________________
शतक १.- परिचयः
भगवत्सुधर्मस्वामिप्रणीत भगवतीसूत्र. याख्यातार: शास्त्रव्याख्यानारम्भ फल-योग-मङ्गल-समुदायार्थादीनि द्वाराणि वर्णयन्ति, तानि चेह व्याख्याषां 'विशेषावश्यका' विभ्योऽवसेयानि. शास्त्रकारास्तु विघ्नविनायकोपशमननिमित्तम् , विनेयजनप्रवर्त्तनाय च, शिष्टजनसमयसमाचरणाय वा मङ्गला-ऽभिधेयप्रयोजन सम्बन्धानुदाहरन्ति. तत्र च सकलकल्याणकारणतया अधिकृतशास्त्रस्य श्रेयोभूतत्वेन विघ्नाः सम्भवन्तीति तदपशमनाय मैगलान्तरव्यपोहेन भावमङ्गलमुपादेयम् , मङ्गलान्तरस्यानैकान्तिकत्वात् , अनात्यन्तिकत्वाच. भावमङ्गलस्य तु तद्विपरीततया अभिलषितार्थसाधनसमर्थत्वेन पूज्यत्वात्, आह चं- 'किं पुण तमणेगतिअमचंतं च ण जओऽभिहाणाई, तविवरीयं भावे तेण विसेसेण तं पंजं." भावमङ्गलस्य च तपःप्रभृतिभेदभिन्नत्वेन अनेकविधत्वेऽपि परमेष्ठिपञ्चकनमस्काररूपं विशेषेणोपादेयम्, परमेष्ठिना मङ्गलत्वं लोकोत्तमत्व-शरण्यस्वाभिधानात्. आह च-"चैत्तारि मंगल" इत्यादि. तन्नमस्कारस्य च सर्वपापप्रणाशकत्वेन सर्वविघ्नोपशमहेतुत्वात्. आह च-"एष पश्चनमस्कारः सर्वपापप्रणाशनः, मङ्गलानां च सर्वेषां प्रथमं भवति मङ्गलम्." अत एवायं समस्तश्रुतस्कन्धानामादावुपादीयते, अत एष चायं तेषामभ्यन्तरतयाऽभिधीयते. यदाह-“सो सव्वसुअखंघमंतरभूओ"ति अतः शास्त्रस्यादावेव परमेष्ठिपञ्चकनमस्कारमुपदर्शयन्नाहणमो अरहन्ताणं इत्यादि.
५. व्याख्यानकर्ताओ शास्त्रना व्याख्यानना आरंभे फल, योग, मंगल, समुदायार्थ वगेरे द्वारोनुं वर्णन करे छे. ते सर्व अहींनी व्याख्यामां मंगलविचारः विशेषावश्यक वगेरे सूत्रमाथी निर्णीत करी लेवां. शास्त्रकारो तो विघ्नविनायकना उपशमन माटे, तेम ज शिष्यजनोना प्रवर्तनमाटे अथवा शिष्टजनोना सिद्धांतना पालन माटे मंगल, अभिधेय, प्रयोजन अने संबंध कहे छे, अने तेमा प्रस्तुत (ग्रंथ) शास्त्र तो सकल कल्याण- कारण होवाथी श्रेयःवरूप छे अने तेथी तेमां विमोनो संभव छे; माटे ते विनोना उपशमार्थे बीजां मंगलोने न लेतां भावमंगलनुं ग्रहण कर जोइए; कारण द्रव्यमंगलव्यपोह. के बीजा मंगलो अनैकान्तिक अने अनात्यन्तिक छ; अने भावमङ्गल तो तेना करतां विपरीत-उलटुं-इष्टवस्तु साधवामां समर्थ होवाथी पूज्य छे. (नामादि द्रव्यमंगलो करतां भावमंगलमा विशेषता दर्शाववा कयुं छे) के:-"वळी शुं विशेष छे? तो कहे छ:-जेथी; अभिधानादि-(नाममंगल, भावमंगलकार्यता. स्थापनामंगल अने द्रव्यमंगलो) अनैकान्तिक अने अनात्यन्तिक छे अने एनाथी भावमङ्गल विपरीत (इष्टसाधनमा समर्थ) होवाथी आदिमा विशेष पूज्य छे." वळी, ए भावमुङ्गल तप वगेरे भेदोथी अनेक प्रकारचें छे, पण तेमां परमेष्ठिपश्चकनमस्काररूप भावमङ्गल विशेषे करीने ग्रहण करवु जोइए. परमेष्ठिमा मङ्गलत्व रहेलं होवामा प्रमाणरूपे तेमनुं लोकोत्तमत्व अने शरण्यत्व वर्णवेलां छे. कहुं छे के-"मंगल चार छे" इत्यादि. ते परमेष्ठिनो नमस्कार सर्व पापनो नाशक होवाथी विघ्नशांतिमां कारण छे. कयुं छे. के:-"ए पंचनमस्कार सर्व पापनो नाशक छे अने सर्व मंगलोमां ते प्रथम मंगल छे." ए कारणथी सर्व श्रुतस्कन्धनी आदिमां तेनुं ग्रहण थाय छे अने तेथी ज ते सर्वश्रुतस्कन्धाभ्यंतर कहेवाय छे. कर्पा छे के:- ते सर्व श्रुतस्कन्धनो अभ्यन्तरभूत छे" अने तेथी शास्त्रारंभमा ज परमेष्ठिपञ्चकना नमस्कारने ग्रहण करी दावे छे:
णमो अरहन्ताणं. णमो सिद्धाणं. णमो आयरियाणं. णमो अर्हतोने नमस्कार हो. सिद्धोने नमस्कार हो. आचार्योने नमस्कार हो. उवझायाणं. णमो सव्वसाहूणं. * * * * णमो उपाध्यायोने नमस्कार हो. सर्व साधुओने नमस्कार हो. ब्राझी बंभमए लिबीए. * * * * * * णमो सुअस्स. लिपिने नमस्कार हो. * * * * * श्रुतने नमस्कार हो.
६. तत्र 'नमः' इति नैपातिकं पदं द्रव्य-भावसंकोचार्थम्. आह च-"नेवाइयं पयं दव-भावसंकोयण पयत्थो" नमःकर-चरण-मस्तकसुप्रणिधानरूपो नमस्कारो भवत्वित्यर्थः. केभ्यः ?, इत्याह-अर्हद्य:-अमरवरविनिर्मिताशोकादिमहाप्रातिहार्यरूपां पूजामर्हन्तीत्यर्हन्तः. यदाह-“ अरिहंति वंदण-नमंसणाणि, अरिहंति पूय-सकार, सिद्धिगमणं च अरहा अरहंता तेण वुचंति." अतस्तेभ्यः इह च चतुर्थ्यर्थे षष्ठी प्राकृतशैलीवशात्, अविद्यमानं वा रह एकान्तरूपो देशः, अन्तश्च मध्यं गिरिगुहादीनाम्, सर्ववेदितया समस्तवस्तुस्तोमगतप्रच्छन्नत्वस्याऽभावेन येषां ते अरहोऽन्तरः, अतस्तेभ्योऽरहोन्तयः. अथवा अविद्यमानो रथः स्यन्दनः सकलपरिग्रहोपलक्षणभूतः, अन्तश्च विनाशो जराद्युपलक्षणभूतो येषां ते अरथान्ताः, अतस्तेभ्यः. अथवा 'अरहंताणं' ति कचिदप्यासक्तिमगच्छद्यः क्षीणरागत्वात्. अथवा अरहयद्भयः-प्रकृष्टरागादिहेतुभूतमनोज्ञेतरविषयसम्पर्केऽपि वीतरागत्वादिकं खं स्वभावमत्यजद्भय इत्यर्थः, 'अरिहन्ताणं' इति
पदम तच्च पञ्चधाः-नामिकम्, नैपातिकम्
मिश्रम्, एवं नामादिपञ्चप्रकारपसः ' इति पदम्
१. तस्स फल-मंगल-समुदायत्था तहेव दाराई. इत्यादिविशेषावश्यकग्रन्थात्. २. द्रव्यमालव्यपोहेन. ३. विशेषावश्यकगाथा ५९. ४.प्र.छायाःकिं पुनस्तदनैकान्तिकमत्यन्तं च न यतोऽभिधानादि, तद्विपरीतं भावे तेन विशेषेण तत् पूज्यम्. ५.प्र.छायाः-चत्वारि मङ्गलम्. ६. एतत् संस्तारकपौरुष्याम्. ७. एतत्समानपाठोऽयम्-एसो पश्चनमुकारो सव्वपावप्पणासणो, मंगलाणं च सम्वेसि पढम हवइ मंगलं.-नमस्कारमन्त्र. ८. प्र.छायाः-स सर्वश्रुतस्कन्धाभ्यन्तरभूत इति. ९. विशेषावश्यकगाथा ५.१०. मूलच्छायाः-नमोऽहन्यः, नमः सिद्धेभ्यः, नम आचार्येभ्यः, नम उपाध्यायेभ्यः, नमः सर्वसाधुभ्यः. नमो बाइये लिप्यै. नमः श्रुताय. ११. प्र.छायाः-नैपातिकं पदं द्रव्य-भावसंकोचनं पदार्थः. तद्व्याख्यानमेवम्-अथ पदद्वारमुच्यते, पधते गम्यतेऽर्थोऽनेनेति पदम्. तच पञ्चधाः-नामिका, नैपातिकम् औपसर्गिकम, आख्यातिकम. मिश्रं चेति. तत्र 'अश्वः' इति नामिकम्, 'खलु' इति नैपातिकम्, 'परि' इत्योपसर्गिकम्, 'धावति' इत्यास्पातिकम्, 'संयतः' इति मिश्रम. एवं नामादिपश्चप्रकारपदसंभवे सत्याह-'नवाइय पयात निपतत्यहंदादिपदानामादि पर्यन्तयोरिति निपातः, निपातादागतम् , तेन वा निवृत्तम. स एव वा स्वार्थिकप्रत्ययविधानाद् नैपातिक 'नमः' इति पदम्, इति पदद्वारम्, अथ पदार्थद्वारमुच्यते-'दव्य-भावसंकोयण पयत्योति इह 'नमोऽहन्यः' इत्यादिषु यद् 'नमः' इति पदं तस्य 'नमः' इति पदस्याथः पदार्थः, स पूजालक्षणः. सा च का? इत्याहः-'दब्व-भावसकोयणति द्रव्यसंकोचनम, भावसंकोचनं च, तत्र द्रव्यसंकोचन कर-शिरःपादादिसकाचः. भावसंकोचनं तु विशुद्धस्य मनसोऽहंदादिगुणेषु निवेशः, विशेषावश्यकगाथा २८४०. १२. प्र.छाया:-अहन्ति वन्दन-नमस्यनानि भहन्ति पूजा-- सत्कारम् , सिद्धिगमनं चाही अर्हन्तस्तेनोच्यन्ते.-आवश्यकनियुक्ती नमस्कारनियुक्ति:.-अनु.
१. आ वात 'विशेषावश्यक'मा २ जी गाथाथी शरू थाय छे. २. बीजां मंगलो एटले द्रव्यमंगलो दर्हि, अक्षत वगेरे. ३. आ अर्थ "विशेषावश्यक'मा ५९ मी गाधामा छे. ४. आ पाठ संथारापौरुषीमा छे. ५. आ पाठनो समानार्थ प्राकृत पाठ 'नमस्कारमन्त्र' मा छ. ६. आज "विशेषावश्यक'मा ९ मी गाथामा छे. ७. अहीं 'नमो अरहन्तार्ण' ए पदमां चतुर्थीना अर्धमा षष्ठी वापरेली छे ते प्राकृतशलीना धोरणे छे.-श्री अभयदव.
For Private & Personal Use Only
www.jainelibrary.org
Jain Education International