________________
लोकांत.
अणु. बादर, उंचे०
श्रीरायचन्द्र - जिनागमसंग्रहे -
१६४
२०३. प्र० --- तं भंते! किं पुढं फुसइ, अपुढं फुसइ ?
२०३. उ० -- जाव - नियमा छद्दिसिं फुसइ.
२०४. प्र० - दीवंते भंते ! सागरंतं फुसइ, सागरंते वि दीवंतं फुसइ ?
२०४. उ० - हंता, जाव - नियमा छद्दिसिं फुसइ. २०५. प्र० – एवं एएणं अभिलावेणं- उदंते पोयंतं फुसइ, छिद्दन्ते दूसंतं, छायंते आयवंतं ० ?
शतक १. - उद्देशक ६. २०३. प्र० - हे भगवन् ! जे स्पर्शाय छे ते शुं स्पृष्ट छे ? अस्पृष्टछे ?
२०३. उ० - हे गौतम! यावत् नियमपूर्वक छ ए दिशामां स्पर्शाय छे.
२०४. प्र०—हे भगवन् ! बेटनो छेडो समुद्रना छेडाने स्पर्शे समुद्रनो पण छेडो बेटना छेडाने स्पर्शे ?
२०४. उ०—हा, यावत्-नियमे छ ए दिशामां स्पर्शे.
२०५. प्र०- ए प्रमाणे ए अभिलापवडे - पाणीनो छेडो वहाणना छेडाने स्पर्शे, छिद्र - काणा-नो छेडो वस्त्रना छेडाने स्पर्शे, अने छायानो छेडो तडकाना छेडाने स्पर्शे ?
२०५. उ०- हे गौतम! यावत्-नियमे छ ए दिशामां स्पर्शे.
२०५. उ० - जाव - नियमा छद्दिसिं फुसइ.
४. स्पर्शनामेवाधिकृत्याऽऽहः- 'लोयंते भंते ! अलोयंतं' इत्यादि. लोकान्तः सर्वतो लोकाऽवसानम् अलोकान्तस्तु तदनन्तर एवेति. इहापि ‘पुढं फुसइ' इत्यादिसूत्रप्रपञ्चो दृश्यः. अत एवोक्तम्- ' जाव - नियमा छद्दिसिं' ति एतद्भावना चैवम् स्पृष्टमलोकान्तम्, लोकान्तः स्पृशति, स्पृष्टत्वं च व्यवहारतो दूरस्थस्यापि दृष्टम्, यथा-चक्षुः स्पर्श इत्युच्यते - अवगाढमासन्नमित्यर्थः, अवगाढत्वं चाऽऽसत्तिमात्रमपि स्यात्, अत उच्यते-अनन्तराऽवगाढमव्यवधानेन संबद्धम् नतु परंपराऽवगाढम् शृङ्खलाकटिका इव परंपरासंबद्धम्, तं चाणुं स्पृशति, अलोकान्तस्य कचिद् विवक्षया प्रदेशमात्रत्वेन सूक्ष्मत्वात्. बादरमपि स्पृशति, कचिद् विवक्षयैव बहुप्रदेशत्वेन बादरत्वात् तम् ऊर्ध्वम्, अधः, तिर्यक् च स्पृशति, ऊर्ध्वादिदिक्षु लोकान्तस्याऽलोकान्तस्य च भावात् तं चादौ मध्येऽन्ते च स्पृशति कथम् ? अधस्तिर्यगू-ऊर्ध्वलोकप्रान्तानामादि-मध्या - ऽन्तकल्पनात् तं च स्वविषये स्पृशति स्पृष्टाऽवगाढादौ, नाऽविषयेऽस्पृष्टादाविति तं चानुपूर्व्या स्पृशति, आनुपूर्वी चेह प्रथमे स्थाने लोकान्तः, ततोऽनन्तरं द्वितीये स्थानेऽलोकान्त इत्येवमवस्थानतया स्पृशति, अन्यथा तु स्पर्शनैव न स्यात् तं च षट्सु दिक्षु स्पृशति, लोकान्तस्य पार्श्वतः सर्वतोऽलोकान्तस्य भावात् इह च विदिक्षु स्पर्शना नास्ति, दिशां लोकविष्कम्भप्रमाणत्वात्, विदिशां च तत्परिहारेण भावादिति एवम् द्वीपान्त - सागरान्तादिसूत्रेषु स्पृष्टादिपदभावना कार्या. नवरम् - द्वीपान्त - सागरान्तादिसूत्रे 'छद्दिसिं' इत्यस्यैवं भावना - योजनसहस्रावगाढा द्वीपाश्च, समुद्राश्च भवन्ति, ततश्चोपरितनान्, अधस्तनांश्च द्वीप - समुद्र प्रदेशानाऽऽश्रित्य ऊर्ध्वाऽधोदिग्द्वयस्य स्पर्शना वाच्या. पूर्वादिदिशां तु प्रतीता एव, समन्ततस्तेषामवस्थानात् 'उदंते पोयंतं 'ति नद्याद्युदकान्तः, पोतान्तं नौ पर्यवसानम्, इहाप्युच्छ्रयाऽपेक्षया ऊर्ध्वदिक्स्पर्शना वाच्या. जलनिमज्जने वा इति. 'छिदंते दूसंतं' ति छिद्रान्तः, दूष्यान्तं वस्त्रान्तं स्पृशति, इहापि षदिक्स्पर्शनाभावना - वस्त्रोच्छ्रयापेक्षया, अथवा कम्बलरूपवस्त्रपोट्टलिकायां तन्मध्योत्पन्नजीवभक्षणेन तन्मध्यरन्धाऽपेक्षया लोकान्तसूत्रवत् षड्दिक्स्पर्शना भावयितव्या. 'छायंते आयवंतं' ति इह छायाभेदेन पदिग्भावना एवम् आतपे व्योमवर्तिपक्षिप्रभृतिद्रव्यस्य या छाया तदन्तः, आतपान्तं चतसृषु दिक्षु स्पृशति, तथा तस्या एव छायाया भूमेः सकाशात् तद् द्रव्यं यावदुच्छ्रयोऽस्ति, ततश्च छायान्तः, आतपान्तम् ऊर्ध्वम्, अधश्च स्पृशति अथवा प्रासाद - वरण्डिकादेर्या छाया तस्या भित्तेरवतरन्त्याः, आरोहन्त्या वाऽन्तः आतपान्तम् ऊर्ध्वम्, अधश्च स्पृशति इति भावनीयम्, अथवा तयोरेव छाया -ऽऽतपयोः पुद्गलानामसंख्येयप्रदेशाऽवगाहित्वाद् उच्छ्रयसद्भावः, तत्सद्भावाच्च ऊर्ध्वाऽधोविभागः, ततश्च छायान्त आतपान्तम् ऊर्ध्वम्, अधश्च स्पृशति ि
४. हवे स्पर्शनाने ज उद्देशीने कहे छे केः -- [ 'लोयंते भंते! अलोयंतं' इत्यादि . ] लोकांत एटले चारे बाजुधी लोकनो अंत-छेडो, अलोकांत एटले लोकना छेडानी पछीनो ज भाग, आ स्थळे पण पूर्वनी पेठे [ 'पुढं फुसइ '] इत्यादि सूत्रो कहेवां. माटे ज कयुं छे के: - [ 'जाव-नियमा छद्दिसिं' ति] एनी भावना आ प्रमाणे जाणवी :- स्पर्शेल अलोकांतने लोकांत स्पर्शे छे. कोइ पदार्थ दूर रहेलो होय तो पण व्यवहारथी ते पदार्थ स्पृष्ट कहेवाय छे. जेम के, आंख, जोवा सारु कोइ पण पदार्थनो स्पर्श करती नथी तो पण 'चक्षुःस्पर्श' शब्दनो प्रयोग थाय छे, तेम अहीं न
समज. माटे कहे छे के, अवगाढ एटले आसन्न अवगाढपणुं तो मात्र निकटतारूप ज होय, गाटे कहे छे के, अनंतरावगाढ - व्यवधान विना संबद्ध, पण सांकळनी कडीओनी पेठे परंपराए संबद्ध-परंपराए अवगाढ-नहीं. 'ते अणुने स्पर्शे छे' कारण के विवक्षाथी कोइ स्थळे अलोकांत पण प्रदेश मात्र होवाथी सूक्ष्म छे. 'बादरने पण स्पर्शे छे' कारण के विवक्षाथी कोइ स्थळे अलोकांत पण बहुप्रदेशरूप होवाथी बादर छे. 'तेने उंचे, नीचे
१. मूलच्छायाः -- तद् भगवन् ! किं स्पृष्टं स्पृशति ! अस्पृष्टं स्पृशति ? यावत्-नियमात् पइदिशं स्पृशति द्वीपान्तो भगवन् । सागरान्तं स्पृशति ? सागरान्तोऽपि द्वीपान्तं स्पृशति ? हन्त, यावत् नियमात् पद्दिशं स्पृशति एवम् एतेनाऽभिलापेन उदकान्तः पोतान्तं स्पृशति, छिद्रान्तो दृष्यान्तम् Jain Education Internati: छायान्त आतपान्तम् ? यावत् नियमात् पदिशं स्पृशतिः - अनु vale & Personal Use Only
www.jainelibrary.org.