________________
शतक २.-उद्देशक २.
समुद्घात केटला !-सात.--वेदनासमुद्घात.-कषायसमुद्घात.-मरणसमुद्घात.वैक्रियसमुद्घात.-तैजससमुद्घात.-आहारकसमुद्घात.-केवलिसमुद्घात.
-भावितआत्मा मनगार.-समुद्घातपद (प्रशापनासूत्र).- .
१९. प्र०—केइ णं भंते । समुग्धाया पन्नत्ता !
१९. प्र०-हे भगवन् ! केटला समुद्घातो कह्या छे! १९. उ०-गोमया । सत्त समुग्धाया पत्नत्ता, तं जहा:- १९. उ० है गौतम! समुद्घातो सात कह्या छे. ते आ वेदणासमुग्धाये, एवं समुग्घायपदं छाउमत्थियसमुग्घायवज भाणि- प्रमाणे:-वेदनासमुद्घात वगेरे-(कषायसमुद्घात, मारणांतिकयव्यं, जाप-वेमाणियाणं. कसायसमुग्धाया, अप्पाबहुयं. समुद्घात, वैक्रियसमुद्घात, तैजससमुद्घात, आहारकसमुद्घात
अने केवलिसमुद्घात.) आ ठेकाणे प्रज्ञापना सूत्रमा आवेलं, छत्रीशमुं-छेलू-समुद्घातपद जाणवू, परंतु तेमां आवती छामस्थिकसमुद्घातनी हकीकत न कहेवी अने ए प्रमाणे यावत्-वैभा
निको सुधी जाणवू तथा कषायसमुद्घातो अने अल्पबहुत्व कहे. २०.प्र०-अणगारस्सणं भंते । भावियप्पणो केवलीसमुग्घाये २०. प्र०-हे भगवन् ! भावितात्मा अनगारने केवलिसमुद्घात जाव-सासतं, अणागयद्धं चिट्ठति ।।
यावत्-आखा भविष्यकाळ सुधी शाश्वतरीते रहे ! । २०. उ०-समुग्घायपदं नेयव्यं.
२०. उ०—हे गौतम ! अहीं पण उपर कडुं ते-समुद्घातपद-जाणवू.
भगवंतसुहम्मसामिपणीए सिरीभगवईसुत्ते बीए सये बीओ उद्देसो सम्मत्तो..
१. अथ द्वितीयः प्रारभ्यते, अस्य चायमभिसंबन्धः- 'केण वा मरणेणं मरमाणे जीवे वडइ ?' त्ति प्रागुक्तम् , मरणं च मारणान्तिकसमुदातेन समवहतस्य, अन्यथा च भवतीति समुद्धातस्वरूपमिहोच्यते इति एवंसंबन्धस्यास्येदं सूत्रम्-'कइ णं भन्ते । समुग्धाया' इत्यादि. तत्र 'हन् हिंसा-गत्योः' इति वचनाद् हननानि घाताः, 'सम् ' एकीभावे, 'उत्' प्राबल्ये; ततश्च एकीभावेन प्राबल्येन च घाताः समुदाताः. अथ केन सह एकीभावः उच्यते, यदा आत्मा वेदनादिसमुद्धातगतो भवति, तदा वेदनाद्यनुभवज्ञाने परिणत एव भवतीति वेदनाद्यनुभवज्ञानेन सहैकीभावः. अथ प्राबल्येन घाताः कथम् ? उच्यते, यस्माद् वेदनादिसमुद्धातपरिणतो बहून् वेदनीयादिकर्मप्रदेशान् कालान्तरानुभवयोग्यान् उदीरणाकरणेन आकृष्य, उदये प्रक्षिप्य, अनुभूय निर्जरयति-आत्मप्रदेशैः सह लिष्टान् शातयतीत्यर्थः, अतः प्राबल्येन घाता इति. 'सत्त समुग्घाय' त्ति वेदनासमुद्धातादयः, एते च प्रज्ञापनायामिव द्रष्टव्याः. अत एवाह-'छाउमत्थि' इत्यादि.
१. मूलच्छायाः-कति भगवन् । समुद्घाताः प्राप्ताः ? गौतम! सप्त समुद्घाताः प्रज्ञप्ताः, तद्यथाः-वेदनासमुद्घातः, एवं समुद्घातपदं छामस्थिकसमुद्घातवर्ज भणितव्यम्, यावत्-वैमानिकानाम्. कषायसमुद्घाताः, अल्पवहुत्वम्. अनगारस्य भगवन् ! भावितात्मनः केवलिसमुद्घातो यावत्-शाश्वतम् भनागतादं तिष्ठन्ति समुद्रातपर्द ज्ञातव्यम्:-अनु.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org.