________________
२.देशक १.
भगपत्सुधर्मस्वामिप्रणीत भगपतीतून.
२५९
"
-
"
,
,
१५. ‘ओरालेणं' इत्यादि. ओरालेन आशंसारहिततया प्रधानेन. प्रधानं चाल्पमपि स्यात्, इत्यत आह-विपुलेन विस्तीर्णेन बहुदिनत्वात्. विपुलं गुरुभिरननुज्ञातमपि स्यात्, अप्रयत्नकृतं वा स्यात्, अत आह- 'पयत्तेणं' ति प्रदत्तेन अनुज्ञातेन गुरुभिः, प्रयत्नेन वा प्रयत्नवता प्रमादरहिसेनेत्यर्थः एवंविधमपि सामान्यतः प्रतिपन्नं स्यात् इत्याह-प्रगृहीतेन बहुमानप्रकर्षाद् आश्रितेन तथा, कल्याणेन नीरोगताकारणेन, शिवेन शिवहेतुना धन्येन धर्मधनसाधुना, मङ्गल्येन दुरितोपशमनसाधुना, सनीकेण सम्यपालनात् सशोभेन, उदमेण उन्नतपर्यवसानेन- उत्तरोत्तरं वृद्धि - मतों इत्यर्थः, उदात्तेन उन्नतभावपता, 'उत्तमेण' ति ऊर्ध्वं तमसः अज्ञानात् यत् तत्तथा तेन ज्ञानयुक्तेनेत्यर्थः, उत्तमपुरुषाऽऽसे विसत्याद् या उत्तमेन, उदारेण औदार्यमता निःस्पृहत्वातिरेकात् महानुभागेन महाप्रभावेण 'सुके'त्ति शुष्को नीरसशरीरत्वात्, 'लुफ्ले'ति युमुक्षावशेन रूक्षीभूतत्वकत्वात्, अस्थीनि चर्मावनद्धानि यस्य सोऽस्थिचर्मावनद्धः, किटिकिटिका निर्मासास्थिसंबन्धी उपवेशनादिक्रियासमुत्थः शब्दविशेषः तां भूतः प्राप्तो यः स फिटिकिटिकाभूतः कृशो दुर्बलः, धमनीसंततो नाडीव्यतः मांसवेण दृश्यमाननाडीकन्यात्, 'बीजी' ति अनुस्वारस्यागमिकत्वाद् जीवजीवेन जीवबलेन गच्छति, न शरीरबलेनेत्यर्थः. 'भासं भासित्ता' इत्यादौ कालत्रयनिर्देश:. 'गिलायात्त' ग्लायति ग्लानो भवति. ‘से जहा णाम ए’त्ति ‘से’त्ति अथार्थः, 'यथा' इति दृष्टान्तार्थः, 'नाम' इति संभावनायाम्, 'ए' इति वाक्यालंकारे, 'कट्टसगडिअ'त्ति काष्ठभृताः शकटिकाः काष्ठशफटिकाः, 'पचसगडिज' ति पलाशादिपत्रभृता गड़ी, 'पत्ततिलमंडगसगडिज' ति पत्रयुक्तविद्यानाम् भाण्डफान मृण्मयभाजनानां भृता गङ्गीत्यर्थः, 'तिलसंगसगडिय'त्ति क्वचित् पाठः प्रतीतार्थक्ष. 'एरंडट्सगडिअति एरण्डकाष्ठमयी एरण्डकाष्ठभूता या शकटिकाः, एरण्डकाष्ठग्रहणं च तेषामसारत्वेन तच्छकटिकायाः शुष्कायाः सव्याः अतिशयेन गमनादौ सशब्दत्वं स्यादिति अङ्गारशकटिका अङ्गारभृता गनी, 'उन्हे दिना, सुका समाणी' इति विशेषणद्वयं काष्ठादीनामार्द्राणामेव संभवतीति यथासंभवमायोज्यमिति हुताशन इव भस्मराशिप्रतिच्छन्नः ‘तवेणं तेएणं' ति तपोलक्षणेन तेजसा. अयमभिप्रायः- यथा भस्मच्छन्नोऽग्निर्बहिर्वृत्या तेजोरहितः, अन्तर्वृत्त्या तु ज्वलति,एवं स्कन्दकोऽपि अपचितमांस - शोणितत्वाद् बहिर्निस्तेजाः, अन्तस्तु शुभध्यानतपसा ज्वलतीति. उक्तमेवार्थमाहः - 'तव - तेअ -' इत्यादि.
,
',
१५. [ 'ओरालेणं' इत्यादि. ] उदार एटले प्रधान कोइ पण जातनी आशा विनानुं तेवडे, कोइ प्रधान पदार्थ एवो होय के जे प्रधान होय अने तपासा. अन्य पण होय, माटे कड़े छे के, विपुल-धमा दिवस सुधी पहोंचे तेतुं होनाची विस्तीर्ण विशाल तेवढे, कोइ विपुल एवं पग होव के नेमां गुरुनी अनुमति न होय अथवा जेने शरु करवामां कांइ प्रयत्ननी जरूर न होय, माटे कहे छे के, [ 'पयत्तेणं' ति] गुरुए दीघेल - गुरुद्वारा अनुमति मेळवीने आपरे अथवा प्रसादने छोडीने प्रयत्नपूर्वक करेल तेवढे एका प्रकार पण साधारणपणे स्वीकारेलुं होय, माटे कहे छे के, प्रगृहीतपणा मान्नपूर्वक आशरे तेवढे तथा निरोगिणाना कारणभूत तेवढे, कल्याणना हेतुभूत तेवढे, धर्मरूप धनमां साधुभूत-तेवडे, पापने शमाययामां निमित्तभूत तेवये.
,
सारी रीते पाळेलं छे माटे शोभावालुं - तेवडे, जेनुं छेवट सारुं छे तेवडे, उत्तरोत्तर वधारावाळु तेवडे, उन्नतभाववाळु - तेवडे, [ 'उत्तमेणं' ति ] अज्ञान रहित-तेवडे, अर्थात् ज्ञानवाळा तपवडे, अथवा उत्तम पुरुषोए - सेवेलं छे माटे उत्तम - तेवडे, ते तपमां निःस्वार्थपणानो भाग वधारे होवाथी ते उदार छे तेवढे महाप्रभावबाळा ते तपपडे श्रीकंदक अनगार [ 'सुझे' सि] शुष्क थया अर्थात् शरीरमांथी रस कस जतो रहेवाची सुकाइ गया, [ 'लुक्ले' सि] भूसना प्रभाषे सुखा रखा वह गया, चामडीची ढंकाल हाटकाचाळा गया, जे मनुष्यना शरीरमां मांस न होय, पण माप छाटकाँ होय, अने ज्यारे ते मात्र हाडकाना खोलाबाट मनुष्य मेसे, उठे के गति बगेरे कोइ पण क्रिया करे वारे तेनो अवाज याय छे अने ते अवाजने 'किटिकिटिका' कहे छे अर्थात् खटुं खट् के कट् कट्. ज्यारे श्रीस्कंदक अनगार हाले चाले छे त्यारे पण पूर्वोक्त प्रकारनो शब्द - अवाज - थाय छे माटे तेओने 'किटिकिटिकाभूत' कथा. वळी तेओ पातळा थया, तेजोनी आकृति (शरीर) मांसरहित होवाची तेमां पारे तरफ गाडीओज जणाय छे—माटे नाडीव्याप्त थइ गया, [ ''जीवंजीवेणं' ति ] शरीरना बळे नहीं, पण जीवना बळे चाले छे, [ 'भासं भासित्ता' ] ए बधामां त्रणे काळ सूचव्या छे. [ 'गिलायत्ति' ] ग्लानि पामे छे. [' से ' जहाँ नॉम ऐं' त्ति ] [ 'कट्ठसगडिअ ' त्ति ] लाकडाथी भरेली सगडीओ, [ 'पत्तसगडिअ ' त्ति ] खाखरा वगेरे शावना पांडाओथी भरेली सगडीओ-नानी गाडीओ, [ 'पत्ततिल-मंडगसगडिम' चि] पांडावाळा सलना शादपाश्री तलसराओची मने मादीना बाणोथी भरेली सगडीओ, [ 'तिलसंगसगडिज' सि ] ए प्रमाणेनो पाठ बीना को पुस्तकमां छे अने तेनो अर्थ स्पष्ट छे तलना सांठाजी - तलसराओथी - भरेली सगडीओ.' [ 'एरंडकट्ठसगडिअ ' त्ति ] एरडाना लाकडाथी बनेली तेने सूकवीने सगडीमां भरी ज्यारे सगडी चलाववामां आवे त्यारे तेनो अवाज घणो थाय टिका एटले अंगाराची मरेली सगड़ी, [ उन्हे दिखा, सुखा समाणी' ] सीतां लाकडांभोने विशेषणो- 'तडके मूकेली अने सूकवेली' ज्यां लीलां लाकडांनो संभव होय त्यां ज लगाडवां. राखमां भारेल अभिनी पेठ ते स्कंदक अनगार [ 'तवेणं श्रीस्कंदकनुं अंतर. पूर्ण' ति ] तपरूप तेजपते देदीप्यमान छेम राखमां भारेलो अनि बहारभी तेज विनानो अने अंदरथी तो बळतो व दोष छे, तेम श्रीस्कंदक शरीर मांस अने लोही विनानुं थइ गयुं छे माटे ते बहारथी निस्तेज लागे छे अने अंदरथी तो पवित्र तपवडे जाज्वल्यमान छे. कहेली ज वातने (फरीबी) कहे छे के, [ 'राम-' इत्यादि ]
के
भरेली सगडीओ, एरडानां लाकडां पोलां होय छे माढ़े
छे
माटे अहीं एरडानां लाकडां ग्रहण कर्यो छे. अंगारशकतपानवानी बने सुरुववानी जरूर रहे के माटे आने
१६. 'पुम्बरावरकालसमसि' ति पूर्वरात्रश्च रात्रेः पूर्वी भागः, अपराध अपकृष्टा रात्रिः पश्चिमस्तद्वाग इयर्थः, लक्षणो यः कालसमय:- कालामकः समयः स तथा तत्र, अथवा 'पूर्वरात्रापररात्रका समये' इसत्र रेफढोपरात् 'चुम्मरचाचरकालसमसि' ति स्यात्. धर्मजागरिकां जानतः कुर्वत इत्यर्थः ' अस्थिता में' चि तदेवमपि अस्ति तावत् मम उत्थानादि-न सर्वथा क्षीणमिति भावः 'तं जाव ता मे अस्थि' ति तत् तस्मात् यावत् 'ता' इति भाषामात्रे, मे मम अस्ति; 'जाव' त्ति यावच्च 'सुहत्थि' त्ति शुभार्थी भव्यान् प्रति, सुहस्ती वा पुरुषवरगन्धहस्ती, एतच्च भगवत्साक्षिकोऽनशनविधिर्महाफलो भवतीत्यभिप्रायेण, भगवन्निर्वाणे शोकदुःखभाजनं मा भूवमहम्, इनिप्रायेण वा चिन्तितमनेनेति 'कल' इत्यादि 'क' ति धः, प्रादुः प्राकाश्ये, ततः प्रकाशप्रभातायां रजन्याम् फुलोपटकमकोमटो
१. अहीं 'अनुस्वार' ऋषिवचनथी थयो छे. २. आ शब्दनो 'अथ' अर्थ छे. ३. आ शब्द दर्शतसूचक छे. ४. 'नाम' आ शब्द संभावनादर्शक छे. ५. आ शब्द, वाक्यमां अलंकाररूप छेः श्रीअभय०
Jain Education International
For Private & Personal Use Only
शारीरिक क्षीणता.
www.jainelibrary.org