________________
९३
शतक १.-उद्देशक २.
भगवत्सुधर्मस्वामिप्रणीत भगवतीसूत्र. toरडया णं भंते। सव्वे समाउआ, सव्वे ८१. प्र०-हे भगवन् ! बधा नैरयिको सरखी उमरवाळा समोववन्नगा?
अने समोपपन्नक-साथे उत्पन्न थएला-छे ! ८१. उ०-गोयमा! णो इणहे संमढे.
८१. उ०—हे गौतम ! ए अर्थ समर्थ नथी. ८२.प्र०-से केणद्वेणं !
८२. प्र०—हे भगवन् ! ते ए प्रमाणे शा हेतुथी कहो छो! ८२. उ०-गोयमा । नेरइया चउन्विहा पनत्ता, तं जहा:- ८२. उ०—हे गौतम! नैरयिको चार प्रकारना कह्या छ, ते अत्थेगइआ समाउआ समोववनगा, अत्थेगइआ समाउआ विस- आ प्रमाणे:-केटलाक सरखी उमरवाळा अने साथे उत्पन्न थएला, मोववनगा, अत्थेगइआ विसमाउआ समोववनगा, अत्थेगइआ केटलाक सरखी उमरताळा अने विषमपणे-आगळ पाछळ-उत्पन्न विसमाउआ विसमोववनगा से तेणद्वेणं गोयमा 10. थएला, केटलाक विषम उमरवाळा अने साथे उत्पन्न थएला तथा
केटलाक विषम उमरवाळा अने विषमपणे उत्पन्न थएला. माटे हे गौतम ! ते हेतुथी पूर्व प्रमाणे कर्तुं छे.
२. अथ चतुर्विंशतिदण्डकमाहारादिभिर्निरूपयन्नाहः-'नेरइया' इत्यादि व्यक्तम् , नवरम्-'महासरीरा य अप्पसरीरा य? इत्यादि. इहाsल्पत्वं महत्त्वं चापेक्षिकम् , तत्र जघन्यमल्पत्वम्-अङ्गुलाऽसंख्येयभागमात्रत्वम् , उत्कृष्टं तु महत्त्वं पञ्चधनुःशतमानत्वम् ; एतच्च मवधारणीयश. रीराऽपेक्षया. उत्तरवैक्रियाऽपेक्षया तु जघन्यमङ्गुलसंख्यातभागमात्रत्वम् , इतरत् तु धनुःसहस्रमानत्वमिति. एतेन च किं समशरीराः ? इत्यत्र प्रश्ने उत्तरमुक्तम्, शरीरविषमताऽभिधाने सति आहारो-च्छ्वासयोर्वेषम्यं सुखप्रतिपाद्यं भवतीति शरीरप्रश्नस्य द्वितीयस्थानोक्तस्याऽपि प्रथम निर्वचनमुक्तम्. अथाहारो-च्छ्वासप्रश्नयोर्निर्वचनमाहः-'तत्थ ण' इत्यादि. ये यतो महाशरीरास्ते तदपेक्षया बहुतरान् पुद्गलान् आहारयन्ति, महाशरीरत्वादेव. दृश्यते हि लोके बृहच्छरीरो बहाशी, स्वल्पशरीरश्वाल्पभोजी, हस्ति-शशकवत, बाहुल्याऽपेक्षं चेदमुच्यते; अन्यथा बृहच्छरीरोऽपि कश्चिद् अल्पमश्नाति, अल्पशरीरोऽपि कश्चिद् भूरि भुङ्क्ते, तथाविधमनुष्यवत्, न पुनरेवमिह, बाहुल्यपक्षस्यैवाऽऽश्रयणात् . ते च नारका उपपातादिसद्वेद्याऽनुभवाद् अन्यत्राऽसद्वद्योदयवर्तित्वेन एकान्तेन यथा महाशरीरा महादुःखितास्तीवाहाराभिलाषाश्च भवन्तीति. 'बहुतराए पोग्गले परिणामेति'त्ति आहारपुद्गलानुसारित्वात् परिणामस्यः ‘बहुतरान्' इत्युक्तम् , परिणामश्चापृष्टोऽपि आहारकार्यमिति कृत्वा उक्तः. तथा 'बहतराए पोग्गले उस्ससति'त्ति उच्छासतया गृह्णन्ति, 'नीससतित्ति निःश्वासतया विमुञ्चन्ति, महाशरीरत्वादेव. दृश्यते हि बृहच्छरीरस्तजातीयेतराऽपेक्षया बहूच्छ्वास-निःश्वास इति. दुःखितोऽपि तथैव, दुःखिताश्च नारका इति बहुतरांस्तान् उच्छ्वसन्ति इति. तथाऽऽहारस्यैव कालकृतं वैषम्यमाहः-'अभिक्खणं आहारैति'त्ति अभीक्ष्णं पौनःपुन्येन यो यतो महाशरीरः स तदपेक्षया शीघ्रशीघ्रतराहारग्रहण इत्यर्थः. 'अभिक्खणं उस्ससति, अभिक्खणं नीससंति' एते हि महाशरीरत्वेन दुःखिततरत्वाद् अभीक्ष्णमनवरतम्-उच्छ्वासादि कुर्वन्तीति. तथा 'जे ते' इत्यादि. 'येते' इह 'ये' इत्येतावता एवार्थसिद्धौ 'ये ते' इत्युच्यते तद् भाषामात्रमेवेति. 'अप्पसरीरा अप्पतराए पोग्गले आहारैति'त्ति ये यतोऽल्पशरीरास्ते तदाहरणीयपुद्गलाऽपेक्षया अल्पतरान् पुद्गलानाहारयन्ति, अल्पशरीरत्वादेव. 'आहच आहारेंति'त्ति कदाचिदाहारयन्ति, कदाचिन्नाहारयन्तीति-महाशरीराहारग्रहणान्तरालाऽपेक्षया बहुतरकालान्तरालतयेत्यर्थः. 'आहच उस्ससंति, आहच नीससंति'त्ति एते ह्यल्पशरीरत्वेनैव महाशरीराऽपेक्षया अल्पतरदुःखत्वाद् आहत्य कदाचित् सान्तरमित्यर्थः-उच्छ्वासादि कुर्वन्ति. 'यच्च नारकाः सततमेवोच्छ्वासादि कुर्वन्ति' इति प्रागुक्तम् , तद् महाशरीरापेक्षया इत्यवगन्तव्यमिति. अथवाऽपर्याप्तकालेऽल्पशरीराः सन्तो लोमाहारापेक्षया नाहारयन्ति, उच्छ्वासाऽपर्याप्तकत्वेन च नोच्छ्वसन्ति, अन्यदा त्वाहारयन्ति, उच्छ्वसन्ति च, इत्यतः 'आहत्याहारयन्ति, आहत्य उच्छ्वसन्ति' इत्युक्तम्, 'से तेणद्वेणं गायमा । एवं वुच्चइ 'नेरइया सव्वे नो समाहारा' इत्यादि निगमनमिति.
२. हवे आहारादिवडे चोवीश दंडकने निरूपता प्रथम क्रमप्राप्त नैरयिकोने निरूपे छः-[ नेरइया' इत्यादि] ए सूत्र सुगम छे. विशेष ए के, ['महा- नैरयिक, सरीरा य अप्पसरीरा य' इत्यादि] ए सूत्रमा शरीरनुं जे मोटापणुं अने नानापर्यु कयुं छे ते आपेक्षिक-अपेक्षाथी कहेल-छे, तेमा ओछामा ओछु महाशरीर-अल्पनानापणुं आंगळना असंख्यय भाग जेटलुं छे अने वधारेमा वधारे मोटापणुं पांचसें धनुष (वाम) जेटलुं छे. ए बन्ने (नानापणुं अने मोटापj) भवधा- शरीर. रणीय-मरणपर्यंत सहचर-शरीरनी अपेक्षाए जाणवां. तथा उत्तरवैक्रिय-इच्छापूर्वक नानुं मोटुं थइ शके एवा-शरीरनी अपेक्षाए तो ओछामा ओछु नानापणुं अंगुलना संख्येय भाग जेटलुं छे अने वधारेमा वधारे मोटापणुं एक हजार धनुष जेटलुं छे. अहीं शरीरना नानापणानी अने मोटापणानी वात कहेवाथी नैरयिको शुं समान शरीरवाळा छ ? ए प्रश्ननो उत्तर कयो छे. (शंकाः- शास्त्रकारे मूळ सूत्रमा प्रथम आहारनी समानता विषे पुज्यु छे तो पण उत्तर (जवाब) सूत्रमा आहार संबंधे काइ न कहेता प्रथम शरीरसंबंधे विवेचन शामाटे कयु।) समाधानः-प्रथम शरीरनी विषमता जणाववामां आवे तो ते शरीरसंबंधी आहार अने उच्छ्वासनी विषमता सुखपूर्वक कही शकाय माटे पछवाडे कहेल शरीरना प्रश्ननु पण प्रथम निर्वचन
१. मूलच्छायाः-रयिका भगवन् । सर्वे समाऽऽयुष्काः, सर्वे समोपपन्नकाः ? गीतम ! नाऽयमर्थः समर्थः. तत् केनाऽर्थेन । गीतम । नैरयिकाश्चतुर्विधाः प्रज्ञप्ताः, तद्यथाः-अस्येककाः समाऽऽयुष्काः समोपपत्रकाः, अस्त्येककाः समायुष्का विषमोपपन्नकाः, अस्त्येकका विषमाऽऽयुष्काः समोपपत्रकाः, अस्येकका विषमाऽऽयुष्का विषमोपपत्रकाः, तत् तेनाऽर्थेन गीतम!:-अनु.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org.