________________
कातक २.-उद्देशक १०. भगवत्सुधर्मस्वामिप्रणीत भगवतीसूत्र.
३१३ ७०. प्र०-अंहोलोए णं भंते ! धम्मत्थिकायस्स केवइयं ७०. प्र० हे भगवन्! धर्मास्तिकायना केटला भागने अधोफुसति ?
लोक स्पर्शे छे–अडके छ ? . ७०. उ०—गोयमा! सातिरेगं अदं फुसति.
७०. उ०—हे गौतम ! अधोलोक धर्मास्तिकायना अडधाथी
वधारे भागने अडके छे. ७१. प्र०—तिरियलोए णं भंते ! पुच्छा ?
७१. प्र०—हे भगवन् ! धर्मास्तिकायना केटला भागने तिर्य
ग्लोक स्पर्शे छ ? ७१. उ०—गोयमा ! असंखेज्जइमागं फुसइ.
७१. उ०-हे गौतम! तिर्यग्लोक धर्मास्तिकायना असंख्येय
भागने अडके छे. ७२. प्र०—उडलोए णं मंते ! पुच्छा ?
७२. प्र०—हे भगवन्! धर्मास्तिकायना केटला भागने
ऊर्ध्वलोक स्पर्श छे! ७२. उ०-गोयमा ! देसूर्ण अद्धं फुसइ.
७२. उ०—हे गौतम! धर्मास्तिकायना देशोन-काइक
ओछा-अर्ध भागने ऊर्ध्वलोक अडके छे. ७३. प्र०-इमा णं भंते । रयणप्पभापुढवी धम्मत्थिकायस्स ७३. प्र०-हे भगवन् ! आ \ रत्नप्रभा पृथिवी धर्मास्तिकाकिं संखेज्जइभागं फुसइ, असंखेज्जइभागं फुसइ, संखेजे भागे फसइ, यना संख्येय भागने अडके छे, असंख्येय भागने अडके छे, असंखेजे भागे फुसइ, सव्वं फुसइ !
संख्येय भागोने अडके छे, असंख्येय भागोने अडके छ के तेने
आखाने अडके छे? " ७३. उ०—गोयमा ! णो संखेज्जइभागं फसइ, असंखेज्जइ- ७३. उ०—हे गौतम ! ते संख्येय भागने अडकती नथी, मागं फुसइ; णो संखेज्जे, णो असंखेजे, नो सव्वं फुसइ. पण असंख्येय भागने अडके छे. तथा ते संख्येय भागोने, असंख्येय
भागोने अने आखाने पण अडकती नथी. ७४. प्र०-इमीसे णं भंते ! रयणप्पभाए पुढवीए घणोदही ७४. प्र०—हे भगवन् ! आ रत्नप्रभा पृथिवीनो घनोदधि, धम्मत्थिकायस्स पुच्छा-किं संखेज्जइभागं फुसइ
धर्मास्तिकायना केटला भागने स्पर्शे छे-अ॒ संख्येय भागने स्पर्शे
छे ! इत्यादि पूछ. . ७४. 30-जहा रयणप्पमा तहा घणोदही, घणवाय-तण- ७४. उ०-हे गौतम! जेम रत्नप्रभा संबंधे कछु तेम घनोवाया वि.
दधि संबंधे पण जाणवू अने ते ज प्रमाणे धनवात तथा तनुवात
। संबंधे पण समजवु. * ७५. प्र०-इमीसे णं भंते ! रयणप्पभाए पुढवीए उवासंतरे ७५. प्र०हे भगवन् ! आ रत्नप्रभा पृथिवीनुं अवकाशांतर धम्मस्थिकायस्स किं संखेज्जइभागं फुसइ, असंखेज्जइभागं फसइ, शुं धर्मास्तिकायना संख्येय भागने अडके, असंख्येय भागने जाव-सव्वं फुसइ ?
अडके के यावत्-तेने आखाने अडके ? ७५. उ०-गोयमा ! संखेज्जइभागं फसइ, णो असंखेज्जइ- ७५. उ०-हे गौतम! ते संख्येय भागने अडके पण असंख्येय मागं फुसइ, णो संखेजे, णो असंखेजे, णो सव्वं फुसइ. उवा- भागने न अडके, तथा संख्येय भागोने न अडके, असंख्येय भागोने न संतराइं सव्वाई, जहा रयणप्पभाए पुढवीए वत्तव्वया भणिआ, एवं अडके अने तेने आखाने पण न अडके. ए जरीते बधा अवकाशांतरो जाव-अहेसत्तमाए, जंबूदीवाइया दीवा, लवणसमुहाइया समदा, एवं जाणवा. रत्नप्रभा संबंधे कहेल वक्तव्यतानी पेठे यावत्-सातमी पृथिवी सोहम्मे कप्पे जाव-ईसीपब्भारा पुढवी फुसइ, ते सव्वे वि असंखेजइ- सुधी समजबु. तथा जंबूद्वीपादिक द्वीपो अने लवणसमुद्रादिक समुद्रो, भागं, सेसा पडिसेहियवा; एवं अधम्मत्थिकाए, एवं लोयागासे सौधर्म कल्प, यावत्-ईषत्प्राग्भारा पृथिवी; ते बधा य असंख्येय भागने
स्पर्शे छे. बाकीना भागनी स्पर्शनानो निषेध करवो. ए प्रमाणे अधर्मास्तिकाय अने लोकाकाशने अडकवा विषे पण जाणवू.
वि.
१. मूलच्छायाः--अधोलोको भगवन् । धर्मास्तिकायस्य कियन्तं स्पृशति! गौतम! सातिरेकमधस्पृशति. तिर्यग्लोको भगवन् ! पृच्छा ! गौतम! असंख्येयभार्ग स्पृशति. ऊर्ध्वलोको भगवन् । पृच्छा! गौतम। देशोनमः स्पृशति. इयं भगवन् । रमप्रभापृथिवी धर्मास्तिकायस्य किं संख्येयभागं स्पृशति, असंख्येयभार्ग स्पृशति, संख्येयान् भागान् स्मृति, असंख्येयान् भागान् स्पृशति, सर्व स्पृशति ? गौतम! नो संख्येयभागं स्पृशति, असंख्येयभागं स्पृशति, नो संख्येयान् , नो असंख्येयान्, नो सर्व स्पृशति. अस्या भगवन् । रमप्रभायाः पृथिव्या घनोदधिः धर्मास्तिकायस्य पृच्छा-कि संख्येयभार्ग स्पृशति । यथा. रमप्रभा तथा घनोदधिः, धनवात-तनुवातावपि. अस्या भगवन्! रत्नप्रभायाः पृथिव्या अवकाशान्तर धर्मास्तिकायस्य कि संख्येयभागं स्पृशति, अर्सस्येयभार्ग स्पृशति, यावत्-सर्व स्पृशति ? गीतम! संख्येयभार्ग स्पृशति, नो असंख्येयभार्ग स्पृशति; नो संख्येयान्, नो असंख्येयान्, नो सर्व स्पृशति. अवकाशान्तराणि सर्वाणि, यथा रमप्रभायाः पृथिव्याः वक्तव्यता भणिता, एवं यावत्-अधःसप्तम्याः, जम्बूद्वीपादिका द्वीपाः, लवणसमुद्रादिकाः समुद्राः, एवं
सौधर्मः कस्पो यावत्-ईषत्प्रारभारा पृथिवी स्पृशति, ते सर्वेऽपि असंख्येयभागम् , शेषाः प्रतिषेव्या एपमधर्मास्तिकायः, एवं लोकाकाशोऽपि:--अनु. Jain Education International For Private & Personal Use Only
www.jainelibrary.org.