते उत्तम पधनी वेदिकानी उंचाई अर्ध योजन छे, तेनो विष्कंभ पांचसे धनुष्य छे, ते आखी रत्नमय-रत्ननी बनेली-छ, तेनो परिक्षेप तिगिच्छकूटना उपरना भागना परिक्षेप जेटलो छे, ते उत्तम पधनी वेदिकार्नु संक्षिप्त वर्णन आ प्रकारे छः-['वयरामया नेमा' इत्यादि.] नेम एटले थांभलाना मूळ पाया. वनखंडनु वर्णन आ 'प्रमाणे छ:-"ते वनखंडनो घेरायो देशोन वे योजन छे, तेनो परिक्षेप पद्मवेदिकाना परिक्षेप जेटलो छे ते कृष्ण छे अने कृष्ण-कांतिवाळो छ” इत्यादि. बहसमरमणिजे' त्ति ] तेनो भूमिभाग तद्दन सरखो अने रमणीय छे. [ 'वण्णओ' ति ] ते भूमिभागनुं वर्णन कर्तुं अने ते आ प्रमाणे छे:-ते भूमिभाग मुरजमख समान छ, तथा ते मृदंगपुष्करनी जेवो, सरोवरना तळियानी जेवो, आदर्शमंडळनी जेवो, हाथना तळीयानी जेवो, अने चंद्रमंडठनी जेवो छे" इत्यादि. पासायवासिए' त्ति] प्रासादोमां शेखर जेवो अर्थात् सौथी सारो अने उंचो प्रासाद, ['पासायवन्नओ' ति ते प्रासादनो वर्णक कहेवो अने ते आ रीते प्रासादवर्ण के. १.प्र. छायाः-सा पद्मवरवेदिका अधयोजनम् ऊर्ध्वम् उच्चत्वेन, पञ्च धनुःशतानि विष्कम्भेण, सर्वरत्नमयी, तिगिच्छकूटउपरितलपरिक्षेपसमा परिक्षेपेण तस्याः पद्मवरवेदिकायाः अयमेतद्रूपः वर्णकव्यासः प्रप्तः. २. वज्रमयी नेमा. ३. तद् वनखण्डं देशोने द्वे योजने चक्रवालविष्कम्भेण, पद्मवरवेदिकापरिक्षेपसमः परिक्षेपेण कृष्णं कृष्णावभासम्.४. तद् यथा नाम आलिजपुष्करम् इति वा.५. मृदनपुष्करम् इति वा, सरस्तलम् इति वा, करतलम् इति वा, आदर्शमण्डलम् इति वा, चन्द्रमण्डलम् इति वा. ६.अभ्युद्गत उच्छ्रितःप्रहसितः. ७. तस्य प्रासादावतंसकस्य अयमेतद्रूपः उल्लोचः प्रज्ञप्तः, ईहामृग-ऋषभ-तुरग-नर'मकर-विहग-बिडाल-किन्नर-कर-शरभ-चमर-कुलर-वन-वलय-पद्मलताभक्तिचित्रो यावत्-सर्वतपनीयमयः, अच्छः, यावत्-प्रतिरूपः. ८. तस्स प्रासादावतंसकस्य बहुसम-रमणीयो भूमिभागः प्रज्ञप्तः, तद्यथा-आलिङ्गपुष्करम् इति वा. ९. तस्य सिंहासनस्य अपरोत्तरेण, उत्तरेण, उत्तरपौरस्त्येन अत्र नमरस्य चतुःषष्टिः सामानिकसाहस्रीणाम् , चतुःषष्टिः भद्रासनसाहरूयः प्रज्ञप्ताः. एवं पौरस्त्ये पञ्चानाम् अग्रमहिषीणां सपरिवाराणां पञ्च भद्रासनानि सपरिवाराणि, दक्षिणपौरस्त्ये अभ्यन्तरिकायाः पर्षदः चतुर्विशतेर्देवसाहनीणां चतुर्विंशतिभद्रासनसाहरूयः, एवं दक्षिणेन मध्यमाया अष्टाविंशतिभद्रासनसाहरूयः, दक्षिणपश्चिमे बाह्याया द्वात्रिंशद् भद्रासनसाहरूयः, पश्चिमे सप्तानाम् अनीकाधिपतीनां सप्त भद्रासनानि, चतुर्दिशम् आत्मरक्षकदेवानां चतन्नः भद्रासलसहस्रचतुः-- षष्टयः-अनु. Page #321 -------------------------------------------------------------------------- ________________ शतक २.-उद्देशक ८. भगवत्सुधर्मस्वामिप्रणीत भगवतीसूत्र. ३०१ ते प्रासाद यादळांनी पेठे उंचो छ तथा ते प्रासाद अत्यंत चळकाट मारतो होवाथी जाणे हसतो होय एवो लागे छे अथवा ते प्रासाद कांतिथी घोळो छ अथवा ते प्रभासित छे, ते प्रासाद मणि, सोनुं अने रत्ननी कारीगरीथी विचित्र छे' इत्यादि. ['उल्लोअभूमिवण्णओ' ति] प्रासादना उपरना मागनो वर्णक कहेवो. ते आ प्रमाणे छे:-ते उत्तम प्रासादनो उपरनो भाग आ प्रकारनो कह्यो छे, (ते आ-) ते उपरना भागमा वरु, वळद, घोडो, पुरुष, मगर, पक्षी, मिंदडो, किन्नर, सांबर, शरभ, चमर, हाथी, वन, बलोयुं अने पद्मनी वेल; ए बधानां कारीगरीवाळा चित्र हतां यावत् ते आखो भाग साव सोनानो छे, ते स्वच्छ छे अने यावत्-देखावडो छे. भूमिनो वर्णक तो आ रीते छ:-"ते उत्तम अने उंचा प्रासादनो भूमिभाग तद्दन सरखो अने सुंदर छे-जेवू मुरजनुं मुख होय तेवो छे” इत्यादि. [ 'सपरिवार' ति ] चमर संबंधी परिवारना सिंहासन सहित सिंहासन कहे. ते आ प्रमाणे:-"ते सिंहासननी पश्चिमोत्तरे, उत्तरे अने उत्तरपूर्व चमरना चोसठ हजार सामानिक देवोनां चोसठ हजार भद्रासनो छे. ए प्रमाणे पूर्वमा परिवारसहित पांच पट्टराणीओनां पांच भद्रासनो सपरिवार छे. दक्षिण अने पूर्वमा अंदरनी सभाना चोवीश हजार देवोना चोवीस हजार भद्रासनो छे, ए प्रमाणे दक्षिणे वचली सभाना अट्ठावीश हजार भद्रासनो छे, दक्षिण अने पश्चिमे बायली सभाना बत्रीश हजार भद्रासनो छे. पश्चिमे सात सेनाधिपतिना सात भद्रासन छे अने चारे दिशामा आत्मरक्षक देवोनां चोसठ हजार चोसठ हजार भद्रासनो छे."[ 'तेत्तीसं भोम' त्ति ] एवो पाठ बीजा • पस्तकमां देखाय छे. तेमां भौम एटले "नागराकार विशिष्ट स्थान" ए प्रमाणे बीजाओनो मत छे. [ 'उवारियलेणं' इति ] घरना पीठबंध जेवो भाग. ३. 'सव्वप्पमाणं वेमाणिअप्पमाणस्स अद्धं नेयव्वं' ति अयमर्थः यत् तस्यां राजधान्यां प्राकार-प्रासाद-सभादिवस्तु, तस्य सर्वस्योच्छयादिप्रमाणं सौधर्मवैमानिकविमानप्राकार-प्रासाद-सभादिवस्तुगतप्रमाणस्याधं नेतव्यम् , तथाहि-सौधर्मवैमानिकानां विमानप्राकारो योजनानां त्रीणि शतानि उच्चत्वेन, एतस्यास्तु सार्ध शतम् , तथा सौधर्मवैमानिकानां मूलप्रासादः पञ्च योजनानां शतानि, तदन्ये चत्वारस्तत्परिवारभूताः सार्धे द्वे शते, प्रत्येकं च तेषां चतुर्णामपि अन्ये परिवारभूताश्चत्वारः सपादं शतम् , एवमन्ये तत्परिवारभूताः सार्धा द्विषष्टिः, एवमन्ये सपाद एकत्रिंशत् , इह तु मूलप्रासादः सार्धे द्वे योजनशते, एवमर्धार्धहीनास्तदपरे, यावद् अन्तिमाः पञ्चदश योजनानि, पञ्च च योजनस्याष्टांशाः, एतदेव च वाचनान्तरे उक्तम्-"चत्तारि परिवाडीओ पासायवडिंसगाणं . अद्धद्धहीणाओ" ति, एतेषां च प्रासादानां चतसृष्वपि परिपाटीषु त्रीणि शतानि एकचत्वारिंशदधिकानि भवन्ति, एतेभ्यः प्रासादेभ्यः उत्तरपूर्वस्यां दिशि सभा सुधर्मा, सिद्धायतनम् , उपपातसभा, हृदः, अभिषेकसभा, अलंकारसभा, व्यवसायसभा चेति, एतानि च सुधर्मासभादीनि सौधर्मवैमानिकसभादिभ्यः प्रमाणतोऽर्धप्रमाणानि, ततश्चोच्छ्य इहैषां षट्त्रिंशद् योजनानि, पञ्चाशद् आयामः, विष्कम्भश्च पञ्चविंशतिरिति एतेषां च विजयदेवसंबन्धिनामिव "अणेगखंभसयसंनिविट्ठा अभुग्गयसुकयवइरवेइया" इत्यादिवर्णको वाच्यः तथा "दौराणां उप्पि बहवे अट्ठ अढ मंगलज्झया छत्ताइछत्ता" इत्यादि. अलंकारश्वसभादीनां वाच्यः, सर्व च जीवाभिगमोक्तं विजयदेवसंबन्धि चमरस्य वाच्यम् , यावदुपपातः उपपातसभायाम् , संकल्पश्चाभिनवोत्पन्नस्य 'किं मम पूर्व पश्चाद् वा कर्तुः श्रेयः,' इत्यादिरूपः, अभिषेकश्च अभिषेकसभायाम् , महा सामानिकादिदेवकृतः, विभूषणा च वस्त्रालंकारकृता अलंकारसभायाम् , व्यवसायश्च व्यवसायसभायां पुस्तकवाचनतः, अर्चनिका च सिद्धायतने सिद्धप्रतिमादीनाम् , सुधर्मसभागमनं च सामानिकादिपरिवारोपेतस्य चमरस्य, परिवारश्च सामानिकादिः. ऋद्धिमत्त्वं च एवम्-'महिडिय' इत्यादिवचनैर्वाच्यमस्येति, एतच्च वाचनान्तरेऽर्थतः प्रायोऽवलोक्यत एव. भगवत्सुधर्मस्वामिप्रणीते श्रीभगवतीसूत्रे द्वितीयशते अष्टम उद्देशके श्रीअभयदेवसूरिविरचितं विवरणं समाप्तम्. ३. [ 'सव्वप्पमाणं वेमाणिअप्पमाणस्स अद्धं नेयव्वं' ति ] तेनो अर्थ आ छे:-ते राजधानीमा जे किल्लो, महल तथा सभा वगेरे वस्तु छे तेनुं उंचाइ वगैरेनुं प्रमाण सौधर्म विमानना किल्ला, महेल अने सभाना प्रमाण करतां अडधुं जाणवू. ते आ प्रमाणेः-सौधर्म देवलोकमा रहेनारा देवोना विमानोनी आसपास रहेल किल्लानी उंचाई त्रणसे योजन छे अने अहीं रहेल किल्लानी उंचाई दोढसो योजन छे. तथा सौधर्म देवोनो मूळ महेल पांचसे योजन उंचो छे अने ते महेलना परिवाररूप बीजा चार महेलो छे, तेओनी उंचाई अढीसें योजन छे. ते चार महेलमांना प्रत्येक महेलनी आसपास बीजा चार चार महेलो छे अने तेओनी उंचाई सवासो योजन छे, ए प्रमाणे ते चार महेलोमांना प्रत्येक महेलनी आसपास बीजा चार चार महेलो छे अने तेओनी उंचाई ६२॥ योजन छे, तथा ए प्रमाणे बीजा चार महेलो छे अने तेओनी उंचाइ ३१॥ योजन छे. अहीं तो मूळ महेलनी उंचाई २५० योजन छे, तेनी फरता बीजा महेलोनी उंचाई तेना करतां अडधी अडधी छे अने छेक छेवटना महेलनी उंचाई पन्नर योजन तथा एक योजनना पांच अष्टांश-छे. ए ज वातने वाचनांतरमां कही छ:-["चत्तारि परिवाडीओ पासायवडिंसगाणं अद्धद्धहीणाओ" त्ति ] चारे परिपाटिओमा ए बधा मळीने ३४१ प्रासादो छे. ए प्रासादोथी उत्तरपूर्वमां-ईशानखूणामां-सुधर्मा सभा, सिद्धायतन, उपपात सभा, हद, अभिषेक १.प्र. छायाः-चतस्रः परिपाट्यः प्रासादावतसकानाम् अर्धाहीनाः, २. अनेकस्तम्भशतसंनिविष्टा अभ्युद्गतमुकृतवनवेदिका. ३. द्वाराणाम् उपरि बहवः अष्टौ अष्टौ मालध्वजाः छत्रातिच्छत्राः-अनु. Page #322 -------------------------------------------------------------------------- ________________ जीवाभिगम. ३०२ श्रीरायचन्द्र-जिनागमसंग्रहे शतक २.-उद्देशक ८. समा, अलंकार सभा अने व्यवसाय सभा छे. ते बधार्नु प्रमाण सीधर्ममा रहेनार वैमानिक देवोनी सभा वगेरेना प्रमाण करतां अधू जाणवं. तेथी तेओनी उंचाई ३६ योजन छे, लंबाई पच्चास योजन छे अने विष्कम पच्चीश योजन छे. विजयदेवनी सभा वगैरेनी पेठे "ते सभा वगेरे स्थानोमां अनेक थांभला छे, तेमा उंची अने सुंदर वज्रमय वेदिका छे" ए प्रकारे ए बधानुं वर्णन करवं. तथा "दरवाजा उपर छत्र उपर छत्रने आकार रहेला घणा आठ आठ मंगलध्वजो छे' इत्यादि. वळी समादिकनो अलंकार कहेवो. विजयदेव संबंधी जे काइ जीवाभिगममा कयुं छे ते बधुं अहीं चमरना विषे उपपात सुधी कहे. उपपात सभामां. ते ताजा उत्पन्न थएल देवनो संकल्प आ प्रकारनो छे:-मारु (करनारनु) आगळ पाछळ शुं कल्याण छ । इत्यादि. सामानिकादि देवोए मोटी ऋद्धिथी अभिषेक सभामा करेलो अभिषेक. कपडा अने घरेणांथी अलंकार सभामा करेलो शणगार. पुस्तकना वाचनथी व्यवसाय सभामा करेलो व्यवसाय. सिद्धायतनमा सिद्धोनी मूर्ति वगेरेनुं पूजन. सामानिकादिरूप परिवारथी युक्त थइ चमरतुं सुधर्मा सभामां आवq. सामानिकादिरूप परिवार कहेवो. तेनुं महर्षिकपणुं आ छे:-['महिड्डिए'] इत्यादि शब्दोथी तेनुं महर्धिकपणुं कहेवु. बीजी वाचनामा ए बधी वात अर्थथी जणाय ज छे. घेदारूपःसमुद्रेऽखिलजलचरिते क्षारभारे भवेऽस्मिन् , दायी यः सद्गुणानो परकृतिकरणाद्वैतजीवी तपखी। अस्माकं वीरवीरोऽनुगतनरवरो वाहको दान्ति-शान्त्यो, दद्यात् धीवीरदेवः सकलशिववर मारहा चाप्तमुख्यः ॥१॥ . Page #323 -------------------------------------------------------------------------- ________________ शतक २.-उद्देशक ९. समयक्षेत्र ए शु!-अढी दीप अने ये समुद्र.-श्रीजीवाभिगमसूत्रनी साक्षी. ५२. प्र.---'किमिदं भंते ! समयखेत्ते त्ति पवुचति ? ५२. प्र०—हे भगवन् ! आ समयक्षेत्र ए शुं कहेवाय ! ५२. उ०-गोयमा ! अडाइज्जा दीया, दो य समुद्दा, एस ५२. उ०—हे गौतम ! अढी द्वीप अने बे समुद्र, एटलं ए णं एवइए समयखेत्तेति पवुचति, तत्थ णं अयं जंबुद्दीवे दीवे समयक्षेत्र कहेवाय, तेमां जे आ जंबूद्वीप नामनो द्वीप छे ते बधा सव्वदीव-समुदाणं सव्यमंतरे, एवं जीवाभिगमवत्तव्वया नेयव्वा, द्वीप अने समुद्रोनी वचोवच छे. ए प्रमाणे अहीं बधं जीवाभिगममां जाव-अभितरं पुक्खरद्धं जोइसविहणं. कह्या प्रमाणे कहे. यावत्-अभ्यंतर पुष्कराई. पण तेमां ज्योति षिकनी हकीकत न कहेवी. भगवंतसुहम्मसामिपणीए सिरीभगवईसुत्ते बीए सये नवमो उद्देसो सम्मत्तो. १. चमरचञ्चालक्षणं क्षेत्रम् अष्टमोद्देशके उक्तम् , अथ क्षेत्राऽधिकाराद् एव नवमे समयक्षेत्रमुच्यते, इत्येवं संबन्धस्य अस्येदं सूत्रम्'किमिदं' इत्यादि. तत्र समयः कालः, तेनोपलक्षितं क्षेत्रं समयक्षेत्रम् , कालो हि दिन-मासादिरूपः सूर्यगतिसमभिव्यङ्गयो मनुष्यक्षेत्रे एव, न परतः, परतो हि नादित्याः संचरिष्णव इति एवं जीवाभिगमवत्तव्वया नेयव्व' त्ति एषा चैवम्-"एंगे जोयणसहस्सं आयामविक्खंभेणं" इत्यादि. 'जोइसविहणं' ति तत्र जम्बूद्वीपादिमनुष्यक्षेत्रवक्तव्यतायां जीवाभिगमोक्तायां ज्योतिष्कवक्तव्यताऽप्यस्ति, ततस्तद्विहीनं यथा भवत्येवं जीवाभिगमवक्तव्यता नेतव्येति, वाचनान्तरे तु 'जोइसअहविहूणं' ति इत्यादि बहु दृश्यते, तत्र-“जबुद्दीवे णं भंते ! कइ चंदा पभासिंसु वा, कइ सूरीया तविंसु वा, कइ नक्खत्ता जोइं जोइंसु वा ? इत्यादिकानि प्रत्येकं ज्योतिष्कसूत्राणि, तथा, "सेकेणद्वेणं भंते ! एवं बुच्चइ जंबुद्दीवे ? गोयमा । जंबुद्दीवे णं दीवे मंदरस्स पव्वयस्स उत्तरेणं लवणस्स. दाहिणेणं जाव-तत्थ तत्थ बहवे जंवरुक्खा, जंबूवणा, जाव-उवसोभेमाणा. चिट्ठति, से तेणद्वेणं गोयमा ! एवं वुच्चइ जंबुद्दीवे दीवे” इत्यादीनि प्रत्येकमर्थसूत्राणि च सन्ति, ततश्चैतद्विहीनं यथा भवत्येवं जीवाभिगमवक्तव्यतया नेयमस्योद्देशकस्य सूत्रम् , 'जाव-इमा गाह' त्ति संग्रहगाथा, सा च, "अरिहंतसमय-बायर-विजू-थणिया बलाहगा अगणी, आगर-निहि-नई-उवराग-निग्गमे वुड़िवयणं च” अस्याश्वार्थस्तत्रानेन संबन्धनायातः-जम्बूद्वीपादीनां मानुषोत्तरान्तानामर्थानां वर्णनस्यान्ते इदमुक्तम्-"जावं च णं माणुसत्तरे पव्वए तावं च णं अस्सिं लोए त्ति ) सुधी छे, त्यांची तेने बस १. मूलच्छाया-किमिदं भगवन् ! समयक्षेत्रम् इति प्रोच्यते ! गौतम ! अर्धतृतीया द्वीपाः, द्वौ च समुद्रौ, एतद् एतावत् समयक्षेत्रम् इति प्रोच्यते, तत्राऽयं जम्बूद्वीपो द्वीपः सर्वद्वीप-समुद्राणां सर्वाऽभ्यन्तरे, एवं जीवाऽभिगमवक्तव्यता ज्ञातव्या, यावत्-अभ्यन्तरं पुष्कराऽर्थ ज्योतिषिकविहीनम्:-अनु. १. इयं च वक्तव्यता श्रीजीवाभिगमसूत्रे ज्योतिषिकोद्देशके समस्ति. सा चेह नेया. तत्र (क. आ. ४३१-९०.)-अनु. . १. आ वधी वक्तव्यता श्रीजीवाभिगमसूत्रमा ज्योतिषिक उद्देशकमां (क० आ० ४३१-९०० ) सुधी छे, त्यांथी तेने अहीं जोडवीः-अनु० १. एष च सर्वः उद्देशकान्तपर्यन्तः प्राकृतपाठः श्रीजीवाभिगमसूत्रे मानुषोत्तरपर्वताधिकारे ( क. आ० ७९२-८०३):-अनु० १. प्र. छायाः--एक योजनसहनम् आयामविष्कम्भेण. २. जम्बूद्वीपे भगवन् ! कति चन्द्राः प्राभासिषत वा, कति सूर्याः अताप्सुर्वा, कति नक्षत्रा. थुतिमद्योतिषत वा ? ३. तत् केनार्थेन भगवन् ! एवम् उच्यते जम्बूद्वीपः गौतम ! जम्बूद्वीपे द्वीपे मन्दरस्य पर्वतस्य उत्तरेण लवणस्य दक्षिणेन यावत्तत्र तत्र बहवो जम्बुवृक्षाः, जम्बुवनानि यावत्-उपशोभमानानि तिष्ठन्ति, तत् तेनार्थेन गौतम ! एवम् उच्यते जम्बूद्वीपो द्वीपः. ४..अईत्-समयबादर-विद्युत्-स्तनिता बलाहका अग्नयः, आकर-निधि-नदी-उपराग-निर्गमो वृद्धिवचनं च . ५. यावच मानुषोत्तरः पर्वतः तावच अस्मिन् लोक इति प्रोच्यतेः-अनु. आयामविष्कम्भेण. २. मन मानुषोत्तरपर्वताधिकार . Page #324 -------------------------------------------------------------------------- ________________ ३०४ श्रीरायचन्द्र - जिनागमसंग्रहे शतक २० - उद्देशक ९. पबुच्चइ” - मनुष्यलोक उच्यते इत्यर्थः तथा 'अरिहन्ते' त्ति - "जावं च णं अरहंता, चकवट्टी जाव - सावियाओ मणुया पगईभद्दया विणीया तार्षं च णं अस्सि लोए त्ति पवुच्चइ" 'समय' त्ति - "जीवं च णं समयाइ वा, आवलियाइ वा जाव - अस्सि लोए ति पवुच्चइ. एवं च जावं बापरे विन्दुवारे, धावरे वणियसदे, जावं च महने उराला पाहया संसेति" 'अगणि' सिवाच णं मायरे तेउवाए जावं चणं आगराइ वा निहीइ वा, नईइ वा, ” 'उवराग' त्ति - "चंदोवेरागाइ वा सूरोवरागाइ वा तावं च णं अस्सि लोए त्ति पयुचइ उपरागो ग्रहणम्, 'निग्गमे बुडिवयणं च ' ति - यावच्च निर्गमादीनां वचनं प्रज्ञापनं तावन् मनुष्यलोक इति प्रकृतम् तत्र "जोवं चणं चंदमसूरियागं वाप-तारारूवाणं अगमणं, निग्गमणं, बुद्धि, निवुट्टी आपनि तावं च णं अस्सि टोए चि पनुचइति, अतिगमनमिहोत्तरायणम्, निर्गमनं दक्षिणायनम्, वृद्धिर्दिनस्य वर्धनम्, निवृद्धिस्तस्यैव हानिरिति " भगवत्सुधर्मस्वामिप्रणीये श्रीभगवतीचे द्वितीयद्यते नरम उद्देश श्री अभयदेवसूरिविरचितं विवरण समाप्तम्. ४. आगळना आठमा उदेशकमा समरपंचानामना क्षेत्र संबंधी हकीकत कही छे, तो हवे क्षेत्रनो अधिकार चालतो होवाथी भयमा उद्देशकमां समयक्षेत्र संबंधी इकीकत कहेबानी छे अने ए प्रमाणेना संबंधया आ नवमा उदेशकनुं आदि सूत्र आ छे' किमिदं इत्यादि. तेमां समय एटले काळ ते काळची उपक्षित ने क्षेत्र ते 'समयक्षेत्र' कहेवाय. सूर्यनी गतिथी ओळखतो दिवस अने मासादिरूप काळ मनुष्यक्षेत्रमां ज छे, पण आगळ गयी, कारण के आगळ रहेनारा सूर्यो गतिवाला नथी. एवं जीवाभिगमवरूपया नेयव्य' चि] ए प्रमाणे जीयानिगमनी वक्तव्यता देवी अने ते आ प्रमाणे छे० "एक हजार योजननो आवाम अने विष्कंम छे" इत्यादि. ['जोइसवि' ति ] ज्यां जीवाभिगम सूत्रमां जंबूद्वीप बगेरे मनुष्य क्षेत्रो संबंधी वक्तव्यता कही छे, त्यां ज्योतिषिको विषे पण हकीकत कही छे तो ते ( त्यां कहेली ) ज्योतिषिको विधेनी हकीकत अन कबी. बीजी वाचनामां तो ['जोइसअट्ठविहूणं' ति ] ए प्रकारनो घणो पाठ छे तेमां “हे भगवन् ! जंबूद्वीप नामना द्वीपमा केटला चंद्रो प्रभासे छे? केटा सूर्यो तपे छे। अने केलां नक्षत्रो झगमगे छे"? इत्यादि एक एक ज्योतिषिक संबंधी सुपो तथा "हे भगवन् ! ते कद्देवानुं शुं कारण के, आद्वीप जंबूद्वीप नामे छे ? हे गौतम मंदर पर्वतनी उत्तरे अने लवणसमुद्रनी दक्षिणे जंबूद्वीप नामे द्वीप छे अने यावत् त्यां त्यां-ते ते ठेकाणेघणावुदाना को छे, पण जांबुडानां पन छे अने यापत्ते शोभता शोभता रहे छे माटे हे गौतम 1 ते हेतुथी आ द्वीपने संवृद्वीप रुखो इत्यादि प्रत्येक अर्थसूत्रो छे. तो ए बात सिवायनी बीजी जीवाभिगनमां कहेली बातचडे आ उद्देशकन सूत्रो जनवां यावत् [ 'जाव इमा गाह' त्ति ] ए पद सुधी बधुं जाणवु. अहीं एक संग्रह गाथा छे ते आ छे: - [ 'अरिहंत' इत्यादि. ] त्यां आ संबंधवडे एनो अर्थ प्रसंगप्राप्त छे:अंबूद्वीप वगेरेथी मांडी मोनुषोचर सुमीना वर्णनने छेडे का प्रमाणे कछेयां सुषी मानुषोत्तर पर्वत हे त्यां सुधी आ सोक ( मनुष्यलोक) कद्देयाय छे.” 'आरिहंते' त्ति "ज्यां सुधी अर्हत छे, चक्रवर्ती छे, यावत्-आविकाओ छे, मनुष्यो मोळा अने विनीत छे. त्यां सुधी आ ठोक कवाय छे." 'समय' चि "ज्यां सुधी समयो छे, आमठिकाम छे, त्यां सुधी ठोक कहेनाव " " प्रमाणे ज्यां सुधी स्कूल विजली हे, मेघना स्कूल गडगडाट छे अने ज्यां सुधी स्कूल मेषो बरसे छे त्वां सुधी लोक कद्देवाय छे" 'अगणि' चियां सुधी स्थूल अधिकाय छे, ज्यां सुधी आगर, निधि, नंदी छे त्यां सुधी लोक कहेवाय छे" 'उवराग' त्ति "ज्यां सुधी चंद्रग्रहण तथा सूर्यग्रहण छे त्यां सुधी लोक कहेवाय छे.” “निग्गमे वुड्विवयणं · "सुधी चंद्र सूर्वोनुं अने ताराओनुं अतिगमन, निर्गमन वृद्धि अने निवृद्धि कद्देवाय छे त्यां सुधी ठोक छे" अर्थात् ज्यां सुधी मनुष्यलोक छे. निर्गन एटले दक्षिणायन, अतिगमन एटले उत्तरायण, वृद्धिं एटले दिवस बचचो अने निवृद्धि एटले दिवस घटदो ते. १. यावच्च अर्हन्तः, चक्रवर्तिनः यावत् श्राविका मनुजाः प्रकृतिभद्रकाः विनीताः तावच अस्मिन् लोक इति प्रोच्यते. २. यावच्च समया वा, आवलिकादयो वा यावत्-अस्मिन् लोक इति प्रोच्यते एवं च यावच बादरो विद्युच्चारः, बादरः स्तनितशब्दः, यावच बहव उदाराः बलाहकाः संखेदन्ते. ३. यावञ्च बादरः तेजःकायः, यावच्च आकरा वा, निधयो वा नद्यो वा. ४. चन्द्रोपरागा वा, सूर्योपरागा वा तावच अस्मिन् लोक इति प्रोच्यते. ५. याच चन्द्र-सूर्योद-सारारूपाणाम् अतिगमनम् निर्गमनम् वृद्धिः निवृद्धिः आख्यायते तावच अस्मिन् सोक इति प्रष्यः , १. अभी बधीत श्रीवाभिगमनम (० ० ७९२ ८०३) पीना मानुषोत्तर पतना अधिकारमा छेअनु० बेडारूपः समुद्रेऽखिलजच्चरिते क्षारभारे भवेऽस्मिन् दायी यः सगुणानां परकृतिकरणाद्वैतजीदी तपखी । अस्माकं वीरवरोऽनुतन बाइको दान्तो दया श्रीरदेयः समारदा चासमुयः ॥ १ ॥ " / Page #325 -------------------------------------------------------------------------- ________________ शतक २.-उद्देशक १०. मस्तिकाय केटला 1-पांच,-धर्मास्तिकायमा केटला वर्ण बगेरे छे! ते वर्णादिथी रहित अने अवस्थित छ.-धर्मास्तिकायना पांच भेद-द्रव्यथी, क्षेत्रथी, काळथी, भावधी बने गुणथी.- प्रमाणे मथा अस्तिकायो.-जीवर्मा केटा वर्ण वगेरे :-तेमा वर्णादि नथी.-गतिगुण धर्मास्तिकाय.-स्थितिगुण अधर्मास्तिकाय.-अवगायनागुण आकाशास्तिकाय.-उपयोगगुण जीवास्तिकाय.-प्रहणगुण पुद्गलास्तिकाय,-पुद्लास्तिफायमा फेटला वर्ण वगेरे-पांच वर्ण, पांच रस, गंध भने आठ स्पर्श.-धर्मास्तिकायनो एक प्रदेश के अनेक प्रदेश धमास्तिकाय कडेवाय-नहीं.- ज्यां सुधी एक पण प्रदेश ऊणो होय त्या सुधी धर्मास्तिकाय न कडेवाय. लाडवो भाखो होय तो न लाडवो कदेवाय, पण अडयो होय तो लाइवानो कटको कहेवाय.-ए प्रमाणे बधा भस्तिकायो.-आकाश, जीव अने पुद्गलना अनंत प्रदेशो छ.-जीव.-उत्थानादिक सहित जीवनो जीवभाव.-उपयोगलक्षण जीव.-आकाश.आकाशना केटला प्रकार है--लोकाकाश अने अलोकाकाश.-लोकाकाश जीवरूप, जीवदेशरूप, जीवप्रदेशरूप, अजीवरूप, भजीवदेशरूप भने अजीवप्रदेशरूप छ.-रूपी अजीवना चार प्रकार.-स्कंध, स्कंधदेश , स्कंधप्रवेश भने परमाणुपुद्गल.-अरूपी भजीवना पाच प्रकार.-अलोकाकाश.ते अजीवद्रव्यदेश छ.---अगुरुलघु छे.-लोकाकाशमा केटला वर्ण वगेरे छे!-तेमा वर्गादिक नथी.-धर्मास्तिकाय वगैरेनुं प्रमाण तथा स्पर्शना - जास्तिकाय केवडो मोटो-लोक जेवडो.- प्रमाणे लोकाकाश भने वधा अस्तिकाय.-धर्मास्तिकायना केदला भागने अधोलोक भडके :-अवध झाझेरा भागने.-तिरछो लोक केटला भागने अडके ! --असंख्येय भागने.-ऊर्वलोक केटला भागने अडके!-अब्ध माठेरा भागने.-धर्मास्तिकाय साथै रत्नप्रभानी, घनोदविनी अने अवकाशांतरनी स्पर्शना,-ए प्रमाणे साते पृथ्वी.-जंबूदीपादिक दीप समुद्रो.-सौधर्म कल्प भने यावत्-पित्मागभारा पृथिवी.-तेमज अधर्मास्तिकाय अने लोकाकाश.-गाथा.- . ५३. प्र०-कइ णं भंते ! अस्थिकाया पण्णत्ता ! ५३. प्र०-हे भगवन् ! अस्तिकायो केटला कथा छ ! ५३. उ०-गोयमा ! पंच अस्थिकाया पण्णता, तं जहा:- ५३. उ०-हे गौतम! अस्तिकायो पाँच कह्या छे. ते आ धम्मत्थिकाए, अधम्मत्थिकाए; आगासत्थिकाए, जीवत्थिकाए, प्रमाणेः-धर्मास्तिकाय, अधर्मास्तिकाय, आकाशास्तिकाय, जीवापोग्गलस्थिकाए. स्तिकाय अने पुद्गलास्तिकाय. ५४. प्र०-धम्मत्थिकाए णं भंते । कतिवण्णे, कतिगंधे कति- ५४. प्र-हे भगवन् | धर्मास्तिकायमा केटला रंग छे, रसे, कतिफासे ? केटला गंध छे, केटला रस छे अने केटला स्पर्श छे ! ५४. उ०-गोयमा ! अवण्णे, अगंधे, अरसे, अफासे; अरूवी, ५४. उ०—हे गौतम | धर्मास्तिकायमा रंग, गंध, रस के अजीवे, सासए, अवविए लोगदब्वे स्पर्श नथी अर्थात् धर्मास्तिकाय अरूपी छे, अजीव छे अने शाश्वत, अवस्थित लोकद्रव्य छे. ५५. म०-से समासओ पंचविहे पण्णत्ते,तं जहा:-दव्वओ, ५५. मू०-संक्षेपथी कहीए तो धर्मास्तिकायना पांच प्रकार ओ. कालओ. भावओ. गणओ. दवओणं धम्मत्थिकाये छे. ते आ प्रमागेः-द्रव्यथी धर्मास्तिकाय, क्षेत्रथी धर्मास्तिकाय, एगे दव्वे, खेत्तओ णं लोगप्पमाणमेत्ते, कालओ न कयायि न काळथी धर्मास्तिकाय, भावथी धर्मास्तिकाय अने गुणधी धर्मास्तिकाय. आसि, न कयायि नस्थि, जाव-णिचे, भावओ अवण्णे, अगंधे, धर्मास्तिकाय द्रव्यथी एक द्रव्य छे. क्षेत्रधी ते लोकप्रमाणअरसे, अफासे; गुणओ गमणगुणे. अहमस्थिकाए वि एवं चेव, जेवडो लोक छे तेवडो-छे. काळधी ते कदापि न हतो १. मूलच्छायाः-कति भगवन् ! अस्तिकायाः प्रज्ञप्ताः ? गौतम | पञ्च अस्तिकायाः प्राप्ताः, तद्यथाः-धर्मास्तिकायः, अधर्मास्तिकायः, आकाशास्तिकायः, जीवास्तिकायः, पुद्गलास्तिकायः. धर्मास्तिकायो भगवन् । कतिवर्णः, कतिगन्धः, कतिरसः, कतिस्पर्शः गौतम | अवर्णः, अगन्धः, अरसः, अस्पर्शः, अरूपी,अजीवः, शाश्वतः, अवस्थितो लोकद्रव्यम्. स समासतः पञ्चविधः प्रज्ञप्तः, तद्यथाः-द्रव्यतः, क्षेत्रतः, कालतः, भावतः, गुणतः; द्रव्यतो धर्माऽस्तिकायः एक द्रव्यम् , क्षेत्रतो लोकप्रमाणमात्रः, कालतो न कदाचिद् नासीत् , न कदाचिद् नास्ति, यावत्-नित्यः, भावतोऽवणः, अगन्धः, अरसः, अस्पर्शः; गुणतो गमनगुणः. अधर्माऽस्तिकायोऽपि एवं चैवः-अनु० ३९ भ. सू. . Page #326 -------------------------------------------------------------------------- ________________ ३०६ श्रीरायचन्द्र-जिनागमसंग्रहे शतक २.-उद्देशक १०. नेवरं-गुणओ ठाणगुणे. आगासस्थिकाए वि एवं चेव, नवरं-खेत्तओ एम नथी, कदापि नथी एम नथी अने यावत्-ते नित्य छे. भावथी णं आगासत्थिकाए लोयालोयप्पमाणमेत्ते, अणते चैव जाच-गुणओ ते रंग विनानो, गंध विनानो, रस विनानो अने स्पर्श विनानो अवगाहणागुणे. छे. गुणथी ते गतिगुणवाळो छे. ए प्रमाणे अधर्मास्तिकाय संबंधे पण समजq. विशेष ए के, ते (अधर्मास्तिकाय ) गुणधी स्थिति-. गुणवाळो छे. आकाशास्तिकाय संबंधे पण एज प्रकारे जाणवं. विशेष ए के, ते आकाशास्तिकाय क्षेत्रथी लोकालोकप्रमाण-लोकालोक जेवडो-छे अनंत छे अने यावत्-गुणथी ते अवगाहनागुणवालो छे. ५६.प्र.--जीवस्थिकाए णं भंते । कतिवण्णे, कतिगंधे ५६. प्र०-हे भगवन् । जीवास्तिकायमा केटला रंग छे, कतिरसे, कतिफासे! केटला गंध छे, केटला रस छे अने केटला स्पर्श छे! ५६. उ०-गोयमा ! अवण्णे, जाप-अरूवी, जीवे सासए, ५६. उ०—हे गौतम ! ते जीवास्तिकाय रंग विनानो छे अवदिए लोगदव्वे, से समासओ पंचविहे पण्णत्ते, तं जहा:- अने यावत्-अरूपी छे, ते जीव छे, शाश्वत छे अने अवस्थित दव्वओ, जाव-गुणओ, दव्वओ णं जीवत्थिकाए अणंताई जीव- लोकद्रव्य छे. संक्षेपथी कहीए तो, ते जीवास्तिकायना पांच प्रकार दवाई, खेत्तओ लोगप्पमाणमेत्ते, कालओन कयाइ न आसी. कह्या छे. ते आ प्रमाणे:-द्रव्यथी जीवास्तिकाय अने यावत्-गुणथी जाव-निचे, भावओ पुण अवण्णे, अगंधे अरसे, अफासे; गुणओ जीवास्तिकाय. जीवास्तिकाय द्रव्यथी अनंत जीवद्रव्यरूप छे, क्षेत्रथी मात्र लोकप्रमाण-लोक जेवडो छे, काळथी ते कदापि न उवओगगुणे. हतो एम नथी अने ते यावत्-नित्य छे. वळी भावथी ते जीवा. . स्तिकाय रंग विनानो, गंध विनानो, रस विनानो अने स्पर्श विनानो छे तथा गुणथी ते उपयोगगुणवाळो छे. ५७. प्र०-पोग्गलत्थिकाए णं भंते । कतिवण्णे, कतिगंध- ५७. प्र०-हे भगवन् | पुद्गलास्तिकायमा केटला रंग छे, रस-फासे ? ____ केटला गंध छे, केटला रस छे अने केटला स्पर्श छे! । ५७. उ०-गोयमा ! पंचवण्णे, पंचरसे, दुगधे, अट्ठफासे, ५७. उ०—हे गौतम ! पुद्गलास्तिकायमा पांच रंग छे, पांच रूबी, अजीवे, सासए, अवधि, लोगदव्वे से समासओ पंचविहे रस छे, बे गंध छे अने आठ स्पर्श छे. ते रूपवाळो छे, अजीव छे, पण्णत्ते जहान शाश्वत छ भने अवस्थित लोकद्रव्य छे. टुंकमां कहीए तो तेना पांच दव्वओ गं पोग्गलत्थिकाए अणंताई दव्वाई, खेत्तओ लोयप्पमाण प्रकार छे. ते आ प्रमाणे:-द्रव्यथी पुद्गलास्तिकाय, क्षेत्रथी पुद्गलास्तिमेत्ते, कालओ न कयाइ न आसी, जाव-णिचे भावओ वण्णमंते काय, काळथी पुद्गलास्तिकाय, भावथी पुद्गलास्तिकाय अने गुणधी पुद्गलास्तिकाय. द्रव्यथी पुद्गलास्तिकाय अनंत द्रव्यरूप छे, क्षेत्रथी ते गंध-रस-फासमंते. गुणओ गहणगुणे. मात्र लोक जेवडो छे, काळथी ते कदापि न हतो एम नथी अने यावत्-नित्य छ, भावधी ते रंगवाळो, गंधवाळो, रसवाळो भने स्पर्शवाळो छे तथा गुणधी ते ग्रहणगुणवाळो छे. ५८. प्र०-एगे भन्ते ! धम्मत्थिकायपदेसे धम्मत्थिकाये त्ति ५८. प्र०-हे भगवन् ! धर्मास्तिकायनो एक प्रदेश ते वत्तव्वं सिया ? 'धर्मास्तिकाय' एम कहेवाय ! ५८.उ०—गोयमा । णों इणद्वे समवे. एवं दोणि वि, ५८. हे गौतम 1 ते अर्थ समर्थ नथी-अर्थात् धर्मास्तिकायनो तिणि वि, चत्तारि वि, पंच, छ, सत्त, अट्ट, नव, दस, संखेज्जा, एक प्रदेश ते 'धर्मास्तिका एम न कहेवाय. ए ज रीते बे प्रदेश असंखेजा. त्रण प्रदेश, चार प्रदेश, पांच प्रदेश, छ प्रदेश, सात प्रदेश, आठ प्रदेश, नव प्रदेश, दश प्रदेश, संख्येय प्रदेश अने असंख्येय प्रदेशो पण 'धर्मास्तिकाय' एम न कहेवाय. ' पञ्चविधः प्राप्तः, तद्यथाः-द्रव्यतः मानवणः, अगन्धः, भरसः, असशः, शावतः, अवस्थित्तो १. मूलच्छायाः-नवरम्-गुणतः स्थितिगुणा. आकाशास्तिकायोऽपि एवं चैव, नवरम्-क्षेत्रत आकाशास्तिकायो लोका-ऽलोकप्रमाणमात्रः, अनन्तवन यावत्-गुणतोऽवगाहनागुणः, जीवास्तिकायो भगवन् । कतिवर्णः, कतिगन्धः, कतिरसः, कतिस्पर्शः! गौतम | अवर्णः, यावत्-अरूपी, जावा शाबतः, अवास्थता लोकद्रव्यम् । स समासतः पञ्चविधः प्राप्तः, तद्यथाः-द्रव्यतः, यावत्-गुणतः, द्रव्यतो जीवास्ति कायोऽनन्तानि जीवद्रव्याणि, जनता लाकप्रमाणमात्रः, कालतो न कदाचिद् न भासीत्, यावत्-नित्यः, भावतः पुनः भवर्णः, अगन्धः, भरसः, अस्पशेः,गुणतः उपयोगगुणा. पुदलास्तिकायो भगवन् । कतिवर्णः, कतिगन्ध-स-स्पर्शः? गौतम | पञ्चवर्णः. पञ्चरसः, द्विगन्धः, अष्टस्पशेः, रूपी, अजीवः, पावतः, अवास्थता लाकव्यम्, स समासतः पञ्चविधः प्रज्ञप्तः, तद्यथाः-द्रव्यतः, क्षेत्रतः, कालतः, भावतः. गुणतः द्रव्यतः पुद्गलास्तिकायोऽनन्तानि द्रव्याण, क्षत्रता लोकप्रमाणमात्रः, कालतो न कदाचिद् नासीत् , यावत्-नित्यः, भावतो वर्णवान, गन्ध-रस-स्पर्शवान्, गुणतो प्रहणगुणः, एको भगवन् । धमोऽस्तिकायप्रदशा धमास्तिकाय इति वक्तव्यं स्यात् । गौतम | नाऽयम् मर्थः समर्थः. एवं द्वौ अपि, प्रयोऽपि, चलारोऽपि, पञ्च, षद्, सप्त, अष्ट, नम, दश, संख्येयाः, असंख्येयाः -अनु. Page #327 -------------------------------------------------------------------------- ________________ शतफ २.-उद्देशक १०. भगवत्सुधर्मस्वामिप्रणीत भगवतीसूत्र. ३०७ ५९. प्र०–भते' । धम्मस्थिकायपएसा 'धम्मत्थिकाए' ति ५९. प्र०---हे भगवन् ! धर्मास्तिकायना प्रदेशो ए 'धर्मास्तिपत्तव्वं सिया-1 काय' ए प्रमाणे कहेवाय ! ५९. उ०-गोयमा । णो इणद्वे समवे. ५९. उ०—हे गौतम | ए अर्थ समर्थ नथी-न फहेवाय. - ६०.१०-एगपएसूणे वि य णं मंते | धम्मस्थिकाए ६०.प्र०-हे भगवन् ! ज्या सुधी 'धर्मास्तिकाय' एक प्रदेश धम्मत्थिकाए त्ति वत्तव्य सिया ? पण ऊणो होय त्यां सुधी 'धर्मास्तिकाय' ए प्रमाणे फहेवाय ! ६०. उ०-णो इणढे समवे. ६०. उ०-हे गौतम | ए अर्थ समर्थ नथी-न कहेवाय. ६१. प्र०–से केणद्वेणं भंते ! एवं युञ्चइ-एगे धम्मस्थिका- ६१. प्र०-हे भगवन् । तेम कहेवार्नु शुं करण के, 'धर्मायस्स पएसे नो धम्मस्थिकाये त्ति वत्तव्वं सिया, जाव-एगपएसूणे स्तिकायनो एक प्रदेश अने यावत्-ज्यां सुधी एक प्रदेश ऊणो वियणं धम्मत्थिकाये नो धम्मस्थिकाए ति बत्तव्वं सिया? होय त्यां सुधी धर्मास्तिकाय न कहेवाय ! ६१. उ०-से गुण गोयमा। खंडे चक्के ? सगले चके ? भगवं! ६१. उ०-हे गौतम ! चक्रनो भाग ते चक्र कहेवाय के आखं सकले चक्के, नो खंडे चक्के; एवं छत्ते, चम्मे, दंडे, दूसे, आउहे, चक्र ते चक्र कहेवाय ! हे भगवन् ! चक्रनो एक भाग ते चक्र न मोयए; से तेणद्वेणं गोयमा ! एवं वुचइ एगे धम्मत्थिकायपदेसे कहेवाय, पण आखं चक्र ते चक्र कहेवाय. ए प्रमाणे छत्र, चर्म, णो धम्मस्थिकाए त्ति वत्तव्वं सिया, जाव-एगपएसूणे वि य णं दंड, वस्त्र, शस्त्र अने मोदक संबंधे पण जाणवू अर्थात् ते बधुं धम्मत्यिकाए नो धम्मत्थिकाए त्ति वत्तव्यं, सिया. आखू होय तो ज छत्र वगेरे कहेवाय, पण तेनो एक भाग ते छत्र वगेरे न कहेवाय. हे गौतम ! ते कारणथी एम कयुं छे के, धर्मास्तिकायनो एक प्रदेश अने यावत्-ज्यां सुधी एक प्रदेश ऊणो होय त्यां सुधी धर्मास्तिकाय न कहेवाय. ६२. प्र०-से किं खाइए णं भन्ते । धम्मत्थिकाए त्ति ६२. प्र०-हे भगवन् ! त्यारे बळी कहो के. 'धर्मास्तिकाय' वत्तव्वं सिया। ए प्रमाणे शुं कहेवाय ! ..६२. उ०-गोयमा । असंखेजा धम्मत्थिकाए पएसा, ते ६२. उ०-हे गौतम ! धर्मास्तिकायमा असंख्य प्रदेश छे. सव्वे कसिणा, पडिपण्णा, निरवसेसा, एगगहणगहिया एस णं ज्यारे ते बधा, कृत्स्न-पूरेपरा, प्रतिपूर्ण, एक पण बाकी न रहे एवा गोयमा | धम्मत्थिकाए त्ति वत्तव्य सिया, एवमहम्मत्थिकाए वि, अने एक शब्दथी ज कही शकाय तेवा होय त्यारे ते (असंख्य आगासत्थिकाए वि, जीवत्थिकाय-पोग्गलत्थिकाए वि एवं चेव, प्रदेशो) धर्मास्तिकाय एम कहेवाय. ए प्रमाणे अधर्मास्तिकाय, आकानवरं-तिण्णं पि पदेसा अर्णता भाणि अव्वा, सेसं तं व. शास्तिकाय, जीवास्तिकाय अने पुद्गलास्तिकाय विषे पण ए ज प्रमाणे जाणवू. विशेष ए के, त्रण द्रव्यना-आकाशास्तिकाय, जीवास्तिकाय अने पुद्गलास्तिकायना-अनंत प्रदेशो जाणवा. बाकी बधुं ते ज प्रमाणे समजबुं. १. अनन्तरं क्षेत्रम् उक्तम् , तच्चाऽस्तिकायदेशरूपम् , इत्यस्तिकायाऽभिधानपरस्य दशमोदेशकस्य आदिसूत्रम्-'कइ णं' इत्यादि. अस्ति-शब्देन प्रदेशा उच्यन्ते, अतस्तेषां काया राशयः, अस्तिकायाः, अथवा 'अस्ति' इत्ययं निपातः कालत्रयाभिधायी, ततोऽस्तीति सन्ति, आसन् , भविष्यन्ति च ये कायाः प्रदेशराशयः, ते अस्तिकाया इति. धर्मास्तिकायादीनां चोपन्यासेऽयमेव क्रमः, तथाहि-धर्मा. स्तिकायादिपदस्य माङ्गलिकत्वाद् धर्मास्तिकाय आदावुक्तः, तदनन्तरं च तद्विपक्षत्वाद् अधर्मास्तिकायः, ततश्च तदाधारत्वाद् आकाशास्तिकायः, ततोऽनन्तत्वाऽमूर्तत्वसाधाज जीवास्तिकायः, ततस्तदुपष्टम्भकत्वात् पुद्गलास्तिकाय इति. 'अवण्ण' इत्यादि. यत एवावर्णादिरत एवारूपी अमूर्तः, नतु निःस्वभावः, नत्रः पर्युदासवृत्तित्वात्. शाश्वतो द्रव्यतः अवस्थितः प्रदेशतः 'लोगदव्वे' त्ति लोकस्य पञ्चास्तिकायात्मकस्यांशभूतं द्रव्यं लोकद्रव्यम्, भावत इति-पर्यायत: 'गुणओ' त्ति कार्यतः 'गमणगुणे' त्ति जीव-पुद्गलानां गतिपरिणताना गत्युपष्टम्भहेतुर्मत्स्याना जलमिव इति. 'ठाणगणे' त्ति जीव-पुद्गलानां स्थितिपरिणतानां स्थित्युपष्टम्भहेतुर्मत्स्यानां स्थलमिव इति. 'अवगा १. मूलच्छायाः-भगवन् | धर्माऽस्तिकायप्रदेशा धर्माऽस्तिकाय इति वक्तव्यं स्यात् ! गौतम ! नाऽयम् अर्थः समर्थः. एकप्रदेशोनोऽपि च भगवन् । धर्माऽस्तिकाय इति वक्तव्यं स्यात् ! नाऽयम् अर्थः समर्थः तत् केनाऽर्थेन भगवन् । एवम् उच्यते-एको धर्मास्तिकायस्य प्रदेशो नो धर्मास्तिकाय .इति वक्तव्यं स्यात् यावत्-एकप्रदेशोनोऽपि च धर्मास्तिकायो न धर्मास्तिकाय इति वक्तव्यं स्यात् । तदू नूनं गौतम ! खण्डं चक्रम् ? सकलं चकम् ! भगवन् | सकलं चक्रम्, नो खर्ड चक्रम्. एवं छत्रम्, चर्म, दण्डः, दूध्यम, आयुधम्, मोदकः, तत् तेनाऽधन गौतम । एवम् उच्यत एका धर्मास्तिकायप्रदेशो नो धर्मास्तिकाय इति वक्तव्यं स्यात्, यावत्-एकप्रदेशोनोऽपि च धर्मास्तिकायो न धर्मास्तिकाय इति वक्तव्यं स्यात्. तत् किं पुनः (ख्यातम् ) भगवन् ! धर्मास्तिकाय इति वक्तव्यं स्यात् ! गौतम | असंख्येया धर्मास्तिकायप्रदेशाः, ते सर्वे कृत्स्नाः, प्रतिपूर्णाः, निरवशेषाः, एकन. हणगृहीताः, एष गौतम | धर्मास्तिकाय इति वक्तव्यं स्यात्, एवम् अधर्माऽस्तिकायोऽपि, आकाशास्तिकायोऽपि, जीवास्तिकायः, पुदलास्तिकायोऽपि, एवं चैव, नवरम्-त्रयाणामपि प्रदेशा अनन्ता भणितव्याः, शेषं तत् चैवः-अनु. Page #328 -------------------------------------------------------------------------- ________________ ३०८ श्रीरायचंन्द्र-जिनागमसंग्रहे शतक २.-उद्देशक १०. हणागणे ति जीवादीनामवकाशहेतुर्बदराणां कुण्डमिव. 'उवओगगुणे' त्ति उपयोगश्चैतन्यं साकारा-ऽनाकारभेदम्, 'गहणगणे' त्ति प्रहणं परस्परेण संबन्धनं जीवेन वा औदारिकादिभिः प्रकारैरिति. १. आगळना प्रकरणमा क्षेत्र विषे हकीकत कही छे अने ते क्षेत्र, अस्तिकायना एक देशरूप छे माटे हवे अस्तिकाय संबंधे विवेचन थाय ते सुसंगत छे तो ते विवेचन करवा सारु आ दशम उद्देशक शरु थाय छे अने तेनुं आदि सूत्र आ छे:-[ 'कइ णं' इत्यादि.] अस्ति एटले प्रदेश अने काय एटले समूह अर्थात् अस्तिकाय एटले प्रदेशोनो समूह. अथवा 'अस्ति' ए शब्द त्रणे काळनो सूचक निपात (अव्यय ) छे. अर्थात् जे थाय छ, थया अने थशे एवा जे प्रदेशोनो समूह ते 'अस्तिकाय' कहेवाय. शरुआतमा जणाव्युं छे के, पांच अस्तिकायो छे - अने ते आ छ।-धर्मास्तिकाय, अधर्मास्तिकाय, आकाशास्तिकाय, जीवास्तिकाय अने पुद्गलास्तिकाय. शं०-आ पांच अस्तिकायोने लखवामा उपलो ज क्रम वपराये छे अने जे उपलो क्रम राख्यो छे तेनुं शुं कारण ! समा.-'धर्मास्तिकाय' ए शब्दमा आदिमां 'धर्म' शब्द छे अने ते 'धर्म' शब्द मंगळसूचक छे माटे बा तत्त्वोमा पहेलं तत्त्व धर्मास्तिकाय लेख्युं छे. त्यार बाद तेनाथी उलटुं छे माटे अधर्मास्तिकायने जणाव्यु छे. आकाश तत्त्व, ए बन्ने तत्त्वना आशरारूप छे माटे तेने त्रिजुं जणाव्युं छे. ते आकाश अनंत अने अमूर्त छे तथा जीव पण अनंत अने अमूर्त छ, ए रीते ए बन्ने तत्त्वनी सरखाइ होवाने लीधे चोथु जीवतत्त्व गण्युं छे अने ते जीव तत्त्वना उपयोगमा पुद्गल तत्त्व आवे छे माटे तेने सौथी छेलु-पांचमुं-जणाव्युं छे. अवर्ण. [ 'अवण्ण' इत्यादि.] धर्मास्तिकाय वगेरे वर्णादिरहित छे माटे ज अरूपी छे-अमूर्त-छे. ते बधा वर्णादिरहित छे एटले तेमां कोइ पण जातनो धर्म (गुण) नथी एम नथी. कारण के 'अवर्ण' ए शब्दमा रहेलो आदिनो अकार जेम वर्णनी विद्यमानताना निषेधनो सूचक छे तेम ते साथे साथे एटलं पण सूचवे छे के 'जो के तेमा वर्ण नथी पण बीजुं काइ छ' अर्थात् नञ् पर्युदासमां वर्ते छे. ते धर्मास्तिकाय वगेरे द्रव्यथी शाश्वत छे, प्रदेशथी लोकरण्य. अवस्थित छे, 'लोगदव्वे' त्ति] ते धर्मास्तिकाय लोकद्रव्य छ अर्थात् पांच अस्तिकायरूप लोकना अंशरूप द्रव्य छे. भावथी एटले पर्यायथी. गममगुण. [गुणओ' ति] गुणथी एटले कार्यथी [ 'गमणगुणे' ति] गमन-गति-गुणवाळो छे. तात्पर्य एछ के, जेम माछलाने चालवामा पाणी सहायता आपे छे तेम गतिक्रियामा परिणत थएल जीव अने पुद्गलने सहायता आपे छे माटे धर्मास्तिकाय तत्त्व गतिगुणवाळु छे. ['ठाणगुणे त्ति स्थितिगुणयुक्त छ अर्थात् जेम माछलाने उभा रहेवामां जमीन सहायता आपे छे तेम स्थितिक्रियामा परिणत थएल जीव अने पुद्गलने अवगाहनागुण. सहायता आपे छे माटे अधर्मास्तिकाय तत्त्व स्थितिगुणवाळु छ. [ 'अवगाहणागुणे' ति] जेम बोरोने राखवा माटे कुंडं आधारभूत छ तेवी रीते उपयोगगुण. आकाश तत्त्व जीवादिने अवकाशन कारण छे माटे ते अवगाहना गुणवाळु छे. [ 'उवओगगुणे' ति] उपयोग एटले चैतन्य-चित्शक्ति. तेना ग्रहणगुण. बे भेद छः-साकार-आकारवाळो उपयोग अने निराकार-आकार विनानो उपयोग. जीव तत्त्व चैतन्यगुणवाळु छे. ['गहणगुणे' ति] ग्रहण एटले परस्पर संबंध, पुद्गल तत्त्व ग्रहणगुणवाळु छ कारण के औदारिकादि अनेक पुद्गलो साथे प्राणी-जीवनो संबंध छे अथवा प्राणधारी जीव औदारिकादि अनेक जातनां पुद्गलो ग्रहण कर्या करे छे. २. 'खंडे चक्के' इत्यादि. यथा खण्डं चक्रं चक्रं न भवति, खण्डचक्रमित्येवं तस्य व्यपदिश्यमानत्वात् , अपि तु सकलमेव चक्रं चक्र भवति, एवं धर्मास्तिकायः प्रदेशेनाप्यूनो न धर्मास्तिकाय इति वक्तव्यः स्यात् , एतच्च निश्चयनयदर्शनम् , व्यवहारनयमतं तु एकदेशेन ऊनमपि वस्तु वस्त्वेव, यथा खण्डोऽपि घटो घट एवेति, छिन्नकोऽपि श्वा श्वैव, भणति च 'एकदेशविकृतमनन्यवत्' इति. 'से कि खाइ' त्ति अथ किं पुनरित्यर्थः सव्वे' त्ति समस्ताः ते च देशाऽपेक्षयाऽपि भवन्ति, प्रकारकास्न्येऽपि सर्वशब्दप्रवृत्तेरिति; अत आह'कसिण' त्ति कृत्स्नाः -नतु तदैकदेशापेक्षया सर्वे इत्यर्थः ते च स्वस्वभावरहिता अपि भवन्ति इति, अत आह-प्रतिपूर्णा:-आत्मस्वरूपेणाऽविकलाः ते च प्रदेशान्तरापेक्षया स्वस्वभावन्यूना अपि तथोच्यन्ते, इत्याह-'निरवसेस' त्ति निरवशेषाः-प्रदेशान्तरतोऽपि स्वस्वभावेनाऽ. न्यूनाः तथा 'एगग्गहगगहित्ति एकग्रहणेनैकशब्देन 'धर्मास्तिकाय' इत्येवं लक्षणेन गृहीता ये ते तथा-एकशब्दाभिधेया इत्यर्थः, एकार्था वैते शब्दाः. 'पएसा अणता भाणअव्व' त्तिधर्माऽधर्मयोरसंख्येयाः प्रदेशा उक्ताः, आकाशादीनां पुनः प्रदेशा अनन्ता वाच्याः, अनन्तप्रदेशिकत्वात् त्रयाणामपीति. २.[खंडे चक्के' इत्यादि.] जेम चक्र-पैडा-नो खंड-एक भाग-ते चक्र न कहेवाय, पण चक्रखंड कहेवाय अने जो आखं चक्र होय तो ज ते चक्र कहेवाय, तेम ज ज्यां सुधी एक पण प्रदेशनी ऊणप होय त्यां सुधी ते धर्मास्तिकाय न कहेवाय, पण ज्यारे पूरेपूरा प्रदेशो होय त्यारे ज ते निश्चय भने व्यव. धर्मास्तिकाय कहेवाय अर्थात् ज्यारे पूरेपूरी-आखेआखी वस्तु होय त्यारे ज ते वस्तु कहेवाय, पण जरा य अधूरी वस्तु वस्तु न धार नय. कहेवाय, ए प्रमाणे निश्चयनयन मत छे. व्यवहार नयनी दृष्टिए तो जराक अधूरी वस्तु पण आखी वस्तु लेखी शकाय छे, ते व्यवहार नय घडाना लौकिक न्याय. टुकडाने पण घडो कहे छे अने जे कूतराना कान कपाया छे-जे कूतरो बूचो छे-ते पण कूतरो ज कहेवाय छे अर्थात् जे वस्तुनो कोइ भाग विकृत थयो होय तो पण ते वस्तु मूळवस्तु जेवी ज गणाय छे-'तेमां थएलो विकार मूळ वस्तुनी ओळखमां बाधक थतो नथी.' ए प्रमाणे व्यवहार नयन मंतव्य छे. [ से किं खाइ'त्ति ] हवे शुं वळी. [ 'सव्वे' ति] सर्व एटले बधा, 'थोडा घणा पदार्थों होय तो पण ते बधा पदार्थों छे' एम कही शकाय छे, कारण के.'सर्व' शब्द एक देशीय सर्वतानो पण सूचक छे. आ स्थळे 'सर्व' शब्दनो पूर्वोक्त अर्थ न लेवाय माटे कहे छ के [ 'कसिण' त्ति ] कृत्स एटले बधा-पूरेपूरा नहीं के एक भागनी अपेक्षाए बधा, किंतु सर्व प्रकारे बधा. तेओ बधा होय, पण तेओ पोतपोताना स्वभावरहित होय माटे कहे छे के, तेओ बधा प्रतिपूर्ण होय-पोत पोताना स्वभावथी भरेला होय. बीजा प्रदेशनी अपेक्षाए स्वस्वभावरहित होय, तो पण प्रतिपूर्ण प्रदेशो कहेवाय माटे कहे छे के, ['निरवसेस' त्ति] निरवशेष अर्थात् प्रदेशांतरथी पण स्वस्वभावथी न्यून नहीं. तथा [ 'एगग्गहणगहिअ' त्ति] धर्मास्तिकायरूप एक शब्दथी कही शकाय तेवा. अथवा ए बधा शब्दो समान अर्थवाळा छे. ['पएसा अणंता भाणिअब्ब' त्ति ] धर्मास्तिकाय अने अधर्मास्तिकायना असंख्य प्रदेश कया छे, वळी आकाश वगेरे त्रण तत्त्वना-आकाश, जीव अने पुद्गलना-तो अनंत प्रदेशो कहेवा, कारण के ए प्रणेना अनंत Jain Education international Page #329 -------------------------------------------------------------------------- ________________ शतक २.-उद्देशक १०. भगवत्सुधर्मस्वामिप्रणीत भगवतींसूत्र. ३०९ जीव. जीवेणं भन्ते । सउडाणे, सकम्मे, सबले, सवी- ६३. प्र०-हे भगवन् ! 'उत्थानवाळो, कर्मवाळो, बळवाळो. रिए, सपरिसकारपरिक्कमे, आयभावेणं जीवभाव उवदंसेतीति वीर्यवाळो अने पुरुषकारपराक्रमवाळो जीव आत्मभाववडे जीववत्तव्वं सिया ? भावने देखाडे' एम कहेवाय ? होता . गोयमा। जीवे णं जाव-उवदंसेतीति ६३. उ०—हे गौतम! हा, 'तेवा प्रकारनो जीव यावतवत्तव्वं सिया. जीवभावने देखाडे' एम कहेवाय. ६४.प्र.-से केणद्वेणं जाव-वत्तव्वं सिया ? ६४. प्र०—हे भगवन्! तेम कहेवानुं शुं कारण के, यावत् 'ते जीवभावने देखाडे' एम कहेवाय ! ६४. उ०—गोयमा ! जीवे णं अणंताणं आभिणियोहियणा- ६१. उ०-हे गौतम ! जीव, आभिनिबोधिक ज्ञानना अनंत णपज्जवाणं एवं सुयणाणपजवाणं ओहिमाणपज्जवाणं, मणपज्जवणाण- पर्यवोना, ए प्रमाणे श्रुतज्ञानना अनंत पर्यवोना, अवधिज्ञानना पज्जवाणं, केवलणाणपज्जवाणं, मइअन्नाणपज्जवाणं, सुअअण्णा- अनंत पर्यवोना, मनःपर्यवज्ञानना अनंत पर्यवोना, केवलज्ञानना पजवाणं. विभंगअण्णाणपज्जवाणं, चक्खुदंसणपज्जवाणं, अच- अनंत पर्यवोना, मतिअज्ञानना अनंत पर्यवोना, श्रुतअज्ञानना अनंत क्खदसणपज्जवाणं, ओहिदसणपज्जवाणं, केवलदसणपज्जवाणं उव- पर्यवोना, विभंगअज्ञानना अनंत पर्यवोना, चक्षदर्शनना अनंत ओगं गच्छइ, उपओगलक्षणे णं जीवे से एएणद्वेणं, एवं वच्चइ पर्यवोना, अचक्षुदर्शनना अनंत पर्यवोना, अवधिदर्शनना अनंत गोयमा ! जीवे गं सउहाणे, जाव-वत्तव्वं सिया. पर्यवोना अने केवळ दर्शनना अनंत पर्यवोना उपयोगने प्राप्त करे छे-जीव ए उपयोगरूप छे. हे गौतम! ते कारणधी एम कर्तुं छे के, 'उत्थानवाळो जीव यावत्-जीवभावने देखाडे' एम कहेवाय. ३. उपयोगगुणो जीवास्तिकायः प्राग्दर्शितः, अथ तद्देशभूतो जीव उत्थानादिगुणः, इति दर्शयन्नाह-'जीवे णं' इत्यादि. इह च मटाणे, इत्यादीनि विशेषणानि मुक्तजीवव्युदासार्थानि 'आयभावेणं' ति आत्मभावेन उत्थान-शयन-मन-भोजनादिरूपेण आत्मपरिणामविशेषेण 'जीवभावं' ति जीवत्वं चैतन्यम् उपदर्शयति प्रकाशयति इति वक्तव्यं स्यात्, विशिष्टस्य उत्थानादेविशिष्टचेतनापूर्वकस्यादिति अणताणं आभिणिबोहिअ' इत्यादि. पर्यवाः प्रज्ञाकृता विभागाः-परिच्छेदाः, ते चानन्ताः. आभिनिबोधिकज्ञानस्य. अतोऽनन्तानामाभिनिबोधिकज्ञानपर्यवाणां संबन्धिनमनन्ताभिनिबोधिकज्ञानपर्यवात्मकमित्यर्थः उपयोगं चेतनाविशेषं गच्छतीति योगः, उत्थानादावामभावे वर्तमान इति हृदयम्, अथ यदि उत्थानादि आत्मभावे वर्तमानो जीव आभिनिबोधिकज्ञानादि-उपयोगं गच्छति. तत् किमेतावता एव जीवभावमुपदर्शयतीति वक्तव्यं स्यात् ! इत्याशङ्कयाह-'उवओग' इत्यादि. अत उपयोगलक्षणं जीवभावम् उत्थानादि आत्मभावेन उपदर्शयति इति वक्तव्यं स्याद् एव इति. ३. जीवास्तिकाय उपयोगरूप गुणवाळो छ एम आगळ देखाडयुं छे. हवे ते जीवास्तिकायना भागरूप एक जीव 'उत्थानादि गुणवाळो ए वातने देखाडता कहे छे के, ['जीवे णं' इत्यादि.] अहीं जे ['सउट्ठाणे']-'उत्थानवाळो' इत्यादि विशेषणो आप्यो छे तेनु कारण ए बीपमीमांसन. के, आ स्थळे मुक्त जीव लेवानो नथी. ['आयभावेणं' ति] उत्थान-उठवू, शयन-सूवं, गमन-जवु अने भोजन-जमवं, इत्यादिरूप एक प्रकारना आत्मपरिणाम द्वारा [ 'जीवभाव' ति] जीवपणाने-चैतन्यने देखाडे छे एम कहेवाय. कारण के ज्यारे विशिष्ट चेतना शक्ति होय त्यारे विशिष्ट उत्थानादि होय छे. [ 'अणंताणं आभिणिबोहिअ' इत्यादि.] पर्यवो एटले बुद्धिथी करेला विभागो, आभिनिबोधिक ज्ञानना तेवा पर्यवो अनंत होय छे एथी उत्थानादि भावमा वर्ततो आत्मा आभिनिबोधिक-मति-ज्ञान संबंधी अनंत पर्यवोना उपयोगने आभिनिबोधिक ज्ञानना पर्यवरूप एक प्रकारना चैतन्यने पामे छे ए तात्पर्य छे. शं०-हवे जो उत्थानादि आत्मभावमा वर्ततो जीव आभिनिबोधिकज्ञानादिकना उपयोगने पामे, तो शुं तेथी शंका. तेणे पोतार्नु चैतन्य प्रकाश्यु एम कहेवाय ! समा०-(मूळकार ज कहे छे के,) [उवओग' इत्यादि.] पूर्व प्रमाणे छे माटे उत्थानादिरूप आत्मभाव समाधान. द्वारा उपयोगरूप जीवभावने दर्शावे छे एम कहेवाय. १. मूलच्छाया:-जीवो भगवन् ! सोत्थानः, सकर्मा, सबलः, सवीर्यः, सपुरुषकारपराक्रमः, आत्मभावेन जीवभावम् उपदर्शयति इति वक्तव्यं स्यात् । इन्त गौतम ! जीवो यावत्-उपदर्शयति इति वक्तव्यं स्यात्. तत् केनाऽर्थेन यावत्-वक्तव्यं स्यात् ! गौतम ! जीवोऽनन्तानाम् आभिनिबोधिकहानपर्यवाणाम् , एवं श्रुतज्ञानपर्यवाणाम् , अवधिज्ञानपर्यवाणाम् , मनःपर्यवज्ञानपर्यवाणाम् , केवलज्ञानपर्यवाणाम् , मत्यज्ञानपर्यवाणाम् , श्रुताऽज्ञानपर्यवाणाम्, विभाऽज्ञानपर्यवाणाम् , चक्षुर्दर्शनपर्यवाणाम् , अचक्षुर्दर्शनपर्यवाणाम् , अवधिदर्शनपर्यवाणाम् , केवलदर्शनपर्यवाणाम् उपयोगं गच्छति, उपयोगलक्षणो 'बीवः सः अनेनार्थेन एवम् उच्यते गौतम ! जीवः सोत्थानः, यावत्-वक्तव्यं स्यात:--अनु. ' Page #330 -------------------------------------------------------------------------- ________________ ३१० श्रीरायचन्द्र-जिनागमसंग्रहे शतक २.-उद्देशक १०. आकाश. ६५. प्र०—केतिविहे णं मन्ते । आगासे पण्णत्ते ? ६५. प्र०—-हे भगवन् ! आकाशना केटला प्रकार कह्या छ ? ६५. उ०-गोयमा ! दुविहे आगासे पण्णत्ते, तं जहा- ६५. उ०-हे गौतम ! आकाशना बे प्रकार कह्या छे. ते लोयागासे य अलोयागासे य. श्रा प्रमाणे:-लोकाकाश अने अलोकाकाश. ६६.प्र०-लोयागासे गं भंते । किं जीवा, जीवदेसा, ६६. प्र०-हे. भगवन् ! शुं लोकाकाश ए जीवो छे. जीवना जीवप्पएसा; अजीवा, अजीवदेसा, अजीवप्पएसा? देशो छे, जीवना प्रदेशो छ, अजीवो छे, अजीवना देशो छे के अजीवना प्रदेशो छ? ६६.3०-गोयमा ! जीवा वि, जीवदेसा वि, जीवप्पएसा वि; ६६. उ०—हे गौतम! ते जीवो पण छे, जीवना देशो पण छे. अजीवा वि, अजीबदेसा वि, अजीवप्पएसा वि. जे जीवा ते नि: जीवना प्रदेशो पण छे, अजीवो पण छे, अजीवना देशो पण छे, अने यमा एगिदिया, इंदिया, तेइंदिया चउरिदिया, पंचिंदिया, अजीवना प्रदेशोपण छे. जे जीवो छे ते चोक्स एकेंद्रियो छे, बेइंदियो अणिदिया; जे जीवदेसा ते नियमा एगिदियदेसा, जाव-अणिदि- छे, त्रींद्रियो छे, चतुरिंदियो छे, पंचेंद्रियो छे अने अनिद्रियो छे. यदेसा, जे जीवपएसा ते नियमा एगिदियपएसा, जाव-अणिंदिय- जे जीवना देशो छे ते चोक्कस एकेंद्रियना देशो छ भने यावत्पएसा; जे अजीवा ते दुविहा पण्णत्ता, तं जहाः-रूवी य, अरूवी अनिद्रियना देशो छे. जे जीवना प्रदेशो छे ते चोक्कस एकेंद्रियना य, जे रूषी ते चउन्विहा पण्णता, तं. जहाः-खंघा, खंधदेसा, प्रदेशो छे. अने यावत्-अनिंदियना प्रदेशो छे. जे अजीवो छे खंधपएसा, परमाणुपोग्गला; जे अस्वी ते पंचविहा पण्णत्ता, ते बे प्रकारना कह्या छे. ते आ प्रमाणे:-रूपी अने अरूपी. जे रूपी तं जहा:-धम्मस्थिकाए, नो धम्मत्थिकायस्स देसे, धम्मस्थिकायस्स छे तेना चार प्रकार कह्या छे. ते आ प्रमाणे:-स्कंध, स्कंधदेश, पएसा; अधम्मथित्काए, नो अधम्मत्थिकायस्स देसे, अधम्मत्थि- स्कंधप्रदेश अने परमाणुपुद्गल. जे अरूपी छे तेना पांच प्रकार कायस्स पएसा, अद्धासमये. कह्या छे. ते आ प्रमाणे:-धर्मास्तिकाय, नो धर्मास्तिकायनो देश, धर्मास्तिकायना प्रदेशो; अधर्मास्तिकाय, नो अधर्मास्तिकायनो देश अने अधर्मास्तिकायना प्रदेशो तथा अद्धासमय. ६७. प्र०- अलोगगासे णं भते । किं जीवा, पुच्छा तह . .६७. प्र०- हे भगवान् ! शुं अलोकाकाश ए,जीवो छ ! वेव। इत्यादि पूर्व प्रमाणे पूछq. ६७. उ०-गोयमा । नो जीवा, जाव-नो अजीवप्पएसा, ६७. उ०--हे गौतम ! ते (अलोकाकाश ) जीवो नथी एगे अजीवदव्वदेसे, अगुरुयलहुए, अणंतेहिं अगुरुयलहुयगुणेहिं यावत्-अजीवना प्रदेशो पण नधी. ते एक अजीवद्रव्यदेश छे, संजुत्ते, सव्वागासे अणंतभागणे. अगुरुलघु छे. तथा अगुरुलघुरूप अनंत गुणोथी संयुक्त छे अने अनंत भागथी ऊणुं सर्व आकाशरूप छे. ६८. प्र०-(लोयागासे णं मन्ते । कतिवण्णे? पुच्छा.) ६८. प्र०-हे भगवान् ! लोकाकाशमा केटला वर्ण छ.. इत्यादि पूछq. ६८. उ०—(गोयमा! अवण्णे, अरसे, अगंधे जाव-अफासे. ६८. उ०-हे गौतम ! लोकाकाशमा वर्ण नथी, रस नथी, एगे अजीवदव्वदेसे अगुरुअलहुए, अणंतेहिं अगुरुअलहुअगुणेहिं गंध नथी यावत्-स्पर्श नथी. ते एक अजीवद्रव्यदेश छे, अगुरुलघु संजुत्ते, सव्वागासस्स अणंतभागे.) छे, अगुरुलघुरूप अनंत गुणोथी संयुक्त छे भने सर्व आकाशना अनंत भागरूप छे. १. मूलच्छाया:-कतिविधं भगवन् । भाकाशं प्राप्तम् ! गौतम ! द्विविधम् आकाशं प्राप्तम् , तद्यथाः-लोकाकाशं च, अलोकाऽऽकाशं च. लोकाssकाशं भगवन् । किं जीवाः, जीवदेशाः, जीवप्रदेशाः, अजीवाः, अजीवदेशाः, अजीवप्रदेशाः! गौतम ! जीवा अपि, जीवदेशा अपि, जीवप्रदेशा अपि; भजीवा अपि, अजीवदेशा अपि, अजीवप्रदेशा अपि. ये जीवास्ते नियमाद् एकेन्द्रियाः, द्वीन्द्रियाः, त्रीन्द्रियाः, चतुरिन्द्रियाः, पश्चेन्द्रियाः, अनिन्द्रियाः; ये जीवदेशास्ते नियमाद् एकेन्द्रियदेशाः, यावत्-अनिन्द्रियदेशाः; ये जीवप्रदेशास्ते नियमाद् एकेन्द्रियप्रदेशाः, यावत्-अनिन्द्रियप्रदेशाः; येऽजीवास्ते द्विविधाः प्राप्ताः, तद्यथाः-रूपिणश्च अरूपिणश्च. ये रूपिणस्ते चतुर्विधाः प्राप्ताः, तद्यथाः-स्कन्धाः, स्कन्धदेशाः, स्कन्धप्रदेशाः, परमाणुपुदलाः, येऽरूपिणस्ते पश्चविधाः प्राप्ताः, तद्यथाः-धर्मास्तिकायः,नो धर्मास्तिकायस्य देशः, धर्मास्तिकायस्य प्रदेशाः अधर्मास्तिकायः, नो अधर्मास्तिकायस्थ देशः, अधर्मास्तिकायस्य प्रदेशाः, श्रद्धासमयः. अलोकाऽऽकाशं भगवन् । कि जीवाः, पृच्छा तथा चैव ! गौतम । नो जीवाः, यावत्-नोऽजीवप्रदेशाः, एकः भजीवद्रव्य देशः, अगुरुकलघुकः अनन्तैः भगुरुकलघुकगुणैः संयुक्तः, सर्वाऽऽकाशोऽनन्तभागोनः. लोकाकाशं भगवन् । फतिवर्णम् । पृच्छा. गौतम । भवर्णम् , अरसम् , अगन्धम् , यावत्-अस्पर्शम्, एकम् , मजीवद्रव्यदेशः, अगुरुकलघुकम्, अनन्तैः भगुरुकलधुकगुणैः संयुक्तम्, सर्वाकाशस्य अनन्तभाग:-अनु. Page #331 -------------------------------------------------------------------------- ________________ २.१०. भगवत्सुधर्मस्वामिप्रणीत भगवतीसूत्र. ३११ ४. अनन्तरं जीवचिन्तासूत्रमुक्तम्, अथ तदाधारत्वेनाकाशचिन्तासूत्राणि 'कतिविहे णं भन्ते ! इत्यादीनि तत्र लोका - sलोकाssकाशयोर्लक्षणम् इदम्-धर्मादीनां वृत्तिर्द्रव्याणां भवति यत्र तत् क्षेत्रं तैर्द्रव्यैः सह लोकः तद्विपरीतं हि अलोकाSSख्यम् इति. 'लोयागासे' यादी पद् प्रश्नाः-रात्र छोकाकाशेऽधिकरणे 'जीव' चि संपूर्णानि जीवद्रव्याणि 'जीवदेस' त्ति जीवस्यैव दुद्विपरिकल्पिता ब्रह्मादयो विभागाः 'जपिएस' ति तस्यैव बुद्धिकता एवं प्रकृष्टा देशाः प्रदेशा निर्विभागा भागाः इत्यर्थः 'अजीब' ति धर्मास्तिकायादयः ननु डोकाकाशे जीवा अजीवाश्वेत्युक्ते तदेश-प्रदेशास्तत्रोक्ता एव भवन्तीति, जीवाद्यव्यतिरिक्तत्वाद् देशादीनाम् ततो जीवाऽजीवग्रहणे किं देशादिग्रहणेनेति, नैवम्, 'निरवयवा जीवादयः' इति मतव्यवच्छेदार्थत्वादस्येति. अत्रोत्तरम् - 'गोयमा ! जीवा वि' इत्यादि अनेन चाद्यप्रश्नयस्यनिर्वचनमुक्तम्, अथान्त्यस्य प्रश्नत्रयस्य निर्वचनमाहः - 'जे अजीवे' इत्यादि. 'रूवी य' त्ति मूर्ता: पुद्गला इत्यर्थः 'अरूवी य' त्ति अमूर्ता धर्मास्तिकायादय इत्यर्थः 'संघ' त्ति परमाणुप्रचयात्मकाः स्कन्धाः स्कन्धदेशा ह्लादयो विभागाः स्कन्धप्रदेशास्तस्यैव गिरंशा अंशाःपरमाणुपुद्गलाः स्कन्धभावमनापन्नाः परमाणव इति, ततो लोकाकाशे रूपिद्रव्यापेक्षया 'अजीवा वि,' 'अजीवदेसा वि,' 'अजीवप्पएसा वि इति एतदर्थतः स्यात् अगूनाम्, स्कन्धानां चाऽजीवग्रहणेन ग्रहणात्. " ४. आगळना प्रकरणां जीवना विचार संबंधे सूप कयुं छे. हुने आकाश संबंधी विचारगां सूत्रो कद्देवानां छे. कारण के आकाश जीवना आधाररूप . [ 'कतिविद्दे मे भेते ) इत्यादि सूचो आकाश संबंधे छे. आकाशना वे विभाग है-लोकाकाश अने अलोकाकाश से बने रूप जा हे नाकाशनीमांन जे क्षेत्रमा धर्मास्तिकाय वगेरे द्रव्यो रहे ते क्षेत्र ते द्रव्योसहित लोक-लोकाचा अने के क्षेत्र तेवी उठटुं छे ते अठोड अलोकाकाश कहे-. वाय. [ 'लोयागासे णं' ] इत्यादि सूत्रमां छ प्रश्नो छे. तेमां लोकाकाशरूप अधिकरण- आधार-मां [ 'जीव' त्ति ] संपूर्ण जीवद्रव्यो - जीवो - रहे छे. ['जीवदेस' सि] जीवना देशो अर्थात् बुद्धिची कल्ला जीवना ज (वे ऋण बगेरे) विभागो ['जीवप्पएस' ति] जीवना प्रदेशो अर्थात् ते जीवदेशना ज बुद्धिवी कल्लेता व सूक्ष्म भागो करीवार के भागना बीजा नाग न यह शके तेवा भागो. 'जीवति] अजीबो-धर्मास्तिकाय वगेरे. शं०- 'लोकाकाशमां जीवो अने अजीवो छे' एम कहेवाथी ज ' जीवोना अने अजीवोना देशो अने प्रदेशो पण लोकाकाशमां छे' ए बात जणाय ते शंका. सहज ज छे, कारण के जीवना अने अजीवना देशो तथा प्रदेशो जीव के अजीवथी नोखा नथी-जीवो, जीवदेशो अने जीवप्रदेशो ए बधुं एक ज छे तथा अजीवो, अजीवदेशो अने अजीवप्रदेशो ए बधुं पण एक ज छे. माटे अहीं जीवदेशो वगेरेने जूदा शा माटे का ? समा०- ए प्रमाणे समाधान. शंका करवी युक्त नथी, कारण के जीवादिकनुं ग्रहण कर्या छतां जे तेना देशादिकनुं जूनुं ग्रहण कर्तुं छे ते सकारण छे. ते कारण आ छे:-केटला कोनुं मत एवं छे के, जीवो वगेरे अवयवरहित वस्तु छे, तो ते मतना निरासने माटे अने 'जीवो वगेरे सावयव वस्तु छे' ए वातने सूचववा माटे जीवदे- अन्यमत निरास शादिक मण कई छे. पूर्वे जे छ प्रोका छे तेनो उत्तर आछे ['गोधना ! जीवा वि' इत्यादि ] आ सूची रुजतना पण प्रधोना उत्तरो जणाव्या छे. हवे छेला त्रण प्रश्नोना उत्तरो कहे छे, [ 'जे अजीवे' इत्यादि. ] [ 'रूवी य'त्ति ] पुद्गलो मूर्त छे-रूपवाळा छे. [ 'अरूबीयति ] पर्यास्तिकाय वगेरे अमूर्त अपीछे. ['संघ' ति] परमाणुना समूहरूप ते कंधो मे पग वगेरे स्कंधना भागो ते कंपदेशो स्कंध देशना ज जेना भाग न थइ शके तेवा अंशो ते स्कंधप्रदेशो. स्कंघभावने नहीं पामेला जे परमाणुपुद्गलो ते परमाणुओ. तेथी लोकाकाशमां रूपी स्कंषप्रदेश. परमाणु. द्रव्यनी अपेक्षार ['अजीमा वि अजीवदेसा वि, अजीवणरसा वि'] 'अजीयो अजीवदेशो अने अजीवदेशो पण छे' ए बात अर्थात् समजाय " तेम छे. कारण के अजीवनुं ग्रहण करवाथी अणु अने स्कंधोनुं ग्रहण पण थइ जाय छे. , ५. 'जे ते पंचवा' इत्यादि अन्यत्र अरूपिणो दशविधा उक्ताः, तद्यथाः- आकाशात्तिकायः, तदेशः, साप्रदेशचेति, एवं धर्माऽधर्मास्तिकायौ, समयश्चेति दश, इह तु सभेदस्याकाशस्याधारत्वेन विवक्षितत्वात् तदाधेयाः सप्त वक्तव्या भवन्ति, न च तेऽत्र विवक्षिताः, वक्ष्यमाणकारणाद्ः ये चितारतानाह'' इति कथमित्याहः 'धम्मस्थिकाय' इत्यादि. इद जीवानां पुलानां च बहुत्वादेकस्याऽपि जीवस्य पुद्रस्य वा स्थाने संकोचादितथाविधपरिणामवशाद् बहनो जीवाः पुद्राक्ष तथा तदेशाः साप्रदेशाश्च संभवन्तीति कृत्वा जीवाश्च, जीवदेशाश्च, जोवप्रदेशाश्च; तथा रूपिद्रव्यापेक्षयाऽजीवाश्व, अजीवदेशाश्च, अजीव प्रदेशाश्चेति संगतम्, एकत्राप्याश्रये भेदवतो वस्तुत्रयस्य सद्भावाद् धर्मास्तिकायादी तु द्वितयमेव युक्तम् यतो यदा संपूर्ण वस्तु विवक्ष्यते सदा 'धर्माऽतिकायादि' शयुष्यते, तदंश वि यक्षायां तु तत्प्रदेशा इति तेषामवस्थितरूपत्वात् तदेशकल्पनात्ययुक्ता तेषामनवस्थितरूपत्वादिति यद्यपि चानवस्थितरूपलं जीवादिदेशानामप्यस्ति तथाऽपि तेषामेकाश्रये भेदेन संभयः प्ररूपणाकारणम्, इह तु तजाति, धर्मास्तिकायादेरेकत्वाद असंकोचादिधर्मत्याचेति, अत एव धर्मास्तिकायादिदेश निषेधायाऽऽहः- “नो 'घम्मात्थिकायस्स देसे' तथा ' नो अधम्मत्थिकायस्स देसे' ति. , " 1 ५. जे अस ते पंचवा' इत्यादि.] बीजे ठेकाणे अरूपिओना दश प्रकार छे. ते आप्रमाणे आकाशाशिवाय, आकाशास्तिकायदेश आकाशाशिवायप्रदेश, धर्मास्तिकाय, धर्मातिकादेश, धर्मास्तिकायप्रदेश, अधर्मास्तिकाय, अधर्मास्तिकायदेश, अधर्मास्तिकायप्रदेश भने समय शं० - ज्यारे बीजे स्थळे अरूपिना दश भेद कला छे त्यारे अहीं पांच भेद कला तेनुं शुं कारण ? समा०-अहीं त्रण भेदवाळा आकाशने आधार शंका समाधान. तरीके गण्युं छे माटे तेना त्रण भेद अहीं गण्या नथी. आकाशना त्रण भेद बाद करतां बाकी सात भेद रहे छे तेमां पण ते साते भेदनी अहीं विवक्षा नथी करी, तेनुं कारण आगळ उपर जणाशे अने जे भेदोनी विवक्षा करी छे ते भेदोने कहे छेः - [ 'पंच' इति ] पांच पांच केवी रीते १ तो कहे छे के, [ 'धम्मत्थिकाय' इत्यादि. ] जीवो अने पुद्गलो घणा छे माटे ज एम कहेवुं युक्त छे के, 'जीवो जीवदेशो, जीवप्रदेशो अने पुद्गलो, पुद्गलदेशो, पुद्गलप्रदेशो.' अथवा जीवमां अने पुद्गलमां संकोचावानी अने विस्तरवानी फेलावानी-शक्ति छे माटे एक ज जीव या पुद्गल जेटली जग्यामां समाइ शके छे तेटली ज जम्यामां अनेक जीवो तथा अनेक पुगलो समाइ शके छे ( तेथी घणा जीवो अने घणा पुद्गलो संभवी शके छे ) माटे पण एक उचित छे के 'जीवो जीवदेशो अने जीवदेशी तथा पुल, पुलदेशो ने पुलप्रदेश तथा रुद्रियनी अपेक्षार 'अजीयो , 1 Page #332 -------------------------------------------------------------------------- ________________ Jain Education international Page #333 -------------------------------------------------------------------------- ________________ कातक २.-उद्देशक १०. भगवत्सुधर्मस्वामिप्रणीत भगवतीसूत्र. ३१३ ७०. प्र०-अंहोलोए णं भंते ! धम्मत्थिकायस्स केवइयं ७०. प्र० हे भगवन्! धर्मास्तिकायना केटला भागने अधोफुसति ? लोक स्पर्शे छे–अडके छ ? . ७०. उ०—गोयमा! सातिरेगं अदं फुसति. ७०. उ०—हे गौतम ! अधोलोक धर्मास्तिकायना अडधाथी वधारे भागने अडके छे. ७१. प्र०—तिरियलोए णं भंते ! पुच्छा ? ७१. प्र०—हे भगवन् ! धर्मास्तिकायना केटला भागने तिर्य ग्लोक स्पर्शे छ ? ७१. उ०—गोयमा ! असंखेज्जइमागं फुसइ. ७१. उ०-हे गौतम! तिर्यग्लोक धर्मास्तिकायना असंख्येय भागने अडके छे. ७२. प्र०—उडलोए णं मंते ! पुच्छा ? ७२. प्र०—हे भगवन्! धर्मास्तिकायना केटला भागने ऊर्ध्वलोक स्पर्श छे! ७२. उ०-गोयमा ! देसूर्ण अद्धं फुसइ. ७२. उ०—हे गौतम! धर्मास्तिकायना देशोन-काइक ओछा-अर्ध भागने ऊर्ध्वलोक अडके छे. ७३. प्र०-इमा णं भंते । रयणप्पभापुढवी धम्मत्थिकायस्स ७३. प्र०-हे भगवन् ! आ \ रत्नप्रभा पृथिवी धर्मास्तिकाकिं संखेज्जइभागं फुसइ, असंखेज्जइभागं फुसइ, संखेजे भागे फसइ, यना संख्येय भागने अडके छे, असंख्येय भागने अडके छे, असंखेजे भागे फुसइ, सव्वं फुसइ ! संख्येय भागोने अडके छे, असंख्येय भागोने अडके छ के तेने आखाने अडके छे? " ७३. उ०—गोयमा ! णो संखेज्जइभागं फसइ, असंखेज्जइ- ७३. उ०—हे गौतम ! ते संख्येय भागने अडकती नथी, मागं फुसइ; णो संखेज्जे, णो असंखेजे, नो सव्वं फुसइ. पण असंख्येय भागने अडके छे. तथा ते संख्येय भागोने, असंख्येय भागोने अने आखाने पण अडकती नथी. ७४. प्र०-इमीसे णं भंते ! रयणप्पभाए पुढवीए घणोदही ७४. प्र०—हे भगवन् ! आ रत्नप्रभा पृथिवीनो घनोदधि, धम्मत्थिकायस्स पुच्छा-किं संखेज्जइभागं फुसइ धर्मास्तिकायना केटला भागने स्पर्शे छे-अ॒ संख्येय भागने स्पर्शे छे ! इत्यादि पूछ. . ७४. 30-जहा रयणप्पमा तहा घणोदही, घणवाय-तण- ७४. उ०-हे गौतम! जेम रत्नप्रभा संबंधे कछु तेम घनोवाया वि. दधि संबंधे पण जाणवू अने ते ज प्रमाणे धनवात तथा तनुवात । संबंधे पण समजवु. * ७५. प्र०-इमीसे णं भंते ! रयणप्पभाए पुढवीए उवासंतरे ७५. प्र०हे भगवन् ! आ रत्नप्रभा पृथिवीनुं अवकाशांतर धम्मस्थिकायस्स किं संखेज्जइभागं फुसइ, असंखेज्जइभागं फसइ, शुं धर्मास्तिकायना संख्येय भागने अडके, असंख्येय भागने जाव-सव्वं फुसइ ? अडके के यावत्-तेने आखाने अडके ? ७५. उ०-गोयमा ! संखेज्जइभागं फसइ, णो असंखेज्जइ- ७५. उ०-हे गौतम! ते संख्येय भागने अडके पण असंख्येय मागं फुसइ, णो संखेजे, णो असंखेजे, णो सव्वं फुसइ. उवा- भागने न अडके, तथा संख्येय भागोने न अडके, असंख्येय भागोने न संतराइं सव्वाई, जहा रयणप्पभाए पुढवीए वत्तव्वया भणिआ, एवं अडके अने तेने आखाने पण न अडके. ए जरीते बधा अवकाशांतरो जाव-अहेसत्तमाए, जंबूदीवाइया दीवा, लवणसमुहाइया समदा, एवं जाणवा. रत्नप्रभा संबंधे कहेल वक्तव्यतानी पेठे यावत्-सातमी पृथिवी सोहम्मे कप्पे जाव-ईसीपब्भारा पुढवी फुसइ, ते सव्वे वि असंखेजइ- सुधी समजबु. तथा जंबूद्वीपादिक द्वीपो अने लवणसमुद्रादिक समुद्रो, भागं, सेसा पडिसेहियवा; एवं अधम्मत्थिकाए, एवं लोयागासे सौधर्म कल्प, यावत्-ईषत्प्राग्भारा पृथिवी; ते बधा य असंख्येय भागने स्पर्शे छे. बाकीना भागनी स्पर्शनानो निषेध करवो. ए प्रमाणे अधर्मास्तिकाय अने लोकाकाशने अडकवा विषे पण जाणवू. वि. १. मूलच्छायाः--अधोलोको भगवन् । धर्मास्तिकायस्य कियन्तं स्पृशति! गौतम! सातिरेकमधस्पृशति. तिर्यग्लोको भगवन् ! पृच्छा ! गौतम! असंख्येयभार्ग स्पृशति. ऊर्ध्वलोको भगवन् । पृच्छा! गौतम। देशोनमः स्पृशति. इयं भगवन् । रमप्रभापृथिवी धर्मास्तिकायस्य किं संख्येयभागं स्पृशति, असंख्येयभार्ग स्पृशति, संख्येयान् भागान् स्मृति, असंख्येयान् भागान् स्पृशति, सर्व स्पृशति ? गौतम! नो संख्येयभागं स्पृशति, असंख्येयभागं स्पृशति, नो संख्येयान् , नो असंख्येयान्, नो सर्व स्पृशति. अस्या भगवन् । रमप्रभायाः पृथिव्या घनोदधिः धर्मास्तिकायस्य पृच्छा-कि संख्येयभार्ग स्पृशति । यथा. रमप्रभा तथा घनोदधिः, धनवात-तनुवातावपि. अस्या भगवन्! रत्नप्रभायाः पृथिव्या अवकाशान्तर धर्मास्तिकायस्य कि संख्येयभागं स्पृशति, अर्सस्येयभार्ग स्पृशति, यावत्-सर्व स्पृशति ? गीतम! संख्येयभार्ग स्पृशति, नो असंख्येयभार्ग स्पृशति; नो संख्येयान्, नो असंख्येयान्, नो सर्व स्पृशति. अवकाशान्तराणि सर्वाणि, यथा रमप्रभायाः पृथिव्याः वक्तव्यता भणिता, एवं यावत्-अधःसप्तम्याः, जम्बूद्वीपादिका द्वीपाः, लवणसमुद्रादिकाः समुद्राः, एवं सौधर्मः कस्पो यावत्-ईषत्प्रारभारा पृथिवी स्पृशति, ते सर्वेऽपि असंख्येयभागम् , शेषाः प्रतिषेव्या एपमधर्मास्तिकायः, एवं लोकाकाशोऽपि:--अनु. . Page #334 -------------------------------------------------------------------------- ________________ ३१४ श्रीरायचन्द्र-जिनागमसंग्रहे शतक २.-उद्देशक १०. ७६. गोहाः ७६. गाथा:पुढवोदही घण-तण कप्पा गेवेजणुत्तरा सिद्धी, पृथिवी, उदधि, घनवात, तनुवात, कल्प, अवेयक, अनुत्तरो संखेज्जइभागं अंतरेसु सेसा . असंखेजा, अने सिद्धि. ए बधानां अंतरो धर्मास्तिकायना संख्येय भागने अडके छ भने बाकी बधा धर्मास्तिकायना असंख्य भागने अडके छे, भगवंतसुहम्मसामिपणीए सिरीभगवईसुत्ते बीए सये दसमो उद्देसो सम्मत्तो. ७.. अथाऽनन्तरोक्तान् धर्मास्तिकायादीन् प्रमाणतो निरूपंयन्नाह-'धम्मत्थिकाए' इत्यादि. 'केमहालए' त्ति लुप्तभावप्रत्ययाद् निर्देशस्य किं महत्त्वं यस्याऽसौ किंमहत्वः, 'लोए' ति लोकः-लोकप्रमितत्वात् , लोकव्यपदेशाद् वा, उच्यते च-"पंचेस्थिकायमइयं लोय" इत्यादि. लोके चासौ वर्तते, इदं चाऽप्रनितमप्युक्तम् , शिष्यहितत्वादाचार्यस्येति. लोकमात्रो लोकपरिमाणः, स च किञ्चिन्यूनोऽपि व्यवहारतः स्यात् , इत्यत आहः-लोकप्रमाणः-लोकप्रदेशप्रमाणत्वात् तत्प्रदेशानाम् , स चान्योन्यानुबन्धेन स्थित इत्येतदेवाह-'लोयफुडे' त्ति लोकेन लोकाकाशेन सकलखप्रदेशैः स्पृष्टो लोकस्पृष्टः. तथा लोकमेव च सकलखप्रदेशैः स्पृष्ट्वा तिष्ठति इति. 'पुद्गलास्तिकायो लोकं स्पृष्ट्या तिष्ठति' इत्यनन्तरमुक्तमिति स्पर्शनाधिकारादधोलोकादीनां धर्मास्तिकायादिगतां स्पर्शनां दर्शयन् इदमाह-'अहोलोए णं' इत्यादि. 'सातिरेगं अद्धंति लोकव्यापकत्वाद् धर्माऽस्तिकायस्य, सातिरेकसप्तरज्जुप्रमाणत्वाच्च अधोलोकस्य. 'असंखेजइभागं' ति असंख्यातयोजनप्रमाणस्य धर्मास्तिकायस्य, अष्टादशयोजनशंतप्रमाणस्तिर्यग्लोकोऽसंख्यातभागवर्तीति तस्याऽसावसंख्येयं भागं स्पृशतीति. 'देसोणं अद्धं' ति देशोनसप्तरज्जुप्रमाणत्वाद् ऊर्यलोकस्य इति. 'इमाणं भंते !' इत्यादि. इह प्रतिपृथिवि पञ्च सूत्राणि, देवलोकसूत्राणि द्वादश, प्रैवेयकसूत्राणि त्रीणि, अनुत्तरे-पत्प्राग्भारासूत्रे द्वे,एवं द्विपञ्चाशत् सूत्राणि-धर्मास्तिकायस्य 'किं संख्येयं भागं स्पृशति'इत्याद्यमिलापेनावसेयानि, तत्र अवकाशान्तराणि संख्येयभागं स्पृशन्ति, शेषास्त्वसंख्येयभागमिति निर्वचनम् . एतान्येव सूत्राणि अधर्मास्तिकाय-लोकाकाशयोरिति. इहोक्तार्थसंग्रहगाथा भाविताथैव इति. श्रीपञ्चमाङ्गे गुरुसूत्रपिण्डे शतं स्थितानेकशते द्वितीयम् । . अनैपुणेनापि मया व्यचारि तत्सूत्रयोगज्ञवचोऽनुवृत्त्या ॥१॥ धर्मास्तिकाय केवडो? ७. हवे हमणां कहेल धर्मास्तिकायादिकने प्रमाणथी निरूपतां कहे छे के, ['धम्मत्थिकाए' इत्यादि.] [ 'महालए' ति] धर्मास्तिकायर्नु लोक जेवडो. केटलं महत्त्व छे-धर्मास्तिकाय केटलो मोटो छे? ['लोए' ति] धर्मास्तिकाय लोक जेवडो छे माटे अथवा ते संबंधे 'लोक' शब्दनो ' व्यपदेश थाय छे माटे, ते लोक छे. कथुछे के,-"लोक पंचास्तिकायमय छे” इत्यादि. अथवा ते, लोकमां रहेलो छ माटे 'लोक' कहेवाय छे. आचार्य शिष्यना हितैषी होवाथी (तेओए) आ वातनो उत्तर पूछ्या विना पण आप्यो छे. ते लोकपरिमाण छे, काइक ओछो होय तो पण व्यवहारथी लोकपरिमाण कहेवाय माटे कहे छे के, ते लोकप्रमाण छे-जेटला प्रदेशो लोकना छे तेटला प्रदेशो धर्मास्तिकायना पण छे. ते परस्पर मळीने रहेलो छे. ए ज वातने कहे छे के, ['लोयफुडे' ति] तेना बधा प्रदेशो लोकाकाशनी साथे अडकेला छे माटे ते 'लोकस्पृष्ट' छे. तथा ते (धर्मा स्तिकायादि ) पोताना बधा प्रदेशो वडे लोकने अडकीने रहेलो छे. 'पुद्गलास्तिकाय लोकने अडकीने रहेलो छे' ए वात हमणां कही छे माटे अर्थात् स्पर्शना स्पर्शनानो अधिकार होवाथी हवे धर्मास्तिकायादि संबंधी अधोलोकादिनी स्पर्शनाने देखाडतां आ सूत्र कहे छे के, [ 'अहोलोए गं' इत्यादि.] [ 'सातिरेगं अद्धं' ति ] कारण के धर्मास्तिकाय लोकव्यापी छे अने अधोलोकनुं प्रमाण सात रज्जु करतां कांइक वधारे छे. [ 'असंखेजहभागं'ति] कारण के धर्मास्तिकायनुं प्रमाण असंख्यात योजन छे अने तिर्यग्लोकनुं प्रमाण अढारसे योजननु छ माटे तिर्यग्लोक धर्मास्तिकायने असंख्यात भागे छे अने तेम छ माटे ते, तेना असंख्य भागने अडके छे. ['देसोणं अद्ध' ति] कारण के ऊर्यलोकनुं प्रमाण देशोन सात रजु-सात रजु करतां काइक ओछु-छे. ['इमा णं भंते !' इत्यादि.] अहीं प्रत्येक पृथिवी विषे पांच सूत्रो अर्थात् साते पृथिवीनां मळीने पांत्रीश सूत्रो, देवलोक विषे बार सूत्रो, अवेयक विषे त्रण सूत्रो, अनुत्तर विमान अने ईषत्प्राग्भारा विषे वे सूत्रो; ए प्रमाणे बा मळीने बावन सूत्रो कहेवां, अने ए सूत्रोमां 'शु धर्मास्तिकायना संख्येय भागने अडके छ ?' ए प्रमाणे अभिलाप कहेवो. तेमां 'अवकाशांतरो संख्येय भागने अडके छे अने बीजा बधा असंख्येय भागने अडके छे' ए उत्तर छे. वळी अधर्मास्तिकाय अने लोकाकाश संबंधे पण ए ज सूत्रो कहेवा. अहीं कहेल अर्थसंग्रहगाथानो अर्थ स्पष्ट ज छे. वितरणकारनी निर जेमा रहेलां शतको अनेक ऍ पंचमांग गुरुसूत्र युक्त, भिमानिता भने विचार्यु तेनुं शतक द्वितीय सूत्रज्ञवाक्ये चतुरौइहीणे. शतक समामि १. मूलच्छायाः-गाथाः-पृथिव्युदधी घन-तन कल्पा प्रैवेयकाऽनुत्तरी सिद्धिः, संख्येयभागम्-अन्तरेषु शेषा असंख्येयाः-अनु. १. प्र. छाः-पञ्चास्तिकायमयं लोकम्:-अनु. . १. अहीं भावसूचकप्रत्यय-व-नो लोप थएलो छे:---धीअभय०. २. श्रीटीकाकारे आ विवरण, सूत्रज्ञ पुरुषोनां वाक्योने अनुसरीने कर्यु छे एम मा विशेषणथी जाणवार्नु छे. ३. आ विशेषण श्रीविवरणकार-श्रीअभयदेवसूरि-र्नु छ भने तेनुं निरभिमानिपणुं सूचवे छे:--अनु. द्वितीय शतक समाप्त. बेडारूपः समुद्रेऽखिलजलचरिते क्षारभारे भवेऽस्मिन् , दायी यः सदुणानां परकृतिकरणाद्वैतजीवी तपखी। अस्माकं बीरवीरोऽनुगतनरवरो वाहको दान्ति-शान्त्योद, दद्यात् श्रीवीरदेवः सकलशिववर मारहा चाप्तमुख्यः ॥१॥ Jain Education international Page #335 -------------------------------------------------------------------------- ________________ कहेलं. भाई भति ३७ १४९ भइक्कम अइकममाण अइगमण* २१. २१४ भईवं अउणापत्र भओ* अंकुसय अशक अंग* अंग* अड २८ २७२ अंगय* अंजलिप्पग्गह २७९ ८१ अंडा अंत अंत अंतकड श्रीभगवतीसूत्रमूल-टीकागतशब्दानाम अकारायनुक्रमेण सूचा । म गू० प्रा. सं. अक्खा आख्यात २३४ अक्खाइउ(तुं) आख्यातुम् कहेवाने. अति, घj. अक्खेव आक्षेप आक्षेप. अतिकामति अतिक्रमे छे-ओळंगे छे. २१० अकंत अकान्त नठार. अतिक्रामत् अतिक्रमतो-जतो. अकंतत्ता* अकान्तता नठाराई. अतिगमन उत्तरायण-उत्तर दिशामां अकंतस्सर अकान्तखर नठारा अवाजवाळो. १८४ जq. अकन्जमाण अक्रियमाण नहीं करातुं. २१४ अतीव अत्यंत. ___२३४ अकडु अकृत्वा नहीं करीने. एकोनपश्चाशत् ओगण पच्चास-(४९). २३६ अकडा अकृता नहीं करेली. १६५ अतः हवे, पछी. २२१ अकम्म अकर्म हलावयु, चलावq इत्यादि झाड उपरथी पांदडाने क्रिया नहीं ते. लेवानुं अंकुशनी जेवू एक अकरणओ अकरणतः नहीं करवायी. हथीयार. अकामअण्हाणग अकामाऽन्नातक नहीं न्हावामां थता गुण अङ्ग ग्रंथरूप अवयव. दोषोना ख्याल सिवाय कोमळताने सुचवनार नहीं न्हावं. अव्यय. अकामछुहा अकामक्षु मुख्या रहेवामा थता गुण अगद बाजुबंध. दोषोना ख्याल सिवाय अञ्जलिप्रग्रह अंजलिनुं ग्रहण करवु ८४ भुख सहवी. हाथ जोडवा.. अकामतण्हा अकामतृष्णा तरण्या रहेवामा थता अण्डक गुण दोषोना ख्याल सि ४ अन्त नाश. वाय तरष्या रहे. अन्त छेडो. अकामनिज्जरा* पोतानी ख्याल पूर्वक क्रि- . अकामनिर्जरा या विना कर्मोनु खरी जवू. १.९ जेणे दुःखनो नाश कयों अन्तकृत छ ते. २२९ अकामवंभचेरवास अकामब्रह्मचर्यवास ब्रह्मचारी रहेवामा थता गुण दोषोना ख्याल सिवासर्व दुःखोनो नाश करनार. १३० अन्तकर य अथवा सामग्रीनी ताण अन्तक्रिया सर्व दुःखना नाशनी होवाथी ब्रह्मचारी रहे. ४ क्रिया-निर्वाण. १.८ अकामसीत अकामशीत ठंडी सहवामा थती लाम अन्तक्रियापद निर्वाण विषयक हकीक हानी समज्या सिवाय तने सूचवनारु प्रज्ञापना टाढ खमवी. ८४ सूत्रमा आवेलं २० मुं अकिच्च अकृत्य अकृत्य-अक्रिया. २१४ पद-प्रकरण. १०८ अकिरिया अक्रिया निष्क्रियपणुं. २०४ अन्तर अंतरे. अकिरियाफल अक्रियाफल निष्क्रियपणानो लाभ. २८४ अन्तिक पासे. अकोहत्त अकोधन क्रोधपणुं नहीं-क्षमा. २०३ अन्तिमशरीरिक धारण करेलो देह, एज अग्गमहिसी* अप्रमहिषी पट्टराणी. . ३.. जेनो छल्लो छे ते. १३७ अग्गि * अग्नि अग्निकुमार-ते नामना अन्तःपुर राणीवास. २७७ अन्तेवासिन् शिष्य.. अगन्ध गन्धरहित. अन्तर्मुहूर्त एक काळर्नु माप. जूओ अगणिकाय अनिकाय अग्नि-आग. पृ०४४मान ५ मुं टिप्पण. ६९ अगरहा अगहीं निंदा नहीं ते. २०७ आन्तमौहूर्तिक अंतर्मुहूर्तमा बनेलं ते. ७२ अगार अगार २३३ अन्तःशल्यमरण शरीर के आत्मामां कोई अगुरुलहुभ अगुरुलघुक गुरुलधु नहीं. जातना शल्यसहितपणे अगुरुयलहुआ अगुरुकलघुरु अगुरुलघु.. मरण. अगुरुयलहुयगुण अगुरुकलघुकगुण अगुरुलधु गुणवाळु. ३१. भाम्रकुब्जक केरीनी जेवो कुब्ज घाट अगुरुअलहुअपज्जव अगुरुकलघुकपर्यव अगुरुलघु परिणामवाळू. २३५ वाळो गर्भ. १८४ अगेहि अलोलुप भाव. ०३ अम्ल खाटुं. २२७ अघ अघ राजगृह नगर पासे भावेडो अक्षत आखू. २३५ • 'अघ' नामे उना पाणीनो अक्षय नाशरहित. ९८५ अंतकर अंतकिरिया अंतकिरियापय १८३ अंतर अंतिम* अंतिमसरीरिक्ष देव. अंतेउर - अंतेवासि भंतोमुहुत्त अगंध १९२ घर. भंतोमुहुत्तिय । अंतोसल्लमरण ३१. भंवतुम अगृधि अंबिल अक्खन अक्खय १८ १. एतचिपिताः सर्वेऽपि शब्दाः टीकागता अवसे याः-अनु. Page #336 -------------------------------------------------------------------------- ________________ श्रीरायचन्द्र-जिनागमसंग्रह--- अञ्चणिआ-अणिजिन. सं० Yo अण्ण अधि* अचुअ २८ २९० अण्णहा ___ २४२ अट्ठी-(२॥). २९० यी . बीजा तीर्थने माननार. २०४ बेमांथी कोद एक. परस्पर. माथी कोइ एक. १९१ बीजी रीते-जूदे प्रकारे. १२९ स्नान न करवू ते.... २०७ नहीं ओळंगतो.. २११ साधु. अनर्ष, २५७ कर्मोनु न झरय-अनानव. २८३ कोना न झरवारूप फल. २७९ नहीं ओळंगाय ते.. २७७ विस्तारपूर्वक ज्ञाननी अप्राप्ति. २०० नहीं शणगारेल. नहीं इच्छतो. इच्छा विनानी वृत्तिवाळो. मजबूत. ठेकाणा विनानो. ' आदि अने अंत विनानो. २३० अचलित २४३ २.६ २३३ साध्वी. ६९ प्रा० गू० प्रा०. सं. भवणिआ अर्च निका खर्गमा रहेल सिद्धायतन- अट्टाइन अर्घतृतीय देवमंदिर. अन्य अचंत* अत्यन्त घj, वधारे. अण्णउत्थि अन्यतीर्थिक अर्चिस् कांति, नूर. २७३ अण्णतर* अन्यतर अच्युत 'अच्युत' नामनो वर्ग. १०८ अण्णमण्ण* अन्योऽन्य अच्छ अच्छ खच्छ-अच्छु. अण्णयर अन्यतर अच्छत्तय अच्छत्रक छत्र के छत्री ए बेमांथी अन्यथा कांइ न राखq. २०७ अण्हाणय अन्नानक अच्छिति । अस्ति विद्यमान छे. अणइकममाण अनतिक्रममाण अच्छेचए आसीत् हतो. अणगार अनगार अचखुदंसण अचक्षुदर्शन नेत्र सिवाय बीजी इंद्रिय अण? अनर्थ के मन द्वारा यतुं सा अणण्य अनानव . मान्य ज्ञान. अचरित्ति* अचरित्रिन् चारित्ररहित. अणण्हयफल अनामवफल अचलिअ अचलित नहीं चळेल. २१३ अणतिकमणिब अनतिक्रमणीय अचलित अणभिगम अनमिगम भचवल अचपल चपल नहीं-स्थिर. २८१ भचित्त अचित्त चित्त विनानु-निर्जीव. २७९ अणलंकि अनलंकृत अज आर्य आय. अणवर्कखमाण अनवकाठमाण अब अद्य आज. अणवखण- . . अनवकाढणवृत्तिक अजवप्पहाण* प्रधानपणे सरळतावाळो. २८६ बत्ति अजिआ* आर्यिका अणवगल्ल* . अनवकल्य अज्झत्थविसो- अध्यात्मविशोधियुक्त अध्यात्म संबंधी अणवद्विअ *. अनवस्थित . धिजुत्त* शुद्धिवाळो. अणवदग्ग अनवनतान अज्झस्थि आध्यात्मिक आत्मा संबंधी क्रिया अणवयग्ग अनवनताप्र -संकल्प. अण्णाण* अज्ञान अजीव अजीव . अजीव. अण्णाणि अज्ञानिन् अजीवदव्वदेस अजीवद्रव्यदेश अजीव द्रव्यनो भाग. अणाइअ अनादिक अजीवदेस अजीवदेश अजीव-जडपदार्थ-नो अणाइसेसि* अनतिशेषिन् भाग. ३१. अणाउजिअ अनायोजित अजीवप्पएस अजीवप्रदेश अजीवनो प्रदेश-जत्थामा अणाएजवयण अनादेयवचन रहेलो परमाणु जेटलो भाग. अणागतकाल अनागतकाल आर्त ध्यान. अणागय अनागत अर्थ ग्रंथनो के सूत्रनो अर्थ, १५ अणागयद्धा अनागतादा अष्ट आठ-(८). अणागार अनाकार... अट्ठ वात, कथन, अर्थ. अणाघाइज्बमाण अनाघ्रायमाण अढतीस* अष्टत्रिंशत् आडनीश-(३८). अणाणुपुब्वी* अनानुपूर्वी अट्ठफास* अष्टस्पर्श आठ स्पर्शवाळु. अणाणुपुव्वीकडा अनानुपूर्वीकृता अट्ठमंअट्ठम अष्टममष्टम त्रण प्रण उपवास. २४१ अणाभोगनि- अनाभोगनिवर्तित अट्ठमभत्त अष्टमभक्त त्रण उपवास. व्यत्तिम अट्ठमी आठम. २७७ अणायर* अनादर अट्ठविह* अष्टविध आठ प्रकारचं. अणाया सनात्मा अट्ठसहस्स अष्टसहस आठ हजार-(८०००). २४ अणारंभ अनारम्भ अट्ठहत्तर अष्टसप्तति अव्योतेर-(७८). सहारस* अष्टादश अढार-(१८). अणासाइजमाण अनाखायमान अट्ठारसम अष्टादशतम आठ उपवास. २४१ अणाहारिम अनाहारित अट्ठावीस अष्टाविंशति अव्यावीश-(२८). अणाहारिज- अनाहारिष्यमाण . अट्ठावीसह अष्टाविंशतितम तेर उपवास. २४१ स्समाण भट्ठि अस्थि हाडकुं. अणिक्खित्त । अनिक्षिप्त अट्ठिमिंजा अस्थिमज्जा हाडकांनो वचलो भाग, १८२ । अणिच्छिगत्ता* अनीप्सितप्ता अट्ट माढ्य भरपूर, धनाट्य. २७६ | अणिज्जिन अनिर्जीर्ण १२२ १६७ १५१ ४८ अज्ञान. अज्ञानी. भादि विनानु. अतिशय रहित. नहीं जोडेलं. कोइ न माने तेवा वचनवाळो. भविष्यत्काळ. २०२ १८४ अट्ट* आत अट्ठ अट्ठ २०१ १५१ भविष्यत्काळ. आकार विनानु. नहीं सुंधातु क्रम विनानु. विना क्रमे करेल.. अजाणपणे थएलो. अष्टमी अपमान, अनादर. १२९ आत्मा सिवाय बीजं-जह. १३२ कोइ जातना आरंभ विनाना. नहीं चखा. अणखाधेल. आहारना कार्यमा न.. . आवे तेवां. निरंतर. पामवाने अनिच्छेलपणु. ६ निर्जरेल नहीं ते.' २१३ २४१ For Private Personal Use Only . Page #337 -------------------------------------------------------------------------- ________________ अणिजूढ-अनागयदा. शब्दसूचा. प्रा०. याणिबूढ अनियूंढ प्रा० अणंतर अणंतरोगाढ अनन्तर अनन्तरावगाढ आत्मन् आत्मकृता अत्त अर्थ ३१२ आणि अनिष्ट अणिद्रया* अनिष्टता भणि?स्सर अनिष्टखर अणिदाय अनियत अणिदि अनिन्द्रिय आणि दिय अनिन्द्रिय अणिदिअदेस . अनिन्द्रियदेश आणि दिअप्पएस अनिन्द्रियप्रदेश अणियाण अनिदान मोटा ग्रंथमाथी संक्षेपपूर्वक उद्धरेल नहीं ते. २०७ अनिष्ट. अनिष्टपणुं. अनिष्ट अवाजवाळो. १८४ नियत नहीं. इंद्रियरहित मुक्त जीष. ३१० इंद्रियरहित जीव. ११ अनिद्रियना भागो. ३१० अनिंदियना प्रदेशो. , कोई पण प्रकारनी थाकांक्षा विनाना. २३९ सेनानो अधिपति. अत्तकडा अत्थ अत्थकंखि अत्थकाम अत्थपिवास अत्थमंत अथाह अस्थि ३१७ ---- गू० पृ. आंतरा विनानु. १५२ अणआंतरे अयगाहेल. ५९ आत्मा, जीव. ११. आत्मा द्वारा करेल. १६५ प्रयोजन. पैसानी कांक्षावाळो. १८३ पैसानी कामनावाळो. पैसानी पिपासावाळो. १८३ आथमतु. १६१ उंडे-ताग विनानु. १५० विद्यमानता सूचक कियापद के अव्यय. ३३ जीवास्तिकाय वगेरे मुख्य द्रव्यो. १६८ अर्थकाहित अर्थकामक अर्थपिपासक अस्तमयत् अस्ताप अस्ति १८३ अस्थिम अस्तिकाय चंचल. ११.. . अस्थिकाय अत्थित्त २२३ . अस्तिकाय अस्तित्व अस्तु अस्त्येकक हयाती. अत्यु . ११ अत्धेगइ . अतार अतार अणियाहिब अणिहुअ* अणु अणुग्गह अणुद्राण अणुत्तर अणुत्तर अणुदि* अणुदिजंत* अणुदिण्ण अणुना* . अणुपरिअइ अणुपालेइ अणुपालेमाण अणुभाग अनीकाधिपति अनिभृत अणु अनुप्रह अनुत्थान अनुत्तर अनुत्तर अनुदित अनुदीसमान अनुदीर्ण अनुज्ञा अनुपरिवर्तते अनुपालयति अनुपालयत् अनुभाग घj. सूक्ष्म. ५४ दया. १२९ उठवू नहीं ते. १२१ सौथी छेला. 'अनुत्तर'नामे देवविमान. १४३ उदयमा नहीं आवेल. १२७ उदयमा नहीं आवतुं. १२५ अनुदीरेल. अनुमति. ११६ भमे छे. साचवे छे, पाळे छे. २४० साचवतो, पाळतो. २७७ कर्मनो रस. जूओ पृ. ५१ नी ३ जी टिप्पणी. १३१ अतीत अतीव अलरित अस्थिर अदृष्ट अदत्तादान अदुःखा थाओ. १३८ कोइएक. न तरी शकाय तेवु. १५० भूतकाळ-बीती गएल. १३६ ____८४ उतावळे नहीं. २८. स्थिर नहीं. २११ नहीं जोएल. नहीं दिधेलं लेबु-चोरी. १६६ दुःखरहित. २१४ पासे. २३ २०७ अदूर १३२ २१३ अणुभागकम्म अणुभाव अणुमय* अणुराग अणुरागय अती अतीव अतुरिअ अथिर अदिह अदिण्णादाण अदुक्खा अदूर अदूरसामंत अदूरागत अदंतधूवणय अद्ध अद्धजोयण अद्धतेरस अद्धद्धहीण अद्धभार" अद्धमासखमण अद्धा अद्धाण अद्धासमय अधम्मत्यिकाय अनुभागकर्म अनुभाव अनुमत अनुरागअन्वागत अणुव्रत १२८ १७३ २९८ अणुव्वय* अदूरसामन्त अदूरागत अदन्तधूपनक अर्ध अर्धयोजन अर्धत्रयोदश अर्धाहीन अर्धभार अर्धमासक्षमण अद्धा अध्वन् अद्धासमय अधर्मास्तिकाय अणुवकय* पासे आवेल. दांतने साफ न करवा ते. २०७ अडधुं. अडधो योजन. साडावार-(१२॥). २९८ अडधुं अडधुं हीj. चार हजार तोला. २५० अडधा मासना उपवास. २४२ समय. १६८ रस्तो-मार्ग. २३३ समय. स्थितिमां सहाय आपनार ते नामर्नु एक जड तत्त्व. ३०५ अनुपकृत अणुवधारिश अनुपधारित अणुसमय* अणेग अणेसणा अणेगंतिम* अणोगाढ अणोवाहणय कर्मनो रस. अनुमत. अनुराग, प्रीति. २७७ खागत. २३४ अणुव्रत, जीवन संबंधी नाना नियमो. जेना उपर उपकार न थयो होय ते. १२९ उपधारेल नहीं तेअनवधारेल. निरंतर. घणां. भिक्षा करतां लागेल दोषो. २८२ ऐकांतिक नहीं. ३ अवगाहेल नहीं. पगरखां पहेर्या सिवाय चलाव. २०७ अनंत. अनंतवार. २६५ अनंतगणुं कर्कश. अनंतगणुं लु, अनंत प्रदेशवाळ. अनंत भाग. अनुसमय अनेक अनेषणा अनैकान्तिक अनवगाढ अनुपानक अत्र अन्य बीजु. अर्णत अनन्त अर्णतक्त्त अनन्तकृतः अर्णतगुणकक्खड* अनन्तगुणकर्कश अणतगुणलुक्ख* अनन्तगुणरूक्ष अर्णतपएसि* अनन्तप्रदेशिक अणंतनाग अनन्तभाग अन्नउत्थि अन्नयरहिती अन्नयरसंठिय अनयरी* अनाणया अन्नमनघडत्ता अनागारोवयोग अन्यतीर्थिक अन्यतरस्थितिक अन्यतरसंस्थित अन्यतरा अज्ञानता अन्योऽन्यघटता अनाकारोपयोग बीजा मतवाळो. २१५ कोइ एक स्थितिवाळु. २२४ कोइ एक आकारे रहेल. १५४ बेमाथी कोइ एक. ७८ अज्ञानपणु. २०७ परस्पर संघट्टपणुं. १७० आकार विनानु-सामान्य ज्ञान. २०१ भविष्यत्काळ. १६4 अनागया अनागतादा Page #338 -------------------------------------------------------------------------- ________________ ३१८ श्रीरायचन्द्र-जिनागमसंयो अनिहारिम-अमाणत्त. पृ. १२१ बळरहित. जेनी चित्तवृत्ति बहार नथी रखडती ते. बाधरहित समय. अज्ञान. खोटुं आळ चडाव. २४० ११६ ५८ १६६ जेने अनुमति मळी छेते. २४० अप्प ८४ २४० अप्प* ३०३ १०० छुटापर्यु. वधारे. अंदर, अंदरनु. अंदरनी. उंचे गएल. . ३०० आदरपूर्वक उठीने. ,२३४ आदरपूर्वक उठे छे. २३४ आदरपूर्वक उर्छ . २३८ खीकार करवाथी थएली वेदना. अभय देनार. मुक्तिने अयोग्य-अभव्य-जीव. १५५ अणबोलतानुं. २१४ १३२ १८ अभाव. प्रा० सं० . सं. अनिहारिम अनिहारिम . कोइ पण जातना अमि अबल अबल दाहादिक संस्कारने न अबहिलेस अबहिलेश्य पामी शके तेवा पुरुषर्नु मरण. २३७ अबाह अवाध अनंतगुण* अनन्तगुण अनंतगणुं. अबोहिया अबोधिता अप्प आप्य राजगृह पासे आवेलो अभक्खाण* अभ्याख्यान पाणीथो भरेलो उना अन्भक्खाणदाण* अभ्याख्यानदान पाणीनो कुंड. अभणुण्णाभ अभ्यनुज्ञात 'अल्प थोडं. अन्भणुनाय अभ्यनुज्ञात आत्मन् आत्मा. अन्महिम अभ्यधिक अप्पकम्मतरग अल्पकर्मतरक ओछा कर्मवाळ. अभंतर अभ्यन्तर अप्पचक्खाण- अप्रत्याख्यानक्रिया कोइ पण जातनो नियम अभितरिया अभ्यन्तरिका किरिया न करवो ते. अब्भुग्गय* अभ्युद्गत अप्पडिकम्म ___ अप्रतिकर्म साफसूफ न करवू ते. अब्भुट्टिता अभ्युत्थाय अप्पडिबद्ध अप्रतिबद्ध छुटो. अन्भुटेइ. अभ्युत्तिष्टति अप्पडिबद्धया अप्रतिबद्धता २०३ अन्भुटे मि अभ्युत्तिष्ठामि अप्पडिहय अप्रतिहत नहीं हणेलुं. ८४ अन्मोवगमिआ आभ्युपगमिकी अप्पडिहयवर- अप्रतिहतवरज्ञान- क्याइ न अटके तेवा शान नाणदंसणधर दर्शनधर अने दर्शनवाळो. अभयदय अभयदय अप्पतर अल्पतर घj थोडं. अभवसिद्धि अभवसिद्धिक अप्पभार अल्पभार : ओछा वजनवाढुं. अप्पभु अप्रभु असमर्थ. २८२ अभाव अभाव अप्पमत्तसंजय अप्रमत्तसंयत प्रमादरहित संयमी. अभासओ अभाषमाण-अभाअप्पवेअणतराग अल्पवेदनतरक ओछी वेदनावाळु. षमाणस्य अप्पवेस आत्मवेश पोतानो वेष. २७९ अभासा अभाषा अप्पसत्य अप्रशस्त प्रशस्त नहीं. अप्पसरीर अल्पशरीर नाना शरीरवाळु. अभिक्खण अभिक्षण आत्मन्-आत्मा आत्मा, जीव. अभिग्गह अभिग्रह अप्पाबहुय अल्पबहुक थोडंघj. २६१ अभिगच्छंति अभिगच्छन्ति अप्पिच्छा अल्पेच्छा थोडी इच्छा. अभिगम अभिगम अप्पिट्ठिय* अल्पर्धिक थोडी ऋद्धिवाळो. १०४ अभिगमण अभिगमन अप्पिणिचिय आत्मीय पोतार्नु. २७१ अभिगय अभिगत अप्पिय प्रिय नहीं ते. अभिगयद अभिगतार्थ अप्पियत्ता* अप्रियता अप्रियपणुं. अभिनिविद्व अभिनिविष्ट अप्पियस्सर अप्रियखर अप्रियखरवाळो. १८४ अप्पुणरावित्तिय अपुनरावृत्तिक ज्यां गया पछी फरीवार अभिनिस्सवह अभिनिनवति आवq न पडे ते-निर्वाण. १८ अभिमुह अभिमुख अप्पुस्सुअ अल्पौत्सुक्य ओछी उतावळवाळो. २४० अभिरूव* अभिरूप अपचक्खाण अप्रत्याख्यान कोइ पण जातनी अभिलाव अभिलाप अटकायत नहीं ते. २१. अभिसमन्नागय अभिसमन्वागत अपज्जवसि अपर्यवसित पर्यवसानरहित. . अपमाय* अप्रमाद प्रमाद नहीं-जागृति. १२९ अभिसे अभिषेक अपरिसे सिम अपरिशेषित अभिहाण* अभिधान अपलिउजिय अपरियोजित नहीं योजेल. २८२ अभंगय* अभड़क अपि*. अपि पण. अम्मापिइस अम्बापैतृक अस्पृष्ट नहीं अडकेल. अमणाम अमनोऽम अपुरिसकारपरकम अपुरुषकारपराक्रम अपुरुषार्थ. १२१ अमणामत्ता* अमनोऽमता अपुच* अपूर्व अमणामस्सर अमनोऽमखर अपोरसिय अपौरुषेय माथोडा करतां वधारे उडु. १५० अफास अस्पर्श स्पर्शरहित. ३०५ अमणुनत्ता* अमनोज्ञता अफासाइज्जमाण अस्पृश्यमान नहीं अडकातुं. ७२ | अमणुनस्सर . अमनोशखर अफुस अस्पृश्य नहीं अडकवा योग्य. २१४ । अमाणत्त अमानत्व अप्पा अप्रिय ८४ शब्दपणे नहीं परिणमेलां शब्दनां अणुओ. २१४ प्रत्येक क्षणे. नियम-प्रतिझा. १२ (तेओ) सामे जाय छे. २७९ पामवं. २०७ सामे जवु. २७८ प्राप्त. २७७ जीवादिपदार्थने जाणनार. २७७ अभिनिविष्ट-तीवरसपणे निवेशेल. झरे छे. २८९ सामे. सुंदर. वाक्यरचना. उदयमा आववाने तैयार थएल कर्म, मेळवेल. १८४ अभिषेक करवान स्थान. २९९ नाम. भांगारहित. मातापिता संबंधी. मनने अणगमतुं. ___ मनने अणगमापj. मनने अणगमता अवाजवाळो. १८४ असौदर्य. असुंदर खरवाळो. : निरभिमानिपणुं. २१२ ५९ अपूर्व. Page #339 -------------------------------------------------------------------------- ________________ अमायत्त-असासय शब्दसूचा. ३१९ प्रा० सं० अपचीयते भमायत्त मायि अमुच्छा अमुंचता अयं अयल अयसिवण १४२ अमायल अमायिन् अमूछो अमुञ्चत्-ता इदम्-अयम् अचल अतसिवन अरति अरस अरथ जवणवादबार अर अरस बरह* २४६ भरहंत भरया अरहा निर्मायिपणुं. माया विनानो. अनासक्त भाव. नहीं मूकता. १४४ आ. १५ अचल. अळसीनुं वन. चेन न पडे ते. रसरहित. रथ विनानो-परिग्रह विनानो. पूजाने योग्य. पूज्य पुरुषे. १३२ पूजाने योग्य. . २३४ राग नहीं. २८७ शत्रु. शत्रुभूत. (रागादि) शत्रुने हणनार. ३०३ (तेओ) योग्य छे. रोग विनानु. १८ ते नामनो एक द्वीप. , २९७ ते नामनो एक समुद्र. २९७ नहीं उगर्नु. ४ रूपरहित द्रव्य–अमूर्त अराग* अरि* भरिभू* अरिहंत अरिहंति अर्हत् अईत्-अर्हता अईत्-अर्हन् अराग अरि अरिभूत अरिहन्त अर्हन्ति अरुज अरुणवर अरुणोदय अरोहत् अरूपिन् १५२ २३८ .. २०७ अरु अरुणवर अरुणोदय अरुहंत* अरूवि अरूविदन्व* भल्लीण भलो प्रा० सं० अवचिज्जइ हीj थाय छे. २१४ अवडिअ अवस्थित स्थिर. अवण्ण अवर्ण वर्ण-रूप-रहित. अवणद्ध अवनद ढंकाएल. अवनवाइ* अवर्णवादिन् अवर्णवाद बोलनार वांकुं बोलनार. ११० अवरत्त अपररात्र रातनो पाछलो भाग. २४२ अवरा अपरा बीजी. १८२ अवरुत्तर* अपरोत्तर वायव्य खूणो. अवलद्धि अवलब्धि अप्राप्ति. अवसेसि अवशेषित बाकीन. अवह अपहृत्य अवहरीने-लइ लइने. २०६ अवाउड अप्रावृत जेणे काइ ओढ्यु के प हेर्यै नथी ते. २४१ अविउकंतिअ अव्युत्क्रान्तिक उत्पत्ति सिवायनो काळ. १७९ अविउसरण अव्युत्सर्जन पासे राख. २७९ अविग्गह अविग्रह बांकुनहीं-सिधुं. अविग्गहगति अविग्रहगति सिधी गति. १७८ अवितह अवितथ सत्य. अविनाय अविज्ञात नहीं जाणेल.. अविरइअ अविरतिक विरति विनानो. अविरति अबिरति विरति नहीं. अविरहि* अविरहित विरहरहित-निरंतर. ५७ अविराहिअसंजम अविराधितसंयम अखंड संयमवाळो. १०८ अविराहिअसं अविराधितसंयमासंयम अखंड श्रावक धर्मवाळो. , जमासजम अविरिय अवीर्य वीर्य विनानो. अविसय* अविषय अविषय. अविसुद्धलेस्सतराग अविशुद्धलेश्यतरक अविशुद्धलेश्यावाळो. अविसुद्धवनतराग अविशुद्धवर्णतरक अविशुद्धवर्णवाळो. अविरिय अवीर्य अवीर्य. १२१ अवेइत्ता अविदित्वा भोगव्या सिवाय. ११२ असंघयणि असंहननिन् कोइ पण जातना शारी रिक बांधा विनानो. १४९ असंजय असंयत संयमरहित. अस्समिस अभ्रमित श्रमरहित-अनभ्यासी. २८२ असकृत् अनेकवार. २६५ अशठ शठ नहीं-भलो. १२८ असण्णि असैझिन् मन विनानो अकाम नि.. जेरावाळो जीव. १.८ असणवण अशनवन अशन नामना वृक्षनुं वन. ८४ असण्णिभूष असंज्ञिभूत मिथ्यादृष्टि जीव. ९२ असनिआउय असंज्ञिआयुष्क असंज्ञि जीवन आयुष्य. १" असन्निभूम असंज्ञिभूत असंशिओने थती वेदना. ९८ असम्भु असद्भूत सद्भूत-साचुं-नहीं. २१८ असरीरि अशरीरिन् शरीर विनानु. १८१ असवणया अश्रवणता नहीं सांभळवापj. २०७ असहाय* असहाय असहाय-सहाय विनानु. । असहेज असहाय्य अस्सायावे- असातावेदनीय दुःख भोगववामा निमियणिज तभूत कर्म. . १ असावज असावध निष्पाप-पाप विनानु. १२८ असासय । अशाश्वत अस्थिर. २११ १६३ ३१० अलोअंत अलोग अलोभक्त अलोयागास अलं अलंकार अलंकि अन्वय अव्याबाह अन्वावन्न अव्योगड भब्योच्छिन्न अवंगुअदुवार असई 'अरूपिदव्य आलीन · गुरुने आशरे रहेनार. १६७ अलोक ज्यां कोइ पण जातनो एक परमाणु नथी पण मात्र आकाश छे ते स्थल. १६७ अलोकान्त अलोकनो छेडो. १६३ । अलोक अलोक. २६७ अलोभल अलोभपणु. अलोकाकाश अलोकसंबंधी आकाश. अलम् थयु १३८ अलंकार घरेणां राखवार्नु ठेकाणु. २९९ अलंकृत शणगारेल. अव्यय नाशरहित. . अव्यायाध • बाधारहित. १८ अव्यापन विपत्ति नहीं पामेल, । १८३ अव्या(व्युत)कृत विशेष प्रकारे न कहेल. २०७ अव्युच्छिन्न अनिर्णीत. २०७ अप्रावृत(अपाकृत)द्वार घरना दरवाजाने बंध नहीं करनार. २७७ अवकामति जाय छे. अवक्रम्य जइने. २३० अवक्रमेत् १३२ अवकाहुति इच्छे छे. २१० अवगाढ अवगाहेल. अवगाडगाढ सारी रीते अवगाहेल. अवगाहनागुण समावी लेवानो गुण. ३.६ अवच प्रतिकूळता. २०७ अपचित अपचय (नाश) वाळु. २४२ असठ २३८ जाय. अवक्कम अवकमित्ता अवक्कमेजा अवकंखइ अवगा?* अवगाढगाढ अवगाहणागुण अवच अवचि. ५८ Page #340 -------------------------------------------------------------------------- ________________ ३२० मा० असाहारण* असि अधिउत्तरजोय णसयसहस्स असिद्ध अगद असी * असीतिभंग अस्सुअ असुअ ममुद्र असुन्नकाल असुभ असुभस्सर अपुर असुरकुमार असुरकुमारावास असुह असेलेसिपडि वण्णय असोअ असंखेज्जभाग असंजय असंजयभविय दव्वदेव अदिव अह ! अहता * सम्मका अहम्वणवेद सं० असाधारण असि अहवा अस* अहा* अहाकप्प शीत्युतरयोजन शतसहस्र असिद्ध असिद्धि अशीति अशीतिभङ्ग अस्मृत अश्रुत अशुद्ध अशून्यकाल अशुभ अशुभखर असुर असुरकुमार असुरकुमारावास अशुभ अलेप्रतिपक असंदिग्ध असं पुण्ण* अपूर्ण असंभंत असंभ्रान्त असंजम असंयम असंवुड असंवृत असंसारसमावण्णग असंसारसमापत्रक अशोक असंख्येयमाथ असंयत असंयतभव्यद्रव्यदेव असोगवण अशोकवन असंखिज्जभाग असंख्येयभाग असंखेज असंख्येय असंखेज्जइभाग अश्वैयभाग असंखेज्जगुण असंख्येयगुण असंख्येयप्रदेश असंखेज्जपएस असंखेजपएसिअ असंख्येयप्रदेशिक अपसीगाढ अयेयप्रदेशावगाड अश्य प्रदेशमां अथ अधस्तात् अधर्मास्तिकाय अथर्वणवेद अथवा अहस यथा यथाकल्प गू० साधारण नहीं.' तरवार. एक लाख एंशी हजार योजन. संसारनो प्राणी. संसार, एंशी. एंशी भांगा. अशुद्ध. नरकमा रहेल नारकिओ जे काळे न बधे तेम न घटे ते काळ. अशुभ नहाई नठारा खरवाळो. एक जातना देव. अधुरो रहेकाम नठाएं. १४५ १५१ यादीमां नहीं आवेल ते २०७ नहीं २०७ १२८ नहीं पामेल जुओ पृ० ५१ मांनुं ५ मुं टिप्पण. अशोक नामनुं वृक्ष-आ सोपाव अशोकनुं वन. असंख्य भाग. असंख्य. असंख्य भाग. श्रीरामचन्द्र-जिनागमसंग्रहे असंख्य गुण. असंख्य प्रदेशबाकुं. "" समाएल. असंख्य भाग. संयमरहित देव मनाने योग्य संयम विनानो जीव. संदे अधूरुं. संभ्रमरहित. असंयम. रेल-संवररहित. संसारने नहीं पामेल सिद्ध. हवे. नीचे. अपमतिकाय मन एकद अथवा. नहीं हसनार. जेम. कल्प प्रमाणे. पृ० १३८ १९३ २९५ १६७ " १०५ ७६ १८४ ५६ ६७ १५३ १४९ १९६ २४२ * ७० ३०६ ३१३ १११ ५८ २३५ २२४ ६१ १०८ १०८ २३८ २५५ २८१ २७४ ८१ ७६ १०८ ६२ ३१३ २३१ १४४ ११० २४ २४० प्रा० अहाकम्म अहातच महापु अहानिगरण अहापडग्महिभ अहापज्जत अहापविम अहापांडुर अहामग्ग अहासुत अहासम्म अहासुद्द अहिओम अढिकरण अहिकिय अहिगम अहिगरणिय अहिजुंजिय हिम्ब अमिता अहिज्झिअत्ता * अहिय* अहियासित आहे हे अहोरत* अहोराई दिय मोलोब अहोसिर आदनवाद* आइक्वंति आइक्खामि आइक्वि* आइगर आइसमइअ * आइण्ण आइम* आइय आइयत्ति * आउक्खय (भ) सानिय आउय * सं० यथाकर्म यथातथ्य यथानुपूर्वी यथानिकरण आउयाय आउलीकरैति यथाप्रतिगृहीत पर्या यथाप्रतिरूप. यथापाण्डुर यथामार्ग यथासूत्र यथासम्यक् यथासुख अभियोग अधिकरण अधिकृ अधिगम आधिकरणिकी अभियुज्य अधीते अधीत्य अभिध्येयता अधिक अधिसान्ते अधस् अथ अहोरात्र कोरामदिन अधोलोक अधः शिरस् आदि आख्याति आख्यान्ति आख्यामि आया आइला आउकाय * अप्काय आउकाइय ( अ ) अपकायिक आख्यातुम् आदिकर आदिष्टसमयित आकीर्ण आदिम आदिक आददाति आयुःक्षय आयोगिक आयुषक आ अप्काय आकुली कुर्वन्ति असाहारण जाली करेति गू० कर्म प्रमाणे. जेमतेम क्रम प्रमाणे. साधनोने अनुसार. धुं पूर्व उचित. मार्गने अनुसार. सूत्र ने अनुसार. सम्यक् प्रकारे. २४२ २४० २४० २४० सुख पाय तेम. २०७ वश करवानी विद्या के मंत्र. ११० अधिकरण. अपेक्षीने २७७ ५४ २५५ जा १९२ २७१ २४० २४० अधिकरणथी यती क्रिया. अभियोग करीने. (ते) भणे छे. भणीने. वारंवार अभिलाष थवो. बधारे. सहवास आये नीचे. इये. रात दिवस. " अधोलोक. नमेल माथु राखनार. 'आदि, प्रथम. (ते) कहे छे. (ओ) कहे . (ई) कई छं. कद्देवाने. तीर्थनो प्रथम प्रवर्तक. वर्तमान काळना. सांकडे भरपूर. पहेलं. आदि. (ते) करे छे. पहेली. पाणी. पाणी संबंधी-पा पृ० १३३ १४० २७८ १३३ २७७ जीव. आवरदान नाथा ज्ञानी. आयुष्यकर्मनाची आ वरदा बंधाय ते. पाणी. आकुल करे छे. २८१ २७८ ६२ ६९ २०७ ५९ १७१ २२१ २४० ३१३ ३३ ক २८ २०४ "3 ३३ १८ १०६ ८४ २९६ ३१३ २६२ १०१ ७७ १५५ २४६ २८२ ६५ १७० १९९ Page #341 -------------------------------------------------------------------------- ________________ आउह-आहष. शब्दसूचा. ३२१ १० आयुध १८ आवोने. सो १३२ आगामि* ३३ ११४ २२४ प्रा. प्रा० आउह शस्त्र. आयरिअ आचार्य आकविय* आकृष्य खेंचीने.. आकासस्थिकाय* आकाशास्तिकाय - आकाश. २६८. आगच्छद* आगच्छति (त) आवे छे. आयव आतप आगम्म आगम्य १९३ आयवंत । आतपान्त आगय आगत आवेलो. आया आत्मन्-आत्मा आगर आकर खाण. ८४ आयाणभंडमत्त- आदानभाण्डमात्रआगामिन् आवतुं, आवनार. २०२ निक्खेवणांसमिम निक्षेपणासमित आगास आकाश आकाश, पोलाण. . आयाम आयाम आगासग* आकाशगत आकाशमा अधर रहेल. २४ आयामणया आयामनंता आगासत्थिकाम* आकाशास्तिकाय आकाश. २६८ आयामेत्ता आयामयित्वा आगासपइद्विअ आकाशप्रतिष्ठित आकाशने आधारे रहेल. १६९ आयार* आचार आगासफलिह* आकाशस्फटिक एक जातनो निर्मळ २४ आयार्रम आत्मारम्भ स्फटिक. आघविजइ आख्यायते कहेवामां आवे छे. ३०४ आयारभंडअ आचारभाण्डक आजीवित्र आजीविक एक जातर्नु पाखंड,नमपणे रहेनार गोशालकनो शिष्य. १०८ आयावणभूमि आतापनभूमि आडोवेह आटोपयति (ते) पवनद्वारा फूलावे छे. १५० आयावेमाण आतापयत् आडोवेत्ता आटोप्य पवनद्वारा फूलावीने. १७० आयाहिणपयाहिण* आदक्षिणप्रदक्षिण आणंदरक्खिन आनन्दरक्षित ते नामनो पार्श्वनाथना आरंभ आरम्भ वंशनो शिष्य. २८० आरंभिआ आरम्भिकी आणमंति आनमन्ति (तेओ) अंतःश्वास ले छे. २२४ आरण आरण आणय आनत खर्गर्नु नाम. आराह आराधक आणाओ* आज्ञातः आज्ञाधी. १२९ आराहणा* आराधना आणा आज्ञा आज्ञा-आण, आराहिता* आराध्य आणाम आनाम अंतःश्वास. आराहेइ आराधयति आणुगामिभ(य)त्त आनुगामिकल (कल्याणरूपे) पाछळ ज- आराहेत्ता आराध्य पापणुं,(कल्याणरूपे)पर आरिय आर्य पराए जवापणुं. आरुहेइ आरोहति आणुपुव्वी* आनुपूर्वी अनुक्रम. आरुहण* आरोहण आणूपुन्विकडा आनुपूर्वीकृता क्रमवार करेली. आरोवेत्ता आरोप्य आतव आतप ताप, तडको. आलिंगपुक्खर आलिङ्गपुष्कर आदिजवयण आदेयवचन जेनुं वचन बधा प्रहण करे एवो. १८४ आलित . आदीप्त आदिट्ठ आदिष्ट कोइ जातना विशेषणवाटुं. १०५ आलित्तपलित आदीप्तप्रदीप्त आदेस* आदेश आदेश. आलोएइ आलोचयति आपूरमाणी आपूर्यमाणा भराती. आलोएत्ता आलोच्य आभिणियोहिअ- आभिनियोधिकमान मतिज्ञान-सर्व इंद्रियजन्य आवलिआ* आवलिका (य)णाण ज्ञान. १५१ आभिणियोहिम- आभिनिबोधिकज्ञान- मतिज्ञान- परिणाम. ३०९ आवलिआपइट्ट आवलिकाप्रविष्ट (य)णाणपजव पर्यव आवलिआबाहिर* आवलिकाबाध भाभिओगिअ आभियोगिक विद्या अने मंत्रवडे वी- आवसह आवसथ जाने वश करनार. आवासपन्वय आवासपर्वत १०८ भाभोगनिव्वत्तिम* आभोगनिर्वर्तित ख्यालपूर्वक थएल. ५७ आयंक आतङ्क शीघ्र नाश करनार रोग. २३९ आसण आसन आर्यसमंडल* आदशेमण्डल गोळ आरिसो. ३०० आसम आश्रम आयक्खाहि आख्याहि (तुं) कहे. आसव आखव आयत आयत लांबु, खेंचेलं. १९३ भासा आशा आयभाव आत्मभाव आत्मपणुं. पासायंति* आखादयन्ति आयभाववत्तब्वया भात्मभाववक्तव्यता आत्मपणा संबंधी आसि आसीत् प्ररूपण. आसी आसीत् आयरमाण* आचरत आचरतो. आइंसु आहुः आयरि* आचरित आचरेल. १२८ । आहब आहत्य ४१ भ.म. साधुसंघनो उपरी, जिनप्रवचनना सूत्र अने अथैनो जाणकार. तडको. तडकानो छेडो. आत्मा. पात्रने लेवामा तथा मूकवामां सावधान. लंबाई. २८९ खेंचाण, खेंचq. १९३ खेंचीने, लांबुं करीने. १९३ आचार. पोते जाते आरंभ(क्रिया) करनार. आचारने सचवावनारी २४५ सामग्री. साधुओने तपवानी जग्या. २४१ ताप लेतो. २४१ प्रदक्षिणा. उपद्रव करवो, दुःख देवं. ७७ आरंभथी थएली क्रिया. ९२ एक खर्गनुं नाम. १४३ आराधना करनार. ११४ आराधना. आराधीने. (ते) आराधे छे. आराधीने. आर्य पुरुषोए कहेल. (ते) चडे छे. २४४ उपर चड. १२८ आरोपीने-चडावीने. २४३ मुरज(तबला)ना मुखनी जेवु सरखं. सळगेल. २३० वधारे सळगेल. (ते) आलोचे छे. आलोचीने. २८२ एक जातर्नु कानुं माप, 'अंतोमुहुत्त' शब्द जुओ. ३०४ ओळबंध. २९६ ओळथी बहार. मठ. एक प्रकारना देवोने रहे. वानो पर्वत. २९७. आसन. २७६ त्यागिओनुं रहेठाण. ४ पाप अने पुण्यनो मार्ग. २७७ आशा. २७८ (तेओ) चाखे छे. (ते) हतुं. २३५ (तेओए) कह्यु. कदाचिद. २४० १८३ २३ २१८ २३२ २३१ ३०५ Page #342 -------------------------------------------------------------------------- ________________ श्रीरायचन्द्र-जिनागमसंग्रहे आहाकम्म-उण्ह. गू. गू० .प्रा० आहाकम्म सं० आधाकर्म प्रा. इन्भः सं०. इभ्य भाहार इय* इयर* २२२ आहार* आहार आहारक आहारगम आहारार्थ आहारार्थिन् आहार्यनाण इति • इतर . इदानीम् .. ऐर्यापथिक माहारगम आहार?* आहारट्ठि.. आहारिजमाण इंयाणिं इरियावहिब पृ० धनवंत, हाथीने ढांकी शकाय एटला धनवाळो. २४८ ए प्रमाणे. बीजुं. हमणां. मार्गमा चालता थएलो. व्यापार-क्रिया. २१९ सावधानतापूर्वक चालनार.. नहीं रहेलो. २४४ आ भवनुं. आ भवनी आवरदा. २०४ इरियासमिस ईर्यासमित नेन साधुओ सारु ज करेल अन्नादि. २१० भोजन, ते नामर्नु एक शरीर. .१५८ आहार विषयक पाठ. : २२४ आहारनो अभिलाष. ५७ आहारनो अभिलाषी. ५३ खावामा खप आवती वस्तु. खावामां आवनार वस्तु. ५३ खावामां आवेल वस्तु. ५३ । प्रज्ञापना सूत्रना अट्टया- .. वीशमां पदमा आवेलं . . आहारसंबंधी हकीकतने जणावनाएं प्रथम प्रकरण.. ५३ (ते) खाय छे. . १७५ (तेओ) खाय छे. . ५३ परिमित क्षेत्र विषयक अवधिज्ञानवाळो, 'ओहि'. शब्दनो अर्थ जूओ. आहारिजस्समाण आहारयिष्यमाण आहारिअ आहारित आहारुद्देसम आहारोद्देशक इहगत इहभविअ. इहभवियाउग -इहगत ऐहभविक इभवायुष्क आहारयति .. २४८ आहारेइ आहारेंति आहोहि* आहारयन्ति आधोऽवधिक ईसर* ईसाण* ईसीपब्भारा ईहामिग ईश्वर ईशान ईषत्प्रारभारा ईहामृग युवराज. ए नामनो वीजो देवलोक. २९६ सिद्धशिला. वरु. ३१३ आहोहिअ तो. *. ३०० इओ पूरक अव्यय. अहींथी, हवेथी. १३८ एक. अंगाराथी भरेली सगडी. २४२ एकताळीश. .२७४ ३३ उक्विद्वि उत्कृष्ट उकोस उत्कृष्ट उक्कोसिया उत्कृष्टि उग्ग* उग्र उग्गतव उप्रतपस् उग्गपुत्त* उग्रपुत्र उग्गह .अवग्रह उग्ग हित्ता उद्गृह्य उग्गहेइ उद्गृहाति उच्चत्त उच्चत्व . उच्चार उच्चार उच्चारपासवणभूमि उच्चारप्रस्रवणभूमि उच्चारेअ(य)व्व उच्चारयितव्य उच्छूढसरीर उत्क्षिप्तशरीर इच्छेल. इष्ट. आनंदनो महाध्वनि. २४८ वधारेमा वधारे. वधारावाळी स्थिति. १४३ उग्र.. उग्र तपस्वी. उग्र जातना क्षत्रियनो पुत्र. २८ अवग्रह-नियम,आश्रय(?). २४ ग्रहण करीने. २८१ ' (ते) ग्रहण करे छे. २८१ उंचाई. १८२ पेशाव अने झाडानी जग्या. २४४ कहेवार्नु. १३६ शरीरनी सारवार नहीं करनार. (ते) अजवाळे छे. अजवाळतो. इष्टपणुं. इतः एक इंगालसगडिआ । अङ्गारशकटिका इगुयाल एकचत्वारिंशत् इच्छामि इच्छामि इच्छि इच्छित। ईप्सित इच्छियत्ता . इच्छितता) ईप्सितता इच्छिअपडिच्छिा इच्छितप्रतीच्छित । ईप्सितप्रतीप्सित । इष्ट . इद्वत्ता ऋद्धत्व इट्टि ত্তি इत्थत्त इत्थंत्व इस्थत्थ इत्थी इत्थिवेद स्त्रीवेद इतिहास. इतिहास इंदभूइ মুরি विष्टा. वधारे इष्ट. इष्ट, वहालं. इष्टता इष्टपणुं. ६८ उज्जोएइ उठवू. इत्यर्थ स्त्री २२८ २७२ १२. ऋद्धपणुं, समृद्धपणु. २९९ ऋद्धि, दोलत. १०४ उज्जोवेमाण आ प्रकारे. २२९ उट्ठा ए अर्थ.. उठाय स्त्री. उहाण स्त्रीधर्मनी सूचक प्रवृत्ति. २७१ पुराण शास्त्र. २३१ ते नामना महावीरना मुख्य शिष्य. जुओ पृ. १६ नुं गणधर संबंधी १लु टिप्पण. ३३ उर्दुजाणु इंद्रियो—आंख वगेरे. २२३ इंद्रियसंबंधी हकीकतने उद्दलो जणावनाएं प्रकरण. २६७ } उण्ह उट्टित्ता उट्टिय उद्वेद उद्वेति उद्द्योतयति उद्द्योतयमान उत्था उत्थाय उत्थान उत्थाय उत्थित उत्तिष्ठति उत्तिष्ठन्ति ऊर्व ऊर्ध्वजानु ऊर्वता ऊर्ध्वलोक उष्ण २४३ ३५ उठीने. उठवू. उठीने. उभो थएल. (ते) उभो थाय छे. (तेओ) उभा थाय छे. उभु, उचुं. उभडक बेठेल. उंचाई. खर्ग-उपरनो लोक. गरम, गरभी, ....८ नाथाय छ. २८० इंदिय इंदियउद्देस इन्द्रिय इन्द्रियउद्देशक उदृत्ता* ३१३ २३० Page #343 -------------------------------------------------------------------------- ________________ उत्तम-उवट्टणा. शब्दसूचा. ३२३ पृ० उत्पत्ति संबंधी पक्ष. श्रद्धाळु. संशयवाळा. उत्तर १४३ उत्तरओ १४२ . उपलु. २४१ उत्पलनु पांदडं. उपजावीने. एक पर्वत, जुओ पृ. २९९, टीकानो अनुवाद. २९७ उपर. १७० उन्धि उम* १६५ बेधी थएल. वे भवमा साथे रहेनार. ७९ धेनो आरंभ. खोटो रस्तो. उन्मत्तनी वाणी. २१८ तोळवू. विकसेल. अपवर्तन. (तेओए) अपवर्तन कयु. ५४ (तेओ) उद्वर्ते छे. (तेओ) उद्वर्तशे. उदार. १५२ ३०४ २५० २४२ ५५ १२१ उदधि उदधि बोलq. " प्रा० सं० 'प्रा० उत्तम उत्तम उत्तम. २४२ उप्पण्णपक्ख उत्पन्नपक्ष उत्तर उत्तर, गौण प्रकृति. उप्पण्णसट्ट उत्पन्नश्रद्ध उपर, वधारे. उप्पण्णसंसय उत्पन्न संशय उत्तरतः उत्तरथी. उप्पल .उत्पल उत्तरपुरस्थिम उत्तरपौरस्त्य उत्तर भने पूर्वनी वच्चेनो उप्पलपत्त* उत्पलपत्र भाग-ईशान खूणो. उप्पाएत्ता* उत्पाद्य उत्तरवेउव्विय उत्तरवैक्रिय वारंवार फेरबदली थइ उप्पायपव्वय(अ) उत्पातपर्वत शके एवं गौण शरीर. १४९ उत्तरासंग उत्तरासस खेस. २७९ उपरि उत्तरिल्ल* उत्तरीय उत्तरमा रहेतुं. उभ उत्ताण उत्तानक चत्तुं. . .१८४ उभयकड उभयकृत उदग उदक पाणी. १९१ उभयभविय उभयभविक उदग्ग उदग्र २४२ उभयारंभ उभयारम्भ उदगगम्भ उदकगर्भ पाणीनो गर्भ-वादळा. २७३ उम्मग्ग* उन्मार्ग उदगत्त उदकल पाणीपणु, पाणीरूप. २८९ उम्मत्तवाय* उन्मत्तवाद(चा) उदत्त उदात्त उत्तम. २४२ उम्माण* उन्मान उदंत उदका(उदा)न्त पाणीनो छेडो. उम्मिलिअ उन्मीलित उदय उदय कर्मनो उदय. उयह उद्वर्त उदयंत उदयत् उदय पामतो. उयडिंसु उद्घर्तितवन्तः उदयाणंतरप- उदयानन्तरपश्चात्कृत उदय पछी तुरत ज उयोति उद्वर्तयन्ति च्छाकड करेलु. उयट्टे स्संति उद्वर्तयिष्यन्ति उदहि उदधिकुमार. उरल* उदार उदहि समुद्र. ३१३ उराल उदार. उद्दवणता उद्गवणता उपद्रव करवो. १९२ उल्लाय* उल्लाप उद्दवणया . १९२ उल्लो* उल्लोच उदहिपइट्ठिभ उदधिप्रतिष्ठित (घन) उदधिने आधारे उल्लोयभूमि उल्लोचभूमि रहेल... उवासंति उपदिशन्ति उद्दाइ (ते) बनावे छे. १९१ उवउत्त* उपयुक्त उद्दाइ अपद्रवति (ते) मरण पामे छे.. २२५ उपदेश उद्दाइत्ता अपद्रुत्य मरीने. २२७ उवओग उपयोग उद्दायाति अपद्रवतिः (ते) मरण पामे छे. उवओगगुण उपयोगगुण उदार उदार उदार. उवओगलक्खण उपयोगलक्षण उदाहु उताहो अथवा. उवक मिआ औपक्रमिकी उद्दिट्ठ उद्दिष्ट उद्देशेल. उवगंध उपगत उदिण्ण उदीर्ण उदीरेल-उदयमां आणेल. ८९ उवचिअ. . उपचित उदिन* उदीर्ण ...१२७ उवचिज्जइ उपचीयते उदीरइ उदीरयति (ते) उदीरे छे. १२. उदीरणा* उदीरणा बलात्कारथी उदयमां उवचिजंति उपचीयन्ते लावq. उदीरणाभविय. उदीरणाभव्य उदीरणाने योग्य. १२१ उवचिणइ उपचिनोति उदीरिजमाण उदीर्यमाणः उदीरातुं. उवचिणंति उपचिन्वन्ति उदीरिय उदीरित . उदीरेल. उवचिणाइ उपचिनोति उदीरिस्संति. उदीरयिष्यन्ति (तेओ) उदीरशे. . १२४ उवचिणिस्संति उपचेष्यन्ति उदीरेंति · उदीरयन्ति . . उदीरे छे... उवचिणिंसु उपचितवन्त उदीरें .उदीरितवन्तः तेओए उदीरणा करी. ११४ उवजीवति उपजीवति उद्देश . उद्देश-शास्त्रनुं एक उवज्झाय उपाध्याय प्रकरण, १०४ उव्व उद्वर्त उद्देस स्थाननो आगळनो भाग, २८९ उद्वर्तते उपचिय उपचित. पुष्ट. २०७ उवण उद्वर्तन उप्पज्जमाणकाल* उत्पद्यमानकाल उपजतो पदार्थ. उन्वत* उद्वर्तमान उप्पण उत्पन्न पेदा थएल. उत्वमाण उप्पणकोउहाल उत्पन्नकुतूहल कुतूहली. उद्वर्तना उद्ददाति उवएस २३९ ४२ ४९ चंदरवो. ३०० चंदरवो वांधवानी जग्या. २९८ (तेओ) उपदिशे छे. उपयोगवाळो. उपदेश. उपयोग-ज्ञान. १४३ उपयोगरूप गुण. ३०६ उपयोगस्वरूप. .३०९ उपक्रमथी थनारी किया. १३२ प्राप्त थएल. जामी गएल. (तेनाथी) उपचय पमाय छे. २१४ ( तेओथी) उपचय पमाय छे. (ते) उपचय पामे छ. ९ (तेओ) , ११४ 'उवचिणई' शब्द जुओ. १८२ (तेओ) उपचय पामशे. ११४ (तेओए) उपचय कर्यो. ११४ (ते) प्राण धारण करे छे. २२८ भणावनार, ओझा. .३ अपवर्तन. अपवर्ते छे. १०६ अपवर्तन. अपवर्तन पामतो. २२१ १७६ फेरफार. २२२ १ उद्देस १७६ उत्वद* १३७ उवणा* Page #344 -------------------------------------------------------------------------- ________________ ३२४ श्रीरायचन्द्र-जिनागमसंग्रह उपहाएजा-एय. सं. सं० अवकाश-खाली जग्या. १६८ आकाश आंतर. ११ उंचाई. गू. उपस्थित थाय. उपस्थित, हाजर. उपरा उपर ढांकेल. (ते) देखाडे छे. अवधारेल. (तेओ) पासे जाय छे. २५३ (ते) अटके छे. १९० चंद्र के सूर्यनुं प्रहण. ३०३ उपर. २९८ उपरनो भाग. उपरतुं. . प्रा. उवास उवासंतर उम्बेह उस्सवणया उस्ससह उस्ससंति उस्सास उसप्पिणी* उसम उसिण उसिणजोणिय अवकाश अवकाशान्तर उद्वेध उच्छ्वणता उच्छ्वसति उच्छ्वसन्ति उच्छ्वास उत्सर्पिणी उवराग* ऋषभ ३.. २८९ उपरि उष्ण उष्णयोनिक घास एकडं करवू. १९२ (ते) उच्छ्वास ले छे. १८२ (तेओ) उच्छ्वास ले छे. . उच्छ्वास. २२४ उत्सर्पिणी-चडतो-काळ. २२७ बळद. उनु.. जेनु उत्पत्ति स्थान उर्नु छे एवा जीवो. २८९ घj उंचुं. स्फटिकनी पेठे उत्तम चित्तवाळो. उघाडा दरवाजाराखनार. २०७ बाण. १९३ २९॥ उसिय उसियफलिह उच्छित उच्छ्रितस्फटिक) उच्छ्रितपरिघ ) उनु • प्रा० उबट्टाएबा उपतिछेत् उपट्टित उपस्थित उवत्थड उपस्तृत उवदंसेति उपदर्शयति उवधारिम उपधारित उविंति* उपयन्ति उवरमह उपरमति उवरमति उपराग उवरि उवरितल उपरितल उवरिम उपरिमका उपरिमग उवरिमगेविजअ उपरिमप्रैवेयक उवरिमतल उपरिमतल उपरिक्ष उपरितन उवलद्ध उपलब्ध उवलंभ* उपलम्भ उववजह उपपद्यते उववज्जति उषवज्जमाण उपपद्यमान उक्वजते* उपपद्यन्ते । उववजिहिद उपपत्स्यते उववज्जेजा उपपद्येत उववमाण उपवर्तमान उववहे उपवर्तते उबवण्ण* उपपन्न उबवत्तारो उपपत्तृ-उपपत्तारः उववत्ति* उपपत्ति उपवन उपपन्न उववन्नग उपपन्नक उववन्नपुष्य उपपन्नपूर्व उववाय* . उपपातं उववायविरहकाल* उपपातविरहकाल उववायसभा उपपातसभा उपवास उपवास उववेज उपेत उवसग्ग* उपसर्ग उवसंत* . उपशान्त उवसंतकसान* उपशान्तकषाय उपरतुं प्रैवेयक विमान. १०८ उपरनो भाग. उपरर्नु. १६८ प्राप्त थएल. २७७ प्राप्ति. (ते) उपपन्न याय छे. १०६ १८९ उपपन्न थतुं. १.८. (तेओ) उपपन्न थाय छे. २२१ (ते) उपपन्न थशे. २४६ (ते) उपपन्न थाय. १८३ अपवर्तत. १५६ उद्वर्ते छे. उपपन्न. उपपन्न थनार. ८४ उपपत्ति. उपपन्न. एकवीस एकसि* एतत् एकविंशति एकशः एकादश एकारस एकेक एकवीश (२१). एक वार. अगियार. (११) एक एक. एकगणुं. एकगणुं काळु एकक एकगुण* एकगुणकाल* एकगुण एकगुणकाल एक १५५ एग* कोइ एक. एगतिय* एगगहणगहिम एगगुण* एगगुणकक्खड* एगत्त एगट्ठ एगफास एगमेग एगयओ एगवण्ण एगवन्न एगराइय . एकग्रहणगृहीत एकगुण एकगुणकर्कश एकत्व एकार्थ एकस्पर्श एक साथे लइ शकायतेवा. ३०० एकगj. एकगणुं कर्कश. एकपY. सरखा अर्थवाळु. एक स्पर्शवाळू. एक एक. एक एक साये. एक वर्णवा?. २७७ एकैक एकतः एकवर्ण । १२० ५८ एकवर्ण एकरात्रिकी एगंततो एगंतपंडिय एगिदि एगिदिअदेस एगिदिअपएस पहेला उत्पन्न थएल. २६५ देवोनो के नारकिनो जन्म. १०७ उपपात न होय एवो काळ. २२२ देवने जन्मवानुं स्थान. २९९ उपवास. युक्त, सहित. २३४ पीडा. उपशमेल. जेना कषायो उपशमेला १२७ उपशम. १२४ उपशम सम्यक्त्व. १२७ (ते) उपशमावे छे. १२१ शोभतुं. ८४ स्थापेल. २०७ पासे आवे छे. २४ पासे आवीने. पगरखा. २३२ प्रहण करीने. (तेओ) गृहीत थाय छे. २८. उपरनो भाग. २९६ उवसम* उवसमसम्म उवसामेइ उवसोभमाण उवहित उवागच्छद उवागच्छित्ता* उवाणह उवादिएत्ता उवादीयंति उव रियल 'एकैकतः एकान्तपण्डित एकेन्द्रिय एकेन्द्रियदेश एकेन्द्रियप्रदेश उपशम उपशमसम्यक् उपशमयति उपशोभमान उपहित उपागच्छति उपागम्य उपान उपादाय उपादीयन्ते उपरितल एक राता पूरी थनारी क्रिया. २४० एक एकने. संयमी. १८९ एक इंद्रियवाळो जीव. . ३१० एक इंद्रियवाळानो एक भाग.३.. एक इंद्रियवाळानो एक. भविभक्त भाग. ३१. ओगणपश्चास. (४५) ४ मूकीने, छोडीने. २३८ (ते) मूके छे, छोडे छे. २३० भही. 116 २४ एगुणपन्नास* एडित्ता एडेइ एकोनपञ्चाशत् एडयित्वा एडयति २८. अत्र एतत् . . Page #345 -------------------------------------------------------------------------- ________________ एयारूव-कंबल. शब्दसूचा. सं० प्रा० एयारूव एतद्रूप 'एरेडकट्ठसगतिआ एरण्डकाष्ठशकटिका एरिस एतादृशक एतादृश एरिस* एवं . एवं एवम् , एषणा एसणा कच्छ एसणासमि एसणिज एषणासमित एषणीय कोने. .. काहप्रदोष, नीचेनो शब्द जुमओ. कालाप्रदोष.जुओपृ०२०४.२०३ काड्डामोहनीय. जुओ पृ० ११५. . ११३ काहित. जुओ पृ०११७.११४ कात्यायन गोत्रनो.. २३१ नदीना पाणीथी घेराएल झाडीवाळो प्रदेश. १९१ रुद्राक्षनी माळा. कराय छे. १६५ कार्यपणं. २१८ (तेओ) कराय छे. करातुं. काजळ. कराशे. १६५ करीने. लाकडाथी भरेली सगडी. २४२ मुवानुं लायुं अने पातळु पाटीयु. फरेल. २१३ समावं. २० ओग्गह योगाढ ओगाहण ओगाहणा ओगाहणट्ठया* ओगाहणाठाण अवग्रह अबगाढ अवगाहन अवगाहना अवगाहनार्थता अवगाहनास्थान २९७ कडयो कडे. अवगाह अवगाहयेत् अवगृह्णाति अवगृह्म अवभासयति जैनमुनिनी क्रियामा कुशल. कड. तिखं. . २४ पृ० । प्रा० एरूपवाळु. किम्-कम् एरंडाना लाकडाथी भरेली . | कंखपओस . काङ्क्षाप्रदोष सगडी-नानी गाडी. २४२ २७४ कंखपदोस कंखामोहणिज काङ्क्षामोहनीय निर्णय सूचक अव्यय. ए रीते. फंखिय कासित मिक्षा माटे निर्दोष रीते कच्चायणस्सगोत्त कात्यायनसगोत्र काळजी पूर्वक गवेषण. २८२ कच्छ एषणा क्रियामां सावधान. २३९ काळजी पूर्वक तपासीने कंचणिआ काचनिका आणेलो निर्दोष आहार. २१० कियते कज्जत्तण* कार्यत्व कजति क्रियन्ते कज्जमाण क्रियमाण अवग्रह. २७८ कबल* समाएल. ११५ कनिस्सह करिष्यते १४३ कृत्वा १४८ कट्ठसगडिआ काष्ठशकटिका समावानी अपेक्षा. ९८ कट्ठसेज्जा काष्ठशय्या शरीरना विभागो, जुओ पृ. १४८, टीकानो अनुवाद. १४८ कड कृत समाइने, व्यापीने. कटक समाय, व्यापे. १७० कडाइ कृतयोगिन् अवप्रहे छे. अवग्रह करीने. २४ कडि कटि प्रकाशे छे. १६१ कड(य)* ओजवाळो. कट्टिजमाण* कृष्यमाण उदार, मोटुं. कण्हलेस कृष्णलेश्य मनुष्य वगेरेर्नुस्थूल शरीर. १५५ कण्हलेस बहुलपj. कण्हलेस्सा कृष्णलेश्या अवसर्पिणी काळ, जुओ १९ मां पानामा ५९ कण्हा कृष्णा टिप्पण. २२७ कण्णपीट* कर्णपीठ औषध. २७७ कण कनक ज्ञानमां कारणरूप भाषा. १९१ कणय अवधिज्ञान, जूओ पार्नु कण्णायत कर्णायत १३९, १लुं टिप्पण. १५२ कत्थई* अवधिदर्शनना आकारो. ३०९ कति किरिय कतिक्रिय अवधिज्ञानना आकारो. ३०९ कतिभाग कतिभाग . साधारण. कान्त साधारणतावाळी. कंतार কারা कंदप्प* कंदप्पकहाकहण* कन्दर्पकथाकथन कंदप्पुवएस* कन्दर्पोपदेश करेल. कर्ण केटलं. कप्प कल्प केटली दिशा तरफ. कप्पंतर कल्पान्तर केटलो भाग. कप्पोववत्तिआ कल्पोपपत्तिका केटला प्रकारचं. शाथी, क्याथी. १६५ कव्यड कर्यट खडवचहूं. कंबल कम्बल ओगाहित्ता ओगाहेजा ओगिण्हा ओगिहित्ता भोभासेइ श्रोभासेति ओयंसी ओराल थोरालिय* ओसन्न* ओसप्पिणी* ".. २७८ खेंचातुं, आगळ लइ जवातुं. १४ कृष्ण लेश्यावाळो. ओजखी उदार औदारिक अवसान अवसर्पिणी सो कृष्ण लेश्या-खराव वृत्ति. १ काळी, १५२ कान एक जात, घरेणुं. २४२ २४ सोनू. ओसह ओहारिणी औषध अवधारणी अवधि " भोहि कुत्रापि भोहिदसणपज्जव ओहिनाणपजव भोहिय ओहिया अवधिदर्शनपर्यव अवधिज्ञानपर्यव औधिक औषिकी कैत खेंचीने कान सुधी आणेल. १९३ कोइ पण स्थळे. केटली क्रियावाळो. केटलो भाग, मनोहर. १५४ जंगल. २३० काम. काम संबंधी वात कहेवी. ११० काम संबंधी उपदेश देवो. ११० ११. आचार शास्त्र. २३१ आचारनी भिन्नता. १२५ कल्प-अनुत्तर विमान सुधीना खर्गोमां उत्पन्न थq. १९. खराब नगर, कामळी. कइदिस 'कइभाग* फइविह को एक्खड कृत कति कतिदिश कतिभाग कतिविध कुतः कर्कश १८ Page #346 -------------------------------------------------------------------------- ________________ ३२६ श्रीरायचन्द्रं-जिनागमसंग्रहे कम्म-किट्टेइ. कम्म* कर्मन् १७४ कम्मग* कम्म कर्मक .कम्मकडा कर्मकृता कर्मक कार्मण कर्मता कम्मदब्यवग्गणा कर्मद्रव्यवर्गणा . कम्मप्पइट्रिय कर्मप्रतिष्ठित कम्मपगडि कर्मप्रकृति कर्तुम् कम्नसंगहि कम्हा कर्मसंगृहीत कस्मात् कर्मिका कमल : कम्सिया कमल कयर* कतर कृतकला १८३ कथंगला कयाई कर* १५१ कदाचित् कर.. करण.. करण करणतः . करणप्रधान करणवीर्य करण करणओ करणप्पहाण* २७९ । प्रा० कर्म-आत्मानी शक्तिनुं कहकहकह* कहकहकह .रोधक जडरूप तत्त्व. .४ कथम् कर्ममय शरीर. १५५ कहि कुत्र. कर्मथी करेल. कहि* कथित 'कम्म' शब्द जुओ. कहि कुत्र २०२ काअन्व कर्तव्य कर्मपणु. काइया कायिकी कर्मद्रव्यनी वगणा-परमाणु, ५४ काउ.. कापोत कर्मने आधारे रहेल. १५० कर्मनो मूळ भेद, कर्मनो - काउं खभाव.. १३१ काउलेस्स कापोतलेश्य कर्मथी संग्नहेल. काउलेस्सा * कापोतलेश्या शाथी. २१३ काउसग्ग कायोत्सर्ग कर्मथी बनेली. २८. कमळ. २४२ काऊण* कृत्वा करेल. १९६ कामकंखि कामकासित बेमांथी एक. १८ कामकाम कांमकामक श्रावस्ती (सावत्थी) नग कामपिवास कामपिपासक रीनी पासे . आवेल ते काय काय - नामनी नगरी. . २३१ कोइ दिवस. कायगुत्त कायगुप्त कायजो काययोग, हाथ. आहारशुद्धि वगेरे किया. २३९ कायजोग कर. कायजोगि काययोगिन् । करवाथी. २१४ कायभवत्थ कायभवस्थ करणनी मुख्यतावाळो. २८६ क्रिया करवानी शक्ति. : . काययोगि काययोगिन् रूप वीर्य. १९६ कायसमिक्ष कायसमित करीने. (तेओ) करे छे. २१४ कारण (तेओ) करशे. काल काल (तेओए) कयु. काल .(४) करे छे. ११० काल . काल करतो." काल* कालतः (ते) करे. १८३. कालगअ(य) कालगत (तुं) कर. कालमास कालमास १४५ (तेओ) करे छे. कालवन्न* कालवर्ण (वेओए) कयु. कालसमय कालसमय (ते) करशे. २४६ कालासवेसियपुत्त कालास्यवैशिकपुत्र एक जातनुंमाटीनुं वासण. २३२ • आवती काल. २४२ कालिआणुओग*. . कालिकानुयोग कलकल अवाज. कालियपुत्त कालिकपुत्र कल्याण. मलीनता. १८१ कावलिअ- कावलिक 'मलीनतावाळु. कासव काश्यप कांगरां. २९८ रागादिक कषाय. काहे कषायसमुद्घात. जुओपृ. २६२ नं १लुं टिप्पण, '२६१ कृत्वा । वधु, आ. ३०७ किंचिंकाल किञ्चित्काल केम, कया प्रकारे. १२० । किट्टई कीर्तयति हसतां थतो अवाज. ११० केम, कया प्रकारे. क्यां . २९५ कहेल. क्यां.. करवा योग्य. १५७ शरीरथी थनारी क्रियाः १९२० एक प्रकारनी आत्मवृत्ति-.. कापोत-लेश्या. १५२ करवाने. १९१ कापोतलेश्यावाळो. कापोतलेश्या. १५१ ध्यान करवा सारु एक प्रकारचें आसन. २४५ करीने. कामनी इच्छावाळो. १८३ कामनी कामनावाळो. कामनो तरस्यो. १८३ शरीर.. २३९ शरीरने वश राखनार. २३९ शरीरथी थती किया. " २०१ शरीरजन्य क्रियावाळो. १५१ माताना पेटमा रहेल पोताना . गर्भशरीरमा रहेनार. २७४ 'कायजोगि' जुओ. १५५ शरीर प्रति निर्दोषपणे . , सावधानता राखनार. २३९ कारण.. समय, वखत. काळु. मरण. . १८३ समयनी अपेक्षाए. मरण पामेल. २४५ मरवानो महिनो.. ४ काळो वर्ण. समय... १६२ ते नामना श्रीपार्श्वनाथनी . परंपरांना मुनि. २०६ अमुक काळे ज पंचाय एवं शास्त्र-उत्तराध्ययन वगेरे. ६१ ते नामना श्रीपार्श्वनाथनी । परंपराना मुनि. २८. कोळियारूप आहार. १८२ कश्यपथी चालेलं-काश्यप गोत्र. २०० कये ठेकाणे. २३९ प्रश्न सूचक शब्द. करीने थोडो काळ. १५ (ते) कीर्तन करे छ. .५6 . कारण . कारता करिंति करिस्संति करिसु करेई* . कृखां करन्ति . करिष्यन्ति अकार्युः करोति कुर्वन् कुर्यात् काल* करेंत* . करेज . करेजाहि* कुर्वन्ति १३७० करेंति* करेंसु करेहिति करोडिआ कलयल कलह . अकार्युः करिष्यति करोटिका कल्य . कलकल कलह कल्याण कलुष कलुषसमापन कपिशीर्षक कषाय कषायसमुद्घात कलह. कालाण २३२ कलुस कलससमावन्न कविसीसग २३१ कसाय कसायसमुग्घाय. किम् किचा कसिण कृत्न कथम् Page #347 -------------------------------------------------------------------------- ________________ किडिकिडियाभूअ-सेम. शब्दसूचा. ३२७ प्रा० सं० किडिकिडियाभूअ किटिकिटिकाभूत 'चाले त्यारे हाडकां खखडे एवो मनुष्य. प्रा. केवलिब केवलिपन्नत्त केवलिसमुग्धाय २६२ २४२ केवलिक केवलिप्रज्ञप्त केवलिसमुद्घात किण्है काळु. कृष्ण कृष्णावभासे किण्होभास काळी चमक (प्रकाश) बाबु केस केसरिआ केश केशरिका १८२ २७९ केसलोअ केसिसामि केशलोच . . केशिखामिन् किन्नर किम्पुरिस किंफल किबिसि(य) किब्बिसिया किरिया* किवण किब्धिस किस किंसंठिय किंसुय कीलिआ किन्नर किम्पुरुष किंफल किल्बिषिक किल्बिषिका क्रिया कृपण किल्विष कृश किंसंस्थित कोइ* कोउय* कोऽपि कौतुक २१. केवलिए जणावेल. २३७ केवलि समुद्घात, जुओ पृ०२६२- १लु टिप्पण २६१ वाळ. साफ करवानो कपडानो .. कटको-पुंजणी. २३२ वाळनो लोच-हाथे खेंचवू. २०७ . ते नामना श्रीपार्श्वनाथना शिष्य. २७९ कोइ पण. सौभाग्य प्राप्ति माटे नानादि करवं. कुतुहळ. २८१ कोठलो. क्रोड (संख्या). कुटुंबनो उपरि. कोमळ. कोमळ तळियु. गाउ. २९७ क्रोध. क्रोधवाळो. एक जावना देव. २७७ कया फळवाईं. मात्र भेखधारी साधु. १०८ किल्बिषिक मुनिनी वृत्ति. ११० किया. लोभिओ. अपवित्र. दुबळु. कया आकारे रहेल. २९६ केसुईं. खीली. . कयो खभाव. कयो प्रकार. काम संबंधीचाळा करनार.११.. कुकडी. गुंचढुं वळेल. ११. २४३ किंशुक २४३ .m4" कीस कोउद्दल . . . कुतूहल कोट्ठ कोष्ठ कोडि कोटि कोडंबिय* कौटुम्बिक कोमल कोमल कोमलतल* कोमलतल. कोश कोह . . क्रोध कोहोवउत्त क्रोधोपयुक्त कीलिका किंखता कीदृशता कौकुच्यित कोस . १४४ कुकुटी १६७ ___१४४ कीसत्ता कुकुंइअ* कुछडी कुंचि* कुंजर कुंडल* कुंडिआ कुणइ कुत्तिआवगभूम हाथी. कुञ्चित कुंजर कुण्डल कुण्डिका. करोति कुत्रिकापणभूत २७८ क्षयोपशम क्षायोपशमिक क्षत्रिय क्षान्तिक्षम क्षान्तिप्रधान स्कन्दक कुलसंपन्न कुब्बई खंझ कुसल फुलसंपन्न करोति कुशल कुसुमित कुसुम्भवन कूट २२३ कुसुमिय कुसुंभवण कूड. खंधत्ता स्कन्ध स्कन्धता स्कन्धदेश स्कन्धप्रदेश .. किम्-कः • कियत् कियन्महालय २०६ २९६ ३१२ ३०१ सय कुंडळ. २७२ कुंडी. २३२ खओवसम* (ते) करे छे. ११० खओवसमि* त्रणे लोकना पदार्थने खत्तिम वेचनारी दुकान. खं तिखम कुलीन-कुळवंत. २७७ खंतिप्पहाण* (ते) करे छे. ११० कुशळ. '२७७ फुलवाळु. कसुंबानुं वन. जंगली पशुओने पकड खंधदेस वानो खाडो वगेरे. खंधपएस कोण ? केटलं. खंभ* केटलं मोटुं. खरपुढवी* २७४ खलु* ३१३ खविनंति* १४२ खाइअ केटलो समय. खाइम खामेह केटला लांबा वखत सुधी. २७३ खामेत्ता २३२ २२१ खिप्पं एकल. केवलज्ञान: १५९ केवल ज्ञाननां परिवर्तनो. खेडकेवल दर्शननां परिवर्तनो. खेत्तओ* केवळी. . स्तम्भ क्षय खरपृथिवी केइय* केमहालअ केरिस केरीस केवइअ केवइय केवइकाल केवइयंकाल केवचिरं केयचिरेण केवतियकंवल . केवलणाण* केवलणाणपजव केवलेदसणपज्जव केचलि* कीश केवु. के. केटलं. क्षय अने उपशम. १२४ क्षय अने उपशमधी धएल. १२७ क्षत्रिय. २१. क्षमाथी सहनार. प्रधानपणे क्षमा राखमार. २८६ ते नामना एक मुनि (वीरना शिष्य). भाग. २१५ स्कंधपणु. स्कंधनो भाग. ३१. स्कंधनी साथे जोडाएल परमाणु. ३१० थाभलो. नाश. कठण जमीन. चोकस. खपाय छे. प्रसिद्धपणुं. खावानी चीज. खमावे छे. खमावीने २४३ क्षेत्र, स्थळ. शीघ्र. १५३ नाश पामेल. मुख. - २१० धूळना गढगर्छ गाम. क्षेत्रथी. कल्याण. २३८ कीदृश कियत् कियत् कियत्काल कियत्काल कियच्चिरम् कियचिरेण क्षप्यन्ते ख्यात खादिम. क्षमयति क्षमयिला क्षेत्र ६७ कियत् केवल केटलं. क्षिप्रम् १३७ खीण* क्षीण क्षुधा खेट केवलज्ञान केवलज्ञानपर्यव केवलदर्शनपर्यव केवलिन् क्षेत्रत . खेम क्षम Page #348 -------------------------------------------------------------------------- ________________ ३२८ श्रीरायचन्द्र-जिनागमसंग्रहे गअ-घर, प्रा० 'प्रा० गू० वृ० गत घरधणी. प्रहण करे. (तेओ) ले छे. गिधे ठोलेलु. उनाळो. पर्वतथी पडीने मरयु. (ते) ग्लानि पामे छे. गएल. साधुनो संघ. (ते) जाय छे. (तेओ) जाय छे. (९) जाउं छु. (अमे) जइए छीए. (ते) जशे. गांठ. गाल. गाहावइ गिण्हे २४५ - गिण्इंति गिद्धपट्ट ११. गिरिपडण २३२ गिलायति २४६ गुंजा १७० गुण २७२ गुणओ. गम गच्छ गच्छद्द गच्छति गच्छामि गच्छामो गच्छिहिद गंठि गंड* गण* गणहर* १७३ २३५ २४२ गच्छति गच्छन्ति . गच्छामि गच्छामः गमिष्यति प्रन्यि गण्ड गण गणधर गिलाइ गृह(गाथा)पति गृह्णीयात् गृहन्ति गृध्रस्कृष्ट प्रीष्म गिरिपतन ग्लायति ग्लायति गुजा गुण गुणतः गुणकर गुणप्रधान गुणप्रतिपन्न गुणरत्नसंवत्सर २४२ २४३ . गुणकर* ११९ . गणेत्तिा गणेत्रिका गुणशिलक चणोठी. गुण, २३४ गुणधी. गुणने करनार. प्रधानपणे गुणी. गुणने पामेल. २०० ते नामर्नु एक तप, जुओ पृ०२५८नु३ जु टिप्पण, २५० ते नामर्नु एक स्थान (अ. त्यारे बिहार प्रांतर्मा आवेल नवादा स्टेशन पा. सेनुं गुणाया.) १३ शरीरादिकने वश राखनार. २३९ सर्वथा सावधानपणे ब्रह्मचारी. इंद्रियोने वश राखनार. २३९ गति गति १९० गंतव गहमाल गन्तव्य । गर्दभाल गुप्त गुप्तब्रह्मचारिन् भारे. मंध गंधओ* गंधगुण* गंधव गंधपज्जव गंधमंत* गम्म गभगम(य) गम गन्ध गन्धतः गन्धगुण गान्धर्व गन्धपर्यव गन्धवत् गर्भ गर्भगत गम गुप्तेन्द्रिय गुरुक गुरुकलघुक गुरुलघुक गुल्मित . गूढहृदय गृह्णाति गृह्णन्ति गृहीला प्रैवेयक भारे हळवू. २०० २०० वेलडिओना जघ्यावाईं. ४ उंडा मनवाळो. (ते) ग्रहण करे छे. १३२ (तेओ) ग्रहण करे छे. ५५ ग्रहण करीने. २३२ ते नामर्नु देवनुं स्थान.. २२१ गाय के पळद. २७७ गुच्छावाईं. एक पर्वत. गम्मंती* साधुना संघना उपरि. जुओ गुणप्पहाण* पृ. १६नुं गणघर उपरनुं गुणपडिवत्र* टिप्पण. गुणरयणसंवच्छर एक प्रकारचं कलाइन घरेणु. २३२ गुणसिल गति. जवा योग्य. श्रीवीरनो समकालीन ते नामनो एक परिव्राजक. २३१ गुत्त गंध. गुत्तवंभयारि गंधथी. गंधरूप गुण. गुतिंदिय गांधर्व (देव). २७७ गुरु गंधनो परिणाम. २३५ गुरुयलहुअ गंधवाळू. गुरुलहुअ गर्भ. १८१ गुलइय गर्भमा गएल-रहेल. १८२ गूढहिय* अमुक विषय संबंधी शा गेण्डा खनो पाठ. गेहंति जवाय छे. गेण्हित्ता जवं. २३२ गेवेज जवानो काळ. गमन गुणवाळो. गोच्छिय जवा योग्य. ११८ गोथुभ . गएल. ३१२ गोय निंदा. गोयम (त) निंदे छे. १२० गोयमसगुत्त (तमे) निंदो छो. गोयर (हुं) निंदु छु. भारे. भारे हळवा पर्याय. भारेपणुं. भारे हळg. गरुड. घडत्ता घेटुं. घण ग्रहण करवा योग्य. घणउदहि गाथा. गामडुं. घणवा इंदियोने कोटारूप. २०७ गामेगाम. २४ घणोदहि ११४ । घर गम्यन्ते गमन गमनकाल गमनगुण ८४ गमनीय. गोत्र. गत गहों २०७ गुच्छित गोस्तुम गोत्र गौतम गौतमसगोत्र गोचर गौतम गोत्रनो. गई। गर्हत भिक्षा संबंधी क्रिया, २३९ २०८ गमण गमणकाल* गमणगुण गमणिज्ज गय* गरहा गरहइ गरहह गरिहामि गरु गरुअलहुअपज्जव गरुयत्त गरुयलहुआ गरुल गवेलय गहेअव्व* . गाथा गाम गामकंटग गामाणुगाम* गाहा २.. घडो. २०. २७७ गर्हामि गुरुक गुरुकलघुकपर्यव गुरुकत्व गुरुकलघुक गरुड गवेलक ग्रहीतव्य गाथा ग्राम ग्रामकण्टक मामानुग्राम घट घटता घन घनोदधि २७७ घसेल, सुवाळु करेल. २९९ २१८ संघट्टपणु. १७० घनोदधि, घनवात. ३१३ घनोदधि, एक प्रकारनु घन पाणी. धनवात, एक प्रकारनो. धन पवन. १६८ घनोदधि. १६० घर. ८४ घनवात घनोदधि गृह गाथा गाथा. Jain Education international Page #349 -------------------------------------------------------------------------- ________________ घाइ-चिणिसु. शब्दसूचा. ३२९ प्रा. सं० घाइ १४२ १९१ घोर चंद m ३०४ चतुर-चत्वारि चत्वारिंशत् चतुष्क्रिय चन्द्र चन्द्रमस् चन्दमण्डल चन्द्रोपराग चम्पकवन चर्मन् चमरचछा च्यव च्यवन्ते च्यवमान चरकपरिव्राजक चार. चाळीस. . चार क्रियावाळो. चांदो. ३०४ चांदाचें मंडळ. चंदचें घरण. चंपार्नु वनचामडं. . २४२ ते नामनी एक देवनगरी. २२३ नाश. नाश पामे छे. २८९ च्यवतो. १७९ घाडनी भिक्षावडे निर्वाह करनार त्रिदंडिओ. १०८ चारित्र, चारित्र- संबंधी क्रियाओ. प्रधानपणे चारित्रवाळो. २८६ चारित्ररहित. २४६ चइयों चोक.. चतुर्थ चोथु. २४१ चरणप्रधान चरणरहित चरणहीन चरम चरमाण चरित्त चरित्र चारित्रमोह १४२ चउतिस* चउद्दस* गू० पृ० । प्रा० घातिन् आत्मानी शक्तिनां घातक चत्तारि* कर्मों. १२४ चत्तालीस घेप्पमाण गृहमाण प्रहण करातुं. चतुकिरिय घोर इंदियादिक प्रत्ये निर्दय. ३३ घोरगुण घोरगुण असाधारण गुणवाळो. ३३ चंदम घोरतवस्सि घोरतपखिन् घोर तपस्वी. ३३ चंदमंडल घोरवंभचेरवासि घोरब्रह्मचर्यवासिन् कठण ब्रह्मचर्यने पाळनार. ३३ चंदोवराग* चंपयवण चम्म चमरचंचा समुच्चयसूचक अव्यय. ३ चय चइत्ता च्युत्वा च्यवीने. २४६ चयंति च्युता(च्यवमान(?)) व्यवीने,(च्यवतो मरतो.) २२१ चयमाण चतक चतुष्क २८ चरमपरिव्वायग' चउक्क* चतुष्क चार. २९६ चउचत्ता* चतुश्चत्वारिंशत् चुमाळीस. चरण चउट्ठाणवडि* चतुःस्थानपतित चार प्रकारना चउत्थ २०१ चरणप्पहाण* चउत्थ चतुर्थक चरणरहि* चउत्थंच उत्थ चतुर्थचतुर्थ एक एक उपवास. चरणहीण* चउत्थप चतुर्थपद चोथु पद. २०१ चरम चउत्थपद २०१ चरमाण* चउत्थभत्त चतुर्थभक्त उपवास. चउत्थी चतुर्थी चोथी. १५२ चरित्तमोह चतुत्रिंशत् चोत्रीश. . चतुर्दश चौद. चरित्तसंपन्न चउद्दसमंचउद्दसम चतुर्दशतमचतुर्दशतम छ छ उपवास. २४१ चरित्ताचरित्त* चउद्दिस* चतुर्दिश चारे दिशा तरफ. चरित्ति* चउद्दिसि चतुर्दिश ७०. चरितंतर चउदिसि चरिम* चउनाणोवगअ चतुर्ज्ञानोपगत चार ज्ञानवाळो. चउफास चतुःस्पर्श चार स्पर्श. चउभंगी* चतुर्भनी चार विकल्प. . चलमाण चउभेद चतुर्भेद चार भेद. चउम्मुह* चतुर्मुख ज्यां चार शेरी भेगी थाय चाइ ते मार्ग चाउज्जाम चउरासीइ चतुरशीति चोराशी. १४२ चाउद्दसी चतुर्-चत्वारः चार. चाउम्मासिय चउरैस चतुरन्न चोरस-चार खुणीउं. २९६ चाउरंगिणी चउरिंदिय चतुरिन्द्रिय चार इंद्रियवाळो जीव. चाउरंत चउन्विह चतुर्विध चार प्रकारच्. ५४ चठवीस चतुर्विशति चोवीश. चारित्तपज्जव चउवीसह चतुर्विशति चारुपण्ण* चउवीसइमंचठ- चतुर्विंशतितम- अग्यार अग्यार चि वीसइम चतुर्विंशतितम उपवास. च्छिरा चउसहि चतुःषष्टि चोसठ. चिति चक्र. चिट्ठा चकवष्टि* चक्रवर्तिन् । सार्वभौम राजा. चिट्ठति चकवालविक्खंभ* चक्रवालविष्कम्भ गोळपणे घेरावो. चिट्ठिअव्व चक्खिंदिय चक्षुरिन्द्रिय आंखरूप इंद्रिय. ७४ चिटुजा चक्खुदय चक्षुर्दय आंखने (ज्ञानने) आपनार. १८ चिट्ठमाण चक्नुफास चक्षुःस्पर्श आंखे जोबु, १६१ चिणिस्संति चलर चार रस्तानो भेटो. २८ | चिणिंसु ४२ भ• सू. चारित्रसंपन्न चारित्राचारित्र चरित्रिन् चरित्रान्तर चरम चलन चलण* 1१४ चलिअ चलमान चलित . त्यागिन् । चातुर्याम २८ चतुर्दशी चरतो, जतो. चारित्र. चारित्र विषयक मोह. (मूढता). चारित्रवाळो. थोडो संयम. चारित्रवाळो. चारित्रना भेदो. छोल. 'चलन' संबंधी उद्देशक सूचक शब्द. चालतो. चालेल. लागी. २३९ चार महाव्रतवाळो संयम. २०७ चौदश. २७७ चार महिना. २४० चार विभागवाळी. १३ चार छेडावाळु. चमर. चारित्रनो परिणाम. २३६ सारी बुद्धिवाळो. संग्रहेल. ११४ सिरा-नाडी. १४९ एकठा कराय छे. (ते) स्थिति करे छे. (तेओ) , १७. स्थिति करवा योग्य २१९ (a) स्थिति करे. स्थिति करतुं. ११४ (तेओ) चय करशे. (तेओए) चय को. ११४ चउरो चातुर्मासिक चतुरङ्गिनी चातुरन्त चामर चारित्रपर्यष चारुप्रज्ञ चामर* " २२१ चित शिरा १४२ चक्र चीयन्ते तिष्ठति तिष्ठन्ति स्थातव्यं तिष्ठेत् तिष्ठत् चेष्यन्ति अचेषुः ११४ चबर . Page #350 -------------------------------------------------------------------------- ________________ ३३०. प्रा० चिय चियत्त चिरद्विति चिरै चिल्लणा चिंतिअ चुअ चुलसीअ* च्यवण चेrr चेव* चोत्तीस* चोत्तीस मं. बोलीसम पोस • चोइसपुव्वि चोर ** छउमत्थ छकोडि छटु * पहुंड छट्टभत्त छत छण्णालय छत्त* छत्तय छत्तपलासभ छत्ताइच्छत* छत्तीस* छत्तोदव छन्नउइ छम्मास* छलसीअ छव्वीस * छंद छाउमत्थिय समुग्धाय छायंत छाया * छायाला * छायार छिनमाण छिद्दत छिंदेबा ভ छिंदव चित व्यक्त चिरस्थिति चिरम् चिल्लणा चिन्तित च्युत 'चतुरशीति सं०. चूतवन चैत्र य मैन द चतुस्त्रिंशत्तमचतुखि शतम चतुर्दश चतुर्दशपुर्वन् चौर 11114912 षद् छद्मस्थ षट्रोटि षष्ठ षष्ठषष्ठ षष्ठभक्त छत् षण्णालक छत्र छत्रक छत्रपलाशक पशिद् छत्रौघवन षड्दिश षण्यति षड्मास पद्धयोति षड्विंशति छन्द छाद्मस्थिक समुद्घात छायान्त छाया षट्चत्वारिंशत् षट्सप्ततितम छिद्यमान छिद्रान्त छिन्द्यात् छित्र छिनत्ति छ गू० एकठु करेल. छोडी दीधेल. विचा लांबा काळ सुधी. T ते नामनी श्रेणिक राजा नी राणी. चितवेल. नेत चोराशी बानुं वन. चैल निश्चयसूचक अव्यय. चोत्रीश. सोळ सोळ उपवास. चौद. चौद पूर्वने जाणनार. चोर. छ. केवलहान विनानो जीव. छोट. uj. बबे उपवास. बे उपवास. श्रीरायचन्द्र-जिनागमसंग्रहे खोड मिडी छत्र. " से नाम एक रहेान छ. छ मास. छाशी. छब्वीश. छेदात्र. छद्मस्थनो समुद्घात. छायानो छेडो. छाया. छेताळीश. छोटे छेदातुं. छोडो. हवे. • छेदेल. (ते) छेदे छे. पृ० ५४ २७७ २७२ १७३ १३ २३२ ૮૪ १५४ * १३ ५४ १४२ २४१ ७० ३३ २३८ ७७ उपर उपरं छत्रना घाट जेवुं. ३०१ छत्रीश. २४ छत्रीष नामना वृक्षनुं वन. ८४ दिशा तरतु १६२ १४२ ** २९८ १५ २४१ ૪ १६८ २३२ ૨૪ २३२ २३१ २२१ २९८ २५८ २३१ २६१ १६४ २७३ १४२ १४२. ૪૧ १६४ १९३ प्रा० ४१. देता छेव जइ* जओ* जक्ख जजुव्वेद जड* जण* जणकलकल* जणगत्त* जणबोल* जणवय जणवूह जणसद्द जणसंनिवाअ* जणसंमद जणुक लिआ * जम्म* जमलिय जम्दा * जयमाण* जरा जल जल * जलणप्पवेस जलप्पवेस जलंत जस्स जसंसि जह* जद्दण्ण जहणअ* जणिया जहनिया जहा * जहासंख* संप जंबूदीय जागरइ जागरंमाण जाण जाणअ १९४ जाणया सं० छित्त्वा सेवार्त यदि यतः यक्ष यजुर्वेद जड जन जनकलकल जनकत्व जनव्यूह जनबोल जनपद जनव्यूह जनशब्द जनसंप जनसंब जनोत्कलिका जनोमिं यमलित यस्मात् यतमान जरा यत जल ज्वलनप्रवेश जलप्रवेश ज्वलत् यत्-यस्य यशखिन् यथा जघन्य जघन्यक जयन्यिका "3 यथा यथासंख्य यत् जन्तु जल्पति (रुपयति जम्बूद्वीप जम्बूवॄक्ष जम्बूवन जागर्ति जामत् यान ज झायक ज्ञानता गू० छेदीने. बधां शरीरोमां सौथी डी शरीर जो. कारण के. यक्ष. यजुर्वेद.. जड. मनुष्य. मनुष्यनो घोंघाट. जनकप मनुष्यनुं दो मनुष्यनो गणगणार. देश. मनुष्यनुं टोलुं मनुष्यनो शब्द. मनुष्योनी भीड. मनुष्योगी मोड चिय- जाणया. मनुष्योनुं नानुं टोलुं. तरंगनी पेठे मनुष्योनो संघ. युगल. जेथी. यत्न करतो. घडपण मेल पाणी. अमिमां बळी मरखं. पाणीमांनी मर जळतुं - बळतुं. जेनं. जशवाळो. जेम. ओम " ओछामां ओछी जेम. अनु. जे. जीव. (ते) कहे थे. यूडीप साव जांबुनुं वन. (d) जागे छे. जाग यान-गाडु. जाणनार. पृ० २४५ १५८ ६१ ३ २७७ २३१ १२८ १८ २४७ १२९ २४७ २४७ २.३१ २३२ २८१ २४७ २३२ २४७ 1 २४७ r ७७ २३८ * २५० २३७ २३७ २४३ २०७ २७८ ३३ ५३ २२१ १४१ १४८. ३१ २२२ ૪૮ ६९ ११० ३१३ ३०३ १०२. 14V EXE २७६. 1 २०७ . Page #351 -------------------------------------------------------------------------- ________________ जाणवअ-णाणत. शब्दसूचा. ३३१ प्रा० जाणव* १८ जोइ २२१ २३४ जोइसियों जोइंसु जोइसामयण जोग* सं० ज्योतिस् ज्योतिस् ज्योतिषिक अद्योतिषुः ज्योतिषामयन योग योग्य योनिकभूत ज्योतिस् योजनकोटि योध गू० ज्योतिषिक देव. प्रकाश. एक जातना देव. (तेओए) प्रकाशवाल्लं कयु. ३०३ ज्योतिषशास्त्र. . . २३१ क्रिया. ११० योग्य. ११५ योनिभूत-योनिमा रहेढं ते.२७४ ज्योतिषिक देव. १५९ कोड योजन.: लडवैयो. २४८ देशना मनुष्यो. (तुं) जाणे छे. (तमे) जाणो छो. (९) जाणुं छु. अमे जाणीए छीए. जाणीने. जाणवा योग्य. जातिवंत. सोनुं. जेने कुतूहल थयुं छे ते. श्रद्धावाळा. संशयवाळा. संयमरूप यात्रा. ज्यां सुधी. २३४ १५३ २७८ जोग* २७७ ३७ जोणिअन्भूअ . जोतिस जोयणकोडि जोह ३७ जानपद जानासि जानीत जानामि जानीमः ज्ञात्वा ज्ञातव्य जातिसंपन्न जातरूप जातकौतुहरु সারস্থ जातसंशय यात्रा यावत् यावत्क यावज्जीव यावत् यावत्क जितक्रोध जितनिद्र जितपरिषह जितमान जितमाय जितलोभ जितेन्द्रिय २३९ १८ जेटलं. जीवे त्या सुधी. जाणति जाणह जाणामि जाणामो जाणित्ता जाणिअव्व जातिसंपन्न जायरूव जायकोउहल्ल जायसव जायसंसम जाया 'जाव जावइय जावजीव जावंत जावतिय जिअकोह जिअनिद्द जिअपरीसह जिअमाण जिअमाय जिअलोह जिइंदिन जिइंदिय जिण* जिणघर जिम्भिदिय जियराग* जीव* १६१ २४४ झाण झियाइ झियायमाण झूसिम झोसणा ध्यान ध्यायति घमायमान झूषित झोषणा ध्यान. __ ३३ (ते) ध्यान करे छे. २८० बळत, धुंधवातुं. खपावेल. २४३ खपाववानी किया. २४३ २३८ १६२ कोध उपर जय मेळवनार. २७८ निद्राने जितनार. २७८ परिषहोने जितनार. मानने जितनार. २७८ मायाने जितनार. २७८ लोभने जितनार, २७८ इंद्रियोने जितनार. उ* २७८ २३९ स्थापयेत् स्थान स्थानगुण स्थानपद स्थिति स्थितिक्षय स्थिति स्थितिस्थान ठाणगुण ठाणपद ठिह ठिहक्खन ठिति ठितिट्ठाण स्थापे, राखे. ठेकाj. १८ स्थितिरूप गुणवाळो. ३०६ । स्थान विषयक प्रकरण. २९५ स्थिति. स्थितिनो नाश. २४६ स्थिति. स्थितिनुं ठेकाj. जिन जिनगृह २९८ १४३ जीवत्त जीवंजीव . २२० २४२ उज्झमाण दशमान बळ. जिह्वेन्द्रिय जितराग जीव जीवत्व जीवजीव जीवास्तिकाय जीवप्रतिष्ठित जीवरुत जीवसंगृहीत जीवाभिगम ण जीवत्थिकाम जीवपइट्ठि जीवर* जीवसंगहिम जीवाभिगम राग द्वेषने जितनार. जिनमंदिर., जिह्वा इंद्रिय-जीभ. रागने जितनार. १२९ जीव. जीवपणुं. जीवनुं बळ. . जीव. २०० जीवने आधारे रहेल. १७० पशु पक्षिओना शब्दो. ११० जीवे संग्रहेल. . १७० ते नामनुं एक शान. जुओ पृ०२६६ नुं १लु टिप्पण. २६५ जीवन. (a) जीवे छे. २२८ कांति. २७३ युगमा मुख्य. चालता चालतां एक धोंसरावा आगळ नजर राखवी. २८१ जोडाय छे. २०१ जोडेल. णगर गत्थि * णमामि* णमो णयर २७८ जीवित्र जीवेति जुइ जुगप्पवर* जुगंतरपलोयणा जीवित जीवति द्युति युगप्रवर युगान्तरप्रलोकना णयंतर न+कर-नगर नास्ति नमामि . नमस् नगर नयान्तर नरक नव नवक सात १२९ णरम* णव* निषेध सूचक अव्यय. कर विनानुं ते-नगर, नथी.. नमस्कार कर छु. नमस्कार. नगर. भिन्न भिन्न नयो-अभिप्रायो.१२५ नरकभूमि. नव. २२१ नवगणुं. २५० न्हाएल. वाक्यमा शोभारूप अव्यय. १३ हर्ष पामेल. एक जातना देव. ज्ञान, केळवणी. जुदा जुदा अगाईं, जुदाई. णव* ण्हाय जुज्जह* जत* युज्यते युक्त - णम् जोडु. १४२ ८४ जुयलय जुबलिय जेट्ट जेण जोअण युगलक युगलित ज्येष्ठ येन योजन मोटो. जे तरफ. योजन. दि णागकुमार णाण णाण? णाणत्त नन्दित नागकुमार ज्ञान नानार्थ नानाख २३५ Page #352 -------------------------------------------------------------------------- ________________ ३३२ श्रीरायचन्द्र-जिनागमसंपहे-. णाणदंसणधर-तवणहाण, पृ. ते*. तद्. ते (सर्वनाम) त्रिजु. तय तृवीय तृतीय तईय तए* ततः प्रा. . . सं. णाणदसणधर बानदर्शनधर प्राणपजवानपर्यव णाणफलहानफल णाणसंपन्न ज्ञानसंपन्न णाणाघोस ..नानाघोष शाणावरणिज* ज्ञानावरणीय णाणावंजण नानाव्यञ्जन णाणि शानिन् णाम ज्ञात नाशक णिअइमा. . नियतिका णिकाय निकाय णिकायण निकाचन णिकायिंति निकाचयन्ति नामन् णाय •णासभ* २४१ यार बाद. त्रण. त्यार पछी. तर्क-विचार. १२५ साचुं. त्रणवार. २३१ तेमां चित्तवाळो. १९२ एक जातनो पातळो वायु.३१३ २१० एक जातनो पातळो वायु. १६० १८३ ज्ञान अने दर्शनने धरनार. १३७ ज्ञान- परिणाम. २३६ जेनुं फळ ज्ञान छे ते..२८३ ज्ञानी. जुदा जुदा अवाजवाळो. ४९ ज्ञानने ढांकनार कर्म. १३३ जुदा जुदा व्यंजनवाळो. ४९ ज्ञानवाळो. १५१ नाम. जाणेल. नाश करनार. . नियमित. समूह. कर्मने खूब सघनपणे बांधवू. ५४ (तेओ) कर्मने खूब सघनपणे बांधे छे. ५४ (ओए) कर्मने खूब संघनपणे बांध्यु. . (ओ) कर्मने खूब . सघनपणे बांधशे. बहार नीकळी. हमेशा, ध्रुव... (तेओ) आत्म प्रदेशोथी कर्मने खंखेरे छे. नीकळे छे. निर्जरेल. "णिजरेंति' जुओ. ५४ बीजा प्रथोमांथी तारवेल. २०७ तरj. दरिद्र. णिकायिंसु निकाचितवन्तः ३११ तपेल " णिकायेस्सति निकाचयिष्यन्ति तओ त्रि-प्रयः तओ ततः तक तच तथ्य तच त्रि(तृतीय)कृत्वः तचित्त तचित्त तण तृण . . तणु तणुय तनुक तणुवा तनुवात तणुवाय तत्त तप्त तत्ततव तप्ततपस् तत्ति * तप्ति तत्तिव्वज्झवसाण तत्तीवाध्यवसान . तत्ति* , तावत् .. ततः । तत्र तत्थगय तत्रगत तति ततीयपक्ष . तृतीयपद तदझवसिम तध्यवसित तदवोवउत्त तदर्थोपयुक्त तदप्पिअकरण तदप्तिकरण तपस्वी. संताप. तेमा तीव्र परिणामघालो. १८३ . णिग्गया •णिष णिज्जरेंति निर्गता नित्य निर्जरयन्ति तत्तो तत्य* १५२ निर्यान्ति निर्जीर्ण २७८ यार पछी. तेमां. स्या रहेल. ११६ २४४ तृतीय त्रिजु. नियूढ निद्रा २०१ निद्रा. णिजायंति णिजिण्ण . णिज्जूढ. णिहा* णिय णियंठ णिवत्तिज्जमाण णिस्ससंति णिसामेमि: णिसिट्ठ णिसिरह णिसिरणया णिसिरति णिहत्तण ६५ नियत निर्ग्रन्थ निर्यमान निःश्वसन्ति निशाम्यामि निसृष्ट निसृजति निसर्जनता निसृजति निधत्तन निधत्तितवन्तः तदुभयकड तदुभयभविय तदुभयारंभ तप्पढमया तप्पाउग्ग नियमेल. २३५ साधु. २७२ वळातुं. १९३ (ओ) निःश्वास ले छे. २२४ (हुं) सांभळु छु. २८२ तजेल, फेंकेल. १९३ (ते) तजे छे. तजवापj. (d) तजे छे. कर्मने सघन पणे बांधवं. ५४ (तेओए) कर्मने सघनपणे. बाध्यु. (तेओ) कर्मने सघनपणे बांधशे. ५४ (तेओ) निःश्वास ले छे. '५३ निश्चयसूचक अव्यय. १ अमारं. २०६ जाणवा योग्य, लइजवा योग्य. तदुभयकृत तदुभयभविक तदुभयारम्भ तत्प्रथमता तत्प्रायोग्य तद्भव तद्भवमरण त्रिजु पद (प्रकरण). . २.१ तेना अध्यवसायवाळो. १८३ तेने माटे उजमाळ. १८३ तेने माटे इंद्रियोनो भोग आपनार. १३ ते बेए करेल. ते बे भवर्नु. ते बेए करेल आरंभ. ६ तेनी शरुआत-पहेलवेलं. १८१ तेने योग्य. ते भव. मर्या पछी जेवा होइए तेवा थ. . ते वासनाथी युक्त. १८३ तेमां मनवाळो. १८३ तेधी. २८ ते नामनी सातमी नरक. १४१ ११ तब्भव* णिहतिसु तम्भवमरण २३७ णिहत्तेस्सति निधत्तयिष्यन्ति णीससंति . गूणं निःश्वसन्ति तन्भावणाभाविअ तद्भावनाभावित तम्मण तन्मनस् तम्हा* तस्मात् तमतमा तमतमा तरु तरुपडण तरुपतन नूनम् अस्मद्-नः नेतव्य झाड. तव्व यव तलवर* झाडथी-पडवु-पडीने मर. कोटवाळ. तेमा लेश्यावाको. तंदुपरांत. २४८ रय* तल्लेस 100 नेतव्य नैरयिक नैरयिक नैरयिकसंसारसंस्थानकाल नैरयिकायुष्क णेरइय परइयसंसारसचिट्ठणकाल णेरइयाउन ५३ तलबरः तल्लेश्य तयतिरिक्त तद्विध तपस् तपनीयमय तपःप्रधान नारकिनो जीव. नारकिनो जीव. तम्वरित नारकिने नरकमा रहेवानो तविह* काळ. १०५ तव नारकिर्नु आयुष्य. १८९ तवणिजमय* नहीं. ५४ । तवप्पहाण* तेवु. तप. सोनानु. मुख्यपणे तपस्वी. ८६ Page #353 -------------------------------------------------------------------------- ________________ तवफल-थावर. शब्दसूचा. m m मा० सं० तवफल प्रा. तिविह तिसइमंतिसइम ती तीतकाल तीतद्धा सं० त्रिविध त्रिंशत्तमत्रिंशत्तम अतीत अतीतकाल अतीताद्धा जेनुं फळ तप छे ते. तपस्या. तपस्वी.' (तेओ) तप्या. (ते) तपे-तपावे-छे. गतिशक्तिवाळा जीव. त्रण प्रकारचें. चौद चौद उपवास. वीतेलं, भूतकाळ. २४१ २३४ तवस्सि . तविंसु* तवेइ १६१ तस* जाव. ७ तीय* अतीत २०२ १ तसकाय • तह तहा* तथा, तेम. तीयकाल तीयद्धा तेम. तीरेद अतीतकाल अतीताद्धा तीरयति त्रिंशत् २०१ २४. १४१ पूरूं करे छे.. त्रिश. तहारूव* ते प्रकारना. तीस तेमज. तीसा १४१ तहेव तस* तारारूव* तो. ३३ ताव* ३०४ तुडियो तपःफल तपस् तपखिन् अताप्सुः तपयति प्रस त्रसकाय तथा तथा तथारूप तथैव ज्यत्र तारारूप ताप तावत्क तावता तावत्क तापस इति त्रिक त्रिकृत्वः त्रिकाल त्रिक्रिय त्रिक त्रि-त्रीणि तिक्त तीर्थ 'तीर्थकर त्रिदण्ड तेटलं. तुयद तुयहिअव्व तुयहेज १६१ त्रांसु-त्रण खुणीयु. ताराओ. १६१ तडको. १६१ तेटले. २४२ तेटलं. तप करनार (वैदिक) साधु.१०८ ए प्रमाणे. त्रण- टोटु. ११४ प्रण वार. त्रणे काळ. त्रण क्रियावाळो. १९१ तरभेटो. १४३ तावइय तावता तावतिय तावस वि* ति तिक्खुत्तो* तिकाल* तिकिरिय तिग* तिणि तुरग* तुष्ट त्रुटिक तोटति-बग्वर्तते तोटितव्य तोटेत् तुरग तुल्य तुल्यसाधन तुष्णीक तुनिका . २५८ तुल्ल तुलसाहण* तुसिणीम तुंगिया २३१ प्रण.. तित्त* तित्य* कडवू. तेइंदिय तेउ* त्रीन्द्रिय तेजस् 'ते. तित्यगर तिदंड तेजस् तेउअ . तेजस्क २३२ तीर्थ तीर्थनो करनार. त्रिदंड-वैदिक साधुओ' राखे छे ते. त्रणे दिशा. त्रण, त्रण स्पर्शवाळु. तियचने योग्य असंशिथी बंधाती आवरदा. १११ तिर्यचोर्नु उत्पत्ति स्थान. ३३ तिर्यंच. ७४ तिर्यचनी आवरदा. १११ तिर्यंचनो गर्भ. एक जातर्नु हाथर्नु घरेणु. २७२ (ते) पथारीमा आळोटे छे. २३९ पथारीमा आलोटवू. २३९ (ते) पथारीमा आळोटे, १८४ घोडो. ३.. सर. १०५ सरखा कारणवाळु. २१८ चूप रहे. ते नामनी एक नगरी, जुओ २१६ में पाने 'तुगिका' उपरतुं प्रथम टिप्पण. २७६ त्रण इंदियवाळो जीप. ७३ आग-अनि काय. ७ तेजोलेश्या. १५४ तैजस शरीर 'तेय' शब्द जुओ. . २६२ अग्नि. ___३०४ तेजोलेश्यावाळो. तेजोलेश्या. ते तरफ. तेत्रिश. त्रण मासे थनारी ते नामनु शरीरसहचारी सूक्ष्म शरीर. प्रकाश. तैजस शरीर. दाह उत्पन्न करनारी एक जातनी शक्ति. तेजवडे. तेजवाळो. २७८' तिर्यच संबंधी. त्रेवीश. २९९ ५८ तेउया* तेउलेस तेउलेस्सा तेण तेत्तीस तेमासिब तेय तेजस्काय तेजोलेश्य तेजोलेश्या तेन त्रयस्त्रिंशत् त्रैमासिक तेजस १७३ तेय तेय तेजस् तैजस १४१ तेयलेस्सा . तेजोलेश्या तिदिसि* त्रिदिशा तिनि* त्रि-त्रीणि . तिफास* . त्रिस्पर्श तिरिक्खअस- तिर्यगसंज्ञिआयुष्क निआउन तिरिक्खजोणि तिर्यग्योनि तिरिक्खजोणिय* तिर्यग्योनिक. तिरिक्खजोणियाउय तिर्यग्योनिकायुष्क तिरिक्खजोणि- तिर्यग्योनिकगर्भ यगन्भ तिरिक्खसंसार- तिर्यसंसारसंचिट्ठणकाल संस्थानकाल तिरिक्खाउय तिर्यगायुष्क तिरिय* तिर्यक् तिरियलोअ तिर्यग्लोक तिरियाउ* तिर्यगायुष् तिल तिल तिलगवण तिलकवन तिलसंठग* तिलसंस्थक तीव्र तिव्वधम्माणु- तीवधर्मानुरागरक्त रागरत्त त्रिवर्ण तिथंचनो संसारमा रहेवानो काळ. १०५ तिर्यचनुं आयुष्य. ३. २४३ तिरछु. तेयसा तेयंसि तेरिच्छिय तेवीस तेजस्-तेजसा तेजखी तैरश्चीन . प्रयोविंशति ३१३ तिरछो लोक. तिर्यंचनुं आयुष्य. तल. २४३ ८४ थणिय ते नामना देव. ५८ तिव्व तिलक वृक्षनुं वन. तलनो सांठो-तलसर. तीव्र. धर्मना अनुरागधी सूब स्तनित स्तनितकुमार स्त नितशब्द थणियकुमार थणियसद्द ८१ रंगाएल. तिवन* मेधनो शब्द-बरसादनो गडगडाट. ३०४ गुच्छावालु. ८४ सर्वथा गति विनानो जीव. १५० १८३ थवइय २२५ । थावर त्रण वर्णवालु. स्तब कित स्थावर Page #354 -------------------------------------------------------------------------- ________________ ३३४ श्रीरायचन्द्र-जिनागमसंग्रहे थिर-दुहिय. प्रा. गू० २३८ स्थिर स्थै र्य स्थविर स्तोक स्तम्भित स्थिर. २११ स्थिरता. वृद्ध, अनुभवी. २०६ थोड़ें. ६७ स्तंभनी पेठे थएल-सज्जड थएल. थोव प्रा. . दाहिण* दक्षिण दाहिण* दक्षिणतः दाहिणपञ्चत्थिम* दक्षिणपश्चिमीय दाहिणपुरथिम* दक्षिणपौरस्त्य दिजइ* दीयते दिट्ठ दिष्ट दिट्ठि दृष्टि दिटिप्पहाण* दृष्टिप्रधान यमिय* ___२७२ १४३ #FREE EEEE जम'. दक्षिण-जमणी कोरथी. १४२ दक्षिण अने पश्चिमनी वच्चे. ३०० दक्षिण अने पूर्वनी वचे. ३०० (a) देवाय छे. ६४ अनुगम्यो-बनाव्यो. ६ नजर. प्रधानपणे दृष्टिमां-दर्शनमां-तत्पर. दिधेल. २४२ दिवस. २४३ दीपेल तपवाळो. दीपेल रूपवाळो. २४१ दकगर्भ दगगन्म दच्छसि दिण्ण द्रक्ष्यसि दिण* दग्ध २२१ - दन्भसंथारग सूर्य. दर्भसंस्तारक दत्ति दत्ति* पाणीनो गर्भ-वादळ. २०५ (तुं) जोईश. बळेलु. ४१ डाभनी पथारी. २४३ एक प्रकारचें व्रत. जुओ पृ० २५७ मा दत्ति. २५५ जोवा योग्य-देखावटुं. २७३ पदार्थ-शरीरना अवयवो वगेरे. दिणयर दित्ततव दित्तरूव* दिया दिवड्डर दिन दिनकर दीप्ततपस् दीप्तरूप दिवा घर्ध दिवस दिवसपृथक्त्व दिशा दिवस. दरसणिज* दब* दर्शनीय द्रव्य दोढ. दिवस दिवस. बेथी नव दिवस. दवओ* दव्यथी. दश्वट्ठि* द्रव्यतः द्रव्यार्थिक दिशा. दिशा. दिवसपुहुत्त दिसा दिसिं* दिसीभा दीणस्सर दीप ७५ १४२ ३३ दिशा दिग्भाग दीनखर द्रव्यप्रदेश द्रव्यलेश्या द्रव्येन्द्रिय दवपएस दव्वलेस्सा दबिदिय १८४ दिशानो भाग. रांक खरवाळो. द्वीप, बेट. दीव* . दविय* दस दीवंत दीहकाल दीहमद्ध दीहीकरेंति द्वीप द्वीपान्त दीर्घकाळ दीर्घाव दीर्घाकुर्वन्ति बेटनो छेडो. लांवो काळ. लांबा मार्गवाळो. लांवो करे छे. २०० दसगुण* दसगुणि दसणच्छद दसमय* द्रव्य दश दशगुण दशगुणित दशनच्छद दशमक दशमदशम दश विध बे. दुःख. दुःखपणुं. दुःखवाळी दशा. दसमंदसम २१४ दसविह १३३ दहणया द्रह दहनता दण्ड दण्डक दंड* द्रव्यनो अर्थी-प्राहक-नयद्रव्य संबंधी अभिप्राय. २०८ द्रव्यनो प्रदेश. १६८ रंग, रूप. • २०१ स्थूल इंदियो. जुओ २६८ में १लू टिप्पण. १८१ पदार्थ, वस्तु. दस. दसगणुं. ५८ दसगणुं. १९६ ओठ. ११० दसमुं. २.० चार चार उपवास. २४१ दस प्रकार. पाणीनो धरो. बाळवापj. १९२ दंड-लाकडीनी जेवो घाट. २६२ नारकि वगेरे दंडक-ज्यां जीवने दंडाबु पडे ते. ९० शान्त. २४० डांस. . सम्यक्त. दर्शनना भिन्न भिन्न प्रकार. १२५ दर्शनना परिणाम. २३६ दर्शन विषयक मोह. ६५ दर्शन विषयक मुंझवणमा नाखनार कर्म. १३३ दर्शन विनानो. दर्शन रहित वेषधारी. दर्शनने ढांकनार कर्म. देखाडतो. दर्शनथी युक्त. चाकर. चाकरडी. २७७ १११ १४८ २१५ १२२ EEEEEEEE: 25 दुफास* दंत दान्त दंश दुःस्पर्श १८४ दंस दर्शन दुक्ख दुक्खत्ता* दुःखता दुक्खा दुःखा द्विक दुगंछावत्तिय जुगुप्साप्रत्यय दुप्पएसाहिब(य) द्विप्रदेशाधिक दुपएसिअ द्विप्रदेशिक दुप्पणिहाण* दुष्प्रणिधान द्विस्पर्श दुफास. दुन्भिगंध दुरभिगन्ध द्रुम दुरस दुरुहिता दुवण्ण दुवालस द्वादश दुरूव दुविह दुसमयाहिय द्विसमयाधिक द्विधा(तः) दुहत्ता दुःखता दुहा द्विधा दुःखित दुम दसण दंसणंतर दसणपजव दसणमोह* देसणमोहणिज* २८९ दर्शनान्तर दर्शनपर्यव दर्शनमोह दर्शनमोहनीय दूरुद्ध घृणानुं कारण, बे प्रदेशथी वधारे. बे प्रदेशचें. खराब चिंतन. बे स्पर्शवाईं. खराब स्पर्शवालु.. दुर्गघि. झाड. खराब रसवाळू. उपर चडीने. खराब वर्णवालु. बार. खराब रूपवाळो. बे जातन. बे समयथी वधारे. बे तरफथी. दुःखपणु. बे प्रकारे. दुःख पामेल. .१८४ २४३ १८४ २४२ दुर्वर्ण द्विविध २७४ दसणरहिम दसणवावन्नग दसणावरणिज* दसत दसणसंपन्न दास दासी दर्शनरहित दर्शनव्यापत्रक दर्शनावरणीय दर्शयत् दर्शनसंपन्न दास दासी २७८ १८४ दुहिय १८४ Page #355 -------------------------------------------------------------------------- ________________ दूइज्जमाण-नारयमवंतर. शब्दसूचा. ३३५ प्रा. सं० दूइज्जमाण* द्रवमाण जतो, गति करतो. २४ प्रा० धम्मायरिब धम्मोवएस गू० धर्मनो आचार्य. धर्मनो उपदेश. (ते) धारण करे छे. गेस्थी रंगेल. धारण करनार. दूरगति २३४ २३४ १०६ २३२ दूरगति धरइ* घाउरत्त पर सं० धर्माचार्य धर्मोपदेश घरति धातुरक्त धारक धारिन् धारयमाण ध्रुव ३०७ धारअ २३१ धारि* २७२ ११४ धारेमाण धुव धारण करतो. निश्चळ. १११ देवय नई* नदी नक्खत्त* ३ नग्गभाव नक्षत्र नमभाव नगर द २०७ नगर दूर जवानी शक्तिवाळो. २७२ दूष्य कपडुं. दूसंत दूष्यान्त कपडानो छेडो. १६४ देव देव. देवअसनिउअ देवअसंज्ञिकायुष्क असंज्ञी द्वारा बंधातुं देवतुं आयुष्य. देवत्ता देवता देवपणुं. ८४ देवलो देवलोक खर्ग. १८९ देवलोग १८९ दैवत . दैवत. २३२ देवसंनिवात देवसंनिपात देवीने भेगा थवानी जग्या. २४३ देवसंसारसं- देवसंसार संस्थानकाल देवोने संसारमा रहेवानो चिटणकाल काळ. १०५ देवाउय देवायुष्क देवनी आवरदा. देवी देवनी स्त्री. देस भाग. ११३ देसभाँ देशक उपदेश देनार. देसपञ्चक्खाण देशप्रत्याख्यान थोडी अटकायत. देससद्द.. देशशब्द 'देश' एवो शब्द. ३१२ देसि* देशित उपदेशेल. १०७ देशोन थोडं ऊj. ३१३ देसोवरम देशोपरम थोडी अटकायत. द्वि-द्वौ दोच द्वि(तीय)कृत्वः बे वार. २३१ द्रोण बत्रीश शेर वजननुं माप. २५० दोमासिय द्विमासिक बे मासमा थनार. दोष-द्वेष १२२ न, नहीं. नदी. नक्षत्र. नग्नपणुं. नगर, शहेर. 'णगर' शब्द जुओ. २३१ नगरी. नथी. नथीपणुं. नमस्कार. (ते) नमे छे. देवी देश नगरी नगरी नत्थि नत्थित्त नमोकार* नमसइ* नमंसति नास्ति नास्तिल नमस्कार नमस्यति देसूण think. laminil. ribbero नमसण* २५८ नमसणया* नमसमाण नमंसामि नमंसामो नमंसित्ता* नमस्यन नमस्यनता नमस्यमान नमस्यामि नमस्यामः नमस्थित्वा नय दोण* २४० नमन करवू. नमस्कारपणुं. नमस्कार करतो. (हु) नमुं छु. (अमे) नमीए छीए. २३४ नमन करीने. एक जातनो (तटस्थ) अभिप्राय. २०८ मान्यता, सिद्धांत. २३१ आंख. ११. प्रधानपणे नयनेमाननार. २८६ दोस* द्वेष. नय* नय धन नयण* नय नयन नयप्रधान नगर बाढम् नगर. नयप्पहाण* नयर नयरी नर* २८९ नगरी नगरी. धण धणिय धणु धन्न • धम्म धम्मकहा धम्मकाम धम्मकखिम धम्मज्झ* २३१ १८ पुरुष. धनुष् धन्य धर्म धर्मकथा धर्मकामक धर्मकासित धर्मध्वज नर* नरक. नरग* नर नरक नरक नवन् नवम नख नव नवम नह धन, पैसो. घj. वाम-छ फुटनुं माप. धन्य. धर्म. धर्मसंबंधी वात. धर्मनी इच्छावाळो. १८३ धर्मनी इच्छावाळो. १८४. एक (धर्म संबंधी) मोटी धजा. धर्म संबंधी विचार. २४२ धर्मास्तिकाय नामनो पदार्थ.२०० धर्मास्तिकायनो प्रदेश. ३०६ धर्मने देनार. १८ धर्मनो उपदेशक. १८ धर्मनो नेता. धर्म माटे तरस्यो. १८४ | धर्म माटे एक मोटा चक्रवर्ती जेवो. १८ धर्मरूप रथने होकनार. १८ धर्म माटे प्रेम. १८३ नव. नवमुं. नख. नखपणु.. एक जातना देव. नखता नहत्ता नाग नागकुमार NMN नाग नागकुमार ज्ञान नाण* धम्मजागरिया धर्मजागरिका धम्मत्थिकाम धर्मास्तिकाय धम्मत्थिकायपदेस धर्मास्तिकायप्रदेश धम्मद धर्मदय धम्मदेस धर्मदेशक धम्मनायग धर्मनायक धम्मपिवास धर्मपिपासक धम्मवरचाउरंत- धर्मवर चातुरन्तचकवहि चक्रवर्तिन् धम्मसारहि धर्मसारथि धम्माणुराग धर्मानुराग . . नाणत्त नाणाविह* नाणंतर नाम नायब्व* नारयभवंतर* नानात्व नानाविध ज्ञानान्तर नाम ज्ञातव्य नारकभवान्तर ज्ञान. जुदाइ. १०० जुदा जुदा प्रकारचें. जुदां जुदा ज्ञानो. नाम. जाणवा योग्य. अनंतानंत काळ सुधी नारकिनुं वनस्पतिमा रहे. १.७ . २०१ Page #356 -------------------------------------------------------------------------- ________________ ३३६ श्रीरायचन्द्र-जिनागमसंग्रहे नाराय-नीललेस. प्रा० नाराय* नाराच बे लाकडाना संपुटनी पेठे हाडकानो एक जातनो प्रा. निम्मल* निम्मा* निमित्त निम्मंसनियहिय बांधो. २५५ ११. निर्मल निर्मित निमित्त निर्मास निर्वर्तित नियम नियमप्रधान नियम नांवा निक्खमइ निकुरुंब* निकंकडच्छाय* निकंखि निग्गम* निग्गमण निग्गय* निग्गहप्पहाण* नाव, होडी. १७१ (ते) निकळे छे... २२७ समूह. २३ आंतरा विनानी छायावाढुं.२९९ कांक्षा विनाना. २७७ दक्षिणायन. नियमप्पहाण* नावा निष्कामति निकुरुम्ब निष्कण्कटच्छाय निष्काशित निर्गम निर्गमन निर्गत निग्रहप्रधान ९८६ १२५ नियमंतर नियंठ निरम १०७ निरय नियमान्तर निर्ग्रन्थ निरजस् निरय निरयावास नित्पत्य निरवशेष निरुक्त निगम निकळेल. प्रधानपणे इंदियादिकनो निग्रह करनार. ३०३. मुख्यपणे वणिकोना रहेठाणवाळु गाम. निगोद. १०७ निगम . निरयावास निरवच* निरवसेस निस्त साधु. २३१ निगो निग्गंध* निघंटु निच्छुभइ निच्छुभित्ता निच्छयओ* निच्छयणय* निगोद निर्ग्रन्थ निघण्टु निक्षिपति निक्षिप्य निश्चयतः निश्चयनय निरुद्धभव निरुद्धभवपवंच निरुवकिट्ट* निल्लेवि* निल्लेवणकाल* निरुद्धभव निरुद्धभवप्रपच्च निरुपक्लिष्ट निर्लेपित निर्लेपनकाल .. २०१ निच्छयप्पहाण निचिय* निज्जर निज्जरए निश्चयप्रधान निचित निर्जर(रा) निर्जरयेत् निर्जराफल निचरफल निजराति मेल विनानु. २९९ बनावेल. निमित्त. मांस विनानु. बनेल. २५३ अवश्य-चोकस. १२९ प्रधानपणे नियमोने साचवनार. अनेक नियमो. साधु.. २२८ रज विनानु-निर्मळ. नरक. १४१ नरकनो आवास. १४१ संतान रहित. १४ समग्र. २२१ शब्दोनी व्युत्पत्तिनुं दर्शक शास्त्र. भव-संसार-ने रोकनार. २२८ संसारना विस्तारने रोकनार.२२८ क्लेश विनानो. ६९ तद्दन खुटी गएल. १०६ ज्यारे नरकमां एक पण नारकि न होय एवो काळ. १०७ वळेल. १९३ अडचण विनानु. मुक्ति . अटकावेल. १२८ फल संबंधी शंका विनानो. २७७ दिवसनी टुंकाइ थवी. ३०४ बेठेल. सांभळीने. (ते) निःश्वास ले छे. फेंकातुं. १९३ निःश्वास. शंका विनानो. २७७ सांभळवाने. २३७ (ते) सांभळे छे. २८१ निसर्जे छे.. (ते) बेसे छे. २३९ वेसवु. (ते) बेसे. १८४ कल्याण. २३८ जे कर्मने उद्वर्तना अने अपवर्तना करण सिवाय बीजा करणो न फेरवी शके ते. १८४ कसोटी उपर सोनानो कस. ३३ जे मरनारनुं मृतक बहार काढी संस्कारित कराय तेनुं मरण. २३५ निधि. नीलो रंग.. नील लेश्यावाळो. नामोनो कोश. . २३१ (ते) फेंके छे. १८३ फेंकीने. १८३ निधयथी. सर्वथा सञ्चाई दर्शावनार एक अभिप्राय. २०१ प्रधानपणे अडगवृत्तिवाळो. २८६ निबिड. आत्माथी कर्मने जुहुँ पाडवु.२५७ (ते) आत्माथी कर्मने . जुदां पाडे. जेनुं फळ निर्जरा छे ते. ७७. (तेओ) आत्माथी कर्मने . . जुदा पाडे छे. आत्माथी कर्मने जुदा पाडतो. (ओ) आत्माथी कर्मने जुदा पाडशे. ११४ (ते) आत्माथी कर्मने जुदा पाडे छे. १२२ (तेओ) , ११४ (तेओ) निर्जर्या. निर्जरेल. निर्जरयन्ति २४४ निवरिज्जमाण निर्जीयमाण निवत्तित निव्वापा निव्वाण* निवारिय* निन्वितिगिच्छ निव्वुट्टि निसन्न - निसम्म निस्ससह निसरिजमाण निस्सास निस्संकिय निसामित्तए निसामेइ निसिरह* निसीअइ निसीइअव्व निसीएज निस्सेयस निहत्त १८२ निवर्तित निर्व्याघात निर्वाण निवारित निर्विचिकित्स निवृद्धि निषण्ण निशम्य निःश्वसिति निसृज्यमान निःश्वास निःशक्षित निशमयितुम् निशमयति निसृजति निषीदति निषत्तव्य निषीदेत् निःश्रेयस निधत्त निबरिस्संति निर्जरिष्यन्ति २२४ निजरेद निर्जरयति १२२ निजरेति निजरेंति निजरेंसु निजिण्ण निजिन्न २३९ निर्जरयन्ति निर्जरितवन्तः निर्जीर्ण निर्जीर्ण निष्ठितार्थ . ४० " निटिअट्ठ जेनी इच्छाओ पूरी थइ छे ते. २२८ २२८ २३८ निटिअट्ठकरणिज निष्ठितार्थकरणीय नित्यारिअ निस्तारित निट्टि निर्दिष्ट । निस* निर्देश निंदामि* निन्दामि निहस निहारिम निकष निहारिम २१८ बचावेल. निर्देशेल, निर्देश. (हुं) निंदुं छु. चिकाशदार. गारा विनानु. (ते) बांधे छ-करे छे. ३१२ २०८ निद्ध निग्ध २१८ निहि निप्पंक निबंध निष्पङ्क निवधाति नील* नीललेस निधि नील नीललेश्य १०९ Page #357 -------------------------------------------------------------------------- ________________ नीललेस्स-पडिबद्ध. शब्दसूचा. १०२ २३७ पश्च । पश्चम नेल* नेव नैव १४९ २९५ २९६ पर्याप्त १५२ पद्मनी वेल. पर्यव पएस* अंत. २८४ ११५ मा० सं० प्रा. सं० गू० नीललेस्स नीललेश्य नील लेश्यावाळो. पचुवगच्छद प्रत्युपगच्छति (ते) सामे जाय छे. २३४ नीला* नीला नीललेश्या. १५४ पच्चोसकित्ता प्रत्यवशक्य नीचे उतरीने. २४५ नीलिया नीलिका १५२ पच्चोसकंति प्रत्यवशक्नुवन्ति (तेओ) नीचे उतरे छे. २४५ नीससति निःश्वसन्ति (तेओ) निःश्वास ले छे. ९१ पच्छा पश्चात् पछी. १३० नीसेस निःश्रेयस् कल्याण. पच्छिम पश्चिम पश्चिम, पाछळनं. ११ नीसंक निःशष्ट शंका विनानु. १२५ पच्छोववण्णग पश्चादुपपन्नक पाछळ उत्पन्न थएल. नीहारिम निहारिम 'निहारिम' शब्द जुओ. पच्छोववन्नक पश्चादुपपत्रक नेम* . नेम थाभलानो मूळ पायो.. ३०० पंच . पांच. . १४१ नेतव्य नेयम्व पामवा-जाणवा-जेवू. १०० पंचकिरिय(अ) पांच क्रियावाळो. पञ्चक्रिय १९७ नेरइय नैरयिक नारकी. पंचदिसि पञ्चदिश् पांच दिशा. १६५ नेरइयअसग्निभाउअ नैरयिकअसंझिआयुष्क असंज्ञिद्वारा बंधातुं नैरयि पंचम* पांचमुं. कने योग्य आयुष्य. पंचमासिब पश्चमासिक पांच मासा पूरूं थनार. २४० नैरयिकायुष्क नेरइयाउय पंचमि(मी)आ पांचमी. पश्चमिका . नारकिर्नु आयुष्य. १५२ पंचमहब्बइय पांच महाव्रतवाडं. नैल पञ्चमहाबतिक गळीनो विकार. २३ पंचरस पञ्चरस पांच रसवाळु. नहीं ज. पंचवण्ण पश्चवर्ण पांच वर्णवालु. नेवाइय* नेपातिक निपातथी बनतुं. पंचवन्न* २२५ नहीं. पंचविह* पञ्चविध पांच प्रकारचें. पंचिंदिय* पञ्चेन्द्रिय पांच इंद्रियवाळु. पंचिंदियतिरिक्ख- पश्चेन्द्रियतिर्यग्योनिक पांच इंद्रियवाळो पइट्ठाण प्रतिष्ठान आधार. जोणिअ(य) तिर्यच. १९७ पइटि* प्रतिष्ठित उपर रहेल. पज्जत्त पर्याप्तिवाळो. पउमवरवेइया पद्मवरवेदिका उत्तम कमळनी वेदिका. २९८ पन्नत्ति पर्याप्ति पर्याप्ति-पूरी बनावट. १८३ पउमलया(य)* पद्मलता परिणाम. १६८ प्रदेश वस्तु साथे जोडाएलो पज्जवसाण पर्यवसान परमाणु. पजुवासण पर्युपासन. सेवा. २७८ पएसकम्म प्रदेशकर्म प्रदेशरूप कर्म. १३२ पज्जवासणा पर्युपासना सेवा. पएसग्ग प्रदेशान प्रदेशाप्र-कर्मनां दळियांनु पज्जुवासंति पर्युपासते (तेओ) सेवा करे छ. २७९ परिणाम. पजुवासमाण पर्युपा(समान)सीन पर्युपासना करतो. ३७ पओग प्रयोग . जीवद्वारा थती क्रिया. ११७ पचुवासामो पर्युपास्महे. (अमे) पर्युपासना करीए पक्ख पक्ष पखवाडियु. ६७ छीए. २३४ पकरणया प्रकरणता कर. पजुवासित्ता पर्युपास्य सेवीने. पकरित्ता* प्रकृत्य करीने. पंजलिउड . प्रातलिपुट हाथ जोडवा. पकरे प्रकरोति (ते) करे छे. पट्ट पट्ट पाटो. पकरेति १८९ पट्टण पटन ज्या अनेक ठेकाणेथी कपकरेंति प्रकुर्वन्ति (तेओ) करे छे. २१९ रियाणां वेचावां आवता पकरेमाण प्रकुर्वन् करतो. १११ होय ते पत्तन. पकास प्रकाश प्रकाश.. पट्ठविक्ष प्रस्थापित उदयपणे स्थापेल. १८४ पंक गारो. पडिउच्चारेअव्व प्रत्युचारयितव्य बोलवू. पग्गह प्रमह जोडवू, ग्रहण कर. २७९ पडिक्कमद प्रतिकामति (ते) प्रतिक्रमे छे-आ. . पग्गहिय प्रगृहीत प्रकर्षपूर्वक प्रहण करवं. २४२ लोचे छे. २८२ पगइउवसंत प्रकृत्युपशान्त शांत प्रकृतिवाळो. १६७ पडिकत प्रतिक्रान्त आलोचेल. २४६ पगइभद्द प्रकृतिभद्रक भद्र प्रकृतिवाळो. १६७ पडिगया प्रतिगता पाछी फरी-विसर्जित थइ.१८ पगइमउभ . प्रकृतिमृदुक कोमळ-नरम-प्रकृतिवाळो.१६७ पडिग्गह प्रतिग्रह पात्र. पगइविणीम प्रकृतिविनीत नम्र प्रकृतिवाळो. १६५ पडिच्छण्ण प्रतिच्छन्न ढांकेलं. - २४२ प्रकृति प्रकार, भेद. १३१ पडिच्छिय · प्रतीप्सित विशेष इच्छेलं. २३८ मचक्खाइ प्रत्याख्याति (ते) नियम करे छे. · १९० पडिदसेइ प्रतिदर्शयति (ते) देखाडे छे. २०२ चक्खाणफल प्रत्याख्यानफल जेनुं फळ प्रत्याख्यान छेते. २८३ पडिनिक्खमित्ता. प्रतिनिष्कम्य नीकळीने. २७९ चक्खामि प्रत्याख्यामि (१) नियम करूं छु. २४ पडिनिक्खमंति प्रतिनिष्कामन्ति (तेओ) नीकळे छे. २७९' चक्खायपावकम्म प्रत्याख्यातपापकर्मन् अटकावेल पापकर्मवाळो. ८४ पडिनिग्गच्छंति प्रतिनिर्गच्छन्ति (तेओ) नीकळे छे. २८. चत्थिम* पश्चिम पडिपुच्छण प्रतिप्रच्छन कुशल (समाचार) पूछबु. २७८ चाया प्रत्यायात उत्पन्न थएल. १८४ पडिपुण्ण प्रतिपूर्ण चुप्पन्न प्रत्युत्पन्न वर्तमान काळ संबंधी. २३४ । पडिबद्ध प्रतिबद्ध १७० संबंधवाळु. २०४ २३२ पक ८४ २७७ पगडि पश्चिम. भ. म. JainEducation intamati४. . Page #358 -------------------------------------------------------------------------- ________________ ३३८ श्रीरायचन्द्र-जिनागमसंग्रहे पडिबंध-परमाहोहिअ. सं० २०७ २४३ पन्नत २९८ प्रा. पडिबंध पडियाइक्खिय. पडिरूव* पडिलामेमाण पडिलेहणा. पडिलेहित्ता पडिलेहेद पडिलोम पडिवबह पडिवण्ण* पंडिसुणेति पडिसेहेल(य)व्व पडिसंवेदेइ पडुच* पडप्पण्ण . पडप्पण्णकाल पंडिअ पंडिअवीरियत्ता पंडियत्त पंडियमरण पढम पढम पढमिल २७८ प्रतिबन्ध प्रत्याख्यात प्रतिरूप . प्रतिलाभयत् प्रतिलेखना प्रतिलिख्य प्रतिलेखयति प्रतिलोम प्रतिपद्यते प्रतिपनक प्रतिशृण्वन्ति प्रतिषेद्धव्य प्रतिसंवेदयति प्रत्युत प्रत्युत्पन्न प्रत्युत्पन्नकाल पण्डित पण्डितवीर्यता पण्डितल पण्डितमरण प्रथम प्रथमक प्राथमिक प्राप्त प्रज्ञायन्ते प्रज्ञापना २११ पणत्त* १५ पण्णायंति पण्णवणा पृ० सं० व्याघात, विलंब पंचाशत् । तंजेल. प्राप्त योग्य. पनरस पञ्चदश आपतो. पन्नवणा प्रज्ञापना उपकरणोनी तपासणी. ७७ पनवीस पञ्चविंशति उपकरणोने तपासीने. २८१ पन्नास पश्चाशत् (त) उपकरणोने तपासे छे.२८१ पभा प्रभात प्रतिकूल. पभासंत* प्रभासमान खीकारे छे. २५५ पभासिं* प्राभासिषत पामेल. पभाइ प्रभासयति परस्पर स्वीकार करे छे. पभासेमाण प्रभासमान निषेधq. १२१ पभियओ प्रभृतयः • अनुभवे छे. प्रभु अपेक्षा करीने. ६० पभूय(अ) प्रभूत वर्तमान. पम्हगोर पद्मगीर वर्तमान काळ. पम्हलेस पद्मलेश्य संयमी. पमज्जा प्रमार्जयति संयमिर्नु आत्मबळ. पमज्जित्ता प्रमार्य संयमिपणुं. पमत्त प्रमत्त संयमिनुं मरण. पमत्तजोग प्रमत्तयोग पहेलु. ११६ पमत्तसंजय प्रमत्तसंयत पहेलं. पमाइअव्व प्रमदितव्य पमाण प्रमाण जणावेल. पमाणत्ता , प्रमाणता जणावाय छे. १९. पमाणंतर प्रमाणान्तर ते नामर्नु आर्य श्रीश्यामा- पमाद प्रमाद चार्यनुं बनावेल (समवाय पमाय प्रमाद्यति नामना चोथा अंगर्नु) उपांग.५३ पमोक्ख प्रमोक्ष जणावतो. ५२ जणावे छे. २०४ प्रतनु ज्ञान. १२५ पयत्त प्रदत्त पचास. २९८ पयत्थ पदार्थ पांत्रीश. २९० पयाहिणावत्त* __ प्रदक्षिणावर्त प्रणाम करे छे. पयोग प्रयोग प्रणाम करीने. नमी गएल. परउत्थियवत्तव्य परतीथिकवक्तव्य पिस्ताळीश. परकड परकृत परघरप्पवेस परगृहप्रवेश पंचावन, परतित्यि* परतीथिक पच्चिश. २९८ परदव्व परद्रव्य पामेल. २४६ परधणविलोवण परधनविलोपन पात्र. परपरिवा* परपरिवाद पादहूं. २४२ विश्वस्त, प्रीत. २०७ परंपरग परंपरगत पांदडाथी भरेली सगडी. २४२ परंपरोगाढ परंपरावगाढ विश्वास करूं धुं. २०७ परभवि* परभविक विश्वास कर, प्रीति कर. २०७ परभवियाउग परभविकायुष्क (d) प्रार्थना करे छे. २७२ परमकण्हा परमकृष्णा (तेओ) प्रार्थना करे छे. २५२ परमट्ठ परमार्थ प्रार्थेल, अभिलषित. २३२ परमसोमणसिज परमसौमनस्थित पद. परमाणुपोग्गल परमाणुपुद्गल 'पएस' शब्द जुओ. ३१. परमाहोहिम परमाधोवधिक प्रदेशथी वधारे. १४८ । पचास. १४२ जणावेल. पन्नर. १४१ 'पण्णवणा' शब्द जुमो. ९७ पच्चीश. १४१ पचास. प्रातःकाळ.. २४३ प्रकाश पाडतो. प्रकाश्या, प्रकाशे छे. १६१ प्रकाशतो. २७२ वगेरे. २४६ समर्थ. १८२ घj. २७७ पद्म जेवो धोळो. पद्म लेश्यावाळो. साफ करे छे. २८१ साफ करीने. २८१ प्रमादवाळो. १२९. प्रमादवाळी किया. प्रमादवाळो संयमी. ७६ बेदरकारी राखवी. २३९ माप. २९५ प्रमाणपणं. ३१२ भिन्न भिन्न प्रमाणो. प्रमाद. १२० प्रमाद करे छे. जवाब. विभक्तिवाळो शब्द, थोडं. दीधेल. २४१ . पदनो अर्थ. आगळ पाछळ वळेल. २३ कोइ जातनी कळा. २७७ बीजो. ४८ बीजा मतवाळानुं कथन. २२० बीजाए करेल. १६५ बीजाना घरमा पेसवं. २०७ बीजा मतवाळो. २१८ बीजो पदार्थ. ३१२ बीजाना धननो नाश. १९६ मिश्रपणे बीजाना गुणदोषो कहेवा. अनुक्रमे गएल-पार पामेल.२२९ परंपराए मळेल. परभवर्नु. बीजा भवढं आयुष्य. २०४ अत्यंत कृष्ण लेश्या. परमार्थरूप. २७७ परम सौमनस्यवाळो. २३४ परमाणु पुद्गल. २१३ परम आधोवधिक. 'माहोहिब' शब्द जुओ. १३० पय* पयण प्रज्ञापयत् प्रज्ञापयन्ति प्रज्ञा पञ्चाशत् पञ्चत्रिंशत् प्रणमति प्रणम्य प्रणत पञ्चचत्वारिंशत् .१.१ पर 2Y २२१ २९८ पण्णवयंत पण्णवेंति पण्णा पण्णास पणतीस पणमए पणमित्ता पणमिय* पणयाल* . पणयालीस पणवन्न पणवीस पत्त पत्त पत्त पत्तइअ(य) पत्तसगडिआ पत्तियामि पत्तियाहि पत्थे पत्थेति पत्थिा पद पदेस पदेसाहिय(अ) २४५ पञ्चपञ्चाशत् पञ्चविंशति प्राप्त पात्र .पत्र प्रत्ययित पत्रशकटिका प्रत्येमि 'प्रत्येहि प्रार्थयते प्रार्थयन्ते प्रार्थित पद प्रदेश प्रदेशाधिक :१६६३६ ५४ . Page #359 -------------------------------------------------------------------------- ________________ पराइणति-पाणाइवाय. शब्दसूचा. ३३९ पृ. पराइणति पराणीय प्रा० पव्वाविभपवावेह पवडह पवयणमाइ सं० प्रवाजित प्रव्राजयति प्रपतति.. प्रवचनमातृ परायण* दीक्षानुं प्रहण, २३९ (a) दीक्षा दे छे. २३९ (ते) पडे छे. .१३ धर्मने साचवनारी (माटे मातारूप) आठ रीतिओ. १३७ सारी रीते, सार २७९ जेनाथी उत्पन्न थाय ते. १२० पेठेल. . २६५ (ते) विणे छे-दूर करे छे. २०७ वींटी. २३२ (ते) कहेवाय छे. ३०३ जणावेल, ८४ पवर पवह पविट्ठ पविणेति पवित्तय पवुञ्चति पवेइय पवेदित पवेस* पलि* प्रवह प्रविष्ट प्रविनयति पवित्रक प्रोच्यते प्रवेदित १५२ ११४ ११४ प्रवेश पल्य २२२ पलिउजिम परियुक्त १७९ २८२ पलिओवम* पलित्त पलोइ १९९ पसत्थ पसवण पसिण पसिणापसिण* पह* संताप. प्रा० सं० .. पराजयते हरावे छे. १९४ परानीक बीजानुं सैन्य. १८३ परायण तत्पर. १२९ परारंभ परारम्भ परने अथवा परवडे आरंभ करनार. परिक्खेव परिक्षेप घेरावो. २६५ परिकहेह परिकथयति कहे छे. २३३ परिकिलेसित्ता परिक्लिश्य दुःखी करीने. परिकिलेसंति परिक्लिश्यन्ति (तेओ), दुःखी करे छे. परिग्गह परिग्रह परिप्रह. परिचाय* परित्याग परित्याग. परिट्ठावणि- परिष्ठापनिकासमित दिशाए जq वगेरे क्रियामा समिक्ष सावधान. २३९ परिणमंति परिणमन्ति (तेओ) परिणाम पामे छे. ५४ परिणमिस्संति परिणस्यन्ति (तेओ) परिणाम पामशे, ५४ परिणय परिणत परिणाम पामेल. परिणाम* परिणाम परिणाम. १२४ परिणामिज्जमाण परिणम्यमाण परिणाम पामतुं. परिणामिय परिणामित परिणाम पामेल. १५९ परिणामति परिणमयन्ति (तेओ) परिणाम पामे छे. ९१ परिणाय परिज्ञाय जाणीने. २०७ परिणिन्यायंति परिनिर्वान्ति परिनिर्वाण पामे छे. १३७ परिणिव्याहिति परिनिर्वास्यति निवार्ण पामशे. २४६ परित्तीकरेंति परितीकुर्वन्ति टुंकुं करे छे. परिदाह परिदाह 'परिनिव्वाइ परिनिर्वाति निर्वाण पामे छे. परिनिव्वाणवत्तिय परिनिर्वाणप्रत्यय निर्वाण निमित्तक. परिनिव्वुड परिनिर्वृत निर्वाण पामेल. २०८ परिपीलइत्ता* परिपीड्य पीलीने. परिपुण्ण : परिपूर्ण पूरूं, भरेल. परियारे परिचारयति परिभोग करे छे. परिवजिम परिवर्जित रहित. परिवण्णेअव्व परिवर्णयितव्य कहेवा योग्य. परिवसइ परिवसति २३१ परिवाडि परिपाटि अनुक्रम. परिवायग परिव्राजक परिव्राजक, तापस. परिव्वायगावसह परिव्राजकावसथ तापसनो मठ. २३२ परिवायावसह परिव्राजावसथ परिविद्धंसित्ता* परिविध्वंस्य परिसह* परिषह भुख, तरष वगेरेनु दुःख. २० परिसवत्तिय परिषहप्रत्यय परिषह निमित्तक. १७९ परिसा सभा. १८ परिसाडइत्ता* सडावीने, खेरवीने. परिसाडेइ परिशाटयति (ते) सडावे छे, खेरवे छे. २६२ परिसेसि* परिशेषित बाकीन. परिहिम परिहित पहेरेल. परूवेंति प्ररूपयन्ति (तेओ) प्ररूपे छे. २०४ परूवेमि प्ररूपयामि (१) प्ररूपुंछु. २०४ पव्वइम* प्रव्रजित दीक्षित थएल. पव्वइत्तए प्रवजितुम् दीक्षा लेवाने. २३३ पव्वत पर्वत १९१ पव्वतविदुग्ग पर्वतविदुर्ग डुंगरावाळो प्रदेश. पन्वय पर्वत पहाड, पल्योपम प्रदीप्त प्रलोटति प्रशस्त प्रसवन प्रश्न प्रश्नाप्रश्न पथ प्रहृष्ट प्रहसित प्रधारित(वत् )वान् प्रहीयमाण ११० पहट्ट २३ पहसि* पहारेत्थ पहिन्नमाण पहीण पहीणसंसार २७१ प्रहीण प्रहीणसंसार प्रवेश १७३ पल्योपम-एक जातनुं काळनुं माप. परियोगवाळा-ते विषयना जाणनार. पल्योपम. सळगेल. २३८ (ते) बदले छे. २११ प्रशंसावाळु. जण, प्रसवq. १८४ प्रश्न. २३२ खाविद्या वगेरे. मार्ग. २८ हर्ष पामेल. चळकतो माटे हसतो. धारणा करी. २३२ हास पामतुं. हास पामेल. ४१ हसेल-हास पामेलसंसारवाळो. २२८ हसेल-हास पामेल-संसार संबंधी वेदनीयवाळो. २२८ समर्थ. २३३ चाखडी. (ते) पामे छे. खीकारीने. २०७ प्रकटेल प्रभात-परोढियु. २४२ प्रादुर्भवेल-आवेल. ३३ प्रद्वेषथी थनारी एक जातनी क्रिया. १९२ वृक्षनी पेठे स्थिर रहीने . मरवू ते. २९८ काळजें एक जातनुं मापनीरोगी, युवान पुरुषनो एक उल्लास अने निःश्वास. ६९ (तेओ) श्वास ले छे. ते नामनो खर्ग. २२१ जीवहिंसा. १६५ पहीणसंसारवेअणिज्ज प्रहीणसंसारवेदनीय १२२ २३१ प्रभु २३२ d. २३२ .. नाश करीने. पाउआ पाउण पाउणित्ता पाउप्पभाय पाउन्भू पाउसिया पादुका प्राप्नोति प्राप्य प्रादुष्प्रभात प्रादुर्भूत प्राद्वे(दो)षिकी पर्षत परिशाट्य पाओवगमण पादपोपगमन २३७ २३२ पागार किलो. पाण* प्राकार प्राण पाणमंति पर्वत. पाणय १४३ १९१ पाणय प्राणमन्ति प्राणत प्राणतक प्राणातिपात १९१ पाणावाय Page #360 -------------------------------------------------------------------------- ________________ ३४० श्रीरायचन्द्र-जिनागमसंग्रहे पाणाइवायवेरमण-पोग्गल. गू. १९५ १७. प्रा०. सं० पाणाइवायवेरमण प्राणातिपातविरमण पाणाम प्राणाम पाणि पाणि पूरेपूरूं. पूनम. २२४ २७७ पुण* वळी. प्रा. पुण्णप्पमाण पूर्णप्रमाण पुण्णमासिणी पूर्णमासिनी पुनः पुणरवि पुत्तजीवपडिबद्धा पुत्रजीवप्रतिबद्धा पुत्तजीवफुडा पुत्रजीवस्पृष्टा पुत्तजीवरसहरणी पुत्रजीवरसहरणी पाय* १७३ पुनरपि २७९ पायच्छित्त पायविहार पायपीढ पायपुंछण पारण प्रायश्चित्त पादविहार पादपीठ पादप्रोग्छन पारग छण पुत्तत्ता. पुत्रता २७४ पुष पारग २२९ पारणग* पारj. फरी पण. २२८ पुत्रना जीव साथे प्रतिवद्ध. १८२ पुत्रना जीव साथे स्पृष्ट. १८२ पुत्रना जीवने रस पहोंचाडनारी. १८२ पुत्रपणुं. पूरू. पुण्यनी इच्छावाळो. पुण्यनी कांक्षावाळो. पूरेपूरूं. पुण्यनो तरष्यो. ते नामर्नु एक चैत्य. २७६ आगळ. आगामी. पूर्वमा. आगळ. १८४ पारगत पारणक पालयति पाप प्रवचन प्रावचनान्तर पालेद पाव पावयण* पावयणतर १८४ जीवहिंसाथी अटक. श्वास. हाथ. पात्र. आवश्यक क्रिया, पगे चालवू. पग राखवान. रजोहरण, २७७ पार पामनार, पार पामेलमुक्त यएल. पारगत. २५८ (ते) पाळे छे. २४० पाप. सिद्धांत-पंथ. प्रवचनने जाणनार भिन्न भिन्न पुरुष. १२५ फांसो, पासलो. १९१ मूत्र. मूतरवानी जग्या. प्रसन्नता पमाडनार. (अमे) जोइए छीए. २२४ महालय-महेल, २९८ मोटो महेल.. पार्श्वनाथना वंशोथएल. २७८ पडसा भेर. १८४ पण. पिता संबंधी अंग, १८२ पितानुं वीर्य. १८१ ते नामनो एक जैन शिष्य.२३३ लुंबी. पुनकाम पुण्यकाम पुन्नकंखिम पुण्यकासित पुनप्पमाण पूर्णप्रमाण पुनपिवासक पुण्यपिपासक पुप्फवती पुष्पवती पुरतः पुरक्खड पुरस्कृत पुरस्थ पुरा पुरा पुरिम* पुरिस* पुरुष पुरिसकारपरकम पुरुषकारपराक्रम पुरिसकारपरकम पुरिसलक्खणधर* पुरुषलक्षणधर पुरओ* पौरस्त्य पास प्रस्रवण १८२ २४४ २७३ पूर्व. पुरुष. पुरुषार्थ. २९८ पुरिसवरगंधहत्थि पुरुषधरगन्धहस्तिन् पि* १० पैतृकार पुरुषवरपुण्डरीक पुरुषवेद पुरुषवैर पिडि पुरुषोत्तम CY १८२ पूर्व पुरुषना चिहोने धारण करनार. पुरुषोमा उत्तम गंधहस्ती जेवो. पुरुषोमा उत्तम कमळ जेवो. १८ पुरुषलसूचक शक्ति. २५१ पुरुष- वैर. उत्तम पुरुष. १८ १९३ पूर्व- तप. रात्रीनो पूर्वभाग. . पूर्वनो स्नेही. २३२ पूर्वनो संयम. आगळ आगळ अनुक्रम, २४ पूर्वे आहरेल. प्रथम उत्पन्न थएल. पूर्व. पास पासवण पासवणभूमि प्रस्रवणभूमि पासाइय* प्रासादीय पासामो पश्यामः पासाय - प्रासाद पासायवडिंसय प्रासादावतंसक पासावञ्चिज पार्थापत्यीय पासिल्लम पार्षीय अपि पिइयंग पिउसुक पितृशुक पिंगलअ पिङ्गालक पिण्डी पित्त पित्त पित्तिय पैत्तिक पिवासा पिपासा पीइमण प्रीतिमनस् पीत पीत पृच्छा पुच्छिअट्ठ पृष्टार्थ पुच्छित्तए पुच्छित्ता पृष्ट्वा अप्राक्षीत् पुच्छेजा* पृच्छेत् पृच्छन्ति पूज्य पुट्ठ पुढवाइ पृथिव्यादि पुढविकाइय पृथिवीकायिक पुढविसिलापट्ट पृथिवीशिलापट्ट पुढवी पृथिवी पुढवीकाइय पृथिवीकायिक पुढवीपइट्ठिय पृथिवीप्रतिष्ठित पुण्ण २८० पुरिसवरपुंडरीभ पुरिसवेद पुरिसवेर पुरिसुत्तम पुन्व पुचतव पुन्वरत्त पुष्वसंगय पुव्वसंजम पुव्वाणुपुथ्वी* पुव्वाहारिय पुन्वोववण्णग पुव्वोववन्नग पुहत्तिय पित्तथी थएल. तरष. . २३८ प्रेमयुक्त मनवाळो. पीलु. प्रश्न. जेओए अर्थ पूछेलो छे ते. २७७ पूछवाने. पूर्वतपस् पूर्वरात्र पूर्वसंगत पूर्वसंयम पूर्वानुपूर्वी पूर्वाहृत पूर्वोपपन्नक २८० पुच्छा प्रष्टुम् २३२ पूछीने. पुच्छे पूछ. २३१ बहुल. बेथी नव सुधीनी संख्या. पूजा. २८. पुच्छंति । पुज्ज पूआ(य)* पूरित्ता पृथक्षित पृथक्त्व पूजा पूरयित्वा पूरयति प्रेस पूरीने. स्पृष्ट देह पूरीने. परलोक. पेच पेज प्रेम प्रेम. (तेओ) पूछे छे. पूजवा योग्य. अडकेल. पृथिवी वगेरे. पृथिवीना जीवो. पाषाणनी मोटी शिला. २४३ पृथिवी. पृथ्वीनो जीव. पृथिवीने आधारे रहेल. १७० २७७ पेम प्रेम २७७ पेसुन्न पैशुन्य चाडी करवी-अछता दोषो कहेवा. पुद्गल-रूपवाळी जड वस्तु. १९९ पोग्गल पुद्गल पूर्ण Page #361 -------------------------------------------------------------------------- ________________ पोग्गलत्थिकाय-बिय. शब्दसूचा. ३४१ प्रा० बलि* प्रा० सं० पोग्गलत्थिकाय पुद्गलास्तिकाय पौराण* . . पुराण पोरिसी पौरुषी गू० पृ. पुद्गल-रूपवाळी जड वस्तु. २०० जूनुं. जे काळे पुरुषप्रमाण छाया आवे ते काळ. २८० पौषध व्रत. २७७ पहोळाई. सं० बलि वलिकर्म बहु-बहवः बलिकम्म बहवे* बहिर पोसह पोहत्त पौषध पृथुत्व बहिया बहिं बहुजण बहुतर बहुप्पएस बहुजन बहुतर बहुप्रदेश फलगसेज्जा फलकशय्या - पातळा अने लांबा लाकडानी पथारी. २७७ २७८ स्पर्श. २३८ २३५ २०३ बहुपडिपुण्ण बहुप्रतिपूर्ण बहुपरिवार बहुपरिवार बहुम बहुमत बहुमज्झदेसभाग बहुमध्यदेशभाग बहुमाणपुष्व बहुमानपूर्व बहुमोह बहुमोह बहुयर* बहुतर बहुसम बहुसम बहुस्सुअ(य) बहुश्रुत बहुसंपत्त बहुसंप्राप्त फास फासगुण* फासपज्जव फासमंत* फासादिति फासित्ता फासिंदिय फासिंदियत्ता फासु फासेइ ११६ स्पर्श स्पर्शगुण स्पर्शपर्यव स्पर्शवत् स्पर्शयन्ति स्पृष्ट्वा स्पर्शेन्द्रिय स्पर्शेन्द्रियता प्रासुक स्पर्शयति स्पृष्ट । स्फुट २४० २१० गू० ते नामनो एक इंद्र. गृह-गोत्र-देवी- पूजन. २७९ घणा. २४ बहार. १९३ घणा माणसो. २३२ वधारे. घणा प्रदेशवाटुं-घणा कर्मनां दळियावाढुं. .८१ पूरेपूरूं. २४५ घणा परिवारवाळो. बहुमत अधवचे. २९० बहुमान पूर्वक. घणा मोहवाळो. वधारे, तद्दन सरखं. २९८ बहुश्रुत-बहुज्ञानी. २७८ बहु संप्राप्त-घणो नजीक आवेल. मोटुं. स्थूल अग्निस्थूल भाग. २०१ स्थूल मेघनो शब्द. स्थूल मेघ. स्थूल विजळी. बेताळीश. बार. प्रथम शतकना नवमा उद्देशकनो प्रथम शब्द. बाळक-त्याग विनानो पुरुष.२११ बाळ-अज्ञान-जीवर्नु तप. १०९ केटलेक अंशे त्यागी अने केटलेक अंशे अत्यागी. १९० बालपंडितनुं वीर्यपd. . १३१ बाळ-अज्ञानी-जीवन मरणं. २३. अज्ञानी जीवनुं वीर्यपणु. १३१ बालकपणुं. स्पर्शरूप गुण. स्पशे पयोय. स्पर्शवाळु. (तेओ) स्पर्श छे. स्पीने-आचरीने. स्पर्शेद्रिय-चामडी. ७३ स्पर्शद्रियपणुं. १८२ निर्जीव. (ते) स्पर्श छे-अडके छे. २४० स्पर्शेल. स्फुट. विकसेल. २४२ (ते) स्पर्श छे. १६२ स्पर्श-अडकवं. ३१२ स्पर्श करे. अडकतुं. अडकीने. २३३ • لم له لم बायर बादर बायरअगणि* बादराऽमि बायरक्खंध बादरस्कन्ध बायरथणिय बादरस्तनित बायरबलाहअ(ग)* बादरबलाहक बायरविजण बादरविद्युत् बायालीस द्वाचवारिंशत् बारस* द्वादश बाल बाल . ... SARAN . . . फुसद फुसण* له स्पृशति स्पर्शन स्पृशन्तु स्पृशत् स्पृष्ट्वा फुसंतु २३९ له फुसमाण फुसित्ता* ३१२ बझंति* बत्थि बध्यन्ते बस्ति बद्ध ३३ बंध बध्नाति १७० बंधन. २१० २११ २०७ बालअ बालक बंधाय छे. २५३ बालतव* बालतपस् मसक. १७० बालपंडिअ बालपण्डित बत्तीस द्वात्रिंशत् बत्रीश. २९७ बत्तीसइर्मबत्तीसइम द्वात्रिंशत्तमद्वात्रिंशत्तम पनर पन्नर उपवास. २४१ बालपंडिअ(य)- बालपण्डितवीर्यता बद्ध बांधेल. वीरियत्ता बंध* बन्ध पुण्य के पापनो बंध.. बालमरण बालमरण (ते) बांधे छे. बंधइत्ता बांधीने. बालविरीयत्ता बालवीर्यता बंधण बन्धन बालिअत्त बालकल बंधणता बन्धनता बंधनपणुं. बालिय बालता बंधणया १९२ बावत्तरि द्वासप्तति बंधति बध्नन्ति (तेओ) बांधे छे. १२० बावीस द्वाविंशति बंधुजीवगवण बन्धुजीवकवन बपोरीयानुं वन. बावीसइ द्वाविंशति बंभचेरवास ब्रह्मचर्यवास ब्रह्मचारी रहे. बावीसइमंबावी- द्वाविंशतितमद्वाविंब्रह्मप्रधान मुख्यपणे ब्रह्मचारी. २८६ सइम शतितम बंभलो ब्रह्मलोक ते नामनो एक खर्ग. १०९ बाहा बाहु बंभी* ब्राझी ते नामनी मुख्य लिपि. ३ बाहिरा* बाझ बम्हण्ण ब्रह्मनय ब्राह्मणनो सिद्धांत. २३१ बाहिरिल्ल बल बल बल. बाहुल बाहुल्य बलयमरण बलदुमरण वळवळता जीवर्नु मरण, २३७ द्वितीय बलसंपन्न बलसंपत्र बलथी युक्त. २७८ बिडाल बलाढ्य बलाहक मेष, २८९ | बिय द्वितीय १४२ बहोतेर. वावीश. वावीश. दस दस उपवास. ८४ . बंभप्पहाण* बाहु-बांय. वहारk. विई बहुलपणुं. बीजॅ. बिलाडो. बिलाड मीजुं. Page #362 -------------------------------------------------------------------------- ________________ . १४२ filled me hindi m भवग्गण* भवण* भवण भवणवद भवणवासी * भवति भवंति भवधारणिज भवसवि सं० बुध्यते बुध्यन्ते बुद्धवन्तः भोत्स्यति बुद्ध बुध सूरनाका दीन्द्रिय बोद्धव्य बोल बोधक बोधित भक्त भगवत्-भगवतः भगवत्-भगवता भन्न भङ्गान्तर भज्यते भ्रष्ट भट भाण्ड भाण्डकरण्डक माण्डकशकटिका भण्यन्ते भणित भणेत् भणित भक्त भक्ति भगवत्-भगवन् भद्रक भद्रासन भण्यवे भ्रमर भय भ भजना भव भवग्रहण भवन भवन भवनपति भवनवासिन् भवति भवन्ति भवधारणीय भवसिद्धिक गू० बोध पामे छे. (तेस्रो) .. बुद्ध थया. (ते) बोध पामशे. तत्त्वनो जाणनार. पंडित. सूरीनी (पूर-एक जातनी वनस्पति.) श्रीम जाणवा योग्य. अव्यक्त शब्द. जणावनार. जगापेल. किल्ले कर भगवंत भगवाने. विकल्प. जुदा जुदा विकल्प, भंगाय छे. भ्रष्ट. सहयो श्रीरायचन्द्र - जिनागमसंग्रहे वस्तु. घरेणांनो करंडियो. माटीना वासणोथी भरेली सगडी-नानी गाडी. भणाय छे. पहेल कहे. पहेल अकस्मात् थनार - वीजळी पदवी वगेरे पीक विकल्प. घर. भवनप्रति पृ० ८१ १३७ १३७ २४६ १८ २७४ ५६ १०२ २४८ तिने योग्य जीव १८ २०७ ११० २४ १५ १४५ १२५ २११ ८१ ૩૪૪ २३८ २३८ भात आहार, सेवा. हे भगवन् भइ-मो. १६७ एक जात साई आसन. ३०० कहेवाय छे. ११६ भमरो. २३ २४२ ३१२ ६१ ३१२ ११६ २४३ ३९ १५ जन्म, जन्मांतर. ८३ संसार भग भवनपति एक जातना देव. २२१ २७६ २९५ २० १५१ ૪૮ ६९ २२८ २१५ (से) हो (तेओ) " जीवतां सुधी संसारमां धारवा योग्य शरीर. १४९ १६७ प्रा० भवित्ता भयियव्व भाइ भविस्सति भविसु भने भाणिअव्व भाणियव्व भायण* भाव* भावओ* भावणा* भावसा* भावस्था भाविअ भाविंदिय भावेमाण* भासओ भासइ भासंति भासमाण भासा * भासासमय भासासमिअ (य) भासिअन्व भासिअ भासिनमाणी माविता भास् मिक्पडिया भिंग* भिजंति मिजमाण भिज्जियत्ता भिन्न भिन्नमुहुत्त * भिसिआ भुज्जतर मुंग्य नियन् भुमो * भुम भुयमोयग* मु भूअ* भूइकम्म* भूत भूमिभाग भूमिसे भे जमावण सं० भूत्वा भक्तव्य भविष्यति 33 अभूवन् भवेत् भणितव्य भाजन भाव भावतः भावना भावसाधु मावश्या भाषित भावेन्द्रिय भावयत् भाषमाण (प) भाषते मापन्ते भाषमाण भाषा भाषासमय भाषासमित भाषितव्य भाषित भाष्यमाणा भाविवा भाषिष्ये मिक्षुप्रतिमा भृङ्ग भिद्यन्ते मियमान यता मिन भिन्नमुहूर्त कृषिका भूयस्तर मुक्ते भोक्तव्य भूयः K भू भुजमोचक अभूत् भूत भूतिकर्म भूत भूमिभाग भूमिशय्या भवत् भवताम् भेद समापन बुज्झइ इमे असमावन, गू० चने. विकल्पवा योग्य. (ते) हशे. "3 (तेओ) थया हता. (ते) दोष-पाय. कहेवा योग्य. स्थान. भाव. भावथी. भावना. धु आत्मानी प्रति भावित सहित उपयोग. भावता-वासित करता. बोलनारनी. (ते) बोके, (तेओ), बोलतो. सुंदरपणं. भेदाएल. अन्तर्मुहूर्त. एक जातनुं आसन. वधारे. (ते) खाय छे. खावा योग्य. वारंवार. भव. एक जातनुं रन. (ते) थयुं - हतुं. एल-रहे ताव वगेरे रोगवाळाने मूर्तिदेवी एउ रहे. भूमिभाग. सौंप पधारी. पृ० १३७ १४४ २४२ भाषा-शब्दना परमाणुओ. २०२ बोलवानो समय. . २१४ बोलवामां सावधान. २३९ बोलवानुं. २३९ बोल २१४ बोलेली. २१४ बोलीने २४२ (ई) बो २४२ एक प्रकारनुं साधुनुं व्रत. १४० भगरी, एक जानकीवो २३ (तेओ) मेदाय छे. ५४ मेदा ४१ ૬ ४१ आपने भेदने पामेल २३५ १३६ १३५ ५५ ११३ ५३ १०७ ३ ५८ ११० ५ २०१ १८३ १८१ २४ २१४ २३९ २०४ १०७ २३९ ૪ ९३९ २३९ ५३ ११० २३ १३६ ११० २२८ २९८ २०७ २०६ १२५ Page #363 -------------------------------------------------------------------------- ________________ द-महासोक्ख. शब्दसूचा. पू० गू० प्रा० भेद मेदसमावन्न भेदिय . भेद भेदसमापन भेदित. भेय भेद भेदक भेद. भेय भेसज १५८ भेषज भेद. ११४ भेदने पामेल. भेदाएल-भेदवाळु. भेद.. ११४ १२२ औषध. २७७ भोग-ते नामनो क्षत्रियवंश.२४८ भोगनी कामनाबाळो. १८३ भोगनी कासावाळो. १८३ भोगनो तरष्यो. १८३ एक जातनुं स्थान. भोजन, २५५ भोग २३२ भोगकाम मोगकंखि भोगपिवास भोम* भोग भोगकामक भोगकावित. भोगपिपासक मंत* भौम भोयण* भोजन मइअन्नाणपज्जव मतिअज्ञानपर्यव मतिज्ञानिन् मतिभ्रंश मतिभेद मृदुक मुकुट मर्कटबन्ध मइनाणि मइन्भस मइभे* ਸ਼ਰ मउड* मकडबंध मग्ग* मतिनो भेद. मरतो. २३१ मालाइ मल्लकि मार्ग मार्गतः . मार्गान्तर मार्गदय मकर मतिअज्ञाननो आकार. ३०९ मतिज्ञानवाळो. १५७ बुद्धिनी भ्रष्टता. १२२ २१८ कोमळ. २४ मुकुट. २७३ एक जातनो हाडकांनो बांधो. ३४ मार्ग. पाछळथी. १९३ भिन्न भिन्न मार्गो. १२५ मार्ग देनार. मगर. मंगळ. मंगळरूप ध्वज. कॉर. बच्चे. १७० वचलो. १४३ बच्चोवच. २३२ वचलो. मांस प्रा० मणुस्स मनुष्य . मनुष्य. मणुस्सलोग मनुष्यलोक मनुष्यलोक. मणुस्ससंसारसंचि- मनुष्यसंसारसंस्थान- संसारमा रहेवानो टुणकाल काल.. मनुष्यनो काळ.. १०५ मणुस्सावास मनुष्यावास मनुष्यनो आवास. मणुस्सीगन्भ मनुषीगर्भ मानव स्त्रीनो गर्भ. २७४ मणोग मनोगत मनना रहेल. मणोसिला* मनःशिला मणसिल. मत्र मंत्र. ११. मत्थुलुंग मस्तुलन मगज. १८२ मंद मन्द मंद. मद्दवप्पहाण मार्दवप्रधान. मुख्यपणे कोमळतावाळो. २८६ मनुस्स* मनुष्य माणस. १०३ मनुस्सअसन्निआ- मनुष्याऽसंश्यायुष्क। असंझिए वांधेल मनुष्यने उय(अ) योग्य आयुष्य. मयंतर मतान्तर भिन्न भिन्न मत. १२५ मरइ म्रियते (ते) मरे छे. मरणभय मरणभय मरणनो भय. २७८ मरमाण नियमाण मल मल मल. ते नामनी एक क्षत्रियनी जाति. मसग मशक मच्छर. मसय मंस मांस. मंसु दाढीमूछ.. महइमहालिया महातिमहती मोटामां मोटी. महग्ध महचपरिसा* महा पर्षत मोटी पूजावाळी सभा, ३३ महजुइअ(य) महाद्युतिक मोटी द्युतिवाळो. १७९ महड्ढिअ(य) महर्षिक मोटी ऋद्धिवाळो. १७९ महब्बल महाबल मोटा बळवाळो. १७९ महया. महत्-महता मोटावडे. महव्वय महावत मोटुं व्रत-सर्वथा यागर्नु २१ महाकम्मतर महाकर्मतर मोटां कर्मवाळो. महाकम्मतराग महाकर्मतरक महाणुभाग महानुभाग मोटा प्रभाववाळो. महाणुभाव महानुभाव मोटा सामर्थ्यवाळो. १५ महातवोवती- महातपोपतीरप्रभव राजगृह पासेना पर्वतमा रप्पभव ते नामर्नु एक झरj. २८९ महापह महापथ मोटो मार्ग. महापडिमा* महाप्रतिमा मोटी प्रतिमा. २५५ महाबल* महाबल मोटा बळवाळो. २७१ महामउंद महाभुकुन्द एक जातर्नु वार्जु. २९८ महायस महायशस् मोटो राशखी. १७९ महाव्वय* महावत मोटुं व्रत. महाविदेह महाविदेह ते नामर्नु एक क्षेत्र, ૨૪૬ महावीर* महावीर महावीर जिन. महावेयण महावेदन मोटी वेदनावाळो. महासरीर महाशरीर मोटा शरीरवाळो. महासोक्ख महासौख्य मोटा सुखवाळो. २७२ मथु माल मग्गतो मग्गंतर मग्गदय मगर* मंगल* मंगलज्झय* पंजरी मज्ज्ञ मझम मझमज्झ मज्झिम मज्झिाल महार्य मोघु. मजलध्वज मजरी मध्यं । मध्यमक मध्यंमध्य मध्यम " १७० २७२ मट्ठ मृष्ट व्रत. म. २४२ मढ मडंब मडाइ मंडित मण मणगुत्त मणजो मणजोगि. मणपज्जवणाण मृत मडम्ब मृतादि मण्डित मनस् मनोगुप्त मनोयोग मनोयोगिन् मनःपर्यवज्ञान साफ-चळकतुं. मरेल. सौथी दूर रहेल स्थान. निर्जीव वस्तुने खानार. शोभेलं. मन. मनने वश राखनार. मननी किया. मनना व्यापारवाळो. मननी वृत्तिने जाणना १२५ १५१ १५१ ज्ञान. मणय* मणयोगि* मणसमिय मणिपेढिया गणुआउअ(य) मणुन मणुय मनाक् मनोयोगिन् मनःसमित मणिपीठिका मनुजायुष्क मनोज्ञ मनुज थोड़ें. १२८ 'मणजोगि' शब्द जुओ. १५५ मननी क्रियामा सावधान.२३९ मणिनी पीठिका. मनुष्यनुं आयुष्य. १५५ मनुष्य. २९८ सुंदर. २०४ For Private & Personal use only . Page #364 -------------------------------------------------------------------------- ________________ ३४४ श्रीरायचन्द्र-जिनागमसंग्रहे महिड्डिय-मोहपत्तिय. प्रा० प्रा० मियवह मृगवध मृगवृत्तिक महुर मधुर २२९ २८ मृगवर मृगसंकल्प . गू. ४० मृगने मारवो. १९१ मृगद्वारा वृत्ति-आजीविका -चलावनार. १९१ मृगसंबंधी वैर. १९३ मृगने मारवानो संकल्प करनार. १९१ मिश्रकाळ. १०५ मिश्र, १०७ मिश्रकाळ. मिश्रतावाळी. १५२ मृदानो उपलो भाग. ३०० मूकीने. १७० मोक्ष. . ३३ (तेओ) मुक्त थाय छे. १३७ (ते) मुक्त थशे. मुंड-साधु. २३३ मुंडपणुं. २०७ मुंडाएल. २३९ मुनिमा इंद्र जेवा. मोक्ष पामेल. १८ प्रधानपणे मुक्ति तरफ चाहवाळो. मिश्रकाल : मिश्रक मिश्रकाल' मिश्रिका मृदङ्गपुष्कर मुक्त्वा मोक्ष मुच्यन्ते मोक्ष्यते मुण्ड मुण्डभाव मुण्डित मुनीन्द्र मुक्त मुक्तिप्रधान मुक्ख मान. १२२ १४४ २८६ मुद्ध मूर्धन् माधुः . गू० महिड्डिय महधिक मोटी ऋद्धिवाळो. १०४ महिस .महिष पाडो. २७७ मियवित्तीय मधुर. मा मा नहीं. मियवेर माइ मायिन् मायावाळो. . ९८ मियसंकप्प माइ(योग मातृअन्न मातानुं शरीर. मिस्सकाल. माइय मयूरित मारवाडं माइल* मायावत् मायावाळ. मीस* माउओय मातृओजस् मातानुं ओज. मीसकाल . माउजीवपडिबद्धा मातृजीवप्रतिबद्धा माताना जीव साये मीसिया प्रतिबद्ध. मुइंगपुक्खर* माउजीवफुडा मातृजीवस्पृष्टा माताना जीव साथे मुइत्ता अडकेल. माउजीवरसहरणी मातृजीवरसहरणी माताना जीवने रसने मुचंति पहोंचाडनार. मुच्चिहिति मागह मागध मगध देशमा थएल. २३१ मार्डबिय माडम्बिक मडम्बनो मालिक. २४० मुंडभाव माण मान १४४ मुंडावित्र 'माणस* मानस मानसिक. मुणिंद* माणोवउत्त मानोपयुक्त अहंकार सहित. मुत्त माया माया माया. मुत्तिपहाण* मायामोस मायामृषा . कपटपूर्वक खोटुं. मायावत्तिमा मायाप्रत्यय 'माया निमित्तक. मायावत्तिय मात्राप्रत्यय संयमोपयोगी आहार मुयह निमित्तक. मुसावा मायोवउत्त मायोपयुक्त मायावाळो. मारण* मारण मारवू, मराव. मारणती मारणता मुहपोत्तिम मारणया. १९२ मारे मारयति (a) मारे छे. मारेति मुहुत्तपुहुत्त १९३ मूल माला* माला माळा. मास महिनो. मासखमण मासक्षमण मेढिभूम* महिनाना उपवास. मासिम मासिक मेत्त* महिनामा थनार. माण माह्मण ब्राह्मण. मेलायंति मि(य) मृग मेलायित्ता १९१ मृग. मिच्छ मिथ्या खोटुं. मिच्छत्त* . मिथ्याख मिथ्याव-जीव अने देहनी मेहिल भिन्नता संबंधी अज्ञान. १२७ मिच्छदिद्वि मिथ्यादृष्टि मिथ्यात्ववाळो. मिच्छामिथ्या। खोटं. मेहुणवत्तिय मिच्छादिहि मिथ्यादृष्टि मिथ्यात्ववाळो. मोक्ख मिच्छादसण - मिथ्यादर्शन मिथ्याल. मोक्खकामक्ष मिच्छादसणवत्तिा मिथ्यादर्शनप्रत्यया मिथ्यानिमित्तक. . मोक्खकंखिम मिच्छादसणसल मिथ्यादर्शनशल्य मिथ्यात्वरूप शल्य. . मोक्खपिवास मिच्छादसणसलवे. मिथ्यादर्शनशल्यवि. मिथ्यात्वरूप शल्यथी मोत्तूण रमण रमण अटकवू. १९१ मोयन मिच्छानाण मिथ्याज्ञान मिथ्यात्व. १२२ मोल्लगुरुभ मिजमाण नियमाण मरतो. मोह भियपणिहाण मृगप्रणिधान मृगना वध संबंधी विचा मोहणिज्ज रखाळो. १९१ । मोहपत्तिय २३९ १४४ मुह १९६ १९२ मुहतूरब* मुश्चति । मृषावाद मुख मुखतूर्य मुखपत्रिका मुहूर्त मुहूर्तपृथक्त्व (ते) मूके छे. १७० खोटुं बोलवु. मोढुं. १८२ मोढाथी वाजु वगाडवू. ११० मुहपत्ती. २८१ एक जातना काळनुं माप. २२१ बेधी नव मुहूर्त. ७५ मूळ. २९७ मुहुत्त मूल मे* मारूं. मास* युष्मद्-सम मेधिभूत. मात्र मेलयन्ति मेलयित्वा मेघ मेधिल आधार जेवो. थोडं. भेगा थाय छे. भेगा थइने. २७९ मेघ. ते नामनो पार्श्वनाथना वंशनो साधु. २८० मेह २४३ २७२ . मेहुण मैथुन २०४ मैथुन मैथुनप्रत्यय मोक्ष मोक्षकामक मोक्षकाडित मोक्षपिपासक मुक्त्वा मैथुननिमित्तक व्यापार. २७४ मोक्ष. १३३ मोक्षनी कामनावाळो. १८४ मोक्षनी कांक्षावाळो. १८४ मोक्षनो तरष्यो. १८४ मूकीने. मूकावनार. किंमतथी भारे, २३८ मोह. १२४ मोहनीय. १२१ मुहात्ती. २८१ १८ मोचक मौल्यगुरुक मोह ... मोहनीय मुखवत्रिका . Page #365 -------------------------------------------------------------------------- ________________ य-लोहिय. शब्दसूचा. प्रा० सं० पृ० प्रा० य याँ याणति समुच्चयसूचक.अव्यय. (वेओ) जाणे छे. लक्खरै जानन्ति चिह्न. लक्खण* लज्जासंपन्न लक्षण लज्जासंपन्न ऋजु। र रति लण्ह* रक्खण* रक्षण लंतक राक्षस रक्खस रजकंखि रजकाम रज्जपिवास रणो* रमेल-तत्पर. २४० प्रीति. १६६ बचाव-साचव. १७३ राक्षस. .२७७ राज्यनी कांक्षावाळो. १८३ राज्यनी कामनावाळो. १८३ राज्यनो तरष्यो. राजानो. रक्त-आसक्त. रात. लट्ठ लद्धावलद्धि लद्धिवीरिय श्लक्ष्ण लान्तक लब्धार्थ लब्ध्यपलब्धि लब्धिवीर्य लव लव रत्त* २४१ लवइय राज्यकाहित राज्यकामक राज्यपिपासक राजन्-राज्ञः . रक्त रात्री रमणीय रत्नप्रभा रत्ना-(रत्नप्रभा) रत्नमय रजनी रजत सुंदर. रत्ति रमणिज्ज रयणप्पभा रयणा* रयणामय रयणी रयय २९८ लव कित लभते लघुक लघुकत्व अलाबुवन लापविक लाघवप्रधान लाख (१०००००). २२१ .२५० लज्जालु-लाजाळ. २७८ संयमी. दोरीनी पेठे सरळ. २३९ सुंवालु, चिक'. ते नामनो एक खर्ग. १०९ अर्थने पामेल. २७७ लाभ अने अलाभ. २०७ सत्तामा रहेल वीर्य. १९६ सात स्तोकनो एक लव ( काळनुं माप ). ६९ अंकुरावाळु. (ते) मेळवे छे. १२७ हळ, नानु. . २०० हळवापj. १९९ तुंबडानुं वन. ८४ लघुताई-अल्पोपधिपणु. २०३ प्रधानपणे लाघववाळोनिरभिमानी. २८६. लाघववाळो. २७८ भिन्न भिन्न वेष. अक्षर. लु. ते नामनो एक ऐतिहासिक राजवंश. २४८ लेश्या-सकर्मक आत्मानी वृत्ति . २४२ रूपुं. रस .६० रसगुण* रसतो २३५ रसपज्जव रसमंत* रसविगति लाघवसंपन्न लिङ्गान्तर लिपि रूक्ष लिच्छकि रहस्स रा* लेस्सा लेश्या राइंदिय रसगुण रसतः रसपर्यव रसवत् रस विकृति रहस्य राजन् रात्रिंदिव राजन्य राग राजगृह राजधानी राजन्-राजा राशि ऋग्वेद ऋद्ध राइन* लेश्या लेख लख.. लोक. राग रायगिह रायहाणी राया रासि रिजुव्वेद रिद्ध* रिद्धि* रत्नप्रभा नरक. लहुअ लहुअ(य)त्त रत्ननु. २९८ लाउवण लापवित्र रात. २७७ लाघवप्पहाण रस. रसरूप गुण. लाघवसंपन्न रसथी. लिंगंतर रसनो पर्याय. लिवि रसवाळु. लुक्ख रसरूप विकारी पदार्थ. १८१ लेच्छा * रहस्य.. २३४ राजा. २४८ रात दिवस. २४० क्षत्रिय. २४८ लेसा* राग. राजगृह नगर. लेह* राजधानी. लो* राजा, लोगदव्य राशि-ढगलो. ४२ लोगनाह ऋग्वेद. समृद्ध. लोगप्पमाण लोगप्पमाणमत्त साचुं. लोगपईव लोगपज्जोयगर लोगहि झाड. एक जातर्नु जनावर. ३०० लोगुत्तम लोमाहार रूयर्थी भरेली नळी. २७४ लोयट्ठिति रूप युक्त. २७८ लोय रूपवाडं. रोचेल. लोयप्पमाण २०७ (हुं) रुचि राखं छु. लोयफुड (तुं) रुचि राख. लोयमेत्त रोग. २३९ लोयाकास रंवाटुं. १८२ लोयागास (तेने) रुचे छे. १३२ लोयालोयप्पमाण ते नामना एक साधु. १६७ । लोहिय लोकरूप द्रव्य.. २३१ लोकनो नाथ. लोक जेवटुं. १८ ३०५ १८ ऋद्धि २७३ रिय रिसह* रु* ऋषभ पाटो. शब्द: ११० लोक लोकद्रव्य लोकनाथ लोकप्रमाण लोकप्रमाणमात्र लोकप्रदीप लोकप्रद्योतकर लोकहित लोकोत्तम लोमा(रोमा)हार लोकस्थिति लोक लोकप्रमाण लोकस्पृष्ट लोकमात्र लोकाकाश रुक्खौं रुरु ३०३ १८ रुत वृक्ष रुरु रूतनालिका रूपसंपन्न रूपिन् रोचित. रोचयामि रोचय रोग रूयनालिआ स्वसंपन्न सवि - लोकमां दीवा जेवो. १८ लोकमां उद्द्योत करनार. १८ लोकने हितरूप. १८ लोकमां उत्तम. रंवाडाथी लेवातो आहार. ५२ लोकनी स्थिति. लोक. २९५ लोकनी जेवहूं. ३१२. लोकने अडकेल. लोकनी जेवटुं. ३१२ लोकमां रहेल आकाश. ३१२ ३१० लोक अने अलोक जेटलं.३०६ लाल. रोइअ MMMM. रोएमि रोएहि २०७ रोग रोम रोमन् रोयह रोचते लोकालोकप्रमाण रोह लोहित Page #366 -------------------------------------------------------------------------- ________________ ३४६ श्रीरायचन्द्र-जिनागमसंग्रहे व्य-वाल. सं० व पेठे. वंदति वंदामि वंदामो १५१ १५१ वन्दते वन्दन वन्दते वन्दे वन्दामहे वन्दित्वा बधक वर्ण वर्णगुण वर्णवध्य वर्णित वइत्ता* वन्नगुण* वनि* बय* व्रत वयण* वयरामय* वचोगुप्त वदन वज्रमय वचःसमित २८९ १८१ २७२ वच्छ २३९ बज* वर* अवादीत वर वरवज्रविप्रहित वलय (ते) वांदे छे. वंदन-वांदवू. (ते) वांदे छे. (९) वांदु छु. (अमे) वांदीए छीए. वांदीने. वध करनार. 'वष्ण' जूओ. ७० वर्णरूप गुण. ' ६. 'वण्णवज्झ जूओ. १८४ वर्णवेल. २२२ व्रत-नियम. १२८ वचनने संयममा राखनार.२३९ मुख. ११० वज्रनुं बनेल. बोलवामां सावधानता राखनार. 'वदासी जूओ. उत्तम. उत्तम वज्रथी बनेल देहवाळु. गोळाकार नदीनो वांको चुको भाग.. गोळ, बलोयु. • व्यवहार. ३१२ इंद्रियादिमां आसक्त थएल जीवनुं मरण. २३७ वध. १९१ अथवा. ४८ वायु. बोलनार-वाद करनार. १२९ वातजन्य रोग. २३९ वायु. वायुनो जीव. १५५ ते नामना देव. १४२ वायुने आधारे रहेनार. २९६ वायु. २२६ वलय वहीं वलय व्यवहार वशार्तमरण प्राक भा० वंदह वंदण* २१८ वच वाणी. १२५ वइजोम वचोयोग बोलवानी क्रिया. घइजोगि वचोयोगिन् बोलनार. वंदित्ता* उक्त्वा बोलीने. ३३ वघ वइयोगि* वचोयोगिन् 'वइजोगि' जूओ. वन्न वहर वज्र वज्र. २९८ वइरवेइया वज्रवेदिका वज्रनी वेदी. वन्नवज्झ • वइरोसहनाराय(अ) वर्षभनाराच शरीरना मजबूतमा मज बूत बांधानुं नाम.. १५९ वतीपय व्युत्क्रान्तिपद . प्रज्ञापना सूत्रमा आवेलु उत्पत्ति संबधी एक प्रकरण.२२१ वयगुत्त वकम अवकाम्यति, अवकामति (ते) उत्पन्न थाय छे. १८१ वकमन्ति अवकामन्ति (तेओ) , वकममाण अवक्रामत् उत्पन्न थतुं. वयसमिक्ष वक्षस् हैयु-छाती. वन. वयासी* वज्ज वयं हेय-वर्जवान. वनरिसहनाराय- पजर्षभनाराच- 'वइरोसहनाराय' वरवइरविग्गहि संघयण* संहनन जूओ. वंजण व्यन्जन मस, तल, लालुं वगेरे. २३४ वलय बजिम (य) वर्जित वर्जित. २२२ वजेत्ता* वर्जयित्वा वर्जीने. १५३. गोळ. वबहार* २९६ वह वर्तते (ते) वर्ते छे. वसहमरण वर्धते वति २३१ वडेंसगधर अवतंसकघर शेखर-मुकुट-ने धारण वा* करनार. वण्ण वर्ण वर्ण-रंग. वाइ घण्ण वर्णनसूचक प्रकरण. वाइय वण्णपज्जव वर्णपर्यव वर्णरूप परिणाम. वण्णमंत* . वर्णवत् वर्णवाळु. वाउकाइय वण्णवज्झ(ज) वर्णवध्य, वर्णवर्य वर्णहीन. १८४ वाउकुमार वण्णावास* वर्णकव्यास विगतवार वर्णन. वाउप्पइट्ठाण* वण्णेयन्व वर्णयितव्य वर्णववा योग्य. ७० वाउया (आ) वन वानव्यंतर देव. २२१ वाउयाय वण वन वन-वगडो. १९१ वाएद वणप्फइकायिय वनस्पतिकायिक वनस्पति संबंधी जीव. २२४ वागरण वणविदुग्ग वनविदुर्ग अनेक जातना वृक्षोवालु वागरण वन. १९१ वणस्सइ वनस्पति वनस्पति. वागरिय वणस्सइकाइय वनस्पतिकायिक 'बणप्फइकायिय' जूओ. वाघाय घणसंड वनखंड वनखंड. २९८ वाणमंत वत्थ वस्त्र वन. वाणमंतर वस्तु वस्तु. यत्तव्व वक्तव्य कहेवान. वामेत्ता वत्तव्यया वक्तव्यता वाय* वंत बान्त १८२ वाय वंतरिय* व्यन्तरिक व्यंतर देव. वायपइट्ठिय घदह वदत (तमे) बोलो छो. २०७ बदामो वदामः (अमे) बोलीए छीए. २०७ वार वदासी अवादीत् (ते) बोल्यो. २०६ । पाल २३३ ३१३:: BEEEEEEEEEEEEEEEEEEE: e nesten all ist vil sambh kita. वह वध वा* वर्णक वाउ* वात वादिन वातिक वायु वायुकायिक वायुकुमार वायुप्रतिष्ठान वायुकाय वायुकाय वाचयति व्याकरण व्याकरण वण* १७० १५५ व्याकृत व्याघात वानव्यन्तर २३२ वत्थु* वामेह १२३ १३६ २७१ (a) वंचावे छे. शब्दशान. विशेष स्फुट करवा योग्य वात. विशेष स्फुट करेल. २८० अडचण. एक आतना देव. २९५ ७५ (ते)उधुं वाळे छे-ठलवे छे.१७० ठलवीने. १७० वाद. वायु. वायुने आधारे रहेल. १६९ वाणीवडे. भूलोने अटकावनार. २३१ सर्प वगेरे कर जनावर. २३९ वमन. वमयति वमयित्वा वाद वात वातप्रतिष्ठित वाच-वाचा वारक व्याल २१८ १६८ ११० वाया* Page #367 -------------------------------------------------------------------------- ________________ वालुया-विहि. शब्दसूचा. ३४७ प्रा० पू० वेळु. वालुया वावज्जति वास वासंति ८९ विपुल वाससहस्स वास वाहण वाहणा वि* विआइपण्णत्ति* विउक्कमति विउल* विउव्वर बिउब्बिय विउवित्ता विउसग्ग विउसरणया विक्खंभ* विकिण्ण विग्गह* २१८ १८ २७९ १५२ विरह. १७८ विग्गहगइ विग्गहिय विगच्छंत विगयय* विगल* सं० प्रा० सं० वालुका विनाणफल विज्ञानफल विपद्यन्ते (तेओ) नाश पामे छे. १२९ विनाय विज्ञात वास रहे. विनेय* विज्ञेय वर्षन्ति (तेओ) वरसे छे. विप्पजहाय विप्रहाय वर्षसहस्र हजार वर्ष. विप्पमुक्क* विप्रमुक्त वष भरत वगेरे क्षेत्र. विष्परिणमिस्सति विपरिणस्यति वाहन बळद वगेरे. विप्परिणामइत्ता* विपरिणमय्य उपानह पगरखां. विपुल अपि पण. व्याख्या (विवाह) प्रज्ञप्ति भगवतीसूत्र. विभंग* विभा. व्युत्क्रामन्ति (तेओ) नाश पामे छे. २८९ विन्भंगअण्णाणपजव विभङ्गाज्ञानपर्यव विपुल घj. विन्भंगि* विभनिन् विकुर्वति बीजु रूप धारण करे छे. १८३ विभूसिय विभूषित विकुर्वित विकुर्वेल. २७१ विमाण विमान विकुय विकुर्वण करीने. १८३ वियदृछउम व्यावृत्तछद्म व्युत्सर्ग त्याग करवो. २०६ वियहभोइ व्यावृत्तभोजिन् व्युत्सर्जनता छोडी देवू. वियाण विज्ञायक विष्कम्भ पहोळाई. वियाणइ विजानाति विकीर्ण भरेल. विग्रह स्थूल शरीरमा रह्या सिवाय वियाणाहि* विजानीहि सूक्ष्म शरीर साथे जीवनी वियाहि* व्याख्यात वांकी गति. विरह* विरह विग्रहगति विरहकाल* विरहकाल विग्रहित शरीरसहित. २९८ विरहिम विरहित विगच्छत् नाश पामतुं.. विराइय* विराजित विगतक नाश पामेल. विराह* विराधक विकल अधूरो-पूरी पांच इंद्रियो विराहि असंजम विराधितसंयम विनानो जीव. १५५ विराहिअसंजमा- विराधित संयमाविकलेन्द्रिय संजम संयम अनुपयोगि वात. विवरिय* विपरीत विच्छर्दित वधारे छोडेल. २७७ विविह विविध . विचित्र. २७३ विवेग विवेक (ते) विद्यमान छे. विसप्पमाणहिअय विसर्पमाणहृदय ते नामर्नु स्वर्गर्नु विमान. २२२ विसभक्खण विषभक्षण ते नामनो एक देव. २९९ विसमाउ विषमायुः विद्याप्रधान प्रधानपणे विद्यावाळो. २८६ विसमोववन्नग विषमोपपन्नक विद्युत्कुमारेन्द्र एक जातना देव. विसय* विषय विद्युचार विजळीनी हयाती. ३०४ विसारअ विशारद विनय विनय. विसुद्धलेस्सतरग विशुद्धलेश्यतरक विनत नमी गएल-फळोथी विसुद्धवनतरग विशुद्धवर्णतरक लची गएल. विसेस* विशेष विनिष्कम्य विसेसहीण* विशेषहीन २५५ विनिश्चितार्थ अर्थनो निश्चय करनार. २७७ विसेसूण विशेषोन विनिघात विसेसेइ* विशेषयति नाश. १८४ विनयवाळो. विसंजोएइ विसंयोजयति १६७ विनीत विहर विहरति जाणकार-पंडित. विहरमाण* विहरमाण २२८ विस्तृत २९८ विहरति विहरन्ति विस्तीर्ण २७६ विहरित्तए फल संबंधी संशयवाळो. १२५ विहरिता विहृत्य विहाडेंति* ११४ विघटयन्ति व्यतिकान्त विहाण विधान २१४ विध्येत् (ते) विधे. विहाणमग्गण* विधानमार्गण विध्वंसनता विज्ञान विहार ८३ विहि* विधि जेनुं फळ विज्ञान छे ते. २८३ विशेष जाणेल. १३२ विशेष जाणवा योग्य. १२९ छोडी दईने. छुटो-रहित. (a) विपरिणाम पामशे. १३३ विपरिणाम पमाडीने. ६० राजगृह नगरी पासे आवेलो एक पर्वत. २४४ एक जातर्नु अविशद ज्ञान. १५२ विभंग अज्ञाननां परिणामो.३०९ विभंगवाळो. शोभा पामेल. २३४ विमान. शठता विनानो. हमेशा जमनार(1). २३४ जाणकार. २३४ (ते) विशेषपणे जाणे छे. ४८ (तुं) जाण. कहेल. २२१ विरहनो समय. २२१ विरहवाळु. २२१ शोभेलं. विराधना करनार. संयमनी विराधना करनार.१०८ श्रावक धर्मनी विराधना करनार. १०८ उलटुं. विविध. विवेक. हपंथी उछळता हृदयवाळो.२३४ झेर खावं. विषम आवरदावाळो. ९३ साथे उत्पन्न नहीं थएल. ९३ विषय. पंडित. २३१ विशुद्ध लेश्यावाळो. विशुद्ध वर्णवाळो. विशेष. वधारे ही'. वधारे ऊणु. (ते) विशेष करे छे. ५२ (ते) छूटो थाय छे. २३० (ते) रहे छे, विहार करे छे. ३३ विहरतो. तेओ विहरे छे. २७७ विहरवाने. विहरीने. (तेओ) नाश करे छे. २५३ भेद, विधान. विशेष गवेषण. २३१ " विकथा विगले दिय* विगहा* विच्छडिअ विचित्त* विजए* विजय विजय विजापहाण विज्जुकुमारेंद विज्जुयार* २०६. विचित्र विद्यते विजय विजय १४२ विण विणमिय विनय. विनय. नीकळीने. ११६ विनीत विणय विणिक्खमित्ता* विणिच्छियट्ठ विणिहाय विणी विणीय* विष्णु . वित्थड वित्थिन विति किच्छिम वितिगिंछिम मितिकत विज्ञ विस्तरेल. विहृतम् विचिकित्सित २०३ " . वीतेल. बसणया १९३ नाश, विशेष ज्ञान. १९३ विहार विहार. विधि. ६५ Page #368 -------------------------------------------------------------------------- ________________ ३४८ श्रीरायचन्द्र-जिनागमसंग्रहे वीअरागसंजय-संग, सं० मं० २९७ प्रा० वीअरागसंजय वीइवइत्ता वीईवयह वीतिवयंति वीरासण वीतरागसंयत · व्यतिव्रज्य व्यतिव्रजति व्यतिव्रजन्ति वीरासन ८३ २४१ वीरिय (अ) वीरियत्ता वीरियलद्धि वीरियवज्झ वीस* वीसइमंवीसइम वीससा बुचंति वुधमाण वीर्य . वीर्यता वीर्यलब्धि वीर्यवध्य विंशति विंशतितमविंशतितम विस्रसा उच्यन्ते उच्यमान वृद्धि वृद्धिवचन वेद २४१ बुडि जा बुढिवयण* वे वेइम वेइजमाण वेइयंत वेउन्विय(अ) वेदित वेद्यमान वेदिकान्त r वैकुर्विक वेरग्वियलद्धिा 'वैकुर्विकलब्धिक १८३ १८३ 'प्रा० रागद्वेष रहित संयमी. वेहाणस चैहायस झाड वगेरे साथे गळा- . आगळ जईने. फांसो खाइने मरवु. २३७ (ते) भमे छे. वोगड व्याकृत गुरुए विशेष प्रकारे कहेल.२०७. (तेओ), वोच्छं* २०० वक्ष्ये कहीश. २२१ नीचे पग राखीने सिंहासन वोच्छिन्न व्युच्छिन्न नाश पामेल. १८३ उपर बेठेल पुरुष जेवू वोच्छिन्नसंसार व्युच्छिन्नसंसार जेनो संसार नाश पामेल आसन. छे ते. २२८ वीये. १२० वोच्छिन्नसंसार- व्युच्छिन्नसंसारवेदनीय जेनुं संसारवेदनीय नाश बीर्यता. १३१ वेअणिज्ज पाम्युं छे ते. २२८ वीर्यनो लाम-वीर्यनी सत्ता.१८३ वोदाण व्यवदान कर्मरूप मेलनी शुद्धि. २८३ वीर्यहीण. १९४ वोदाणफल व्यवदानफल जेनुं फळ व्यवदान छे ते. २७९ वीश. २२१ वोयसिज्जमाण व्यवकृष्यमाण घसातुं, हीj थतुं. १८३ नव नव उपवास. वोलहमाण व्यपलोव्यत् पाणीथी छलोछल भरेलो. १७० खभाव. वोसट्टमाण विकसत् विकसतो-वधतो. १७० कहेवामां आवे छे. वोसिरामि* व्युत्सृजामि छोडुं छु. २०८ कहेवातो. वोसिरिस्सामि व्युत्स्रक्ष्यामि छोडीश. २४४ दिवस, वधq. वृद्धि संबंधे कहेवू. ३०३ ऋग्वेद वगेरे वेद. अनुभवेल. सअ (य)* शत प्रायः दश उद्देशकवाळो अनुभवातुं. शतक नामनो भगवती वेदिकानो छेडो. सूत्रनो भाग. २१८ रूपांतरो थइ शके एवं सअ(य) शत सो (१००). २३६ शरीर. १४९ सअंत सान्त अंतवाळू. वैकुविक शरीरनी लब्धि- सइंदिअ (य) सेन्द्रिय इंद्रियवाळु. . १८१ वाळो. सउज्जो* सोयोत उद्द्योत सहित. २९९ वैकुर्विकसमुद्धात. सउट्ठाण सोत्थान उत्थान सहित. ३०९ (ते) वेदे छे. सकरा शर्करा शर्कराप्रभा नामे धीजी (तेओ) वेदे छे. नारकी.. अनुभवतो.. सकम्म सकर्मन् कर्म सहित. अनुभवीए छीए.. संकप्प संकल्प संकल्प, २३२ विनय संबंधी. २३९ संकम संक्रम एकमां बीजू मळवू. अनुभवq-भोगवq. सकार* सत्कार सत्कार. 'वेअ' शब्द जूओ. सकारिता सत्कार्य सत्कार करीने. २३२ वेदना. २१४ सकारेमो* सत्कुर्मः . (अमे) सत्कार करीए. २४० वेदनासमुद्धात. संकामण संक्रमण एकमां बीजु मळवू. ११४ संकामिंसु समक्रमयन् संक्रमाव्यु. (तेओ) वेदशे. संकाति संक्रमयन्ति (तेओ) संक्रमावे छे. (ते) वेदे छे. संकामेस्संति • संक्रमयिष्यन्ति (तेओ) संक्रमावशे. ५४ संकिय(अ) शङ्कित शंकावाळु. . (तेओ) वेदे छे. संकिलिस्संति* संक्लिश्यन्ते क्लेशित थाय छे. २५३ (ते) वेदशे. संकोयण संकोचन संकोचq-टुकुं करवं. तेओए वेयु. ११४ संखा* संख्या. २२१ विमानवाळो देव. संखाइअ संख्यातीत असंख्य. वैमानिकोर्नु रहेठाण. संखाण संख्यान वैमानिक संबंधी उद्देशक. २९५ गणित. संखित्त अनियत काळ. संक्षिप्त. संक्षिप्त २१८ संखेज. संख्येय संख्याथी मपाय ते. जाणनार-वेदनार. . २२८ वेदनासमुद्धात. संखेजगुण * . २६२ संख्येयगुण संख्येयगणुं.' पोडा. सम्गकंखि खर्गकाङ्कित खर्गनी कांक्षावाळो. १८४ प्रधानपणे ज्ञानवाळो.. २८६ सग्गकाम खर्गकामक खर्गनी कामनावानो. १८३. वैराग्य. २५३ सग्गपिवास खर्गपिपासक खर्गनो पिपासु-तरष्यो. १८४ अटकयु. २७७ खक पोतार्नु. ११६ विश्वासपात्र. २३८ सगडिया शकटिका सगडी. २४२ विशाला नगरीमा थएल सकल १३० महावीर, २३१ । संग* सङ्ग संग-राग, २८५ १३२ Qu. वेद वेद २३१ २६१ वेदेल. वेउव्वियसमुग्धाय वैकुर्विकसमुद्धात वेएइ वेदयति वेएंति वेदयन्ति वेएमाण वेदयमान वेएमो वेदयामः वेणयिय वैनयिक वेद - वेद वेदणा वेदना वेदणासमुग्धाय वेदनासमुद्धात वेदिय वेदित वेदिस्संति वेत्स्यन्ति वेदेइ वेदयति वेदयति वेदयन्ति वेदेस्सइ वेत्स्यति वेदेंसु अवत्सुः वेमाणि वैमानिक वेमाणियावास* वैमानिकावास वेमाणिउद्देस वैमानिकोद्देश वेमाय* विमात्रा वेय वेयणा* वेयणा* वेदना वेयप्पहाण* वेदप्रधान वेरग* वेरमण विरमण वेस्तासि वैश्वासिक सालिअ. वैशालिक वेदेति वेदेति १२१ २२९ ११४ १३२ संख्या २३१ २९० वेद वेदना वैराग्य संग सगल* बधुं. Page #369 -------------------------------------------------------------------------- ________________ संगाम-समचउरंससंठाण. शब्दसूचा.. २३७ संत' सत् प्रा. संगाम संगामेह संगिआ संगोवंग संघयण सं० संग्राम संग्रामयते सङ्गिता साझोपाङ्ग संहनन संघातता सत्य सत्यप्रधान शक्नोति संतिष्ठते संघायत्ता* १५४ शस्त्रथी फाडवु. विद्यमान. १२७ निरंतर. परस्पर संश्लेषथी भाच्छादित.८५ (ते) संथरे छे. २४४ संथरीने. २४३ संथारो. २७७ शब्द. • ३१२ हुं श्रद्धा करूं छु. २०७ श्रद्धा राख. २०५ श्रद्धा करेल. २०७ (तेओ) बोलावे छे. २७८ साथे. १९३ सह सच्च सच्चप्पहाण संचाएर संचिट्ठइ संचिणति संचिणित्ता सचित्त सज्झाअ संजम* संजमफल संजमिअव्व संजय संजयासंजय संचिनुतः संचित्य सचित्त खाध्याय. २७१ सदि* २४ संयम संधातु. संघायु. संज्ञा. संयमफल संयमितव्य संयत संयतासंयत सनि* १५२ ७६ सन्निविट्ट* संजायकोउहल संजायसट्ट संजायसंस mm २९९ २३७ संजुत्त संजातकुतूहल संजातश्रद्ध संजातसंशय संयुक्त संयोजित संयोजयितव्य संयोजयति खस्थान १६८ संजोइअ संजोएअ(य)व्व २०१ संज्ञावालु. पासे. २४३ सम्यक्खवाळो. संनिपात जन्य रोग. निवेशेल. ३०१ प्रतिक्रमण सहित. २०७ प्रभा सहित. संस्कार सहित. परिवार सहित. २९८ संप्रयोजेल. (ते) स्वीकारे छे. संपन्न. कषाय जन्य क्रिया. २१९ घेराएल-विटाएल. २९८ परिवरेल. २७८ सारी रीते पद्मासन. २४४ पामवानी इच्छावाळो. १८ पुरुषकार पराक्रम सहित. ३०९ सारी रीते विचारीने. २३२ (ते) सारी रीते विचारे छे. २३२ २४३ २७७ २३९ संजोएइ पृ०. प्रा. सं०. संग्राम-लडाई. १८३ । सत्थोवाडण शस्त्रावपाटन (ते) लडाई करे छे. १८३ संगिपणुं. संतया* संतत अंग अने उपांग सहित. २३१ संथड संस्तीर्ण शरीरनो बांधो. . १४३ संथडइ संस्तृणोति संघातपणुं. संथरिता संस्तीय साचुं. संधारण संस्तारक प्रधानपणे सत्य कहेनार. २८६ शब्द (ते) शके छे. २३१ सदहामि श्रद्दधामि , बेसे-रहे-छे. सद्दहाहि श्रद्धेहि . (तेओ वे) एकळु करे छे. सद्दहिम श्रद्धित एकळु करीने. सद्दावेंति शब्दायन्ते सजीव. सार्धम् सार्क अध्ययन-सज्झाय. ५ संधिज्जमाण संधीयमान संयम-सर्वत्याग. संधित संधि(हि)त जेनुं फळ संयम छे ते. २८३ सन्ना संज्ञा संयम. संझिन् संयमवाळो. सन्निगास सन्निकाश श्रावक-केटलेक अंशे सं सन्निभू संज्ञिभूत यमवाळो अने केटलेक सन्निवाइय सान्निपातिक अंशे असंयमी. सन्निविष्ट कुतूहलबाळो. सप्पडिक्कमण सप्रतिक्रमण श्रद्धावाळो. सप्पभ* सप्रभ संशयवाळो. सपडिकम्म सप्रतिकर्म संयुक्त. ३१० सपरिवार सपरिवार संयोजेल. संपउत्त संप्रयुक्त संयोजवा योग्य. संपडिवजह संप्रतिपद्यते (ते) संयोजे छे. २३७ संपन्न संपन्न पोतानुं स्थान. .. २९५ संपराइय सांपरायिक साठ (६०). संपरिक्खित्त संपरिक्षिप्त सांख्य मतर्नु शास्त्र. २३१ संपरिवुड संपरित शरीरनो आकार-घाट. १४३ संपलिभ(य)क संपल्य संस्थानना परिणाम. २३५ संपाविउकाम संप्राप्तुकाम अमक घाटे रहेल. ३३ सपुरिसकारपरकम सपुरुषकारपराक्रम वेदना छ अंगोने जाणनार.२३१ संपेहित्ता संप्रेक्ष्य संपेहेइ संप्रेक्षते लुच्चो. संपेहेति सूक्ष्म, झीणी. संपेहेसि । संप्रेक्षसे शणनुं वन, सन्भू* आहार वगेरे चार संज्ञा. १६८ सबल सबल पदार्थ संबंधी सामान्य ज्ञान.१२५ संबुद्ध. संबुद्ध सम्यक्त्ववाळो. ९२ संभव संभवति भरवाडनी झोक वगेरे स्थान.८४ सभा सभा धीमे. २४३ सम्म सम्यक् सात (७). सम्म सम्मत प्राणी. १२९ सम्मत्त समाप्त सातमु. १६८ सम्मदसण सम्यग्दर्शन सात मासमा थनार. २४० सत्तर (१७). सम्मदिढि सम्यग्दृष्टि सादडर्नु वन. सत्यावीश (२७). सम सत्योतेर (७७). सम समय सत्ताणुं (९७). समइअ सामयिक 'सत्तवीसा' जूओ. १४४ समकम्म समकर्मन् एक जातनुं शस्त्र-बरछी. १९३ समकिरिय समक्रिय सात हाथ उंचो. ३३ समग्ग* समग्र सार्थवाह-साथने साथे समचउरंससठाण समचतुरस्रसंस्थान लइ जनार. . २४८ सट्ठाण* षष्टि २४५ षष्टितन्त्र संस्थान संस्थानपर्यव संस्थित षडङ्गवित् खण्ड खंड, शठशील २४३ २१८ साचुं. बळसहित. संबुद्ध. २३७ सट्टि सद्वितंत संठाण संठाणपञ्चव संठिय सडंगवि संड सढसील सह सणवण सण्णा * सण्णा सण्णिभूअ सण्णिदेस सणियं सत्त सत्त* सत्तम सत्तमासिय सत्तरस सत्तवनवण सत्तवीसा* सत्तहत्तरि* सत्ताणउ -सत्तावीस सत्ति सत्तुस्सेह सत्थवाह २९७ १८४ शणवन संज्ञा संज्ञा संज्ञिभूत सनिवेश शनैः सप्त सत्त्व सप्तम सप्तमासिक सप्तदश सप्तपर्णवन सप्तविंशति सप्तसप्तति सप्तनवति सप्तविंशति शक्ति सप्तोत्सेध सार्थवाह संभवे छे. १०६ सभा. सारी रीते. सम्मानेल. २३८ समाप्त. देह अने आत्मानी जुदाई •-विवेक. १५१ देह अने आत्माने पृथक् समजनार. सरखु. २५८ सम* समय. २९८ समयमां धनार.. सरखा कर्मवाळो. सरखी क्रियावाळो. वधुं. वधी वाजुए सरखो एवो शरीरनो घाट. Page #370 -------------------------------------------------------------------------- ________________ श्रीरायचन्द्र-जिनागमसंग्रहे समचउरंससंठिय-संवरेमाण. सं० प्रा० समचउरससंठिय* समचतुरनसंस्थित प्रा. समुह समूसिय* १५ श्रमणी. २७९ १६१ सयं समट्ठ समर्थ समण ' श्रमण । समणी समणोवासय श्रमणोपासक समणोवासियत्ता श्रमणोपासकता समंता समन्तात् समनिद्धया : समनिग्धता. समभरघडत्ता समभरघटता सममिधंसेज समभिध्वंसेत सममिधंसेति समभिध्वंसयति समय समय समयक्खेत्त समयक्षेत्र समयाहिग समयाधिक समलुक्खया* समरूक्षता समलेस्स समलेश्य समवधंसेज समवध्वंसेत समवन्न समवर्ण समवेयण समवेदन समसरीर समशरीर सम्मामिच्छादसण सम्यग्मिथ्यादर्शन सम्मामिच्छदिट्ठी सम्यमिथ्यादृष्टि २५४ १७३ सरतल* सरम* २३१ सम्माणित्ता - सम्मान्य सम्माणेमो* सम्मानयामः २४८ सरखं. १७३ सं० वधी बाजुए.शरीरना खमुख पोतार्नु मुख. २५० सरखा घाटवाळो.. समुच्छ्रित उंचो. समर्थ. १०८ समोववन्नग समोपपन्नक साथे उत्पन्न यएल. ९३ साधु - समोसढ समवस्त समवसरेल-पधारेल. २२४ साध्या.. २४३. समोसरण समवसरण महात्मानुं पधार. १८ श्रावक. २७६ समोहणित्ता समवहत्य समुद्घात करीने. १८३ श्रावकपणुं. समोहनद समवहन्ति (ते) समुद्घात करे छे.. २६२ चारे बाजु. सय शत सो (१००). १४३ सरखी चिकाश. २१८ खयम् पोते. २३९ भरेला घडानी पेठे. सयंकड खयंकृत पोते करेल. नाश करे. सयच्छिद्द शतच्छिद्र . सो काणांवाळु. १७१ (d) नाश करे छे. सयण खजन पोतानो मनुष्य, कुटुंब. २७६ समय. सयपुहुत्त शतपृथक्ल बसेंथी नवसें. समयक्षेत्र. सयल सकल बधुं. ४ समयथी वधारे.. १४३ सयसहस्स. शतसहस्र एक लाख. १४१ सरखी लुखाश. २१८ सयसहस्सपुहुत्त शतसहस्रपृथक्व बे लाखधी नव लाख. २७४ सरखी लेश्यावाळो. सया सदा हमेशा. ध्वंस करे. २७४ सयासव सदाश्रव) हमेशा झरतुं, सरंखा वर्णवाळो. ९२ शताधव सो काणांवालु. १७१ सरखी पीडावाळो. सरणद शरणदय शरण देनार. १८ सरखा शरीरवाळो. सरस्तल तळावतुं तळियु. ३.. सम्यक्त्व अने मिथ्यात्व. १५१ शरभ अष्टापद-एक जनावर. सम्यक्स अने मिथ्यात्व सरसाई* सरखती सरखती-वाणी.. वाळो. सरहस्स सरहस्य रहस्यवाळु. सम्मान करीने. २३२ सरागसंजय सरागसंयत रागसहित संयमी. - (अमे) सम्मान करीए सरित्तय सहक्खन् सरखी चामडीवालु.. छीए. सरिब्बय सहग्वयस् सरखी उमरवाळु. सारं आचरेल. १२८ सरिस* सदृश सरखा आयुष्यवाळो. ९३ सरिसभंडमत्तोवकरण सदृम्भाण्डमात्रोपकरण सरखी सामग्रीवाळु. सारी रीते आयुक्त. सरिसय विद्यमान. सदृशक सरखं. १८२ सरीर विद्यमान. शरीर शरीर. १२. २४२ सरीरय शरीरक पामेल. सरीरसंघायत्ता शरीरसंघातता शरीरनो संघात. समापन्न-पामेल. सर्व सर्व.. सरखा आहारवाळा. सवओ सर्वतः बधी बाजुथी. समाधि. २४५ सव्वक्खरसंनिवाइ सर्वाक्षरसंनिपातिन् सर्व अक्षरने जाणनार. सारी रीते-माप सहित. २१४ सव्वगुरु सर्वगुरु बधाथी गुरु. सव्वजन* १८ समृद्ध. सौथी ओछु. सव्वट्ठसिद्ध सर्वार्थसिद्ध एक खर्ग. १०८ मापवाळू. सव्वण्णु सर्वज्ञ सर्वने जाणनार. १८ किरणसहित. करंडियो. सब्बद्धा सर्वाद्धा बधो काळ. १६८ सम्वदन्द सर्वद्रव्य बधां द्रव्यो. समुद्धात. २६१ सव्वदरिसि सम्मूछे छे. सर्वदर्शिन् सर्वने जोनार. सब्बदुक्खप्पहीण सर्वदुःखपहीण सर्व दुःखरहित. २०८ माता अने पिताना संयोग सिवाय जन्मतो जीव. १०७ सव्वपएस सर्वप्रदेश बधा प्रदेश. २०१ समुद्र. सर्वपयंव सन्वपज्जव २९७ बधा पर्याय. समुद्र जेवो शब्द. २४८ सव्वप्पणया सर्वात्मता सर्वात्मपj. समुदान, ३१२ सव्वभासाणुगामिणी सर्वभाषानुगामिनी बधी भाषाने अनुसरनार. ३३ मिक्षानो समूह. सव्वलहु सर्वलघु (ते) उत्पन्न थाय छे. सवण श्रवण सांभळवं. उत्पन्न थयु. सवणफला श्रवणफला जेनुं फळ सांभळj छे ते. , कुतूहलवाळो. श्रवणता सांभळवू. श्रद्धावाळो. संवच्छर संवत्सर वर्षे. संशयवाळो. संवर इंद्रियो अने कषायनो उत्पन्न थएल. अटकाव. सरखा उच्छ्वास अने संवरह संवृणोति (ते) संवर करेछे. निःश्वासवाळो. संबरेभाण संवृण्वत् संवरतो. ११४ १९४ समाचीर्ण समायुष्क समायुक्त - समान-सत् सती समापनक समापन समापनक समाऽऽहार समाधि समित १४९ समाइण्ण* समाउ समाउत्त समाण समाणी समावण्ण समावन्न समावन्न समाहार समाहि समि समिद्ध समिय समिरिई* समुग्ग" समुग्धाय संमुच्छंति समुच्छिम १७८ सव्य* ३३ २.१ सर्वजघन्य समृद्ध १७३ २५३ समित समरिचिक समुद्र समुद्धात सम्मूछन्ति सम्मूर्छिम २०१ १८ समुदय* २८१ सौथी लघु. २०१ समुद्द समुद्र समुद्दरव* समुद्ररव समुदय समुदाण समुदान समुप्पज्जइ समुत्पद्यते समुप्पज्जित्था समुदपद्यत समुप्पण्णकोउहाल समुत्पन्नकुतूहल समुप्पण्णसव समुत्पन्नश्रद्ध समुप्पण्णसंस समुत्पन्नसंशय समुप्पन्न(ण) समुत्पन्न समुस्सासनीसास समोच्छासनिःश्वास २३२ सवणया संवर १ Page #371 -------------------------------------------------------------------------- ________________ सव्वाव-सुन्नद्धा. शब्दसूचा. ३५१ सं० सं. १६२ चोटीने. बधाथी व्यापेल. पोतानो विषय. सहस्री ، सवीर्य १९४ २०३ २३४ ससल* ८१ .. वीर्य सहित. संवरेल. संवेगथी श्रद्धावाळो. शब्द सहित. २४२ पोतानो सिद्धांत.. शरीर सहित. १८१ शल्य सहित. शंका. प्रशंसा. ११० "संसाररूप वन. संसारमा रहेवानो काळ. १०५ संसारी जीव. संसारिपणुं. १९६ संसारी जीव. लक्ष्मी के शोभा सहित. २४२ संसर्गवाळु. १८१ संस्वेदे छे. हजार. सूर्य. जन्मथी ज्ञानी. एक खर्ग. सहायता. खादवालु. २४४ वधारासहित. आदर मान. २३४ प्रा० साहणित्ता संहत्य २१४ साहस्सी* हजार. साहु साधु साधु. साति* साधयन्ति (तेओ) साधे छे. सिक्खा शिक्षा शिक्षाशास्त्र. ___२३१ सिक्खाविध शिक्षित शिखव-शिक्षा. २३९ सिंगार शुशार शणगार. सिंघाडग* नाटक शिंगोडाना घाट जेवो मार्ग-ज्या त्रण शेरी भेळी । थाय ते मार्ग. सिज्झइ सिध्यति (ते) सिद्ध धाय छे. सिज्झंति* सिध्यन्ति (तेओ), सिज्झिहिति सेत्स्यति (a) सिद्ध थशे. सिज्झिस्संति सेत्स्यन्ति (तेओ) , सिज्झिसु असैत्सुः (..) सिद्ध थया.. सिढिल शिथिल ढीलं. सिणेह वीर्य अने लोहीरूप स्नेह. सिणेह नेह चिकाश. १७० सिणेहकाय(अ) स्नेहकाय सूक्ष्म पाणी. १७३ सिद्ध सिद्ध. सिद्धगंडिया सिद्धगण्डिका ... सिद्धसंबंधी एक प्रकरण. २९५ सिद्धत्थवण सिद्धार्थवन धोळा सरसवनुं वन. सिद्धायण सिद्धायतन सिद्धोनुं मंदिर. २९९ सिद्धि सिद्धि निर्वाण. सिद्धिगइनामधेय सिद्धिगतिनामधेय । जेनुं नाम सिद्धि छे ते- १८ सिद्धिपज्जवसाणफला सिद्धिपर्यवसानफला. जेनुं छेवटचें फळ निर्वाण छे ते क्रिया. २८४ सिय कदाचित्. सिया थाय. सिर* शिरज, शिरोज वाळ. six khii fik.sialid नेह प्रा० सव्वाव सर्वाप सविस* खविषय सविसय सवीरिय संखुड संवृत संवेगजायसट्ट संवेगजातश्रद्ध . ससद्द सशब्द ससमय खसमय ससरीर सशरीर सशल्य संस* संशय संसा* शंसा संसारकतार संसारकान्तार संसारसंचिट्ठणकाल संसारसंस्थानकाल संसारसमावण्णग संसारसमापनक संसारसमावण्णया संसारसमापन्नता संसारसमावन्नग संसारसमापनक सस्सिरीय सश्रीक संसिट्ठ संसृष्ट संसेयंती संस्वेदन्ते सहस्र सहस्सरस्सि सहस्ररश्मि सहसंबुद्ध सहसंवुद्ध सहस्सार सहस्रार सहायत्त* सहायत्व साइम खादिम साइरेग सातिरेक सागय खागत सागयमणुरागय खागताऽन्वागत सागर सागर सागर सागरंत सागरान्त सागरोवम सागरोपम सागार साकार सागारोवओग साकारोपयोग साडिअ शाटिक सातिरेग सातिरेक सादी सादिक सामण्णपरियाग श्रामण्यपर्याय 'सामनपरियाग सामवेद सामवेद सामाइय(अ)* सामायिक सामाणि* सामानिक सायगरुम* सातगुरुक सागर 'सारभ स्मारक सारीर* शारीर साव श्रावक सावजचागरूव* सावद्यत्यागरूप सावत्थी श्रावस्ती सिद्ध सहस्स. २४३ स्यात् सिरी श्री श्री. सागर सिरीभगवई सिव सिसिर १८ १८३ सीय* १५१ सीलन्वय सीस सीहणाय* सीहासण* श्रीभगवती शिव शिशिर शीत शीलवत शीर्ष सिंहनाद सिंहासन श्रुत भगवतीसूत्र. निर्वाण. शियाळो. ठंडं. शीलवत. माथु. सिंह जेवो अपाज. सिंहासन. शास्त्र. चिंतवेल. सांभळेल. श्रुत ज्ञान- परिणाम.. २७७ १८४ RXG सु स्मृत २०७ सागरोपम. समुद्र. १६८ समुद्रनो छेडो. काळचें एक माप. आकारवाईं. भाकारवाळो उपयोग. कपडं-वस्त्र. 'साइरेग' जूओ. आदिसहित. साधुपणानो पर्याय. २४५ २०७ सामवेद. सामायिक. समान स्थितिवाळो (देव). ३०० सुखनो अभिमानी. ११० सागरोपम. स्मरण करावनार. २३१ 'शरीरk. श्रावक. सावद्य (सपाप)नो त्याग. १२९ कृतंगला नगरीनी पासे आवेल (धावस्ती) नगरी. २३१ धाविका. ३०४ नित्य रहेनार. २११ . २३१ १२८ सुकुं. " ३०९ २४२ ve १५९ सा(योर* सुअ सुअ सुअणाणपबव सुक्क सुक्कलेस सुक्कलेस्सा* सुकय* सुकिल* सुकुमाल* सुदुभर . सुणेअव्व* सत्त* सुत्तत्थविड* श्रुत श्रुतज्ञानपर्यव शुष्क शुक्ललेश्य शुक्ललेश्या सुकृत शुक्ल सुकुमार सुष्टुतर श्रोतव्य सूत्र सूत्रार्थवित् शुक्ललेश्यावाळो. शुक्ललेश्या. सारं करेल. घोळु. सुवालु. बधारे सार. . सांभळवा योग्य. • २३१ सूत्र अने अर्थने जाणनार. ५ श्राविका शाश्वत शाश्वत साधक सानोति संहन्येते मुद्धप्पवेस सुद्धा* . साविआ* सास सासय साहक्ष* साहब साइति । शुद्धात्मवेष शुद्धा साधनार. शुद्ध वेष. एक जातनी पृथ्वीकुंवारी पृथ्वी. शून्यकाळ. . (ते) साधे छे. (तेओ बे) चोटे छे. सुन्नकाल ४८ २१३ । सुनद्धा शून्यकाल शून्यादा Page #372 -------------------------------------------------------------------------- ________________ 352 वि.नगर, श्रिीरायचउद्र जिनागमसंग्रहे सुपइडिय-होति. प्रा. सं० सो* सं० सुप्रतिष्ठितसुपरिनिष्ठित सुरभिगन्ध शुभ सुपइट्ठिय* सुपरिनिद्विम मुभिगंध सुभ . 231 प्रा० तद्-सः सोइंदिय श्रोत्रेन्द्रिय सोइंदियत्ता* श्रोत्रेन्द्रियता सोचा* श्रुत्वा सोणि शोणित सोभेड शोभयति सोयप्पहाण* शौचप्रधान सोयविनाणावरण* . श्रोत्रविज्ञानावरण कान, कानपणुं. सांभळीने. लोही. (ते) शोभावे छे. प्रधानपणे चोक्खाइवाळु. 286 कानना ज्ञानने अटकाव सुयणाणी* 156 नार. 184 241 सुयनाण' सुयमुह सुरभवण* सुरवर* सुरूवत्ता सुवइ . सुवण्ण* . सुवण्णत्ता : सुवनकुमार सुवमाणी सुवयण सुविभत्त सुसागय सुसामण्ण सुस्सूसमाण सुह श्रुतज्ञानिन् श्रुतज्ञान शुकमुख सुरभवन सुरवर सुरूपता खपिति सुवर्ण सुवर्णता सुवर्णकुमार खपती सुवचन सुविभक्त सुखागत सुश्रामण्य शुश्रूषमाण शुभ सुख सुखता सुहस्तिन् / शुभार्थिन्। सोयावरण* श्रोत्रावरण सोलस* षोडश सोलसम षोडशतम सोलसमंसोलसम, षोडशतमषोडशतम सोहम्म सौधर्म . सोहमाण शोभमान सोहिअ शोभित) शोधित काननु आवरण. सोळ (16). सोळमुं. सात सात उपवास. प्रथम वर्ग, शोमतुं. शोभेल, शोधेल. 281 सारी रीते रहेल. सारो निपुण. सुरभिगंध. शुभ. 228 सांभळेल. 132 श्रुतज्ञानवाळो. 157 श्रुतज्ञान. पोपटर्नु मुख. 243 देव-सुर-तुं भवन. 29 उत्तम देव. 221 सुरूपपणुं. (ते) सुवे छे. सुवर्णकुमार देव.. सुवर्णपणुं.. 'सुवष्ण' जूओ. सूती. सुवचन. जुदुं जुईं. सारं आदरमान. सारं साधुपगुं. सेवा करतो. सारं. सुख. 229 सुखपणुं. पुरुषोमा उत्तम हस्ती मेवा, भव्यो प्रत्ये शुभना अर्थी. 242 श्रीमहावीरना पट्टधर गणधर. ते माटे 14 मा पानामा 'ते संबंधी टिप्पण जूओ. 14 'सुहम्म' शब्द जूओ. 111 ते नामनी देवसभा. 297 सुखपूर्वक. सुखवाळो. 184 A 183 239 240 37 हृष्ट-खुशी.. हाथमा आवेल. हाथर्नु घरेणु. हत्थग हत्थाभरण* 232 273 हष्ट हस्तगत हस्ताभरण . अस्मद्-अहम् हन्तृ-हन्ता / हन्त सुहत्ता हंता* सुहत्थी हंता हणनार. खीकार सूचक अव्यय धरो. हर सुहम्म सुधर्म 179 234 हरिवत्तिय हरिसवस हव्वं हस्सकाल . 199 81 सुधर्मखामिन् सुधर्मा सुखसुख मुखित हीप्रत्यय हर्षवश हव्यम् हखकाल हसति हसन हस्वीकुर्वन्ति जहाति लज्जानिमित्तक. हर्षने आधीन. शीघ्र. टुंको काळ. (4) हसे छे. हसवु. (तेओ) टुंई करे छे. (ते) हीन थाय छे.. 278 हसइ मुहम्मसामि सुहम्मा मुहंसुह मुहिम सुहिय सुहुम सूर सूरिभ सूरीय* सूरोवराग* इसण* 110 110 सूक्ष्म, हस्सीकरेंति हायइ हायति 230 173 241 सूर्य 231 हार Rum हारिद्र (सूरो) सूर्योपराग सूर्येनुं ग्रहण. 304 हालिद्द हिअय हिय हिंस* हृदय तत् श्रेष्टिन् हित हिंसक सेट्टि 248 129 सेणि श्रेणिक सेन सैन्य शेठ. श्रेणिक नामनो राजगृहनो राजा, ते माटे 13 में पाने टिप्पण जूओ. सेना. कल्याण. भविष्यत् काळ. शैलेशीने पामेल. 183 भवन्ति हुताशन श्रेयस् हुयासण हार. हळदर जेवू. हृदय. 234 हित. 238 हिंसा करनार.. निश्चयसूचक अव्यय. 129 तद्दन वांका चुंका आकारवाळु शरीर. (तेओ) थाय छे. 142 अग्नि. 242 हेतु-कारण. 210 हेठळ. 295 हेठळi. 143 168 (ते) थाय छे. थाय. (त) थयो. 13 (तेओ) थाय छे. हेतु एष्यत्काल शैलेशीप्रतिपन्नक सेय* सेयाल* सेलेसिपडिवण्णय सेलेसिपडिवनय सेवमाण सेस सेहावि हेटा* हेटिम अधः अधस्तन सेवमान शेष 274 होइ* सेवतो. बाकीन. प्रतिलेखनादि क्रिया संबंधी भवति भवेत् 14 सेधित 155 144 होज होजा होत्था होति सेंभिय शिक्षण, ग्लेष्मनो व्याधि. धिमक 239 अभूत भवन्ति .