________________
२६० श्रीरायचन्द्र-जिनागमसंग्रह-~
शतक २.-उद्देशक. न्मीलिते, फुलं विकसितम् , तच्च तदुत्पलं च फुल्लोत्पलम् , तच्च कमलश्च हरिणविशेषः-फुल्लोत्पल-कमलौ, तयोः कोमलमकठोरम् , उन्मीलितं दलानाम् ,नयनयोश्च उन्मीलनं यस्मिंस्तथा तस्मिन् अथेति रजनीविभातानन्तरम् ,पाण्डुरे प्रभाते रक्ताशोकप्रकाशेन किंशुकस्य,शुकमुखस्य,गुजार्धस्य चरागेण सदृशो यः स तथा तस्मिन् , तथा, कमलाकराः हृदादयस्तेषु खण्डानि नलिनीखण्डानि, तेषां बोधको यः स कमलाकरखण्डबोधकः, तस्मिन् उत्थितेऽभ्युद्गते, कस्मिन् ! इत्याह-'सूरे' पुनः किंभूते ? इत्याहः-'सहस्सरस्सिम्मि' इत्यादि.'कडाईहिंति, इह पदैकदेशात् पदसमुदायो दृश्यस्ततः कृतयोग्यादिभिरिति स्यात् , तत्र कृता योगा प्रत्युपेक्षणादिव्यापाराः येषां सन्ति ते कृतयोगिनः, आदिशब्दात् प्रियधर्माणः, दृढधर्माणः, इत्यादि गृह्यते इति. 'विउल' त्ति विपुलम्-विपुलाभिधानम् , 'मेहघणसंनिगासं' ति धनमेघसदृशम्-सान्द्रजलदसमानं कालकमित्यर्थः. 'देवसंनिवार्य'ति देवानां सन्निपातः समागमोरमणीयत्वाद् यत्र स तथा तम् , 'पुढवीसिलापट्टयंति पृथिवीशिलारूपः पट्टकः आसनविशेषःपृथिवीशिलापट्टकः, काष्ठशिलाऽपि शिला स्यात् , अतस्तन्यवच्छेदाय पृथिवीग्रहणम्, 'संलेहणा-असणाझसिअस्स'त्ति संलिप्यते कृशीक्रियतेऽनयेति संलेखना तपः, तस्या जोषणा सेवा, तया जुष्टः सेवितः, झूषितो वा क्षपितो यः स तथा तस्य, 'भत्त-पाणपडियाइक्खिअस्स' त्ति प्रत्याख्यातभक्त-पानस्य, 'कालं'ति मरणम् , 'तिकदृ'त्ति इति कृत्वा-इदं विषयीकृत्य, 'एवं संपेहेइ'त्ति एवम्-उक्तलक्षणमेव, संप्रेक्षते पर्यालोचयति संगतासंगतविभागतः. 'उच्चारपासवणभूमि पडिलेहेइ'त्ति पादपोपगमनाद् आराद् उच्चारादेस्तस्य कर्तव्यत्वाद् उच्चारादिभूमिप्रत्युपेक्षणं न निरर्थकम् . 'संपलिअंकानसन्ने' त्ति पदमासनोपविष्टः, सिरसावत्तं' ति शिरसाऽप्राप्तमस्पृष्टम् , अथवा शिरसि आवर्त:-आवृत्तिरावर्तनं परिभ्रमणं यस्यासौ सप्तम्यलोपात् शिरस्यावर्तः-तम् , 'साविभत्ताई ति प्रतिदिनं भोजनद्वयस्य त्यागात् त्रिंशता दिनैः षष्टिर्भक्कानि त्यक्तानि भवन्ति. 'अणसणाए' त्ति प्राकृतत्वाद् अनशनेन 'छेइत्त' ति छित्त्वा परित्यज्य, 'आलोइअपडिकते' ति आलोचितं गुरूणां निवेदितं यदतिचारजातम् , तत् प्रतिक्रान्तमकरणविषयीकृतं येनासावालोचितप्रतिक्रान्तः, अथवा · आलोचितश्चासावालोचनादानात् , प्रतिक्रान्तश्च मिथ्यादुष्कृतदानात् आलोचितप्रतिक्रान्तः. 'परिणिव्वाणवत्तियं' ति परिनिर्वाणं मरणम् , तत्र यच्छरीरस्य परिष्ठापनं तदपि परिनिर्वाणमेव, तदेव प्रत्ययो हेतुर्यस्य स परिनिर्वाणप्रत्ययः-अतस्तम् , 'कहिं गए' त्ति कस्यां गतो, 'कहिं उववन्ने' त्ति क देवलोकादौ ! इति. 'एगइआणं' ति एकेषाम् , न तु सर्वेषाम् , 'आउक्खएणं' ति आयुष्ककर्मदलिकनिर्जरणेन, 'भवक्खएणं' ति देवभवनिबन्धनभूतकर्मणां गत्यादीनां निर्जरणेन, "ठिइक्खएणं'ति आयुष्कर्मणः स्थितेर्वेदनेन'अणंतरंति देवभवसंबन्धिनम् , 'चर्य' ति शरीरम् , 'चइत्त'त्ति स्यक्त्वा, अथवा 'चयं' ति च्यवं च्यवनम् , 'चइत्त' त्ति व्युत्वा कृत्वा अनन्तरं क्व गमिष्यति? इत्येवमनन्तरशब्दस्य संबन्धः कार्यः.
___भगवत्सुधर्मस्वामिप्रणीते श्रीभगवतीसूत्रे द्वितीयशते प्रथम उद्देशके श्रीअभयदेवसूरिविरचितं विवरणं समाप्तम्. श्रीस्कंदकनो १६. [ 'पुव्वरतावरत्तकालसमयंसि' ति] रात्रीनो पूर्व भाग अने रात्रीनो पश्चिम भाग-ते वखते धर्म जागरण करतां श्रीस्कंदकने विचार थयो के,
['तं अत्थि ता मे'त्ति] में आqआकरुं तप कर्यु तो पण मारी उठवा, बेसवा वगैरेनी शक्ति तद्दन नाश पामी नथी, माटे ['तं जाव तो मे अत्थि' ति] ज्यां सुधी मारी शक्ति छे अने [ 'जाव' त्ति ] ज्यां सुधी श्रमण भगवंत महावीर ['सुहत्थि' त्ति] शुभार्थी छे अर्थात् भव्योने लाभ दे छे अथवा
उत्तम गंधहस्तीनी पेठे पुरुषोमां उत्तम तरीके जगतमा विद्यमान छे त्यां सुधी तेनी पासे जइ अनशन करूं. श्रीस्कंदके जे पूर्व प्रमाणे विचार कर्यो तेनुं अनशननु कारण.
कारण ए के, जो अनशननो विधि भगवंतनी साक्षिए करवामां आवे तो तेनुं मोटुं फळ थाय छे अथवा भगवंतनुं निर्वाण थया पछी मने शोकजन्य दुःख न थाय माटे भगवंत निर्वाण पामे ते पहेला ज हुं तेओनी पासे जइने अनशन करूं.(पूर्वोक्त विचारनां आ बे कारणो जणाय छे.) ['कलं' इत्यादि.] कालेआवती काले प्रकाशथी रात्री उजळी थया पछी, विकसेल उत्पलनी पांखडीओ अने एक प्रकारना हरणनी आंखो कोमळतापूर्वक उघड्या पछी, धोढुं प्रभात थया पछी तथा राता आसोपालवनी जेबो, केसुडांनी जेवो, पोपटनी चांच जेवो अने चणोठीना अडधा भाग जेवो लाल चोळ तथा कमळना घराओमा रहेलां कमलिनीनां खंडोने विकसित करनार, हजार किरणवाळो सूर्य उग्या पछी इत्यादि. ['कडाईहिं' ति] जेओ पडिलेहण-प्रतिलेखन-वगेरे क्रियाओमा कुशळ छे, धर्मप्रिय अने धर्ममा दृढ़ छे, तेओनी साथे [ 'विउल' त्ति ] विपुल नामना पर्वत उपर, [ 'मेहघणसंनिगासं' ति ] अंधारेल मेघनी जेवी अर्थात् काळी, [ 'देवसंनिवार्य' ति ] जेनी सुंदरताथी ज्यां देवो आवे छे एवी [ 'पुंढवीसिलापट्टयं ति] काळी शिला उपर. [ 'संलेहणा-झूसणाझसिअस्स'त्ति ] जेनाथी कृश थवाय ते संलेखना अर्थात् एक जातनुं तप, ते तपनी सेवाथी जुष्ट थएल अथवा ते तपनी सेवाथी क्षपित थएल-तेना, ['भत्त-पाणपडियाइक्खिअस्स' ति] जेणे जमवानुं अने पीवानुं छोडी दीधुं छे-तेना. [ 'कालं'ति] मरणने, [ति कट्ठ' ति] एम करीने-एवं लक्ष्य राखीने, [ 'एवं, संपहेई' त्ति ] पूर्वे कयुं ते संगत छे के असंगत छे एम समालोचे छे. [ 'उच्चार-पासवणभूमि पडिलेहेइ' त्ति ] पादपोपगमन अवस्था स्वीकार्या पहेलां तेने लघुशंका वगैरेनी जरूर रहे छे माटे ते सारु जग्यान पडिलेहण करवु उपयुक्त छे-नकामुं नथी. [ संपलिअंकनिसन्ने' ति] पद्मासने बेठेल, [ 'सिरोवत्तं' ति] माथा साथे नहीं अडकेल अथवा माथामां आवर्तवाळु-तेने. [ 'सटिभत्ताई' ति] साठ टंक सुधी [ 'अणसणाए' त्ति] जम्या सिवाय ['छेइत्त'त्ति] वीतावीने ['आलोइअपडिक्कंते' ति] गुरुए जणावेल अतिचारोने नहीं करनार अथवा आलोचनाना दानथी आलोचित
अने मिथ्यादुष्कृत देवाथी प्रतिक्रांत ते 'आलोचितप्रतिक्रांत' कहेवाय. [परिणिव्वाणवत्तियं' ति] परिनिर्वाण एटले मरण अथवा शरीरने परठवq ते, श्रीस्वकर्नु परलोक जेमा परिनिर्वाण निमित्त छे ते-तेने. ['कहिं गए' त्ति ] कइ गतिमां, [ 'कहिं उववन्ने' त्ति] कया देवलोक वगेरेमा उत्पन्न थया छे । [ 'एगइआणं ति]
बधानी नहीं, पण केटलाकनी, ['आउक्खएणं' ति आयुष्य कर्मना दळिआंनी निर्जरा थवाथी, [ 'भवक्खएणं' ति] देवभवना कारणभूत गत्यादि कर्मोनू निर्जरण थवाथी, ["ठिइक्खएणं' ति] आयुष्य कर्मनी स्थितिने भोगवी लेवाथी, [ 'अणंतरं' ति] देवन, ['चयंति] शरीर, ['चइत्त'त्ति ] छोडीने अथवा ['चयंति] ['चइत्त'त्ति] देवभवथी च्यवीने तुरत ज क्यां जशे ? ए रीते 'अनंतर' शब्दनो संबंध करवो.
विचार.
अनशन.
गमन.
१. 'पूर्वरात्रापररात्र' आ शब्दमांथी, 'अपर' शब्दना 'र'नो लोप करवाथी पण उपलो शब्द बने छे. २. आ शब्द,भाषानी शोभारूप छे. ३. ज्यां पदनो एक भाग जणान्यो होय त्यां ते एक भागधी पदनो समुदाय पण जाणी शकाय छे माटे अहीं 'कृत' पदथी 'कृतयोगी' पद जाणवू. ४. अहीं लाकडानी शिला न लेवाय माटे 'पृथिवी' शब्द मूक्यो छे. ५. मा शब्दमा सातमी विभक्ति पण छे:-श्रीअभय.
घेडारूपः समुद्रेऽखिलजलचरिते क्षारभारे भवेऽस्मिन्, दायी यः सद्गुणानां परकृतिकरणाद्वैतजीवी तपस्सी। अस्माकं वीरवीरोऽनुगतनरवरो वाहको दान्ति-शान्त्योर, दद्यात् श्रीवीरदेवः सकलशिववर मारहा चाप्तमुख्यः ॥ १॥
Jain Education international
For Private & Personal Use Only
www.jainelibrary.org