________________
११४ श्रीरायचन्द्र-जिनागमसंग्रहे
शतक १.-उद्देशक ३. ११६.उ०—एएणं अभिलावणं दंडओ माणिअव्वो, जाव- ११६. उ०-हे गौतम! ते सर्वथी सर्व कर्य छे. ए प्रमाणे वेमाणिआणं, एवं करेंति, एत्थ वि दंडओ जाव-वेमाणिआणं. एवं यावत्-वैमानिको सुधी दंडक कहेवो. एज प्रमाणे करे छे करिस्सति, एत्य वि दंडओ जाव-वेमाणिआणं. एवं चिए, अने करशे, ए बन्नेनो अभिलाप पण यावत्-वैमानिको सुधी चिणिंस, चिणंति, चिणिस्संति: उवचिए, उवचिणिंसु, उवचिणंति, कहेवो. तथा ए ज प्रमाणे चय, चय कर्यो, 'चय करे छे, चय उवचिणिस्सांत; उदीरेंसु, उदीति, उदीरिस्संति; वेदेंसु, वेदेति, करशे; उपचय, उपचय कर्यो, उपचय करे छे, उपचय करशे; वेदिस्संति; निजरेंसु, निजरोति, निजरिस्संति. गाहा:- उदीयु, उदीरे छे, उदीरशे; वेधु, वेदे छे, वेदशे, निर्जयु, निर्जरे
छे अने निर्जरशे; ए बधा अभिलापो कहेवा. गाथाःकड-चिया उवचिया उदीरिया वेदिया य निजिन्ना, कृत, चित, उपचित, उदीरित, वेदित अने निर्जरित; आदितिए चउभेदा तियभेया पच्छिमा तिनि.
एटला अभिलापो अहीं कहेवाना छे. तेमां कृत, चित अने उपचितमा एक एकना चार भेद कहेवाना छ अर्थात् सामान्यक्रिया, पछी भूतकाळनी, वर्तमानकाळनी तथा भविष्यत्काळनी क्रिया; अने पाछळना त्रण पदमां-उदीरित, वेदित अने निर्जीर्णमा एक एक पदमा मात्र त्रण
काळनी ज क्रिया कहेवानी छे. ११७. प्र०-जीवा णं भंते ! कंखामोहणिज्ज कम्मं वेदेति ? ११७.प्र०. हे भगवन् ! शुंजीवो कांक्षामोहनीय कर्मने वेदे छे. ११७. उ०-हंता, गोयमा ! वेदेति.
११७. उ०-हे गौतम ! हा, वेदे छे. . ११८.प्र०—कह णं भंते। जीवा कंखामोहणिज कम्म ११८. प्र०-हे भगवन् ! जीवो कांक्षामोहनीय कर्मने केवी वेदेति ?
रीते वेदे छे? ११८. उ०-गोयमा । तेहिं तेहिं कारणेहिं संकिया, कं- ११८. उ०—हे गौतम ! ते ते कारणोवडे शंकावाळा, कांखिया, वितिगिछिया, भेदसमावना, कलुससमावन्ना; एवं खलु क्षावाळा, विचिकित्सावाळा, भेदसमापन्न अने कलुषसमापन्न थइने जीवा कंखामोहणिज कम्मं वेदेति.
एं प्रमाणे जीवो कांक्षामोहनीय कर्मने वेदे छे. ११९.प्र०-से णणं भंते । तमेव सचं, णीसंकं जं जिणेहिं ११९. प्र०-हे भगवन् ! ते ज सत्य अने निःशंक छे के पवेइयं?
जे जिनोए जणाव्युं छे ? ११९. उ०-हंता, गोयमा। तमेव सचं,णीसंकं जंजिणेहिं ११९. उ०—हे गौतम! हा, ते ज सत्य अने निःशंक छ पवेदितं.
के जे जिनोए जणाव्युं छे. १२०. १०-से णणं भंते । एवं मणं घारेमाणे, एवं पकरे- १२०. प्र०-हे भगवन् ! ए प्रमाणे (ते ज सत्य अने माणे, एवं चिद्वेमाणे, एवं संवरेमाणे आणाए आराहए भवति ? निःशंक छे के जे जिनोए प्रवेणुं छे) मना धारतो, प्रकरतो,
रहेतो अने संवरतो प्राणी आज्ञानो आराधक थाय छे ? १२०. उ०-हंता, गोयमा! एवं मणं धारेमाणे जाव-भवइ. १२०. उ०-हे गौतम! हा, ए प्रमाणे मनमा धारतो
यावत्-प्राणी आज्ञानो आराधक थाय छे.
१. द्वितीयदिशकान्तिमसूत्रेष्वायुर्विशेषो निरूपितः. स च मोहदोषे सति भवतीत्यतो मोहनीयविशेषं निरूपयन , आदी च संग्रहगाथायां यदुक्तं 'कंखपओस'त्ति तद् दर्शयन्नाह:-'जीवाणं इत्यादि व्यक्तम. नवरम्-जीवानां संबन्धि यत् 'कंखामोहणिजे'त्ति मोहयतीति मोहनीयं कर्म, तच्च चारित्रमोहनीयमपि भवतीति विशिष्यते-काक्षा-अन्यान्यदर्शनग्रहः, उपलक्षणत्वाचास्य शङ्कादिपरिग्रहः, ततः काङ्क्षाया मोहनीयं काङ्क्षामोहनीयम्-मिथ्यात्वमोहनीयमित्यर्थः. 'कडे,त्ति कृतं क्रियानिष्पाद्यमिति प्रश्नः उत्तरं तु 'हंता, कडे' त्ति अकृतस्य कर्मत्वाऽ
१. मूलच्छायाः-एतेनाऽमिलापेन दण्डको भणितव्यः, यावत्-वैमानिकानाम. एवं 'कुर्वन्ति' अत्रापि दण्डको यावत्-वैमानिकानाम्, एवं 'करिष्यन्ति' अनाजप दण्डको यावत्-वैमानिकानाम, एवं चितम. अचैषः. चिन्वन्ति. चेष्यन्तिः उपचितम, उपाचषुः, उपचिन्वन्ति, उपचेष्यन्ति; उदीरितवन्तः, उदारयन्ति, उदीरयिष्यन्ति; वेदितवन्तः, वेदयन्ति, वेदयिष्यन्तिः निजरितवन्तः. निर्जरयन्ति, निर्जरयिष्यन्ति. गाथाः-कृत-चिता उपचिता उदीरिता पिताच निजाणाः, आदिनिके चतुर्भेदाः त्रिभेदाः पश्चिमात्रयः. जीवा भगवन् ! काझमोहनीयं कर्म वेदयन्ति ! हन्त, गौतम। वेदयन्ति. कथं भगवन् । जीवाः काहामोहनीयं कर्म वेदयन्ति ? गौतम ! तस्तैः कारणैः शहिताः, काहिताः, विचिकित्सिताः, भेदसमाऽऽपन्नाः, कलुषसमापन्ना एवं खल जीवाः काडामोहनीयं कर्म वेदयन्ति. तद ननं भगवन । तदेव सत्यम निःश; यद जिनः प्रवेदितम् ? हन्त, गौतम । तदेव सत्यम्, निःश यद् जिनैः
पतम् । तद् नून भगवन् । एवं मनो धारयन् , एवं प्रकुर्वन् , एवं चेष्टमानः, एवं संघृण्वन् आज्ञाया आराधको भवति । हन्त, गौतम ! एवं मनो धारयन् यावत्-भवतिः-अनु.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org