________________
शतक १.-उद्देशक ९. भगवत्सुधर्मस्वामिप्रणीत भगवतीसूत्र. .
२०७ २९९.प्र०-'से भंते ! किं गरहा संजमे ? अगरहा संजमे? २९९. प्र०—हे भगवंतो ! शुं गहीं (निंदा) ए संयम छे के
अगही ए संयम छे ? २९९. उ०—कालासवेसियपुत्त ! गरहा संजमे, णो अगरहा २९९. उ.---हे कालास्यवेषिपुत्र ! गहीं ए संयम छे. पण संजमे. गरहा वि य णं सव्वं दोसं पविणेति, सव्वं बालियं प- अगर्दा ए संयम नथी. गहीं बधा दोषोनो नाश करे छे-आत्मा सर्व रिणाए. एवं ख णे आया संजमे उवहिते भवति, एवं खु णे मिथ्यात्वने जाणीने गर्दा द्वारा बधा दोषोनो नाश करे छे अने ए आया संजमे उवचिए भवति, एवं खु णे आया संजमे उवहिते प्रमाणे अमारो आत्मा संयममा स्थापित छे, ए प्रमाणे अमारो आत्मा भवति.
संयममा पुष्ट छे, ए प्रमाणे अमारो आत्मा संयममा उपस्थित छे. ३००.-एत्थ णं से कालासवेसियपुत्ते अणगारे संबुद्धे थेरे भगवंते ३००.-(आटलुं सांभळ्या पछी) अहीं ते कालास्यवेपिपुत्र अचंदति, णमंसति, णमंसित्ता एवं त्रयासी:-एएसि णं भंते ! पयाणं नगार संबुद्ध थया अने तेमणे ते स्थविर भगवंतोने वांद्या, नमस्कार पुचि अन्नाणयाए, असवणयाए, अबोहियाए, अणभिगमेणं, अदि- कर्यो. पछी ते कालास्यवेषिपुत्र अनगारे आ प्रमाणे का के, हे ट्ठाणं, असआणं, अस्सआणं, अविनायाणं, अव्योगडाणं, अवो- भगवंतो । पूर्वे-पहेला-ए पदोने नहीं जाणवाथी, श्रुतरहितपणं च्छिन्नाणं, अणिज्जूढाणं, अणुवधारिआणं एअमटुं नो सदहिए, णो होवाथी, अबोधिपणुं होवाथी, अनभिगम होवाथी, नहीं जोएलां पत्तइए, णो रोइए. इयाणि भंते ! एतेसिं पयाणं जाणयाए, सव- होवाथी, चिंतवेलां न होवाथी, नहीं सांभळवाथी, विशेषे नहीं णयाए, बोहिए, अभिगमेणं, दिहाणं, सुआणं, सुआणं, विनायाणं, जाणवाथी, कहेला नहीं होवाथी, अनिर्णीत होवाथी, उद्धरेलां न वोगडाणं, वोच्छिन्नाणं, णिज्जूढाणं, उवधारिआणं एअमटुं सद्दहा- होवाथी अने ए पदो अनवधारित होवाथी ए अर्थमां में श्रद्धा करी मि. पत्तियामि, रोएमि, एवमेअं से जहेयं तुम्भे वदह. तए णं न हती, प्रीति करी न हती, रुचि करी न हती; अने हे भगवंतो! ते थेरा भगवंतो कालासवेसियपुत्तं अणगारं एवं वयासीः-सदहाहि हमणा ए पदो जाण्यां होवाथी, श्रुतसहितपणुं होवाथी, बोधिपणु अज्जो 1, पत्तियाहि अज्जो !, रोएहि अजो !, से जहेयं अम्हे होवाथी, अभिगम होवाथी, जोएला होबाथी, चिंतवेलां होबाथी, वदामो. तए णं से कालासवेसियपुत्ते अणगारे थेरे भगवते वंदइ, सांभळ्यां होवाथी, विशेषे जाण्यां होवाथी, कहेला होबाथी, निर्णीत नमसइ, नमंसित्ता एवं वदासी:-इच्छामि णं भंते ! तुभं अंतिए होवाथी, उद्धरेला होवाथी अने ए पदो अवधारित होवाथी ए अर्थचाउज्जामाओ धम्माओ पंचमहव्वइयं सपडिकमणं धम्म उवसंप- मां हुं श्रद्धा करुं छु, प्रीति करुं छु, रुचि करुं छ-(हे भगवंतो!) जित्ता णं विहरित्तए. अहासुहं देवाणुप्पिया। मा पडिबंध. तए तमे जेम ए कहो छो ते ए ए प्रमाणे छे. त्यारे ते स्थविर भगवंणं से कालासवेसियपुत्ते अणगारे थेरे भगवंते वंदइ, नमसइ, तोए कालास्यवेषिपुत्र अनगारने आ प्रमाणे का के, हे आर्य! वंदित्ता, नमंसित्ता चाउज्जामाओ धम्माओ पंचमहव्वइयं सपडिकमणं जेम अमे ए कहीए छीए तेम तुं श्रद्धा राख, प्रीति राख अने रुचि धम्म उवसंपजित्ता णं विहरति. तए णं से कालासवेसियपुत्ते राख. त्यार पछी ते कालास्यवेषिपुत्र अनगारे ते स्थविर भगवंतोने अणगारे बहणि वासाणि सामनपरियागं पाउणइ, पाउणित्ता, वांद्या, नमस्कार कर्यो अने आ प्रमाणे का के. हे भगवंतो! जस्साए कीरइ नग्गभावे, मुंडभावे, अण्हाणयं, अदंतधुवणयं, तमारी पासे चार महाव्रतवाळो धर्म (मूकी) प्रतिक्रमणसहित अने अच्छत्तयं, अणोवाहणयं, भूमिसेज्जा, फलहसेज्जा, कट्ठसेज्जा, केस- पांच महाव्रतवाळो धर्म प्राप्त करी विहरवा इच्छं छं. (त्यारे ते लोओ, बंभचेरवासो, परघरप्पवेसो, लद्धावलद्धी; उचावया, गाम- स्थविरोए कह्यं के,) हे देवानुप्रिय ! जेम सुख थाय तेम कर, कटगा, बावीसं परिसहेवसग्गा अहियासिज्जति. तं अढं आराहेइ, विलंब न कर. त्यार बाद ते कालास्यवेषिपुत्र अनगारे ते स्थवि
१. मूलच्छायाः-तद् भगवन् ! किं गर्दा संयमः, अगर्दा संयमः ? कालास्यवेषिकपुत्र! गही संयमः, नो अगहरे संयमः, गहाऽपि च सर्व दोषं प्रविनयति, सर्वा वालतां परिज्ञाय. एवं खलु अस्माकम् आत्मा संयमे उपहितः भवति, एवं खलु अस्माकम् आत्मा संयमे उपचितो भवति, एवं खल अस्माकम् आत्मा संयमे उपस्थितो भवति. अत्र स कालास्यवेषिकपुत्रोऽनगारः संबुद्धः स्थविरान् भगवतो वन्दते, नमस्थति, नमस्थित्वा एवमवादीतः-एतेषां भगवन्! पदानां पूर्वम् अज्ञानतया, अश्रवणतया, अबोधितया, अनभिगमेन, अदृष्टानाम् , अश्रुतानाम् , अस्मृतानाम् , अविज्ञातानाम् , अव्याकृतानाम् , अव्युच्छिन्नानाम् , अनियूँढानाम् , अनवधारितानाम् ; एषोऽर्थः नो द्धितः, नो प्रीतः (प्रत्ययितः ), नो रुचितः, इदानी भगवन् । एतेषां पदानां ज्ञानतया, श्रवणतया, बोधितया, अभिगमेन, दृष्टानाम्, श्रुतानाम् , स्मृतानाम् , विज्ञातानाम् , व्याकृतानाम् , व्युच्छिन्नानाम् , निर्मूढानाम् , अवधारितानाम् । एनमर्थ श्रद्दधामि, प्रत्येमि, रोचे-एवमेतत् तत् यथैतद् यूयं वदत. ततः ते स्थविरा भगवन्तः कालास्यवेषिकपुत्रमनगारमेवमवादीषुः-श्रद्धेहि आर्य !, प्रत्येहि आर्य !, रोचव आर्य !, तद् यथैतद् वयं वदामः. ततः कालास्यवेषिकपुत्रोऽनगारः स्थविरान् भगवतो वन्दते, नमस्यति, नमस्थित्वा एवमवादीतः-इच्छामि भगवन् ! भवतामन्तिके चतुर्यामाद् धर्मात् पञ्चमहाव्रतिकं सप्रतिक्रमणं धर्ममुपसंपद्य विहर्तुम्. यथासुखं देवानुप्रिय ! मा प्रतिबन्धम्. ततः स कालास्यवेषिकपुत्रोऽनगारः स्थविरान् भगवतो वन्दते, नमस्पति, दन्दिला, नमस्थित्वा चतुर्यामाद् धर्मात् पश्चमहाव्रतिकं सप्रतिक्रमणं धर्ममुपसंपद्य विहरति. ततः स कालास्यवेषिकपुत्रोऽनगारः बहूनि वर्षाणि धामण्यपर्यायं प्राप्नोति, प्राप्य (पालयित्वा) यस्यार्थ क्रियते ननभावः, मुण्डभावः, अन्नानकम् , अदन्तधूपनकम् , अच्छत्रकम् , अनुपानत्कम् , भूमिशय्या, फलकशय्या, काष्ठशय्या, केशलोचः, ब्रह्मचर्यवासः, परगृहप्रवेशः, लब्ध्यऽपलब्धिः; उच्चावचा प्रामकण्टका द्वाविंशतिः परिषहोपसर्गाः अधिसह्मन्ते, तमर्थम् आराधयतिः-अनु.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org