SearchBrowseAboutContactDonate
Page Preview
Page 309
Loading...
Download File
Download File
Page Text
________________ शतक २.-उद्देशक ५. २८९ भगवत्सुधर्मस्वामिप्रणीत भगवतीसूत्र. राजगृहनो उनापाणीनो कुंड. -अन्नउत्थिया णं भंते! एवं आइक्खंति, भासंति, १७. प्र०-हे भगवन् । अन्यतीर्थिको आ प्रमाणे कहे छे, आ पन्नति, परूवेति-एवं खलु रायगिहस्स नयरस्स बहिया वेभारस्स प्रमाणे भाषे छे, जणावे छे अने प्ररूपे छे के:-"राजगृह नगरथी पव्वयस्स अहे एत्थ णं महं एगे हरए अप्पे ( अपे) पनत्ते, बहार वैभारपर्वतनी नीचे एक मोटो पाणीनो हुद आवेलो ते अणेगाई जोयणाई आयाम-विक्खंभेणं, नाणादुमखंडमंडितउद्देसे, . हृदनी लंबाइ अने पहोळाइ अनेक योजन जेटली छे. तथा ते सस्सिरीए जाव-पडिरूवे. तत्थ णं बहवे उराला बलाहया संसेयंति, हृदनो आगळनो भाग अनेक जातना वृक्षखंडोथी सुशोभित छे, संमच्छंति, वासंति; तव्वइरित्ते य णं सया समिओ उसिणे, उसिणे शोभावाळो छे अने यावत्-ते, जोनाराओनी आंखोने ठारे तेवो छे. आउकाए अभिनिस्सवइ. से कहं एवं भंते । एवं ? ते हृदमां अनेक उदार मेघो संस्वेदे छे, संमूळे छे अने वरसे छे वळी तदुपरांत ते हृदमांथी हमेशा उनु उनु अप्काय-पाणी-झर्या करे छे" हे भगवन् ! ते ए ए प्रमाणे केवी रीते छे ४७.उ०-गोयमा । जंणं ते अनउत्थिया एवं आइक्खंति. जाय- ४७. उ०-हे गौतम! ते अन्यतीथिको जे काइ कहे जे ते एवं आइक्खंति मिच्छं ते एवं आइक्खंति, जाव-सव्वं नेयव्वं. छे अने यावत्-ते अन्यतीर्थिकोए जे कयुं छे ते ( बधुं अहं पण गोयमा ! एवं आइक्खामि, भासामि, पनवेमि, परवेमि- उपर प्रमाणे जाणवू ) खोटं कह्यं छे. बळी हे गौतम । हूं तो आ एवं खल रायगिहस्स नयरस्स बहिया वेभारपव्वयस्स आदूरसामंते प्रमाणे कई छं, भाषू छु, जणावं छु अने प्ररूपुं छु के, राजगृह एत्थ णं महातवोवतीरप्पभवे नाम पासवणे पनत्ते, पंच धणुसयाई नगरनी बहार वैभारपर्वतनी पासे 'महातपोपतीरप्रभव' नामर्नु आयाम-विक्खंभेणं, णाणादुमखंडमंडितउद्देसे, सस्सिरीए, पासादीए, प्रस्रवण-झरणुं छे. तेनी लंबाइ अने पहोळाइ पांचसे धनुष्य जेटली दरिसणिजे, अभिरूवे, पडिरूवे तत्थ णं बहवे उसिणजोणीया छे, तेनो आगळनो भाग अनेक जातना वृक्षखंडोधी सुशोभित छे. जीवा य, पोग्गला य उदगत्ताए वक्कमति, विउकमांत, चयंति, सुंदर छे, प्रसन्नता पमाडे तेवो छ, दर्शनीय छे, रमणीय छे उवचिजति. तव्वइरित्ते वि य णं सया समिअं उसिणे, उसिणे अने जोनारने संतोष उपजावे तेवो छे. ते झरणामां अनेक उष्णआउयाए अभिनिस्सवइ, एस णं गोयमा । महातवोवतीरप्पभवे योनिवाळा जीवो अने पुद्गलो पाणिपणे उत्पन्न थाय छे, नाश पामे पासवणे, एस णं गोयमा ! महातवोवतीरप्पभवस्स पासवणस्स छे, च्यवे छे अने उपचय पामे छे. तदुपरांत ते झरणामांथी हमेशअढे पन्नत्ते. • उनु उतुं पाणी झर्या करे छे. हे गौतम ! ए 'महातपोपतीरप्रभव' ' नामर्नु झरणुं छे अने ए 'महातपोपतीरप्रभव' नामना झरणानो अर्थ छे. सेवं भंते !, सेवं भंते ! ति भगवं गोयमे समणं भगवं महावीरं हे भगवन् ! ते ए प्रमाणे छे, हे भगवन् ! ते ए प्रमाणे छे वंदइ, नमसइ. एम कही भगवंत गौतम श्रमण भगवंत महावीरने वांदे छे अने नमे छे. भगवंतसुहम्मसामिपणीए सिरीभगवईसुत्ते बीए सये पंचमो उद्देसो सम्मत्तो. ९. तथारूपस्यैव श्रमणादेः पर्युपासना यथोक्तफला भवति, नाऽतथारूपस्य, असम्यग्भाषित्वात्. इति असम्यग्भाषितामेव केषांचिद् दर्शनाय आहः-'अनउस्थिआ' इत्यादि. "पव्वयस्स अहे' ति अधस्तात् तस्योपरि पर्वते इत्यर्थ. 'हरए' त्ति हृदः, 'अपे' ति अघाभिधानः, क्वचित् तु 'हरए' त्ति न दृश्यते 'अघ' इत्यस्य स्थाने 'अप्पे' त्ति दृश्यते. तत्र च आप्यः अपां प्रभवः हृद एव इति. 'ओराल' १. मूलच्छाया:-अन्ययूथिका भगवन् एवम् आख्यान्ति, भाषन्ते, प्रज्ञापयन्ति, प्ररूपयन्ति-एवं खलु राजगृहस्य नगरस्य बहिः वभारस्य पर्वतस्य अधोऽत्र महान् एको हृदः आप्यः (अधः) प्रज्ञप्तः, अनेकानि योजनानि आयाम-विष्कम्भेण नानाद्रुमखण्डमण्डितोद्देशः, सश्रीको यावत्-प्रतिरूपः. तत्र बहवः उदारा बलाहकाः संस्वेदन्ते, संमूर्च्छन्ति, वर्षन्ति; तद्व्यतिरिक्तश्च सदा समितः उष्णः, उष्णः अप्कायोऽभिनिस्त्रवति. तत् कथम् एतद् भगवन् ! एवम् ? गौतम ! यत् ते अन्ययूथिका एवम् आख्यान्ति, यावत्-ये ते एवम् आख्यान्ति मिथ्या ते एवम् आख्यान्ति, यावत्-सर्व ज्ञातव्यम्. अहं पुनीतम ! एवम् आख्यामि, भाषे, प्रज्ञापयामि, प्ररूपयामि-एवं खलु राजगृहस्य नगरस्य बहिः वैभारपर्वतस्य अदूरसामन्ते अत्र महातपोपतीरप्रभवो नाम प्रस्रवणः प्रज्ञप्तः, पञ्च धनुःशतानि आयाम-विष्कम्भेण नानामखण्डमण्डितोद्देशः, सश्रीकः, प्रासादीयः,दर्शनीयः, अभिरूपः, प्रतिरूपः, तत्र बहव उष्णयोनिका जीवाश्च, पुद्गलाच उदकतया अवकामन्ति, व्युत्क्रामन्ति, च्यवन्ते, उत्पद्यन्ते. तद्व्यतिरिक्तोऽपि च सदा समितम् उष्णः, उष्णोऽप्कायः अभिनिस्त्रवति, एष गौतम ! महातपोपतीरप्रभवः प्रस्रवणः, एष गौतम ! महातपोपतीरप्रभवस्य प्रस्रवणस्य अर्थः प्रज्ञप्तः. तदेवं भगवन् ।, तदेवं भगवन् । इति भगवान् गौतमः श्रमणं भगवन्तं महातीरं वन्दते, नमस्यतिः-अनु. ३७ भ. सू. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.004640
Book TitleAgam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 01
Original Sutra AuthorN/A
AuthorBechardas Doshi
PublisherDadar Aradhana Bhavan Jain Poshadhshala Trust
Publication Year
Total Pages372
LanguageGujarati
ClassificationBook_Gujarati, Agam, Canon, & agam_bhagwati
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy