________________
शतक १.-उद्देशक ३. भगवत्सुधर्मस्वामिप्रणीत भगवतीसूत्र.
१२१ - १३२. उ०-हता, गोयमा ! अप्पणा चेव० तं चैव १३२. उ०—हे गौतम ! हा, पोतानी मेळे ज पूर्व प्रमाणे उच्चारेअव्वं...
करे छे (पूर्व प्रमाणे बधो पाठ कहेवो ). १३३.५०-जंतं भंते । अप्पणा चेव उदीरेइ, अप्पणा १३३. प्र. हे भगवन् । जे ते पोतानी मेळे ज उदीरे छे. चेव गरहइ, अप्पणा चेव संवरेइ तं किं उदिण्णं उदीरेइ, गर्दै छे अने संवरे छे ते \ उदीर्णने उदीरे छ ? अनुदीर्णने उदीरे अणदिण्णं उदीरेइ, अणदिण्णं उदीरणाभवियं कम्म उदीरेइ, उदयाणं- छे ? अनुदीर्ण तथा उदीरणाने योग्यने उदीरे छे ? के उदयानंतरतरपच्छाकडं कम्मं उदीरेइ ? ।
पश्चात्कृत कर्म उदीरे छे ? १३३. उ०-गोयमा ! नो उदिणं उदीरेइ, नो अणुदिणं १३३. उ०-हे गौतम ! उदीर्णने उदीरतो नथी, अनुदीर्णने उदीरेइ, अणदिण्णं उदरिणाभवियं कम्म उदीरेइ, णो उदयाणं- उदीरतो नथी तथा उदयानंतरपश्चात्कृत कर्मने उदीरतो नथी पण तरपच्छाकडं कम्मं उदीरेइ.
अनुदीर्ण अने उदीरणाने योग्य कर्मने उदीरे छे. १३४. प्र०—जं तं भंते ! अणुदिनं उदीरणाभवियं कम्म १३४. प्र०—हे भगवन् ! जे ते अनुदीर्ण तथा उदीरणाने उदारहे तं किं उदाणणं, कम्मेणं, बलेणं, वीरिएणं, पुरिसकारप- योग्य कर्मने उदीरे छे ते शुं उत्थानथी, कर्मथी, बलथी, वीर्यथी रिक्कमेणं अणादिण्णं उदरिणाभवियं कम्मं उदीरेइ, उदाहु तं अणु- अने पुरुषकारपराक्रमथी उदीरे छे ? के अनुत्थानथी, अकर्मथी, ठाणेणं, अकम्मेणं, अबलेणं, अवीरिएणं, अपुरिसक्कारपरिकमेणं अबलथी, अवीर्यथी अने अपुरुषकारपराक्रमथी उदीरे छ? अणुदिणं उदीरणाभवियं कम्मं उदीरेइ ?
१३४. उ०...गोयमा । तं उदाणेण वि, कम्मेण वि, बलेण १३४. उ०-हे गौतम ! ते अनुदीर्ण अने उदीरणाने योग्य वि. वीरियेण वि. परिसकारपरक्कमेण वि अणदिण्णं उदीरणामवियं कर्मने उत्थानथी, कर्मथी, बलथी वीर्यथी अने पुरुषकारपराक्रमथी कम्मं उदीरेइ; णो तं अणुट्ठाणेणं, अकम्मेणं, अबलेणं, अवीरिएणं, पण उदीरे छे. पण अनुत्थानथी, अकर्मथी, अबलथी, अवीर्यथी अपुरिसकारपरकमेणं अणुदिण्णं उदीरणाभवियं कम्म उदीरेइ, एवं अने अपुरुषकारपराक्रमथी उदीरतो नथी अने ज्यारे तेम छे त्यारे सति अस्थि उट्ठाणेइ वा, कम्मेइ वा, बलेइ वा, वीरिएइ वा, उत्थान छे, कर्म, बल, वीर्य अने पुरुषकारपराक्रम पण छे. पुरिसक्कारपरिक्कमेइ वा.
१३५. प्र०—से णूणं मंते ! अप्पणा चेव उवसामेइ, अप्पणा १३५. प्र०-हे भगवन् ! ते पोतानी मेळे ज उपशमावे, चेव गरहइ, अप्पणा चेव संवरेइ ?
___ गर्दै अने संवरे ? १३५. उ०—हता, गोयमा ! एत्थ वि तहेव भाणियव्यं. १३५. उ०-हे गौतम ! हा, अहीं पण तेम ज ( पूर्व नवरं-अदिण्णं उवसामेइ, सेसा पडिसेहेयव्वा तिणि. प्रमाणे ) कहे. विशेष ए के, अनुदीर्णने उपशमावे, बाकी त्रणे
विकल्पोनो निषेध करवो. १३६. प्र०-जंतं भंते ! अणुदिनं उवसामेइ तं किं उहाणेणं? १३६. प्र०-हे भगवन् ! जे ते अनुदीर्णने उपशमावे ते
शुं उत्थानथी, यावत्-पुरुषकारपराक्रमथी ! के अनुत्थानथी, यावत्
अपुरुषकारपराक्रमथी? १३६. उ०—जाव-पुरिसक्कारपरिकमेति वा. ___१३६. उ०—हे गौतम ! पूर्व प्रमाणे ज जाणवू.
१३७. प्र०—से णूणं भंते ! अप्पणा चेव वेदेइ, अप्पणा चेव १३७. प्र०—हे भगवन् ! ते पोतानी मेळे ज वेदे अने गर्ने ? गरहइ?
१. मूलच्छायाः-हन्त, गौतम ! आत्मना चैव तचैव उच्चारयितव्यम् . यत् तद् भगवन् ! आत्मना चैव उदीरयति, आत्मना चैव गर्हते, आत्मना चब संवृणोति तत् किमुदीर्णम्-उदीरयति, अनुदीर्णम्-उदीरयति, अनुदीर्णम्-उदोरणाभव्यं कर्म उदीरयति,उदयाऽनन्तरपश्चारकृतं कर्म उदीरयति ? गौतम ! नो उदीर्णम्-उदीरयति, नो अनुदीर्णम्-उदीरयति, अनुदीर्णम्-उदीरणाभव्यं कर्म उदीरयति, नो उदयाऽनन्तरपश्चात्कृतं कर्म उदीरयति. यत् तद् भगवन् ! अनुदीर्णम्-उदीरणाभव्यं कर्म' उदीरयति तत् किमुत्थानेन, कर्मणा, बलेन, वीर्येण, पुरुषकारपराक्रमेण अनुदीर्णम्-उदीरणाभव्यं कर्म उदीरयति । उताहो तद् अनुत्थानेन, अकर्मणा, अवलेन, अवीर्येण, अपुरुषकारपराक्रमेण अनुदीर्णम्---उदीरणाभव्यं कर्म उदीरयति ! गौतम । तद् उत्थानेनाऽपि, कर्मणापि, बलेनाऽपि, वीर्येणापि, पुरुषकारपराकमेणाऽपि अनुदीर्णम्-उदीरणाभव्यं कर्म उदीरयति; नो तद् अनुत्थानेन, अकर्मणा, अवलेन, अवीर्येण, अपुरुषकारपराक्रमेण अनुदीर्णम्-उदीरणाभव्य कर्म उदीरयति; एवं सति अस्ति उत्थानमिति या, कर्मति वा, बलमिति वा, वीर्यमिति वा, पुरुपकारपराकम इति वा.तद् नूनं भगवन् । आत्मना चव उपशमयति, आत्मना चैव गर्हते, आत्मना चैव संवृणोति ? हन्त, गौतम । अत्राऽपि तथैव भणितव्यम् . नवरम्-अनुदीर्णम्-उपशमयति; शेषाः प्रतिषेधयितव्यास्त्रयः. यत् तद् भगवन् ! अनुदीर्णम्-उपशमयति तत् किम्-उत्थानेन ? यावत्पुरुषकारपराक्रम इति था. तद् नूनं भगवन् । आत्मना चैव वेदयति, आत्मना चैव गर्हते ?:-अनु०
१६ भ. सू०
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org.